१८. दिट्ठिविसुद्धिनिद्देसवण्णना

१८. दिट्ठिविसुद्धिनिद्देसवण्णना

नामरूपपरिग्गहकथावण्णना

६६२. या विसुद्धियो सम्पादेतब्बाति सम्बन्धो। इमेसु यथाविचारितेसु खन्धादीसु विपस्सनाय भूमिभूतेसु धम्मेसु। गन्थस्स उग्गण्हनं वाचुग्गतकरणं उग्गहो, परितो सब्बथापि अत्थस्स ञातुमिच्छा परिपुच्छा, सवनुपपरिक्खादिवसेन तदत्थस्स मनसिकारविधि, तदुभयवसेन यस्मा तत्थपि ञाणं स्वासेवितं होति, तस्मा वुत्तं ‘‘उग्गहपरिपुच्छावसेन ञाणपरिचयं कत्वा’’ति, खन्धादीसु सुतमयं ञाणं उप्पादेत्वाति अत्थो। वित्थारितमेव, तस्मा तत्थ वित्थारितनयानुसारेन सीलविसुद्धि सम्पादेतब्बाति अधिप्पायो। उपचारसमाधिपि अप्पनासमाधि विय विपस्सनाय अधिट्ठानभावतो चित्तविसुद्धियेवाति आह ‘‘सउपचारा’’ति। वेदितब्बाति अत्तनो सन्ताने निब्बत्तनवसेनेव वेदितब्बा। एवञ्हि ता पच्चक्खतो विदिता नाम होन्ति, तस्मा वेदितब्बा सम्पादेतब्बाति वुत्तं होति। वेदितब्बाति वा समापत्तिसुखाधिगमवसेन अनुभवितब्बाति अत्थो। न हि केवलेन जाननमत्तेन चित्तविसुद्धियं पतिट्ठितो नाम होति, न च तत्थ अपतिट्ठाय उपरिविसुद्धिं सम्पादेतुं सक्काति।
नामरूपानं याथावदस्सनन्ति नामस्स, रूपस्स च विभज्ज यथाभूतसभावदस्सनं। नामग्गहणेन चेत्थ वेदनादीनं चतुन्नं तेभूमकानं खन्धानं गहणं, न ‘‘विञ्ञाणपच्चया नामरूप’’न्ति एत्थ विय विञ्ञाणं विना, नापि ‘‘नामञ्च रूपञ्चा’’ति (दी॰ नि॰ ३.३०४, ३५२; ध॰ स॰ दुकमातिका १०९) एत्थ विय सनिब्बानेहि लोकुत्तरक्खन्धेहि सद्धिन्ति दट्ठब्बं।
६६३. याति पज्जति एतेनाति यानं, समथोव यानं समथयानं, तं एतस्स अत्थीति समथयानिको। झाने, झानूपचारे वा पतिट्ठाय विपस्सनं अनुयुञ्जन्तस्सेतं नामं, तेन समथयानिकेन । ‘‘ठपेत्वा नेवसञ्ञानासञ्ञायतन’’न्ति इदं भवग्गधम्मानं आदिकम्मिकस्स दुप्परिग्गहताय वुत्तं। लक्खणरसादिवसेन परिग्गहेतब्बा ञाणेन परिच्छिज्ज गहेतब्बा, परिग्गहविधि पन खन्धनिद्देसे (विसुद्धि॰ २.४२१ आदयो) वुत्ता एवाति अधिप्पायो। आरम्मणाभिमुखनमनं आरम्मणेन विना अप्पवत्ति, तेन नमनट्ठेन, नामकरणट्ठेन वा। वेदनादयो हि अरूपधम्मा सब्बदापि च फस्सादिनामकत्ता पथवीआदयो विय केसकुम्भादिनामन्तरानापज्जनतो अत्तनाव कतनामताय नामकरणट्ठेन ‘‘नाम’’न्ति वुच्चन्ति। अथ वा अधिवचनसम्फस्सो विय अधिवचनं नामं अन्तरेन अनुपचितसम्भारानं गहणं न गच्छन्तीति नामायत्तग्गहणताय वेदनादयो ‘‘नाम’’न्ति वुच्चन्ति, रूपं पन विनापि नामसवनं अत्तनो रुप्पनसभावेनेव गहणं गच्छति। ववत्थापेतब्बन्ति असङ्करतो ठपेतब्बं, अञ्ञमञ्ञं, रूपेन च अमिस्सितं कत्वा चित्ते ठपेतब्बन्ति अत्थो।
नामरूपपरिग्गहो च नाम यावदेव तस्स पटिनिस्सज्जनत्थन्ति तदनुरूपमेव निदस्सनं दस्सेन्तो ‘‘यथा नामा’’तिआदिमाह। रुप्पनतोति एत्थ रुप्पनट्ठो ‘‘सीतादिविरोधिपच्चयसन्निपाते विसदिसुप्पत्ती’’तिआदिना (विसुद्धि॰ महाटी॰ २.४३२) खन्धनिद्देसवण्णनायं वुत्तोयेव। एवं विसुं नामपरिग्गहं, रूपपरिग्गहञ्च दस्सेत्वा इदानि एकज्झं नामरूपपरिग्गहं दस्सेतुं ‘‘ततो नमनलक्खण’’न्तिआदि वुत्तं।
६६४. इति अरूपमुखेन विपस्सनाभिनिवेसं दस्सेत्वा इदानि रूपमुखेन तं दस्सेन्तो ‘‘सुद्धविपस्सनायानिको पना’’तिआदिमाह। तत्थ समथयानिकस्स समथमुखेन विपस्सनाभिनिवेसो, विपस्सनायानिकस्स पन समथं अनिस्सायाति आह ‘‘सुद्धविपस्सनायानिको’’ति, समथभावनाय अमिस्सितविपस्सनायानवाति अत्थो। अयमेव वा समथयानिकोति यथावुत्तो समथयानिको एव वा। तेन समथयानिकस्सापि रूपमुखेन विपस्सनाभिनिवेसो लब्भति, न अरूपमुखेनेवाति दस्सेति। तेसं तेसं धातुपरिग्गहमुखानन्ति ‘‘यं थद्धलक्खणं, अयं पथवीधातू’’तिआदिना (विसुद्धि॰ १.३०८) सङ्खेपमनसिकारादिवसेन वुत्तेसु तेरससु धातुपरिग्गहमुखेसु। कम्मसमुट्ठानो नाम केसो चम्मब्भन्तरगतो। तत्थेवाति तस्मिंयेव कम्मसमुट्ठाने केसे। कायप्पसादस्स विय भावस्सापि सकलसरीरब्यापिताय ‘‘भावस्स अत्थिताया’’ति वुत्तं। पुन तत्थेवाति तस्मिंयेव केससञ्ञिते रूपसमुदाये। अपरानिपीति पुब्बे वुत्तानि कम्मसमुट्ठानानि वीसति, इमानि आहारसमुट्ठानादीनि चतुवीसति रूपानीति सब्बानिपि चतुचत्तालीस, तञ्च खो तत्थ लब्भमानसन्ततिसीससामञ्ञेन वेदितब्बं। ‘‘चतुचत्तालीसा’’ति च इदं सद्दस्स अनियतत्ता वुत्तं। न हि सब्बकालं उतुचित्ततो रूपं उप्पज्जन्तं ससद्दमेव उप्पज्जतीति। एवन्ति यथा केसे, एवं लोमादीसु चतुसमुट्ठानिकेसु। चतुवीसतिकोट्ठासेसूति द्वत्तिंसाय कोट्ठासेसु वक्खमाने अट्ठ कोट्ठासे अपनेत्वा चतुवीसतिकोट्ठासेसु। सेदादीनं आतपूपतापादिना, चित्तविकारेन च उप्पज्जनतो ते उतुचित्तसमुट्ठाना वुत्ता।
द्वत्तिंसकोट्ठासगतेसु रूपेसु पाकटेसु जातेसु तदञ्ञानिपि पाकटानि होन्तीति तानिपि दस्सेतुं ‘‘अपरे’’तिआदि वुत्तं। तत्थ अपरे दस आकाराति तेजोवायोकोट्ठासवसेन अपरे दस आकारा। कम्मजेति भूतकथनं, न विसेसनं असितादिपरिपाचकस्स तेजस्स अकम्मजस्स अभावतो। तथा चित्तजेति च एकन्तचित्तसमुट्ठानत्ता अस्सासपस्सासानन्ति केचि, तं न, अचित्तजसन्ताने पवत्तानं उतुजभावतो। अब्भन्तरट्ठा एव हि ते चित्तजा, न बहिद्धा, तस्मा तत्थ ‘‘चित्तजे’’ति इदं विसेसनमेव, अयञ्च अत्थो हेट्ठा आनापानकथायं वुत्तोयेव। सेसेसूति सन्तप्पनादिवसेन चेव उद्धङ्गमादिवसेन च पवत्तेसु तेजोवायोकोट्ठासेसु।
चक्खुदसकादीसु पधानरूपं चक्खादयोति तेसु लब्भमानं वत्थुद्वारभावं अवयवकिच्चं समुदाये आरोपेत्वा वुत्तं ‘‘वत्थुद्वारवसेन पञ्च चक्खुदसकादयो’’ति। वत्थुवसेन हदयवत्थुदसकञ्चाति योजेतब्बं, एकयोगनिद्दिट्ठानम्पि एकदेसो अनुवत्ततीति। सब्बानिपीति यथावुत्तगणनायं चतुन्नवुतिचतुसताधिकानि सहस्सरूपरूपानि। कोट्ठासावयवानं पन तदवयवकलापानञ्च भेदे गय्हमाने अतिविय ततो बहुतरो रूपभेदो होति, सो पन भेदो इध आदिकम्मिकस्स दुप्परिग्गहोति न गहेतब्बो।
कामं वत्थुवसेनापि अरूपधम्मा पाकटा होन्ति, द्वारवसेन पन परिग्गहो अनाकुलोति कत्वा वुत्तं ‘‘द्वारवसेन अरूपधम्मा पाकटा होन्ती’’ति । सब्बसङ्गाहिकवसेन ‘‘एकासीति लोकियचित्तानी’’ति वुत्तं, लाभिनो एव पन महग्गतचित्तानि सुपाकटानि होन्ति। अविसेसेनाति साधारणतो। फस्सादयो हि सत्त चेतसिका चक्खुविञ्ञाणादीहिपि उप्पज्जनतो सब्बचित्तुप्पादसाधारणा। सब्बेपि तेति एकासीति लोकियचित्तानि, तंसम्पयुत्तफस्सादयोति सब्बेपि ते अरूपधम्मे। आरम्मणादिविभागेन पन चित्तुप्पादभेदे गय्हमाने ततो बहुतरो एव होति, सो पन इध नाधिप्पेतो।
६६५. अस्स चक्खुपसादस्स निस्सयभूता पन चतस्सो धातुयोति सम्बन्धो। सहजातरूपानि तस्स चक्खुपसादस्स इच्चेव सम्बन्धो। तत्थेवाति तस्मिंयेव ससम्भारचक्खुपदेसे। अनुपादिन्नरूपानीति पुब्बे वुत्तरूपानं उपादिन्नरूपत्ता वुत्तं, अकम्मजरूपानीति अत्थो। सेसानीति पठमं चक्खुनो वुत्तत्ता ततो सेसानि, तेन पन सद्धिं चतुपञ्ञास रूपानि होन्ति। चक्खुदसकादीसु एकस्सपि अग्गहेतब्बतो ‘‘अवसेसानि तेचत्तालीस रूपानी’’ति वुत्तं। सद्दस्स अनियतत्ता तं अग्गहेत्वा ‘‘तेचत्तालीस रूपानी’’ति वत्वा पुन उतुचित्तसमुट्ठाने द्वे सद्दे गहेत्वा ‘‘पञ्चचत्तालीसा’’ति केचिवादो दस्सितो।
अवसेसरूपानीति ‘‘दस धातुयो’’ति वुत्ते द्वादस रूपधम्मे ठपेत्वा अवसेसानि छ निप्फन्नरूपानि। रूपरूपानेव हि इध परिग्गय्हन्ति, न रूपपरिच्छेदविकारलक्खणानि। चक्खुसन्निस्सयरूपारम्मणभावसामञ्ञेन, चित्तभावसामञ्ञेन च कुसलाकुसलविपाकताय दुविधम्पि चक्खुविञ्ञाणं चित्तन्त्वेव वुत्तं। एवन्ति इमिना ‘‘चक्खुं निस्साया’’तिआदिना वुत्तं, अवुत्तञ्च ‘‘सोतं निस्साया’’तिआदिकं सङ्गण्हाति। मनोविञ्ञाणधातूति एत्थपि ‘‘एका’’ति पदं आनेत्वा सम्बन्धितब्बं ‘‘एका मनोविञ्ञाणधातू’’ति। अड्ढेन एकादस अड्ढेकादस, अड्ढं वा एकादसमं एतासन्ति अड्ढेकादस। अड्ढट्ठमाति एत्थापि एसेव नयो।
६६६. चक्खुधातुयं वुत्तनयेनेवाति ‘‘यं लोको सेतकण्हमण्डलविचित्त’’न्तिआदिना (विसुद्धि॰ २.६६५) वुत्तनयेन।
६६७. इध भिक्खु इमस्मिं सरीरेति अज्झत्तं विपस्सनाभिनिवेसदस्सनवसेन वुत्तं। तेनेव हि एकस्सेव भावस्स गहितत्ता ‘‘सत्तरस रूपानि सम्मसनुपगानी’’ति आह। सम्मसितुं सक्कुणेय्यानि सम्मसनं उपगच्छन्तीति सम्मसनुपगानि, सम्मसनीयानीति अत्थो। आकार-ग्गहणेन विञ्ञत्तिद्वयं वुत्तं, विकार-ग्गहणेन लहुतादित्तयं, इतरेन आकासधातूति वदन्ति। आकार-ग्गहणेन पन विञ्ञत्तिद्वयेन सद्धिं लक्खणरूपमाह। तम्पि हि रूपानं उप्पज्जनादिआकारमत्तन्ति। अन्तरपरिच्छेदोति तंतंकलापानं असङ्करकारणताय अन्तरभूतो परिच्छेदो । यदि न सम्मसनुपगानि, आकारादिमत्तानि च, कथं रूपानीति आह ‘‘अपिच खो’’तिआदि।
६६८. एवं द्वाचत्तालीसाय कोट्ठासानं वसेन वित्थारतो रूपपरिग्गहं तदनुसारेन वित्थारतो एव नामपरिग्गहं विभावेत्वा ततो संखित्तसंखित्ततरसंखित्ततमवसेन, अट्ठारसधातुवसेन, द्वादसायतनवसेन, पञ्चक्खन्धवसेन च रूपारूपपरिग्गहं दस्सेत्वा अतिसंखित्तनयेनापि दस्सेतुं ‘‘यं किञ्चि रूप’’न्तिआदि वुत्तं।
यथा च धातुआदिवसेन, एवं इन्द्रियसच्चपटिच्चसमुप्पादवसेनपि रूपारूपपरिग्गहो वेदितब्बो। कथं? इन्द्रियवसेन ताव चक्खादीनि पञ्च, इत्थिपुरिसिन्द्रियानि चाति सत्त इन्द्रियानि रूपं, मनिन्द्रियं, पञ्च वेदनिन्द्रियानि, सद्धादीनि पञ्च चाति एकादस नामं, जीवितिन्द्रियं नामञ्च रूपञ्च, पच्छिमानि तीणि इध अनधिप्पेतानि लोकुत्तरत्ता। दुक्खसच्चं नामञ्च रूपञ्च, समुदयसच्चं नामं, इतरानि इध नाधिप्पेतानि लोकुत्तरत्ता। पच्चयाकारे आदितो तीणि अङ्गानि नामं, चतुत्थपञ्चमानि नामञ्च रूपञ्च, छट्ठसत्तमअट्ठमनवमानि नामं, दसमं नामञ्चेव नामरूपञ्च, पच्छिमानि द्वे पच्चेकं नामञ्च रूपञ्चाति एवं तत्थ तत्थ वुत्तनयानुसारेन इन्द्रियसच्चपच्चयाकारवसेनपि नामरूपपरिग्गहो कातब्बो। एवं पन नामरूपपरिग्गहस्स विभागेन कथने पयोजनं हेट्ठा वुत्तमेव।
६६९. कामं वेदनादीसु अरूपधम्मेसु न उत्तरुत्तरा विय पुरिमपुरिमा सुखुमा, तथापि सङ्घट्टनेन विकारआपज्जनके रूपधम्मे उपादाय सब्बेपि ते सुखुमा एवाति आह ‘‘सुखुमत्ता अरूपं न उपट्ठाती’’ति। सम्मसितब्बन्ति सम्मदेव लक्खणादितो वीमंसितब्बं। मनसिकातब्बन्ति तथा चित्ते ठपेतब्बं। परिग्गहेतब्बन्ति परिच्छेदकारिकाय पञ्ञाय परिच्छिज्ज गहेतब्बं। ववत्थपेतब्बन्ति अञ्ञमञ्ञं असङ्करतो विनिच्छितब्बं। अस्साति योगिनो । सुविक्खालितन्ति सुविसोधितं। आदिकम्मिकस्स हि कम्मट्ठानं परिग्गण्हन्तस्स याव धम्मा सुपरिब्यत्तं न उपतिट्ठन्ति, ताव ते तप्पटिच्छादकसम्मोहबलेन अभिभूता अविसुद्धा नाम होन्ति, असङ्करतो उपट्ठानाभावतो अञ्ञमञ्ञञ्च जटिता। यदा पन सम्मसनादिविधिना तं विभूतं होति, तदा ते सुविक्खालिता, निज्जटा च नाम होन्ति। तेनाह ‘‘यथा यथा ही’’तिआदि। आदिकम्मिकस्स अरूपधम्मा येभुय्येन रूपधम्मे आरब्भ पवत्तनाकारेन गहणं गच्छन्तीति कत्वा वुत्तं ‘‘तदारम्मणा अरूपधम्मा’’ति। तेनेव हि हेट्ठा ‘‘तस्सेवं परिग्गहितरूपस्स द्वारवसेन अरूपधम्मा पाकटा होन्ती’’ति वुत्तं, न वत्थुवसेनाति।
इदानि रूपपरिग्गहो अरूपपरिग्गहस्स उपायो, उपत्थम्भो चाति यथावुत्तमत्थं उपमाहि पकासेतुं ‘‘यथा ही’’तिआदि वुत्तं। मुखनिमित्तन्ति मुखस्स पटिबिम्बं। तत्रिदं उपमासंसन्दनं – चक्खुमा पुरिसो विय योगावचरो, तस्स चक्खु विय योगिनो कम्मट्ठानपरिग्गाहकञाणं, आदासं विय रूपपरिग्गहो, मुखनिमित्तं विय अरूपपरिग्गहो, आदासस्स अपरिसुद्धकालो विय रूपपरिग्गहस्स अविक्खालितकालो, तदा मुखनिमित्तस्स अपञ्ञायनं विय रूपपरिग्गहस्स अविसुद्धताय अरूपधम्मानं अनुपट्ठानं, आदासस्स पुनप्पुनं परिमज्जनं विय रूपपरिग्गहस्स पुनप्पुनं विसोधनं, सुपरिमज्जिते आदासे सुब्यत्तं मुखनिमित्तस्स पञ्ञायनं विय सुविक्खालिते निज्जटे रूपपरिग्गहे अरूपधम्मानं सुट्ठु उपट्ठानन्ति। इमिना नयेन तेलत्थिकोपमादीसुपि यथारहं उपमासंसन्दनं वेदितब्बं। तिलपिट्ठन्ति तिलचुण्णं। कतकट्ठिन्ति कतकबीजं। कललकद्दमन्ति तनुकद्दमं।
तप्पच्चनीककिलेसाति तस्स अरूपधम्मपरिग्गाहकञाणस्स विबन्धभावेन पटिपक्खभूता सम्मोहादिकिलेसा। उच्छुआदिउपमासु इदं मुखमत्तस्स दस्सनं – यथा उच्छुरसं गहेतुकामो उच्छूनि उच्छुयन्ते पक्खिपित्वा एकवारं द्विवारं यन्तक्कमनमत्तेन उच्छुरसे अनिक्खमन्ते न उच्छूनि छड्डेत्वा गच्छति, यथा वा चोरे गहेत्वा तेहि कतकम्मं जानितुकामो द्वत्तिप्पहारमत्तेन तेसु तमत्थं अकथेन्तेसु न ते मुञ्चति, यथा वा पन गोदम्मको गोणं दमेतुकामो धुरे तं योजेत्वा एकवारं द्विवारं तस्मिं पथेन अगच्छन्ते न विस्सज्जेति, यथा च दधिं मन्थेत्वा नवनीतं गहेतुकामो दधिकलसियं मन्थं पक्खिपित्वा सकिं, द्विक्खत्तुं वा मन्थस्स भमनमत्तेन नवनीते अनुप्पज्जन्ते न दधिं छड्डेति, यथा वा पन मच्छे पचित्वा खादितुकामो एकवारं द्विवारं अग्गिदानमत्तेन मच्छेसु अपच्चन्तेसु न ते छड्डेति। ‘‘अथ खो नं पुनप्पुनं परिमज्जती’’ति एत्थ वुत्तनयानुसारेन ‘‘अथ खो नं उच्छुयन्ते पुनप्पुनं उप्पीळेती’’तिआदिना सब्बत्थ उपमत्थो योजेतब्बो।

अरूपधम्मानं उपट्ठानाकारकथावण्णना

६७०. आकिरीयन्ति अभिमुखा होन्ति एतेहीति आकारा, अरूपधम्मानं उपट्ठानस्स मुखभूता फुसनानुभवनविजाननप्पकाराति आह ‘‘अरूपधम्मा तीहि आकारेहि उपट्ठहन्ती’’तिआदि। आरम्मणे पवत्तमानेसु चित्तचेतसिकेसु असतिपि पुब्बापरिये फुसनलक्खणो फस्सो, तत्थ सब्बपठमं अभिनिपतन्तो विय होतीति वुत्तं ‘‘पठमाभिनिपातो फस्सो’’ति। तेनस्स फुसनाकारेन सुपाकटभावेन उपट्ठानं दस्सेति। फस्से पन उपट्ठिते यस्मिं आरम्मणे सो फस्सो, तस्स अनुभवनलक्खणा वेदना, सञ्जाननलक्खणा सञ्ञा, आयूहनलक्खणा चेतना, पटिविजाननलक्खणं विञ्ञाणन्ति इमेपि पाकटा होन्तीति आह ‘‘तंसम्पयुत्ता वेदना’’तिआदि। एवं सलक्खणसङ्खेपतो चतुधातुववत्थानवसेन फस्समुखेन अरूपपरिग्गहं दस्सेत्वा इदानि वित्थारतो चतुधातुववत्थानवसेन तं दस्सेतुं ‘‘तथा केसे’’तिआदि वुत्तं। तत्थ केसे पथवीधातूति केससङ्खाते पथवीकोट्ठासे पथवीधातु। लक्खणविभत्तितो हि धातुववत्थानदस्सनमेतं।
पुनपि द्विन्नं धातुववत्थानानं वसेन वेदनामुखेन अरूपपरिग्गहं दस्सेतुं ‘‘एकस्सा’’तिआदि वुत्तं। तत्थ तस्स रसानुभवनकवेदनाति थद्धभावसङ्खातस्स फोट्ठब्बसभावस्स अनुभवनवसेन पवत्तवेदना।
अपरस्साति एत्थापि वुत्तनयेनेव सम्बन्धो वेदितब्बो। तत्थ आरम्मणपटिविजाननन्ति थद्धतासङ्खातफोट्ठब्बारम्मणपटिविजाननं। कायद्वाराभिनिहतं, केवलं वा मनोद्वारिकजवनविञ्ञाणमाह। तञ्हि ‘‘पथवीधातु कक्खळलक्खणा’’ति पटिविजानाति, इतरं पन कक्खळलक्खणपटिविजाननमत्तमेवाति।
एतेनेव उपायेनाति य्वायं सलक्खणसङ्खेपतो, सलक्खणविभत्तितो च धातुववत्थानवसेन रूपपरिग्गहं दस्सेत्वा तत्थ ठितस्स फस्सादिमुखेन अरूपपरिग्गण्हनुपायो दस्सितो, एतेनेव उपायेन। कम्मसमुट्ठानकेसेति चतुसमुट्ठानकेसतो निद्धारिते कम्मसमुट्ठानकेसे। कक्खळलक्खणातिआदिना नयेनाति आदि-सद्देन न केवलं ‘‘पग्घरणलक्खणा आपोधातू’’तिआदिना लक्खणविसेसेन सद्धिं धात्वन्तरानियेव, अथ खो एकसमुट्ठानादिभेदानि कोट्ठासन्तरानिपीति दट्ठब्बं। तेनेवाह ‘‘द्वाचत्तालीसाय धातुकोट्ठासेसू’’ति। सब्बं नयभेदं अनुगन्त्वाति य्वायं द्वाचत्तालीसाय धातुकोट्ठासेसु पथवीधातुआदीनं लक्खणादितो ववत्थापनवसेन नानाविधो रूपपरिग्गहनयो वुत्तो, तं सब्बं नयभेदं नयविसेसं अनुगन्त्वा, चक्खुधातुआदीसु रूपपरिग्गहमुखेसु अरूपपरिग्गहदस्सनवसेन योजना कातब्बाति अधिप्पायो। तत्रिदं योजनामुखमत्तदस्सनं – एकस्स ताव ‘‘चक्खुधातु रूपाभिघातारहभूतप्पसादलक्खणा, दट्ठुकामतानिदानकम्मसमुट्ठानभूतप्पसादलक्खणा वा’’तिआदिना (ध॰ स॰ अट्ठ॰ ६००) नयेन धातुयो परिग्गण्हन्तस्स ‘‘पठमाभिनिपातो फस्सो, तंसम्पयुत्ता वेदना’’ति सब्बं योजेतब्बं। तथा ‘‘यथावुत्तलक्खणाय चक्खुधातुया रसानुभवनकवेदना वेदनाक्खन्धो’’तिआदि योजेतब्बं। तथा ‘‘यथावुत्तलक्खणा चक्खुधातू’’ति, ‘‘आरम्मणपटिविजाननं विञ्ञाणं विञ्ञाणक्खन्धो’’तिआदिना सब्बं योजेतब्बं। आयतनादिवसेन रूपपरिग्गहमुखेसुपि एसेव नयो।
६७१. यथा नाम हेट्ठिमझानं सुभावितं वसीभावं पापितमेव उपरिझानस्स पादकं पदट्ठानं होति, न पटिलद्धमत्तं, एवं रूपपरिग्गहो सुविसुद्धो निज्जटो निग्गुम्बो एव अरूपपरिग्गहस्स पादकं पदट्ठानं होति, न अविसुद्धो, तस्मा रूपारूपस्स एकदेसेपि अनुपट्ठिते सो अविसुद्धो एव नाम होति, पगेव बहूसु अनुपट्ठितेसूति दस्सेन्तो आह ‘‘सचे ही’’तिआदि। पब्बतेय्या गावी विय बाला अब्यत्ता अखेत्तञ्ञू।
खग्गेनाति खग्गग्गेन। समुग्गन्ति मञ्जूसासदिसं महासमुग्गं। अपरिग्गहितकम्मट्ठानस्स अविभत्तं विय उपट्ठहन्तम्पि नामरूपं विभत्तसभावमेव, तस्स च विभागो कम्मट्ठानपरिग्गहेसु पाकटो होतीति च दस्सनत्थं समुग्गविवरणं, यमकतालकन्दफालनञ्च निदस्सनभावेन वुत्तं। यमकतालकन्दञ्हि भिन्नसन्तानम्पि अभिन्नं विय उपट्ठाति, एवं रूपारूपधम्माति। सब्बेपि तेभूमके धम्मे नामञ्च रूपञ्चाति द्वेधा ववत्थपेतीति एत्थ किञ्चापि सब्ब-सद्दो अनवसेसपरियादायको, नामरूपभावो पन अञ्ञमञ्ञविधुरोति न तदुभयं समुदायवसेन परिसमापयेतब्बं, तस्मा ‘‘यदेत्थ नमनलक्खणं, तं नामं। यं रुप्पनलक्खणं, तं रूप’’न्ति एवं द्वेधा ववत्थपेतीति अत्थो। एवं ववत्थपेन्तोयेव च तदुभयविनिमुत्तस्स तेभूमकधम्मेसु कस्सचि धम्मस्स अभावतो ‘‘सब्बेपि तेभूमकधम्मे नामञ्च रूपञ्चाति द्वेधा ववत्थपेती’’ति वुच्चति। ‘‘नामञ्च रूपञ्चा’’ति एतेनेव तस्स दुविधभावे सिद्धे ‘‘द्वेधा ववत्थपेती’’ति इदं नामरूपविनिमुत्तस्स अञ्ञस्स अभावदस्सनत्थं। तेनेवाह ‘‘नामरूपमत्ततो उद्ध’’न्तिआदि। ‘‘सब्बेपि तेभूमके धम्मे’’ति पन सब्बग्गहणञ्चेत्थ सम्मसमनुपगस्स धम्मस्स अनवसेसेतब्बताय वुत्तं। तञ्हि अनवसेसतो परिञ्ञेय्यं एकंसतो विरज्जितब्बं, ततो च चित्तं विराजयं पमोचेतब्बं। तेनाह भगवा –
‘‘सब्बं, भिक्खवे, अनभिजानं अपरिजानं तत्थ चित्तं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय। सब्बञ्च खो, भिक्खवे, अभिजानं परिजानं तत्थ चित्तं विराजयं पजहं भब्बो दुक्खक्खयाया’’ति (सं॰ नि॰ ४.२६-२७)।
यदि तेभूमकं धम्मजातं अनवसेसतो गहितं ‘‘नामरूप’’न्ति, यं इतो बाहिरकेहि पदत्थभावेन परिकप्पितं, सेय्यथिदं – पकतिआदि द्रब्यादि जीवादि कायादि। तत्थ कथं पटिपज्जितब्बन्ति? उम्मत्तकविपल्लाससदिसे असम्मासम्बुद्धपवेदिते का तत्थ अञ्ञा पटिपत्ति अञ्ञत्र अज्झुपेक्खनतो। अथ वा तेपि नामरूपन्तोगधभावाभाववसेन निच्छिता एवाति वेदितब्बा। कथं? पकति, महा, अहंकारो, तम्मत्तानि, इन्द्रियानि, भूतानि, पुरिसोति एते पकतिआदयो। तत्थ समभावेन पवत्तमानानं सत्तरजतमसङ्खातानं सुखदुक्खमोहानं समुदायो पकति, पधानन्ति च वुच्चति। सत्तमत्तसम्पवेदनीयो महा, बुद्धीति केचि। सत्तरजादीसु अभिमानो अहंकारो, अस्मिमत्ताति केचि। सद्दफस्सरूपरसगन्धा तम्मत्तानि अञ्ञमञ्ञविसिट्ठानं पथवीआदीनं एकुत्तरतादस्सनतो एकुत्तरानि तम्मत्तानीति विज्झवासिएकलक्खणेहि तम्मत्तेहि एकलक्खणा विसेसा सजियन्ति, सुखुमभावेन पन नेसं सम्पवेसनतो एकुत्तरताति केचि। सोतादीनि पञ्च सवनादिवुत्तिकानि बुद्धिन्द्रियानि, वचनादानविचरणुस्सग्गानन्दकिच्चानि वाचादीनि पञ्च कम्मिन्द्रियानि। मनो अन्तोकरणं, इतरं बाहिरकरणं। गन्धादीहि आरद्धानि पथवीउदकअग्गिवायुआकासानि भूतानि, चेतनासभावो पुरिसोति एवं पकतिआदीनि सरूपतो वेदितब्बानि।
तत्थ हि पकति ताव सुखदुक्खमोहमत्तताय नामं, समविसमभावापत्तितो अनिच्चा, दुक्खा, सङ्खता च आपन्ना। महापि ‘‘तस्मा अलिङ्गतो लिङ्गविसेसामत्तो महा उप्पज्जती’’ति वचनतो, बुद्धिभावानुजाननतो च नामं, अनिच्चं, सङ्खतमेव च आपन्नं। ‘‘तस्मा महतो छ विसेसा सजियन्ती’’ति सक्कते वचनतो ‘‘अस्मी’’ति गहणनिमित्तभावानुजाननेन अहंकारो अभिमानोति कत्वा नामं, ततो एव अनिच्चसङ्खतभावापत्ति चस्स सिद्धा। इतरं तम्मत्तपञ्चकं गन्धरसरूपफस्ससद्दभावानुजाननतो रूपं, अरूपन्ति पन कापिलानं मिच्छाभिनिवेसमत्तं। ते हि सोळस विसेसा पञ्च भूतानि, एकादसिन्द्रियानि भूतेहि भूतविसेसानीति गन्धादितम्मत्तेहि तन्निस्सयानि पथवीआपोतेजोवायोआकाससङ्खातानि भूतानि इच्छितानि। ‘‘तब्बिसेसा च नानाजातिका अहंकारतो च इन्द्रियानी’’ति वचनतो सोतकायचक्खुजिव्हाघानवाचापाणिपादपायूपत्थानि चेव मनो चाति एकादसिन्द्रियानि।
तत्थ मनो नामं, इतरानि सब्बानि रूपं। वाचाति चेत्थ अत्थावजोतकस्स अक्खरसमुदायस्स गहणं। इमेसं पन धम्मिनो धम्मस्स अनञ्ञत्थस्स इच्छितत्ता सिद्धाव अनिच्चता परिणामपक्खे, अभिब्यत्तिपक्खेपि यदि तब्बिसयञाणुप्पादेन अभिब्यञ्जनं सिद्धाव अनिच्चता, अथ ततो पुब्बेपि ञाणं अत्थेव। अक्खब्यत्तिवादो पन सियाति इदमेत्थ दिसामत्तं। द्रब्यगुणकम्मसामञ्ञविसेससमवाया द्रब्यादिका। तत्थ पथवी आपो तेजो वायु आकासो कालो दिसा अत्ता मनोति नव द्रब्यानि। सद्द रूप रस गन्ध फस्स सङ्खा परिमाणानि पुथूत्व संयोग वियोग परत्वा परत्व बुद्धि सुख दुक्ख इच्छा दोस पयत्त गुरुत्व द्रवत्व स्नेह वेगा सङ्खारा दिट्ठा चेति एवमेते तेवीसति गुणा। उक्खेपनं अवक्खेपनमाकुचनं पसारणं गमनमिति पञ्च कम्मानि। अञ्ञमञ्ञविसिट्ठेसु अविसिट्ठमभिधानं पच्चयो होति। सं-इति यतो द्रब्यगुणकम्मेसु सा अत्थि एवाति एतं महासामञ्ञं। पथवीआदीसु अनुवत्तिब्यावुत्तिबुद्धिनिमित्तं द्रब्यत्वादि, तं यथा द्रब्यत्व गुणत्व कम्मत्व घटत्वादि, एसो सामञ्ञविसेसो। इह तन्तेसु पटो, कपालेसु घटोति इहेति यतो हेतुहेतुफलानं सम्बन्धो समवायोति वुत्तो, समवायोति एवमेते द्रब्यादिका।
तत्थ पथवी आप तेज वायू भूतरूपं, आकासं तेसं अभावमत्तं, परिच्छेदो वा, चन्दसूरियादिपरिवत्तनं, धम्मप्पवत्तिञ्च उपादाय पञ्ञत्तिमत्तं कालो। तथा दिसा, अत्ता च। मनो नामं। सद्दरूपरसगन्धा रूपमेव। तथा फस्सो भूतत्तयसभावतो। सङ्खा एकादिका तं तं उपादाय पञ्ञत्तिमत्तं। तथा अवयवसमुदाये गुणविसेसवसेन, सण्ठानविसेसवसेन वा महन्तं दीघं, तब्बिपरियायतो अणु रस्सन्ति भिन्नलक्खणदेसेसु पुथुत्वन्ति। भिन्नदेसजानं सहभावे संयोगोति। तदपाये वियोगोति। समानदिसादेसगतानं रूपानं महदब्बन्तरानं वसेन परमपरन्ति पञ्ञत्तिमत्तं। बुद्धिसुखदुक्खइच्छादोसपयत्ता नाममेव। गुरुत्व द्रवत्व स्नेहवेगा रूपधम्मानं पवत्तिविसेसतो गहेतब्बाकारा। इतरो सङ्खारो ञाणस्स पवत्तिविसेसो। अदिट्ठोपि धम्माधम्मभावतो नाममेव। उक्खेपनं अवक्खेपनं आकुचनं पसारणं गमनन्ति रूपधम्मानं पवत्तिमत्तं। सदिसासदिसतायं सामञ्ञविसेससञ्ञा, अयुत्तसम्बन्धे समवायसमञ्ञाति द्रब्यादीनम्पि नामरूपन्तोगधता दट्ठब्बा।
जीवाजीवबन्ध पुञ्ञ पापासव संवरनिज्जरविमोक्खा जीवादिका। तत्थ जीवोति अत्ता। पुग्गलधम्माधम्माकासकालेसु अजीवसञ्ञा। तेसु सद्दफस्सरूपरसगन्धसण्ठानबन्धभेदसुखुमपरअपराघातप्पभाच्छायोज्जाकतमानि पुग्गललक्खणन्ति पुग्गलो रूपं रूपधम्मानं पवत्तिआकारमत्ततो। धम्माधम्मा जीवपुग्गलानं गतिट्ठितिमत्तताय तदविसिट्ठा । आकासकाला पञ्ञत्तिमत्तं। बन्धो ‘‘कम्मपुग्गलन्तरसंयोगो’’ति वचनतो तेहि अनञ्ञो। पुञ्ञपापानि नामन्ति पाकटमेव। ‘‘कम्मपुग्गलानमासवो’’ति वचनतो पुञ्ञापुञ्ञसम्भवे आसवसमञ्ञाति ततो अविसिट्ठो आसवो। ‘‘आसवनिरोधो संवरो’’ति वचनतो पटिपक्खेन पुञ्ञापुञ्ञनिरोधो संवरो। ‘‘कम्मफलप्पवत्तिया पकतिया अप्पवत्ति निज्जरो’’ति वचनतो विपाकनिरोधनिमित्तं निज्जरो। मोक्खोपि ‘‘सब्बकम्मविमोक्खो’’ति वचनतो कम्मपुग्गलजीववियोगो। तत्थ कम्मपुग्गलानं सद्दादिलक्खणताय रूपमत्तता पुञ्ञापुञ्ञमत्तताय अरूपता। जीवो च अरूपमत्तमेवाति अयं द्रब्यमोक्खो। भावमोक्खो पन जीवस्स रागादिभावापरिणामो रागादयो नाममेवाति जीवादयोपि नामरूपन्तोगधा एव।
कायप्पवत्तिगतिजातिबन्धापवग्गा कायादिका। तत्थ पथवीआपतेजवायुअत्तसुखदुक्खेसु कायसमञ्ञा। तदविसिट्ठा पवत्तिगतिजातिबन्धापवग्गा, ‘‘भावोति अत्थो, कायोति अनत्थन्तर’’न्ति वचनतो कायतो अञ्ञं किञ्चि नत्थि। ‘‘पवत्तिसञ्ञा किरियासंयोगविभागेसू’’ति वचनतो गतिआदिप्पकारेन पवत्ता पथवीआदयो एव पवत्ति उपचारो। ‘‘तस्मिं अनत्थन्तर’’न्ति वचनतो कायतो अनञ्ञा सुरमनुजपेततिरच्छाननरकूपपत्तियो गतियो। तासु पुरिमापुरिमाविसिट्ठो गतीसु जातस्स निच्छयोपि पवत्तिमत्तन्ति ततो अनञ्ञा कण्हनीलरत्तपीतसुक्कअतिसुक्कसङ्खाता जातियो। ता उत्तरुत्तरविसिट्ठा अञ्ञाणमोहरागदोसतत्वासन्दस्सनप्पाया सुक्कजाति, अन्ता अच्चन्तविमुत्ता अवगाहितत्वा चाति सुक्कजाति । ‘‘दोसेसु बन्धसमञ्ञा’’ति वचनतो अञ्ञाणादिलक्खणस्स बन्धस्स जीवतो अनञ्ञता। अञ्ञाणादिदोसाभावतो अपवग्गसिद्धीति कायादयोपि नामरूपमत्तमेव।
योपि तत्थ तत्थ ‘‘पुरिसो अत्ता जीवो’’तिआदिपरियायेहि वुत्तो अत्तपदत्थो, सोपि यथारहं नामरूपमत्तं उपादाय पञ्ञत्तो, नामरूपमत्तमेव वा। तेन वुत्तं ‘‘तेपि नामरूपन्तोगधभावाभाववसेन निच्छिता एवा’’ति।

सम्बहुलसुत्तन्तसंसन्दनाकथावण्णना

६७२. सोति सो विपस्सनाकम्मिको योगावचरो। एवन्ति वुत्तप्पकारपरामसनं। याथावसरसतोति यथाभूतसभावतो। नामरूपं ववत्थपेत्वा एतमत्थं संसन्देत्वा ववत्थपेतीति सम्बन्धो। लोकसमञ्ञायपि पहानत्थाय, पगेव ‘‘सत्तो जीवो’’ति पवत्तनकमिच्छाभिनिवेसस्साति अधिप्पायो। नामरूपमत्तताय अविनिच्छतत्ता, सन्तानादिघनभेदस्स च अकतत्ता अभिनिवेसेन विना समूहेकत्तग्गहणवसेन ‘‘सत्तो’’ति पवत्तो सम्मोहो सत्तसम्मोहो। तस्स विक्खम्भना असम्मोहभूमि। सम्बहुलसुत्तन्तवसेनाति ‘‘यथापी’’तिआदिना इध वुत्तानं, अवुत्तानञ्च ‘‘रूपञ्च हिदं, महालि, अत्ता अभविस्स, नयिदं रूपं आबाधाय संवत्तेय्या’’ति (सं॰ नि॰ ३.५९; महाव॰ २०) एवमादिना सम्बहुलानं सुत्तन्तानं वसेन। ‘‘नामरूपमत्तमेवा’’तिआदिना वुत्तमेवत्थं सन्धायाह ‘‘एतमत्थ’’न्ति।
अङ्गसम्भाराति अङ्गसम्भारहेतु। तन्निमित्तं तं अमुञ्चित्वा सति एव तस्मिं ‘‘सत्तो’’ति वोहारो।
अगारन्त्वेवाति यथा कट्ठादीनि पटिच्च उपादाय तेसं नामं विस्सज्जेत्वा अगारमिच्चेव सङ्खं समञ्ञं गच्छति, एवं अट्ठिआदीनि पटिच्च उपादाय तेसं नामं विस्सज्जेत्वा रूपं सरीरमिच्चेव सङ्खं गच्छतीति योजना।
दुक्खमेव सम्भोतीति दुक्खदुक्खतादिभेदं तिविधं दुक्खमेव सम्भवति, यथापच्चयं उप्पज्जति, तदेव दुक्खं खणट्ठितिपबन्धट्ठितिवसेन तिट्ठति चेव खणनिरोधआयुक्खयनिरोधादिवसेन निरुज्झति चाति अत्थो। इदानि दुक्खमेवाति एवकारेन निवत्तितमत्थं दस्सेतुं ‘‘नाञ्ञत्रा’’तिआदि वुत्तं। तस्सत्थो – यथावुत्तं दुक्खं ठपेत्वा ततो अञ्ञं किञ्चि धम्मजातं न सम्भवति, यो ‘‘सत्तो’’ति वा ‘‘जीवो’’ति वा वुच्चेय्य, सब्बेन सब्बं अभावा कुतो तस्स निरोधोति।

उपमाहिनामरूपविभावनाकथावण्णना

६७३. एकेनाकारेन सण्ठितेसूति येन पकारेन अक्खादीसु सन्निविट्ठेसु रथसमञ्ञा, तेन एकेन आकारेन समवट्ठितेसु एकज्झं रासिकतेसु । एवमेवन्ति सन्निवेसविसिट्ठे अवयवसमुदाये सन्तानवसेन पवत्तमाने यथा ‘‘रथो गेहं मुट्ठि वीणा सेना नगरं रुक्खो’’ति वोहारमत्तं, परमत्थतो पन रथादि नाम किञ्चि नत्थि, एवमेवं। उपादानक्खन्धेसूति उपादानक्खन्धसञ्ञितेसु रूपारूपधम्मेसु समुदितेसु सन्तानवसेन पवत्तमानेसु ‘‘सत्तो जीवो’’ति वोहारमत्तं, परमत्थतो पन सत्तो वा जीवो वा नत्थीति याथावतो जाननं। इदं यथाभूतदस्सनं ‘‘दिट्ठिविसुद्धी’’ति वुच्चति।
६७४. तस्साति सत्तोति गहितस्स अत्तनो। विनासन्ति निरुद्धस्स विनासं। अविनासन्ति अविनस्सनं, निच्चतन्ति अत्थो। द्वयवसेनेव हि अत्तवादिनो ठिता, सस्सतो अत्ता, उच्छिज्जतीति वा, एकच्चसस्सतवादोपि एत्थेव समवरुद्धोति। अविनासं अनुजानन्तोति बुद्धिआदीनं धम्मानं विनासं इच्छन्तोपि ‘‘धम्मी निच्चो कूटट्ठो’’ति अत्तनो विनासाभावं अनुजानन्तो। सस्सतेति सस्सतगाहे। पतति कतविनासअकतब्भागमादिदोसप्पसङ्गतोति अधिप्पायो। खीरन्वयस्साति खीरस्स अन्वयभूतस्स, फलभूतस्साति अत्थो। तदन्वयस्साति तस्स अत्तनो अन्वयभूतस्स अञ्ञस्स कस्सचि अभावतो। ओलीयति नामाति ‘‘सस्सतो अत्ता’’ति अभिनिवेसेन भवाभिरतो हुत्वा भवनिरोधतो सङ्कोचनं आपज्जन्तो भवेयेव निलीयति नाम। अतिधावति नामाति तत्थ तत्थेव हि भवे अत्ता उच्छिज्जतीति उच्छेदवादी ‘‘उच्छिज्जति अत्ता’’ति गण्हन्तो परं मरणा सन्तं भवं ‘‘नत्थी’’ति अतिक्कमन्तो अतिधावति नामाति वदन्ति। किलेसनिरोधे पन कम्मस्स अविपच्चनतो भवनिरोधे इच्छितब्बे तथा अग्गहेत्वा ‘‘तं तं भवविसेसं आगम्म अत्ता उच्छिज्जतीति एवं भवनिरोधो होती’’ति गण्हन्तो तं अतिधावति नाम।
परियुट्ठिताति अभिभूता। चक्खुमन्तोति यथाभूतदस्सनसङ्खातेन ञाणचक्खुना चक्खुमन्तो।
कामभवादिभेदो भवो आरमितब्बट्ठेन आरामो एतेसन्ति भवारामा। तस्मिं भवे रता अभिरताति भवरता। भवे सम्मोदं आपन्नाति भवसम्मुदिता। तीहिपि पदेहि भवस्सादगधितताव वुत्ता। चित्तं न पक्खन्दतीति भवस्सादगधितत्ता एव भवनिरोधावहे धम्मे चित्तं न अनुप्पविसति। नप्पसीदतीति न ओकप्पति। न सन्तिट्ठतीति न पतिट्ठहति। नाधिमुच्चतीति न अधिमुच्चति।
अट्टीयमानाति दुक्खापियमाना। हरायमानाति लज्जमाना। जिगुच्छमानाति हीळेन्ता। विभवन्ति उच्छेदं। अभिनन्दन्तीति वुत्तअभिनन्दनाकारदस्सनं ‘‘यतो किर भो’’तिआदि।
भूतन्ति खन्धपञ्चकं। तञ्हि यथासकं पच्चयेहि जातत्ता, परमत्थतो विज्जमानत्ता च भूतन्ति वुच्चति। भूततोति यथाभूतसभावतो, सलक्खणतो, सामञ्ञलक्खणतो च।
६७५. एवं सत्तगाहतो अवलीयनातिधावनदोसे, यथाभूतदस्सनतो निब्बिदादिगुणे च सुत्तवसेनेव दस्सेत्वा इदानि नामरूपमत्तेपि गमनादिअत्तकिच्चसिद्धिं दस्सेतुं ‘‘तस्मा’’तिआदि वुत्तं। तत्थ तस्माति यस्मा ‘‘अस्मी’’ति वा ‘‘अह’’न्ति वा गाहस्स वत्थुभूतो सत्तो नाम नत्थि, परमत्थतो नामरूपमत्तमेव, तस्मा। सचे कोचि अत्ता नाम नत्थि, कथमिध नामरूपमत्ते गमनादिअत्तकिच्चसिद्धीति चोदनं सन्धायाह ‘‘दारुयन्त’’न्तिआदि। ‘‘खायती’’ति एतेन यथा निज्जीवे दारुमययन्ते अब्भन्तरे वत्तमानस्स जीवस्स वसेन सईहस्स सब्यापारस्स विय उपट्ठानमत्तं पच्चयविसेसतो, एवं निज्जीवे नामरूपमत्ते पच्चयविसेसतो गमनादिअत्तकिच्चसिद्धीति सईहस्स सब्यापारस्स विय उपट्ठानन्ति दस्सेति।
सच्चतोति भूततो, परमत्थतोति अत्थो। सुञ्ञं जीवेन यन्तमिव अभिसङ्खतं पच्चयवसेन पवत्तीति अधिप्पायो। दुक्खस्स पुञ्जो निच्चातुरताय तिणकट्ठसदिसो अत्तसुञ्ञतायाति अत्थो। एतं नामरूपं।
यमकन्ति युगळकं। सो च खो यमकभावो अञ्ञमञ्ञसन्निस्सितभावेनाति आह ‘‘उभो अञ्ञोञ्ञनिस्सिता’’ति। ततो एव च एकस्मिं भिज्जमानस्मिं उभो भिज्जन्ति। न हि कदाचि पञ्चवोकारभवे रूपे निरुज्झन्ते अरूपं अनिरुज्झन्तं, अरूपे वा निरुज्झन्ते रूपं अनिरुज्झन्तं अत्थि। स्वायं भङ्गो पच्चया पच्चयनिरोधेनेव, नामरूपनिरोधोति अत्थो। पच्चयाति वा पच्चयभूता, अञ्ञमञ्ञस्स पच्चया होन्तापि उभो भिज्जन्तियेवाति अत्थो।
६७६. दण्डाभिहतन्ति विसेसनेन दण्डं, दण्डाभिघातस्स पच्चयं पुरिसवायामञ्च दस्सेति, भेरिया पन विसेसितब्बता सद्दस्स असाधारणकारणताय। तेनेव हि ‘‘अञ्ञा भेरी’’ति भेरीयेव गहिता, न दण्डादयो। अदिस्समानरूपताय सद्दं नामट्ठानियं कत्वा ‘‘एवमेव’’न्तिआदिना उपमासंसन्दनं करोति।
न चक्खुतो जायरेति न चक्खायतनतो निग्गच्छनवसेन जायन्ति। न हि चक्खायतनस्स पच्चयभावूपगमनतो पुब्बे फस्सपञ्चमका लब्भन्ति, न च पदेसवन्तो, येन ते ततो निग्गच्छेय्युं। तेनेवाह ‘‘पुञ्जो नत्थि अनागते’’ति (महानि॰ १०)। न रूपतोति एत्थापि एसेव नयो। ‘‘नो च उभिन्नमन्तरा’’ति इदं पन तेसं अरूपधम्मत्ता अप्पदेसताय वुत्तं। केवलं पन यस्मिं खणे पच्चयसमवायो, तदा उप्पज्जनमत्तमेवाति आह ‘‘हेतुं पटिच्च पभवन्ति सङ्खता’’ति, चक्खुरूपालोकमनसिकारादिभेदं धम्मजातं निस्साय पच्चयभूतं कारणं लभित्वा तेहि समेच्च सम्भूय कतत्ता सङ्खता फस्सादयो धम्मा उप्पज्जन्तीति अत्थो। तस्सा पन धम्मानं उप्पत्तिया पाकटं रूपधम्मपवत्तिं दस्सेन्तो ‘‘यथापि सद्दो पहटाय भेरिया’’ति आह। फस्सपञ्चमग्गहणञ्चेत्थ पाकटअरूपधम्मानं दस्सनं। सेसगाथासुपि एसेव नयो।
वत्थुरूपाति हदयवत्थुतो। तन्निस्सयानं अरूपधम्मानं बहुभेदत्ता सामञ्ञवोहारेन ते दस्सेतुं ‘‘सङ्खता’’ति वुत्तं।
६७७. नित्तेजन्ति तेजहीनं आनुभावरहितं। यथा पन तं नित्तेजं, तं दस्सेतुं ‘‘न खादती’’तिआदि वुत्तं। न हि अञ्ञथा सद्दहनुस्सहनादीसु नामं ‘‘नित्तेज’’न्ति सक्का वत्तुं, नापि रूपं सन्धारणाबन्धनादीसु। तेनेव हि ‘‘रूपं नित्तेज’’न्ति वत्वा ‘‘न हि तस्स खादितुकामता’’तिआदि वुत्तं। ‘‘अथ खो’’तिआदिना ब्यतिरेकवसेनापि नामरूपानं नित्तेजतंयेव विभावेति। अञ्ञमञ्ञसन्निस्सयेन हि नामरूपस्स अत्तकिच्चसिद्धिपि पच्चेकं असमत्थताविभावनमेव। तथा हि नामरूपस्स अत्तसुञ्ञता, निरीहता, ब्यापारविरहता च सुट्ठुतरं पाकटा होन्ति।
कथं पन पच्चेकं असमत्थानं समुदितभावे समत्थता होति? असामग्गियं अहेतूनं सामग्गियम्पि अहेतुभावापत्तितो। न हि पच्चेकं दट्ठुं असक्कोन्तानं अन्धानं सतम्पि सहस्सम्पि समुदितं दट्ठुं सक्कोतीति चोदनं सन्धायाह ‘‘इमस्स पनत्थस्सा’’तिआदि। इमं उपमं उदाहरन्ति अट्ठकथाचरिया उपमायपि असिद्धस्स अत्थस्स साधेतब्बतो। तेनेवाह ‘‘उपमं ते करिस्सामि, उपमायपिधेकच्चे विञ्ञू पुरिसा भासितस्स अत्थं जानन्ती’’ति (सं॰ नि॰ २.६७)। तुट्ठहट्ठोति यदिपाहं चक्खुकरणीयं कातुं न सक्कोमि, पादकरणीयं पन कातुं सक्कोमि, त्वञ्च चक्खुकरणीयं, तस्मा अम्हाकं उभिन्नं सहितानञ्च वसेन इच्छितदेससम्पत्ति सिज्झतीति तुट्ठहट्ठो जच्चन्धो। तत्थ जच्चन्धोतिआदि उपमोपमेय्यसंसन्दनं। धम्मानं अत्तलाभो परपटिबद्धोति वत्तब्बमेव नत्थि ततो पुब्बे अविज्जमानत्ता, पटिलद्धत्तलाभस्सापि परपटिबद्धमेव अत्थकिच्चन्ति दस्सेतुं ‘‘न सकेन तेजेन उप्पज्जति, न तासु तासु किरियासु पवत्तती’’ति वुत्तं। तेसं नामरूपानं अञ्ञमञ्ञं निस्साय उप्पत्ति वा पवत्ति वा न च न होतीति जच्चन्धपीठसप्पिउपमाय साधितमत्थं निगमेन्तो ‘‘असामग्गियं अहेतूनं सामग्गियम्पि अहेतुकभावापत्तितो’’ति यथावुत्तस्स हेतुनो अनेकन्तिकभावं विभावेति।
परधम्मवसानुवत्तिनोति परेसं अत्ततो अञ्ञेसं हेतुपच्चयसङ्खातानं धम्मानं वसेन अनुवत्तनसीला। अत्तदुब्बलाति अत्तना दुब्बला असमत्था। परपच्चयतोति परेसं धम्मानं पच्चयभावतो। एतेन जनकपच्चयं वदति। तेनेवाह ‘‘जायरे’’ति। परआरम्मणतोति परेसं धम्मानं आरम्मणभावतो। एतेन उपत्थम्भकपच्चयं वदति। पच्चयग्गहणं वा रूपापेक्खं, आरम्मणग्गहणं नामापेक्खं। ‘‘परधम्मेही’’ति इदं आरम्मणपच्चयानं विसेसनं। पुरिमत्थेन हि वुत्तमेवत्थं पच्छिमत्थेन पाकटं करोति। पभाविताति उप्पादिता।
नावायन्तिकूपमायपि नामरूपानं अवसवत्तितं विभावेतुं ‘‘यथापी’’तिआदिना तिस्सो गाथा वुत्ता। निस्सायाति पतिट्ठाय। यन्तीति गच्छन्ति। मनुस्से निस्सायाति नेतुभूते नियामककम्मकारकादिमनुस्से अपस्साय। न हि तेसं अरणग्गहणलङ्कारसण्ठापनउदकुस्सिञ्चनादिकिरियाय विना नावा इच्छितदेसं पापुणाति। उभोति अञ्ञमञ्ञं नावं निस्साय मनुस्सा, मनुस्से निस्साय नावाति अत्थो।
एवन्ति वुत्तप्पकारेन। नानानयेहीति पठमादीनं सत्तन्नं झानानं, तेसं उपचारानञ्च वसेन चुद्दस अरूपपरिग्गहमुखानि, चतुधातुववत्थाने वुत्तानं तेरसन्नं धातुपरिग्गहमुखानं धातायतनखन्धमहाभूतवसेन, इध वुत्तानं अवुत्तानञ्च इन्द्रियसच्चपटिच्चसमुप्पन्नानं वसेन समवीसति रूपपरिग्गहमुखानि, तानि पच्चेकं ‘‘फस्सो वेदना चित्त’’न्ति इमेसं सम्मुखभावेन उपट्ठितानं तिण्णं अरूपधम्मानं वसेन तिगुणितानि समसट्ठि, चुद्दस अरूपपरिग्गहमुखानि, तानि चाति चतुसत्ततिया नामरूपपरिग्गहनयेहि चेव सम्बहुलसुत्तन्तरथगेहमुट्ठिवीणासेनारुक्खदारुयन्तनळकलापिभेरिजच्चन्धपङ्गुळनावामनुस्सूपमाहि च नामरूपपमत्तताववत्थापननयेहि च। सत्तसञ्ञं अभिभवित्वाति अनादिकालभावितं खन्धपञ्चके अत्तगाहं विक्खम्भेत्वा। नामरूपानं याथावदस्सनन्ति ‘‘इदं नामं, एत्तकं नामं, न इतो भिय्यो। इदं रूपं, एत्तकं रूपं, न इतो भिय्यो’’ति च तेसं लक्खणसल्लक्खणमुखेन धम्ममत्तभावदस्सनं। अत्तदिट्ठिमलविसोधनतो दिट्ठिविसुद्धीति वेदितब्बं। एतस्सेवाति नामरूपस्स याथावदस्सनस्सेव।
दिट्ठिविसुद्धिनिद्देसवण्णना निट्ठिता।
इति अट्ठारसमपरिच्छेदवण्णना।