०५ बाहुसच्‍चगुणमक्खनम्

बाहुसच्‍चगुणमक्खनम्
५. पुनपि धम्मानन्दो आचरियस्स बाहुसच्‍चगुणं मक्खेतुकामो एवमाह – ‘‘तस्स (बुद्धघोसस्स) समयन्तरकोविदसङ्खातं बाहुसच्‍चं न ततो उत्तरितरं होति, यं आधुनिकानं गन्थन्तरकोविदानं सीहळिकभिक्खूनं यं वा एकादसमे खरिस्तवस्ससतके (१००१-११००) उप्पन्‍नानं दक्खिणइन्दियरट्ठिकानं अनुरुद्ध-धम्मपालादीनं भिक्खून’’न्ति।
तं पन सब्बथापि अयुत्तवचनमेव। यदि हि आधुनिका वा सीहळिकभिक्खू, पोराणा वा आचरियअनुरुद्ध-धम्मपालत्थेरादयो समयन्तरबाहुसच्‍चवसेन आचरियबुद्धघोसेन समाना वा उत्तरितरा वा भवेय्युं, ते आचरियबुद्धघोसत्थेरस्स अट्ठकथाहि अनारद्धचित्ता हुत्वा ततो सुन्दरतरा परिपुण्णतरा च अभिनवट्ठकथायो करेय्युं, न पन ते तथा करोन्ति, न केवलं न करोन्तियेव, अथ खो तेसं एकोपि न एवं वदति ‘‘अहं बुद्धघोसेन बाहुसच्‍चवसेन समसमोति वा उत्तरितरो’’ति वा, अञ्‍ञदत्थु ते आचरियस्स अट्ठकथायोयेव संवण्णेन्ति च उपत्थम्भेन्ति च, आचरियट्ठाने च ठपेन्ति। तेनेतं ञायति सब्बथापि अयुत्तवचनन्ति।