०० महावंस-बुद्धघोसकथा

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स।
विसुद्धिमग्ग निदानकथा
विसुद्धिमग्गो नामायं गन्थो पिटकत्तयसारभूतो सकललोके पटिपत्तिदीपकगन्थानं अग्गो होति सेट्ठो पमुखो पामोक्खो उत्तमो पवरो चाति विञ्‍ञूहि पसत्थो। तत्थ हि सङ्गीतित्तयारूळ्हस्स तेपिटकबुद्धवचनस्स अत्थं संखिपित्वा सिक्खत्तयसङ्गहितं ब्रह्मचरियं परिपुण्णं पकासितं सुविसदञ्‍च। एवं पसत्थस्सेतस्स विसुद्धिमग्गस्स निदानकथायपि भवितब्बमेव। तस्मादानि तम्पकासनत्थमिदं पञ्हकम्मं वुच्‍चति –
‘‘सो पनेस विसुद्धिमग्गो केन कतो, कदा कतो, कत्थ कतो, कस्मा कतो, किमत्थं कतो, किं निस्साय कतो, केन पकारेन कतो, किस्स सकललोके पत्थटो’’ति।
तत्थ केन कतोति आचरियबुद्धघोसत्थेरवरेन तेपिटकसङ्गहट्ठकथाकारेन कतो।
कदा कतोति अम्हाकं भगवतो सम्मासम्बुद्धस्स सकललोकनाथस्स परिनिब्बुतिकालतो पच्छा दसमे वस्ससतके (९७३ -बुद्धवस्से) कतो।
कत्थ कतोति सीहळदीपे अनुराधपुरे महाविहारे कतो।
कस्मा कतोति विसुद्धिकामानं साधुजनानं तदधिगमुपायं सम्मापटिपत्तिनयं ञापेतुकामतासङ्खातेन अत्तनो अज्झासयेन सञ्‍चोदितत्ता, सङ्घपालत्थेरेन च अज्झेसितत्ता कतो।
एत्थ पन ठत्वा आचरियबुद्धघोसत्थेरस्स उप्पत्ति कथेतब्बा, सा च महावंसे (चूळवंसोतिपि वोहरिते दुतियभागे) सत्ततिंसमपरिच्छेदे पन्‍नरसाधिकद्विसतगाथातो (३७, २१५) पट्ठाय बात्तिंसाय गाथाहि पकासितायेव। कथं? –
महावंस-बुद्धघोसकथा
२१५.
बोधिमण्डसमीपम्हि, जातो ब्राह्मणमाणवो।
विज्‍जा-सिप्प-कला-वेदी, तीसु वेदेसु पारगू॥
२१६.
सम्मा विञ्‍ञातसमयो, सब्बवादविसारदो।
वादत्थी जम्बुदीपम्हि, आहिण्डन्तो पवादिको॥
२१७.
विहारमेक’मागम्म, रत्तिं पातञ्‍जलीमतं।
परिवत्तेति सम्पुण्ण-पदं सुपरिमण्डलं॥
२१८.
तत्थेको रेवतो नाम, महाथेरो विजानिय।
‘‘महापञ्‍ञो अयं सत्तो, दमेतुं वट्टती’’ति, सो॥
२१९.
‘‘को नु गद्रभरावेन, विरवन्तो’’ति अब्रवि।
‘‘गद्रभानं रवे अत्थं, किं जानासी’’ति आह तं॥
२२०.
‘‘अहं जाने’’ति वुत्तो सो, ओतारेसि सकं मतं।
पुट्ठं पुट्ठं वियाकासि, विरद्धम्पि च दस्सयि॥
२२१.
‘‘तेन हि त्वं सकं वाद-मोतारेही’’ति चोदितो।
पाळि’माहा’भिधम्मस्स, अत्थ’मस्स न सो’धिगा॥
२२२.
आह‘‘कस्से’स मन्तो’’ति,‘‘बुद्धमन्तो’’ति सो’ब्रवि।
‘‘देहि मेतं’’ति वुत्ते हि, ‘‘गण्ह पब्बज्‍ज तं’’इति॥
२२३.
मन्तत्थी पब्बजित्वा सो, उग्गण्हि पिटकत्तयं।
एकायनो अयं मग्गो, इति पच्छा त’मग्गहि॥
२२४.
बुद्धस्स विय गम्भीर-घोसत्ता नं वियाकरुं।
बुद्धघोसोति घोसो हि, बुद्धो विय महीतले॥
२२५.
तत्थ ञाणोदयं [ञाणोदयं नामपकरणं इदानि कुहिञ्‍चिपि न दिस्सति।] नाम, कत्वा पकरणं तदा।
धम्मसङ्गणियाकासि, कच्छं सो अट्ठसालिनिं [इदानि दिस्समाना पन अट्ठसालिनी सीहळदीपिकायेव। न जम्बुदीपिका। परतो (५४-५५ पिट्ठेसु) एस आविभविस्सति]॥
२२६.
परित्तट्ठकथञ्‍चेव [परित्तट्ठकथन्ति पिटकत्तयस्स सङ्खेपतो अत्थवण्णनाभूता खुद्दकट्ठकथाति अधिप्पेता भवेसु], कातुं आरभि बुद्धिमा।
तं दिस्वा रेवतो थेरो, इदं वचनमब्रवि॥
२२७.
‘‘पाळिमत्तं इधानीतं, नत्थि अट्ठकथा इध [एत्थ सगीभित्तयारूळ्हा मोग्गलिपुत्ततिस्सत्थेरस्स सन्तिका उग्गहिता सिस्सानुसिस्सपरम्परातता मूलट्ठकथा कस्मा जम्बुदीपे सब्बसो अन्तरहिताति विमंसितब्बं]।
तथाचरियवादा च, भिन्‍नरूपा न विज्‍जरे॥
२२८.
सीहळट्ठकथा सुद्धा, महिन्देन मतीमता।
सङ्गीतित्तयमारूळ्हं, सम्मासम्बुद्धदेसितं॥
२२९.
सारिपुत्तादिगीतञ्‍च, कथामग्गं समेक्खिय।
कता सीहळभासाय, सीहळेसु पवत्तति॥
२३०.
तं तत्थ गन्त्वा सुत्वा त्वं, मागधानं निरुत्तिया।
परिवत्तेहि, सा होति, सब्बलोकहितावहा’’॥
२३१.
एवं वुत्ते पसन्‍नो सो, निक्खमित्वा ततो इमं।
दीपं आगा इमस्सेव [इदस्सेवाति इमस्सेव महानामरञ्‍ञो काले ९५३-९७५ बुद्धवस्से। अयञ्‍च वस्सपरिच्छेदो सीहळराजवंसं निस्साय दस्सितो। युरोपियविचक्खणानं पन मतेन ९४१-९६४ बुद्धवस्से इति वेदितब्बो। एवमुपरिपि।], रञ्‍ञो काले महामति॥
२३२.
महाविहारं सम्पत्तो, विहारं सब्बसाधुनं।
महापधानघरं गन्त्वा, सङ्घपालस्स सन्तिका॥
२३३.
सीहळट्ठकथं सुत्वा, थेरवादञ्‍च सब्बसो।
‘‘धम्मस्सामिस्स एसोव, अधिप्पायो’’ति निच्छिय॥
२३४.
तत्थ सङ्घं समानेत्वा, ‘‘कातुं अट्ठकथं मम।
पोत्थके देथ सब्बे’’ति, आह, वीमंसितुं स तं॥
२३५.
सङ्घो गाथाद्वयं तस्सा’दासि ‘‘सामत्थियं तव।
एत्थ दस्सेहि, तं दिस्वा, सब्बे देमाति पोत्थके’’ [२३४-५ गाथासु अयमत्थयोजना– ‘‘तत्थ महाविहारे संघं महानेत्वा संघ सन्‍निपातं कारेत्वा आचरियपुब्बद्धघोसो एवमाह ‘अट्ठकथं कातुं सब्बे पाळि-अट्ठकथा-पोत्थके मम देथा’ति। सो संघो तं वीमंसितुं संयुत्तनिकायतो ‘अन्तोजटा’तिआदिकं च ‘सीले पतिट्ठाया’तिआदिकं चाति गाथाद्वयं तस्स अदासि ‘एत्थ तव सामत्थियं ञाणप्पभावं दस्सेति। तं दिस्वा सब्बे पोत्थके देमा’तिवत्वा’’ति। इमिना पन अयमत्था दस्सितो होति ‘‘आचरिय बुद्धघोसो विसुद्धिमग्गं करोन्तो तदेव गाथाद्वयं ओलोकेत्वा, किञ्‍चिपि अञ्‍ञं पोत्थकं अनोलोकेत्वा अकासी’’ति। तस्स पनत्थस्स युत्तायुत्तविचारणा परतो (३९-४९-पिट्ठेसु) आगमिस्सति]॥
२३६.
पिटकत्तय’मेत्थेव, सद्धिं अट्ठकथाय सो।
विसुद्धिमग्गं नामा’का, सङ्गहेत्वा समासतो॥
२३७.
ततो सङ्घं समूहेत्वा, सम्बुद्धमतकोविदं।
महाबोधिसमीपम्हि, सो तं वाचेतु मारभि॥
२३८.
देवता तस्स नेपुञ्‍ञं, पकासेतुं महाजने।
छादेसुं पोत्थकं सोपि, द्वत्तिक्खत्तुम्पि तं अका [२३८ गाथाय अयमत्थो– ‘‘देवता तस्स बुद्धघोसस्स नेपुञ्‍ञं निपुणञ्‍ञाप्पसावं महाजनस्स पकासेतुं तेन लिखितं विसुद्धिमग्गपोत्थकं छादेसुं पटिच्छादेत्वा अपस्सियभावं पापेत्वा ठपेसुं। सोपि बुद्धघोसो दुतियम्पि तं लिखि, तम्पि देवता छदेसुं। ततियम्पि लिखी’’ति। तेन वुत्तं ‘‘द्वत्तिक्खत्तुम्पि तं अका’’ति। इदमेव महावंसवचनं निस्साय वित्तारेत्वा कथिताय बुद्धघोसुप्पत्तिया नाम कथाल एकरत्तेनेव विसुद्धिमग्गस्स तिक्खत्तुम्पि लिखित्वा निट्ठापितभावो पकासितो। ईदिसी पन कथा बहूनं विम्हयजननीपि परिक्खकानं संसयजननी होति। तस्मा इमिस्सापि विचारणा परतो (४७-८-पिट्ठेसु) दस्सियिस्सति]॥
२३९.
वाचेतुं ततिये वारे, पोत्थके समुदाहटे।
पोत्थकद्वय’मञ्‍ञम्पि, सण्ठपेसुं तहिं मरू॥
२४०.
वाचयिंसु तदा भिक्खू, पोत्थकत्तय’मेकतो।
गन्थतो अत्थतो वापि, पुब्बापरवसेन वा॥
२४१.
थेरवादेहि पाळीहि, पदेहि ब्यञ्‍जनेहि वा।
अञ्‍ञथत्तमहू नेव, पोत्थकेसुपि तीसुपि॥
२४२.
अथ उग्घोसयी सङ्घो, तुट्ठहट्ठो विसेसतो।
निस्संसयं’स मेत्तेय्यो, इति वत्वा पुनप्पुनं॥
२४३.
सद्धिं अट्ठकथाया’दा, पोत्थके पिटकत्तये।
गन्थाकरे वसन्तो सो, विहारे दूरसङ्करे॥
२४४.
परिवत्तेसि सब्बापि, सीहळट्ठकथा तदा।
सब्बेसं मूलभासाय, मागधाय निरुत्तिया॥
२४५.
सत्तानं सब्बभासानं, सा अहोसि हितावहा।
थेरियाचरिया सब्बे, पाळिं विय त’मग्गहुं॥
२४६.
अथ कत्तब्बकिच्‍चेसु, गतेसु परिनिट्ठितिं।
वन्दितुं सो महाबोधिं, जम्बुदीपं उपागमी’’ति [सो महाबोधि वन्दितुं जम्बुदीपं उपागमीति इदं वचनं पुरिमवचनेहि असंसट्ठं विय होति। पुब्बे हि ‘‘आचरियबुद्धघोसो बोधिमण्डसमीपे जातो’’ति च, ‘‘सीहळदीपं गन्त्वा सीहळट्ठकथायो मागधभासाय परिवत्तेहीति तस्साचरियेन रेवतत्थेरेन वुत्तो’’ति च वुत्तं। तस्मा इधापि आचरियबुद्धघोसस्स पवत्ति तदनुरूपा ‘‘ता भासापरिवत्तितट्ठकथायो आदाय सासनुज्‍जोतनत्थं जम्बुदीपं उपागमी’’ति एवमादिना सासनुज्‍जोतनमूलिका एव भवितुं अरहति, न पन महाबोधिवन्दनमूलिकाति]॥
अयञ्‍च पन महावंसकथा १९५० - खरिस्तवस्से हाबदमहाविज्‍जालयमुद्दणयन्ते रोमक्खरेन मुद्दितस्स विसुद्धिमग्गपोत्थकस्स पुरेचारिककथायं ‘‘अनेकानेत्थ अत्थि विचारेतब्बानी’’ति वत्वा धम्मानन्दकोसम्बीनामकेन विचक्खणेन विचारिता। तमेत्थ युत्तायुत्तविचिननाय दस्सेत्वा अनुविचारणम्पिस्स करिस्साम।