०७. छअनुस्सतिनिद्देसवण्णना

७. छअनुस्सतिनिद्देसवण्णना

१. बुद्धानुस्सतिकथावण्णना

१२३. असुभानन्तरन्ति असुभकम्मट्ठानानन्तरं। अनुस्सतीसूति अनुस्सतिकम्मट्ठानेसु। ‘‘अनु अनु सति अनुस्सती’’ति इममत्थं दस्सेतुं ‘‘पुनप्पुनं उप्पज्जनतो’’ति वत्वा न एत्थ अनु-सद्दयोगेन सति-सद्दो अत्थन्तरवाचकोति दस्सेतुं ‘‘सतियेव अनुस्सती’’ति वुत्तं। तेन नायमनु-सद्दो ‘‘उपलब्भती’’तिआदीसु उप-सद्दो विय अनत्थको, नापि ‘‘सञ्जाननं पजानन’’न्तिआदीसु सं-सद्दादयो विय अत्थन्तरदीपकोति दस्सेति। ‘‘पवत्तितब्बट्ठानम्हियेव वा पवत्तत्ता’’ति इमिना च अनुस्सतिया अनुस्सरितब्बानुरूपता वुत्ता होतीति पवत्तकस्सेव अनुरूपतं दस्सेतुं ‘‘कुलपुत्तस्स अनुरूपा’’ति वुत्तं, सद्धापब्बजितस्स वा कुलपुत्तस्स। अनुरूपता नाम पवत्तितब्बट्ठानस्स अनुरूपताय एव होतीति पवत्तकस्सेव अनुरूपता वुत्ता, न उभयस्स। अनुरूपाति च युत्ताति अत्थो। बुद्धन्ति ये गुणे उपादाय भगवति ‘‘बुद्धो’’ति पञ्ञत्ति, ते गुणे एकज्झं गहेत्वा वुत्तं। तेनाह ‘‘बुद्धगुणारम्मणाय सतिया एतमधिवचन’’न्ति। आरब्भाति आलम्बित्वा। धम्मन्ति परियत्तिधम्मेन सद्धिं नवविधम्पि लोकुत्तरधम्मं। ननु च निब्बानं विसुं कम्मट्ठानभावेन वक्खति? किञ्चापि वक्खति, धम्मभावसामञ्ञेन पन मग्गफलेहि सद्धिं इध पाळिया सङ्गहितत्ता तस्सापि धम्मानुस्सतिकम्मट्ठाने गहणं दट्ठब्बं, असङ्खतामतादिभावेन पन मग्गफलेहि विसिट्ठताय तस्स विसुं कम्मट्ठानभावेन गहणं कतं। सीलानुस्सतिआदीनं पन तिस्सन्नं अनुस्सतीनं विसुं कम्मट्ठानभावेन गहणं योगावचरस्स अत्तनो एव सीलस्स चागस्स सद्धादीनञ्च अनुस्सतिट्ठानभावेन गहेतब्बत्ता। रूपकायं गताति अत्तनो करजकायं आरब्भ आरम्मणकरणवसेन पवत्ता। कायेति काये विसयभूते। कोट्ठासनिमित्तारम्मणायाति केसादिकोट्ठासेसु पटिक्कूलनिमित्तारम्मणाय। इतो पुरिमासु सत्तसु अनुस्सतीसु नत्थि निमित्तुप्पत्ति , इध अत्थीति दस्सनत्थं निमित्त-ग्गहणं। तथा अस्सासपस्सासनिमित्तारम्मणायाति एत्थापि। उपसमन्ति सब्बसङ्खारूपसमं, निब्बानन्ति अत्थो।
१२४. अवेच्च बुद्धगुणे याथावतो ञत्वा उप्पन्नो पसादो अवेच्चप्पसादो, अरियमग्गेन आगतप्पसादो, तंसदिसोपि वा यो दिट्ठिगतवातेहि अचलो असम्पकम्पियो, तेन समन्नागतेन। तादिसस्स बुद्धानुस्सतिभावना इज्झति, न इतरस्स। पतिरूपसेनासनेति यथावुत्तअट्ठारसदोसवज्जिते पञ्चङ्गसमन्नागते सेनासने। रहोगतेनाति रहसि गतेन। तेन कायविवेकं दस्सेति। पटिसल्लीनेनाति नानारम्मणतो पटिसल्लीनेन, बहिद्धा पुथुत्तारम्मणतो पटिक्कमापेत्वा कम्मट्ठाने सल्लीनेन, सुसिलिट्ठचित्तेनाति अत्थो। एवन्ति इमाय पाळिया आगतनयेन।
सो भगवाति एत्थ सोति यो सो समतिंस पारमियो पूरेत्वा सब्बकिलेसे भञ्जित्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो देवानं अतिदेवो ब्रह्मानं अतिब्रह्मा लोकनाथो भाग्यवन्ततादीहि कारणेहि सदेवके लोके ‘‘भगवा’’ति पत्थटकित्तिसद्दो, सो। भगवाति इदं सत्थु नामकित्तनं। तथा हि वुत्तं ‘‘भगवाति नेतं नामं मातरा कत’’न्तिआदि (महानि॰ १९८, २१०; चूळनि॰ अजितमाणवपुच्छानिद्देस २)। परतो पन भगवाति गुणकित्तनं। अरहन्तिआदीसु नवसु ठानेसु पच्चेकं इतिपि-सद्दं योजेत्वा बुद्धगुणा अनुस्सरितब्बाति दस्सेन्तो ‘‘इतिपि अरहं…पे॰… इतिपि भगवाति अनुस्सरती’’ति आह। ‘‘इतिपेतं भूतं इतिपेतं तच्छ’’न्तिआदीसु (दी॰ नि॰ १.६) विय इति-सद्दो आसन्नपच्चक्खकरणत्थो, पि-सद्दो सम्पिण्डनत्थो। तेन नेसं बहुभावो दीपितो, तानि च गुणसल्लक्खणकारणानि भावेन्तेन चित्तस्स सम्मुखीभूतानि कातब्बानीति दस्सेन्तो ‘‘इमिना च इमिना च कारणेनाति वुत्तं होती’’ति आह।
१२५. दूरता नाम आसन्नता विय उपादायुपादाय वुच्चतीति परमुक्कंसगतं दूरभावं दस्सेन्तो ‘‘सुविदूरविदूरे’’ति आह, सुट्ठु विदूरभावेनेव विदूरेति अत्थो। सा पनस्स किलेसतो दूरता तेसं सब्बसो पहीनत्ताति दस्सेन्तो आह ‘‘मग्गेन किलेसानं विद्धंसितत्ता’’ति। ननु अञ्ञेसम्पि खीणासवानं ते पहीना एवाति अनुयोगं मनसि कत्वा वुत्तं ‘‘सवासनान’’न्ति। न हि भगवन्तं ठपेत्वा अञ्ञे सह वासनाय किलेसे पहातुं सक्कोन्ति , एतेन अञ्ञेहि असाधारणं भगवतो अरहत्तन्ति दस्सितं होति। का पनायं वासना नाम? पहीनकिलेसस्सापि अप्पहीनकिलेसस्स पयोगसदिसपयोगहेतुभूतो किलेसनिहितो सामत्थियविसेसो आयस्मतो पिलिन्दवच्छस्स (पारा॰ ६२१) वसलसमुदाचारनिमित्तं विय। कथं पन ‘‘आरका’’ति वुत्ते ‘‘किलेसेही’’ति अयमत्थो लब्भतीति? सामञ्ञजोतनाय विसेसे अवट्ठानतो, विसेसत्थिना च विसेसस्स अनुपयोजेतब्बतो, ‘‘आरकास्स होन्ति पापका अकुसला धम्मा’’तिआदीनि (म॰ नि॰ १.४३४) सुत्तपदानेत्थ उदाहरितब्बानि। आरकाति चेत्थ आ-कारस्स रस्सत्तं, क-कारस्स च ह-कारं, सानुसारं कत्वा निरुत्तिनयेन ‘‘अरह’’न्ति पदसिद्धि वेदितब्बा। वुत्तमेवत्थं सुखग्गहणत्थं ‘‘सो ततो आरका नामा’’ति गाथाबन्धमाह। तत्थ समञ्जनसीलो समङ्गी, न समङ्गिता असमङ्गिता असमन्नागमो असहवुत्तिता।
१२६. अनत्थचरणेन किलेसा एव अरयोति किलेसारयो। ‘‘अरीनं हतत्ता अरिहा’’ति वत्तब्बे निरुत्तिनयेन ‘‘अरह’’न्ति वुत्तं।
१२७. यञ्चेतं संसारचक्कन्ति सम्बन्धो। रथचक्कस्स नाभि विय मूलावयवभूतं अन्तो, बहि च समवट्ठितं अविज्जाभवतण्हामयं द्वयन्ति वुत्तं ‘‘अविज्जाभवतण्हामयनाभी’’ति। नाभिया, नेमिया च सम्बन्धा अरसदिसा पच्चयफलभूतेहि अविज्जातण्हाजरामरणेहि सम्बन्धा पुञ्ञादिसङ्खाराति वुत्तं ‘‘पुञ्ञादिअभिसङ्खारार’’न्ति। तत्थ तत्थ भवे परियन्तभावेन पाकटं जरामरणन्ति तं नेमिट्ठानियं कत्वा आह ‘‘जरामरणनेमी’’ति। यथा च रथचक्कपवत्तिया पधानकारणं अक्खो, एवं संसारचक्कपवत्तिया आसवसमुदयोति आह ‘‘आसवसमुदयमयेन अक्खेन विज्झित्वा’’ति। आसवा एव अविज्जादीनं कारणत्ता आसवसमुदयो। यथाह ‘‘आसवसमुदया अविज्जासमुदयो’’ति (म॰ नि॰ १.१०३)। विपाककटत्तारूपप्पभेदो कामभवादिको तिभवो एव रथो, तस्मिं तिभवरथे। अत्तनो पच्चयेहि समं, सब्बसो वा आदितो पट्ठाय योजितन्ति समायोजितं। आदिरहितं कालं पवत्ततीति कत्वा अनादिकालप्पवत्तं।
‘‘खन्धानञ्च पटिपाटि, धातुआयतनान च।
अब्बोच्छिन्नं वत्तमाना, ‘संसारो’ति पवुच्चती’’ति॥ (दी॰ नि॰ अट्ठ॰ २.९५ अपसादनावण्णना; सं॰ नि॰ अट्ठ॰ २.२.६०; अ॰ नि॰ अट्ठ॰ २.४.१९९) –
एवं वुत्तसंसारोव संसारचक्कं। अनेनाति भगवता। बोधिमण्डेति बोधिसङ्खातस्स ञाणस्स मण्डभावप्पत्ते ठाने, काले वा। वीरियपादेहीति संकिलेसवोदानपक्खियेसु सन्निरुम्भनसन्निक्खिपनकिच्चताय द्विधा पवत्तेहि अत्तनो वीरियसङ्खातेहि पादेहि। सीलपथवियन्ति पतिट्ठट्ठेन सीलमेव पथवी, तस्सं। पतिट्ठायाति सम्पादनवसेन पतिट्ठहित्वा। सद्धाहत्थेनाति अनवज्जधम्मादानसाधनतो सद्धाव हत्थो, तेन। कम्मक्खयकरन्ति कायकम्मादिभेदस्स सब्बस्सपि कम्मस्स खयकरणतो कम्मक्खयकरं। ञाणफरसुन्ति समाधिसिलायं सुनिसितमग्गञाणफरसुं गहेत्वा।
१२८. एवं ‘‘अरानं हतत्ता’’ति एत्थ वुत्तअरघाते संसारं चक्कं विय चक्कन्ति गहेत्वा अत्थयोजनं कत्वा इदानि पटिच्चसमुप्पाददेसनाक्कमेनपि तं दस्सेतुं ‘‘अथ वा’’तिआदि वुत्तं। तत्थ अनमतग्गं संसारवट्टन्ति अनु अनु अमतग्गं अविञ्ञातकोटिकं संसारमण्डलं। सेसा दस धम्मा सङ्खारादयो जातिपरियोसाना अरा। कथं? नाभिया अविज्जाय मूलतो, नेमिया जरामरणेन अन्ततो सम्बन्धत्ताति दस्सेन्तो आह ‘‘अविज्जामूलकत्ता जरामरणपरियन्तत्ता चा’’ति। दुक्खादीसूति दुक्खसमुदयनिरोधमग्गेसु। तत्थ दुक्खे अञ्ञाणं तदन्तोगधत्ता, तप्पटिच्छादनतो च, सेसेसु पटिच्छादनतोव। दुक्खन्ति चेत्थ दुक्खं अरियसच्चं अधिप्पेतन्ति तं कामभवादिवसेन तिधा भिन्दित्वा तथा तप्पटिच्छादिकं अविज्जं, अविज्जादिपच्चये तीसु भवेसु सङ्खारादिके च पटिपाटिया दस्सेन्तो ‘‘कामभवे च अविज्जा’’तिआदिमाह। तत्थ कामभवे अविज्जाति कामभवे आदीनवप्पटिच्छादिका अविज्जा। रूपभवे अरूपभवे अविज्जाति एत्थापि एसेव नयो। कामभवे सङ्खारानन्ति कामभूमिपरियापन्नानं सङ्खारानं, कामभवे वा निप्फादेतब्बा ये सङ्खारा, तेसं कामभवूपपत्तिनिब्बत्तकसङ्खारानन्ति अत्थो। पच्चयो होतीति पुञ्ञाभिसङ्खारानं ताव आरम्मणपच्चयेन चेव उपनिस्सयपच्चयेन चाति द्विधा पच्चयो होति। अपुञ्ञाभिसङ्खारेसु सहजातस्स सहजातादिवसेन , असहजातस्स अनन्तरसमनन्तरादिवसेन, नानन्तरस्स पन आरम्मणवसेन चेव उपनिस्सयवसेन च पच्चयो होति। अरूपभवे सङ्खारानन्ति आनेञ्जाभिसङ्खारानं । पच्चयो होति उपनिस्सयवसेनेव। इमस्मिं पनत्थे एत्थ वित्थारियमाने अतिप्पपञ्चो होति, सयमेव च परतो आगमिस्सतीति न नं वित्थारयाम।
तिण्णं आयतनानन्ति चक्खुसोतमनायतनानं। एकस्सायतनस्साति मनायतनस्स। इमिना नयेन फस्सादीनम्पि विभागो वेदितब्बो। तत्थ तत्थ सा सा तण्हाति रूपतण्हादिभेदा तत्थ तत्थ कामभवादीसु उप्पज्जनका तण्हा।
तण्हादिमूलिका कथा अतिसंखित्ताति तं, उपादानभवे च विभजित्वा वित्थारेत्वा दस्सेतुं ‘‘कथ’’न्तिआदि वुत्तं। तत्थ ‘‘कामे परिभुञ्जिस्सामी’’ति इमिना कामतण्हापवत्तिमाह। तथा ‘‘सग्गसम्पत्तिं अनुभविस्सामी’’तिआदीहि। सा पन तण्हा यस्मा भुसमादानवसेन पवत्तमाना कामुपादानं नाम होति, तस्मा वुत्तं ‘‘कामुपादानपच्चया’’ति। तथेवाति कामुपादानपच्चया एव।
ब्रह्मलोकसम्पत्तिन्ति रूपीब्रह्मलोके सम्पत्तिं। ‘‘सब्बेपि तेभूमका धम्मा कामनीयट्ठेन कामा’’ति (महानि॰ १; चूळनि॰ अजितमाणवपुच्छानिद्देस ८ थोक विसदिसं) वचनतो भवरागोपि कामुपादानमेवाति कत्वा ‘‘कामुपादानपच्चया एव मेत्तं भावेती’’तिआदि वुत्तं। सेसुपादानमूलिकासुपीति एत्थायं योजना – इधेकच्चो ‘‘नत्थि परो लोको’’ति नत्थिकदिट्ठिं गण्हाति, सो दिट्ठुपादानपच्चया कायेन दुच्चरितं चरतीतिआदि वुत्तनयेन योजेतब्बं। अपरो ‘‘असुकस्मिं सम्पत्तिभवे अत्ता उच्छिज्जती’’ति उच्छेददिट्ठिं गण्हाति, सो तत्रूपपत्तिया कायेन सुचरितं चरतीतिआदि वुत्तनयेनेव योजेतब्बं। अपरो ‘‘रूपी मनोमयो हुत्वा अत्ता उच्छिज्जती’’ति रूपूपपत्तिया मग्गं भावेति। भावनापारिपूरियाति सब्बं वुत्तनयेनेव वेदितब्बं। अपरो ‘‘अरूपभवे उप्पज्जित्वा अत्ता उच्छिज्जती’’ति अरूपूपपत्तिया मग्गं भावेति। भावनापारिपूरियाति सब्बं वुत्तनयेनेव वेदितब्बं। एताहियेव अत्तवादुपादानमूलिकापि योजना संवण्णिताति दट्ठब्बं। एवं दिट्ठधम्मनिब्बानवादवसेनापि योजना वेदितब्बा। अपरो ‘‘सीलेन सुद्धी’’ति ‘‘असुद्धिमग्गं सुद्धिमग्गो’’ति परामसन्तो सीलब्बतुपादानपच्चया कायेन दुच्चरितं चरतीतिआदिना सब्बं वुत्तनयेनेव योजेतब्बं।
इदानि य्वायं संसारचक्कं दस्सेन्तेन ‘‘कामभवे अविज्जा कामभवे सङ्खारानं पच्चयो होती’’तिआदिना अविज्जादीनं पच्चयभावो, सङ्खारादीनं पच्चयुप्पन्नभावो च दस्सितो, तमेव पटिसम्भिदामग्गपाळिं आनेत्वा निगमनवसेन दस्सेन्तो ‘‘एवं अय’’न्तिआदिमाह। तत्थ यथा सङ्खारा हेतुनिब्बत्ता, एवं अविज्जापि कामासवादिना सहेतुका एवाति आह ‘‘उभोपेते हेतुसमुप्पन्ना’’ति। पच्चयपरिग्गहेति नामरूपस्स पच्चयानं अविज्जादीनं परिच्छिज्ज गहणे, निप्फादेतब्बे भुम्मं। पञ्ञाति कङ्खावितरणविसुद्धिसङ्खाता पकारतो जानना। धम्मट्ठितिञाणन्ति पटिच्चसमुप्पादावबोधो। इदञ्च धम्मट्ठितिञाणं यस्मा अद्धात्तये कङ्खामलवितरणवसेन पवत्तति, तस्मा ‘‘अतीतम्पि अद्धान’’न्तिआदि वुत्तं। एतेनेव नयेनाति एतेन ‘‘अविज्जा हेतू’’तिआदिना अविज्जायं वुत्तेन नयेन। ‘‘सङ्खारा हेतु, विञ्ञाणं हेतुसमुप्पन्न’’न्तिआदिना (पटि॰ म॰ १.४६) सब्बपदानि वित्थारेतब्बानि।
संखिप्पन्ति एत्थ अविज्जादयो, विञ्ञाणादयो चाति सङ्खेपो, हेतु, विपाको च। हेतु विपाकोति वा संखिप्पतीति सङ्खेपो, अविज्जादयो विञ्ञाणादयो च। सङ्खेपभावसामञ्ञेन पन एकवचनं कतन्ति दट्ठब्बं। ते पन सङ्खेपा अतीते हेतु, एतरहि विपाको, एतरहि हेतु, आयतिं विपाकोति एवं कालविभागेन चत्तारो जाता। तेनाह ‘‘पुरिमसङ्खेपो चेत्थ अतीतो अद्धा’’तिआदि। सङ्खेप-सद्दो वा भागाधिवचनन्ति अतीतो हेतुभागो पठमो सङ्खेपो। एस नयो सेसेसुपि। तण्हुपादानभवा गहिताव होन्ति किलेसकम्मभावसामञ्ञतो, तेहि विना अविज्जासङ्खारानं सकिच्चाकरणतो च। कम्मं तण्हा च तस्स सहकारीकारणं हुत्वा वट्टनत्थेन कम्मवट्टं।
विञ्ञाणनामरूपसळायतनफस्सवेदनानं जातिजराभङ्गावत्था ‘‘जातिजरामरण’’न्ति वुत्ताति आह ‘‘जातिजरामरणापदेसेन विञ्ञाणादीनं निद्दिट्ठत्ता’’ति। इमेति विञ्ञाणादयो। आयतिं विपाकवट्टं पच्चुप्पन्नहेतुतो भावीनं अनागतानं गहितत्ता। तेति अविज्जादयो। आकारतोति सरूपतो अवुत्तापि तस्मिं तस्मिं सङ्गहे आकिरीयन्ति अविज्जासङ्खारादिग्गहणेहि पकासीयन्तीति आकारा, अतीतहेतुआदीनं वा पकारा आकारा, ततो आकारतो। वीसतिविधा होन्ति अतीतेहेतुपञ्चकादिभेदतो।
सङ्खारविञ्ञाणानं अन्तरा एको सन्धीति हेतुतो फलस्स अविच्छेदप्पवत्तिभावतो हेतुफलसम्बन्धभूतो एको सन्धि। तथा भवजातीनमन्तरा। वेदनातण्हानमन्तरा पन फलतो हेतुनो अविच्छेदप्पवत्तिभावतो फलहेतुसम्बन्धभूतो एको सन्धि। फलभूतोपि हि धम्मो अञ्ञस्स हेतुसभावस्स धम्मस्स पच्चयो होतीति।
इतीति वुत्तप्पकारपरामसनं। तेनाह ‘‘चतुसङ्खेप’’न्तिआदि। सब्बाकारतोति इध वुत्तेहि, अवुत्तेहि च पटिच्चसमुप्पादविभङ्गे (विभ॰ २२५ आदयो), अनन्तनयसमन्तपट्ठानादीसु च आगतेहि सब्बेहि आकारेहि। जानातीति अवबुज्झति। पस्सतीति दस्सनभूतेन ञाणचक्खुना पच्चक्खतो पस्सति। अञ्ञाति पटिविज्झतीति तेसंयेव वेवचनं। तन्ति तं जाननं। ञातट्ठेनाति यथासभावतो जाननट्ठेन। पजाननट्ठेनाति अनिच्चादीहि पकारेहि पटिविज्झनट्ठेन।
इदानि यदत्थमिदं भवचक्कं इधानीतं, तं दस्सेतुं ‘‘इमिना’’तिआदि वुत्तं। तत्थ ते धम्मेति ते अविज्जादिके धम्मे। यथाभूतं ञत्वाति महावजिरञाणेन याथावतो जानित्वा। निब्बिन्दन्तो बलवविपस्सनाय विरज्जन्तो विमुच्चन्तो अरियमग्गेहि अरे हनीति योजना। तत्थ यदा भगवा विरज्जति विमुच्चति, तदा अरे हनति नाम। ततो परं पन अभिसम्बुद्धक्खणं गहेत्वा वुत्तं ‘‘हनि विहनि विद्धंसेसी’’ति।
१२९. चक्कवत्तिनो अचेतने चक्करतने उप्पन्ने तत्थेव लोको पूजं करोति, अञ्ञत्थ पूजाविसेसा पच्छिज्जन्ति, किमङ्गं पन सम्मासम्बुद्धे उप्पन्नेति दस्सेन्तो ‘‘उप्पन्ने तथागते’’तिआदिमाह। को पन वादो अञ्ञेसं पूजाविसेसानन्ति यथावुत्ततो अञ्ञेसं अमहेसक्खेहि देवमनुस्सेहि करियमानानं नातिउळारानं पूजाविसेसानं अरहभावे का नाम कथा। अत्थानुरूपन्ति अरहत्तत्थस्स अनुरूपं अन्वत्थं।
१३०. असिलोकभयेनाति अकित्तिभयेन। रहो पापं करोन्ति ‘‘मा नं कोचि जञ्ञा’’ति एस भगवा न कदाचि करोति पापहेतूनं बोधिमण्डे एव सुप्पहीनत्ता। अपरो नयो – आरकाति अरहं, सुविदूरभावतोइच्चेव अत्थो। कुतो पन सुविदूरभावतोति? ये अभावितकाया अभावितसीला अभावितचित्ता अभावितपञ्ञा, ततो एव अप्पहीनरागदोसमोहा अरियधम्मस्स अकोविदा अरियधम्मे अविनीता अरियधम्मस्स अदस्साविनो अप्पटिपन्ना मिच्छापटिपन्ना च, ततो सुविदूरभावतो। वुत्तञ्हेतं भगवता –
‘‘सङ्घाटिकण्णेचेपि मे, भिक्खवे, भिक्खु गहेत्वा पिट्ठितो पिट्ठितो अनुबन्धो अस्स पादे पादं निक्खिपन्तो, सो च होति अभिज्झालु कामेसु तिब्बसारागो ब्यापन्नचित्तो पदुट्ठमनसङ्कप्पो मुट्ठस्सति असम्पजानो असमाहितो विब्भन्तचित्तो पाकतिन्द्रियो। अथ खो सो आरकाव मय्हं, अहञ्च तस्स। तं किस्स हेतु? धम्मं हि सो, भिक्खवे, भिक्खु न पस्सति, धम्मं अपस्सन्तो मं न पस्सती’’ति (इतिवु॰ ९२)।
यथावुत्तपुग्गला हि सचेपि सायं पातं सत्थु सन्तिकावचराव सियुं, न ते तावता ‘‘सत्थु सन्तिका’’ति वत्तब्बा, तथा सत्थापि नेसं। इति असप्पुरिसानं आरका दूरेति अरहं।
‘‘सम्मा न पटिपज्जन्ति, ये निहीनासया नरा।
आरका तेहि भगवा, दूरे तेनारहं मतो’’ति॥
तथा आरकाति अरहं, आसन्नभावतोति अत्थो। कुतो पन आसन्नभावतोति? ये भावितकाया भावितसीला भावितचित्ता भावितपञ्ञा, ततो एव पहीनरागदोसमोहा अरियधम्मस्स कोविदा अरियधम्मे सुविनीता अरियधम्मस्स दस्साविनो सम्मापटिपन्ना, ततो आसन्नभावतो। वुत्तम्पि चेतं भगवता –
‘‘योजनसते चेपि मे, भिक्खवे, भिक्खु विहरेय्य, सो च होति अनभिज्झालु कामेसु न तिब्बसारागो अब्यापन्नचित्तो अप्पदुट्ठमनसङ्कप्पो उपट्ठितस्सति सम्पजानो समाहितो एकग्गचित्तो संवुतिन्द्रियो। अथ खो सो सन्तिकेव मय्हं, अहञ्च तस्स। तं किस्स हेतु? धम्मं हि सो, भिक्खवे, भिक्खु पस्सति, धम्मं पस्सन्तो मं पस्सती’’ति (इतिवु॰ ९२)।
तथारूपा हि पुग्गला सत्थु योजनसहस्सन्तरिकापि होन्ति, न तावता ते ‘‘सत्थु दूरचारिनो’’ति वत्तब्बा, तथा सत्थापि नेसं। इति सप्पुरिसानं आरका आसन्नेति अरहं।
ये सम्मा पटिपज्जन्ति, सुप्पणीताधिमुत्तिका।
आरका तेहि आसन्ने, तेनापि अरहं जिनो॥
ये इमे रागादयो पापधम्मा यस्मिं सन्ताने उप्पज्जन्ति, तस्स दिट्ठधम्मिकम्पि सम्परायिकम्पि अनत्थं आवहन्ति। निब्बानगामिनिया पटिपदाय एकंसेनेव उजुविपच्चनीकभूता च, ते अत्तहितं, परहितञ्च परिपूरेतुं सम्मा पटिपज्जन्तेहि साधूहि दूरतो रहितब्बा परिच्चजितब्बा पहातब्बाति रहा नाम, ते च यस्मा भगवतो बोधिमूलेयेव अरियमग्गेन सब्बसो पहीना समुच्छिन्ना। यथाह –
‘‘तथागतस्स खो, ब्राह्मण, रागो पहीनो दोसो मोहो, सब्बेपि पापका अकुसला धम्मा पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा’’ति (पारा॰ ९-१० अत्थतो समानं)।
तस्मा सब्बसो न सन्ति एतस्स रहाति अरहोति वत्तब्बे ओकारस्स सानुसारं अ-कारादेसं कत्वा ‘‘अरह’’न्ति वुत्तं।
पापधम्मा रहा नाम, साधूहि रहितब्बतो।
तेसं सुट्ठु पहीनत्ता, भगवा अरहं मतो॥
ये ते सब्बसो परिञ्ञातक्खन्धा पहीनकिलेसा भावितमग्गा सच्छिकतनिरोधा अरहन्तो खीणासवा, ये च सेक्खा अप्पत्तमानसा अनुत्तरं योगक्खेमं पत्थयमाना विहरन्ति, ये च परिसुद्धपयोगा कल्याणज्झासया सद्धासीलसुतादिगुणसम्पन्ना पुग्गला, तेहि न रहितब्बो न परिच्चजितब्बो, ते च भगवताति अरहं। तथा हि अरियपुग्गला सत्थारा दिट्ठधम्मस्स पच्चक्खकरणतो सत्थु धम्मसरीरेन अविरहिता एव होन्ति। यथाह आयस्मा पिङ्गियो –
‘‘पस्सामि नं मनसा चक्खुनाव,
रत्तिन्दिवं ब्राह्मण अप्पमत्तो।
नमस्समानो विवसेमि रत्तिं,
तेनेव मञ्ञामि अविप्पवासं॥
‘‘सद्धा च पीति च मनो सति च,
नापेन्तिमे गोतमसासनम्हा।
यं यं दिसं वजति भूरिपञ्ञो,
स तेन तेनेव नतोहमस्मी’’ति॥ (सु॰ नि॰ ११४८-११४९)।
तेनेव च ते अञ्ञं सत्थारं न उद्दिसन्ति। यथाह –
‘‘अट्ठानमेतं, भिक्खवे, अनवकासो, यं दिट्ठिसम्पन्नो पुग्गलो अञ्ञं सत्थारं उद्दिसेय्याति नेतं ठानं विज्जती’’ति (म॰ नि॰ ३.१२८; अ॰ नि॰ १.२७६)।
कल्याणपुथुज्जनापि येभुय्येन सत्थरि निच्चलसद्धा एव होन्ति। इति सुप्पटिपन्नेहि पुरिसविसेसेहि अविरहितब्बतो, तेसञ्च अविरहनतो न सन्ति एतस्स रहा परिच्चजनका, नत्थि वा एतस्स रहो साधूहि परिच्चजितब्बताति अरहं।
‘‘ये सच्छिकतसद्धम्मा, अरिया सुद्धगोचरा।
न तेहि रहितो होति, नाथो तेनारहं मतो’’ति॥
रहोति च गमनं वुच्चति, भगवतो च नानागतीसु परिब्भमनसङ्खातं संसारे गमनं नत्थि कम्मक्खयकरेन अरियमग्गेन बोधिमूलेयेव सब्बसो ससम्भारस्स कम्मवट्टस्स विद्धंसितत्ता। यथाह –
‘‘येन देवूपपत्यस्स, गन्धब्बो वा विहङ्गमो।
यक्खत्तं येन गच्छेय्यं, मनुस्सत्तञ्च अब्बजे।
ते मय्हं आसवा खीणा, विद्धस्ता विनळीकता’’ति॥ (अ॰ नि॰ ४.३६)।
एवं नत्थि एतस्स रहोगमनं गतीसु पच्चाजातीतिपि अरहं।
रहो वा गमनं यस्स, संसारे नत्थि सब्बसो।
पहीनजातिमरणो, अरहं सुगतो मतो॥
पासंसत्ता वा भगवा अरहं। अक्खरचिन्तका हि पसंसायं अरह-सद्दं वण्णेन्ति। पासंसभावो च भगवतो अनञ्ञसाधारणो यथाभुच्चगुणाधिगतो सदेवके लोके सुप्पतिट्ठितो। तथा हेस अनुत्तरेन सीलेन अनुत्तरेन समाधिना अनुत्तराय पञ्ञाय अनुत्तराय विमुत्तिया असमो असमसमो अप्पटिमो अप्पटिभागो अप्पटिपुग्गलोति एवं तस्मिं तस्मिं गुणे विभजित्वा वुच्चमाने पण्डितपुरिसेहि देवेहि ब्रह्मेहि भगवता वा पन परियोसापेतुं असक्कुणेय्यरूपो। इति पासंसत्तापि भगवा अरहं।
गुणेहि सदिसो नत्थि, यस्मा लोके सदेवके।
तस्मा पासंसियत्तापि, अरहं द्विपदुत्तमो॥
एवं सब्बथापि –
‘‘आरका मन्दबुद्धीनं, आरका च विजानतं।
रहानं सुप्पहीनत्ता, विदूनमरहेय्यतो।
भवेसु च रहाभावा, पासंसा अरहं जिनो’’ति॥
१३१. सम्माति अविपरीतं। सामन्ति सयमेव। सम्बुद्धोति हि एत्थ सं-सद्दो ‘‘सय’’न्ति एतस्स अत्थस्स बोधको दट्ठब्बो। सब्बधम्मानन्ति अनवसेसानं ञेय्यधम्मानं। कथं पनेत्थ सब्बधम्मावबोधो लब्भतीति? एकदेसस्स अग्गहणतो। पदेसग्गहणे हि असति गहेतब्बस्स निप्पदेसताव विञ्ञायति यथा ‘‘दिक्खितो न ददाती’’ति। एवञ्च कत्वा अत्थविसेसानपेक्खा कत्तरि एव बुद्धसद्दसिद्धि वेदितब्बा कम्मवचनिच्छाय अभावतो। ‘‘सम्मा सामं बुद्धत्ता सम्मासम्बुद्धो’’ति एत्तकमेव हि इध सद्दतो लब्भति, ‘‘सब्बधम्मान’’न्ति पन अत्थतो लब्भमानं गहेत्वा वुत्तं। न हि बुज्झनकिरिया अविसया युज्जति।
इदानि तस्सा विसयं ‘‘सब्बधम्मे’’ति सामञ्ञतो वुत्तं विभजित्वा दस्सेतुं ‘‘अभिञ्ञेय्ये धम्मे’’तिआदि वुत्तं। तत्थ अभिञ्ञेय्येति अभिविसिट्ठेन ञाणेन जानितब्बे। के पन तेति? चतुसच्चधम्मे। अभिञ्ञेय्यतो बुद्धोति अभिञ्ञेय्यभावतो बुज्झि। पुब्बभागे विपस्सनापञ्ञाय, अधिगमक्खणे मग्गपञ्ञाय, अपरभागे सब्बञ्ञुतञ्ञाणादीहि अञ्ञासीति अत्थो। इतो परेसुपि एसेव नयो। परिञ्ञेय्ये धम्मेति दुक्खं अरियसच्चमाह। पहातब्बेति समुदयपक्खिये। सच्छिकातब्बेति निब्बानं सन्धायाह। बहुवचननिद्देसो पन सोपादिसेसादिकं परियायसिद्धं भेदं गहेत्वा कतो, उद्देसो वा अयं चतुसच्चधम्मानन्ति। तथा हि वक्खति ‘‘चक्खुं दुक्खसच्च’’न्तिआदि। उद्देसो च अविनिच्छितत्थपरिच्छेदस्स धम्मस्स वसेन करीयति। उद्देसेन हि उद्दिसियमानानं धम्मानं अत्थितामत्तं वुच्चति, न परिच्छेदोति अपरिच्छेदेन बहुवचनेन वुत्तं यथा ‘‘अप्पच्चया धम्मा, असङ्खता धम्मा’’ति (ध॰ स॰ दुकमातिका ७-८)। सच्छिकातब्बेति वा फलविमुत्तीनम्पि गहणं, न निब्बानस्सेवाति बहुवचननिद्देसो कतो। एवञ्च भावेतब्बेति एत्थ झानानम्पि गहणं दट्ठब्बं।
गाथायं भावेतब्बञ्चाति एत्थ च-सद्दो अवुत्तसमुच्चयत्थो, तेन सच्छिकातब्बस्स गहणं वेदितब्बं। तस्मा बुद्धोस्मीति यस्मा चत्तारि सच्चानि मया बुद्धानि, सच्चविनिमुत्तञ्च किञ्चि ञेय्यं नत्थि, तस्मा सब्बम्पि ञेय्यं बुद्धोस्मि, अब्भञ्ञासिन्ति अत्थो।
१३२. एवं सच्चवसेन सामञ्ञतो वुत्तमत्थं द्वारारम्मणेहि सद्धिं द्वारप्पवत्तधम्मेहि, खन्धादीहि च सच्चवसेनेव विभजित्वा दस्सेतुं ‘‘अपि चा’’तिआदि आरद्धं। तत्थ मूलकारणभावेनाति सन्तेसुपि अविज्जादीसु अञ्ञेसु कारणेसु तेसम्पि मूलभूतकारणभावेन। तण्हा हि कम्मस्स विचित्तभावहेतुतो, सहायभावूपगमनतो च दुक्खविचित्तताय पधानकारणं। समुट्ठापिकाति उप्पादिका। पुरिमतण्हाति पुरिमभवसिद्धा तण्हा। उभिन्नन्ति चक्खुस्स , तंसमुदयस्स च। अप्पवत्तीति अप्पवत्तिनिमित्तं। निरोधपजाननाति सच्छिकिरियाभिसमयवसेन निरोधस्स पटिविज्झना। एकेकपदुद्धारेनाति ‘‘चक्खुं चक्खुसमुदयो’’तिआदिना एकेककोट्ठासनिद्धारणेन । तण्हायपि परिञ्ञेय्यभावसब्भावतो, उपादानक्खन्धन्तोगधत्ता च दुक्खसच्चसङ्गहं दस्सेतुं ‘‘रूपतण्हादयो छ तण्हाकाया’’ति वुत्तं।
कसिणानीति कसिणज्झानानि। द्वत्तिंसाकाराति द्वत्तिंस कोट्ठासा, तदारम्मणज्झानानि च। नव भवाति कामभवादयो तयो, सञ्ञीभवादयो तयो, एकवोकारभवादयो तयोति नव भवा। चत्तारि झानानीति अग्गहितारम्मणविसेसानि चत्तारि रूपावचरज्झानानि, विपाकज्झानानं वा एतं गहणं। एत्थ च कुसलधम्मानं उपनिस्सयभूता तण्हा समुट्ठापिका पुरिमतण्हाति वेदितब्बा। किरियधम्मानं पन यत्थ ते तस्स अत्तभावस्स कारणभूता।
अनुबुद्धोति बुज्झितब्बधम्मस्स अनुरूपतो बुद्धो। तेनाति तस्मा। यस्मा सामञ्ञतो, विसेसतो च एकेकपदुद्धारेन सब्बधम्मे बुद्धो, तस्मा वुत्तं। किन्ति आह ‘‘सम्मा सामञ्च सब्बधम्मानं बुद्धत्ता’’ति, सब्बस्सपि ञेय्यस्स सब्बाकारतो अविपरीतं सयमेव अभिसम्बुद्धत्ताति अत्थो। इमिनास्स परोपदेसरहितस्स सब्बाकारेन सब्बधम्मावबोधनसमत्थस्स आकङ्खप्पटिबद्धवुत्तिनो अनावरणञाणसङ्खातस्स सब्बञ्ञुतञ्ञाणस्स अधिगमो दस्सितो।
ननु च सब्बञ्ञुतञ्ञाणतो अञ्ञं अनावरणञाणं, अञ्ञथा ‘‘छ असाधारणञाणानि बुद्धञाणानी’’ति (पटि॰ म॰ मातिका १.७३) वचनं विरुज्झेय्याति? न विरुज्झति, विसयपवत्तिभेदवसेन अञ्ञेहि असाधारणभावदस्सनत्थं एकस्सेव ञाणस्स द्विधा वुत्तत्ता। एकमेव हि तं ञाणं अनवसेससङ्खतासङ्खतसम्मुतिधम्मविसयताय सब्बञ्ञुतञ्ञाणं, तत्थ च आवरणाभावतो निस्सङ्गचारमुपादाय ‘‘अनावरणञाण’’न्ति वुत्तं। यथाह पटिसम्भिदायं ‘‘सब्बं सङ्खतमसङ्खतं अनवसेसं जानातीति सब्बञ्ञुतञ्ञाणं, तत्थ आवरणं नत्थीति अनावरणञाण’’न्तिआदि (पटि॰ म॰ १.११९)। तस्मा नत्थि नेसं अत्थतो भेदो, एकन्तेन चेतं एवमिच्छितब्बं। अञ्ञथा सब्बञ्ञुतानावरणञाणानं साधारणता, असब्बधम्मारम्मणता च आपज्जेय्य। न हि भगवतो ञाणस्स अणुमत्तम्पि आवरणं अत्थि, अनावरणञाणस्स च असब्बधम्मारम्मणभावे यत्थ तं न पवत्तति, तत्थावरणसब्भावतो अनावरणभावोयेव न सिया। अथ वा पन होतु अञ्ञमेव अनावरणञाणं सब्बञ्ञुतञ्ञाणतो, इध पन सब्बत्थ अप्पटिहतवुत्तिताय अनावरणञाणन्ति सब्बञ्ञुतञ्ञाणमेव अधिप्पेतं। तस्स चाधिगमेन भगवा ‘‘सब्बञ्ञू, सब्बविदू, सम्मासम्बुद्धो’’ति च वुच्चति न सकिंयेव सब्बधम्मावबोधतो। तथा च वुत्तं पटिसम्भिदायं (पटि॰ म॰ १.१६२) ‘‘विमोक्खन्तिकमेतं बुद्धानं भगवन्तानं बोधिया मूले सह सब्बञ्ञुतञ्ञाणस्स पटिलाभा सच्छिका पञ्ञत्ति यदिदं ‘‘बुद्धो’’ति। सब्बधम्मावबोधनसमत्थञाणसमधिगमेन हि भगवतो सन्ताने अनवसेसधम्मे पटिविज्झितुं समत्थता अहोसीति।
एत्थाह – किं पनिदं ञाणं पवत्तमानं सकिंयेव सब्बस्मिं विसये पवत्तति, उदाहु कमेनाति? किञ्चेत्थ – यदि ताव सकिंयेव सब्बस्मिं विसये पवत्तति, अतीतानागतपच्चुप्पन्नअज्झत्तबहिद्धादिभेदभिन्नानं सङ्खतधम्मानं, असङ्खतसम्मुतिधम्मानञ्च एकज्झं उपट्ठाने दूरतो चित्तपटं पेक्खन्तस्स विय पटिविभागेनावबोधो न सिया, तथा च सति ‘‘सब्बे धम्मा अनत्ता’’ति विपस्सन्तानं अनत्ताकारेन विय सब्बधम्मा अनिरूपितरूपेन भगवतो ञाणस्स विसया होन्तीति आपज्जति। येपि ‘‘सब्बञेय्यधम्मानं ठितलक्खणविसयं विकप्परहितं सब्बकालं बुद्धानं ञाणं पवत्तति, तेन ते ‘सब्बविदू’ति वुच्चन्ति, एवञ्च कत्वा ‘चरं समाहितो नागो, तिट्ठन्तोपि समाहितो’ति इदम्पि वचनं सुवुत्तं होती’’ति वदन्ति, तेसम्पि वुत्तदोसानातिवत्ति, ठितलक्खणारम्मणताय च अतीतानागतसम्मुतिधम्मानं तदभावतो एकदेसविसयमेव भगवतो ञाणं सिया। तस्मा सकिंयेव ञाणं पवत्ततीति न युज्जति।
अथ कमेन सब्बस्मिं विसये ञाणं पवत्तति? एवम्पि न युज्जति। न हि जातिभूमिसभावादिवसेन, दिसादेसकालादिवसेन च अनेकभेदभिन्ने ञेय्ये कमेन गय्हमाने तस्स अनवसेसपटिवेधो सम्भवति, अपरियन्तभावतो ञेय्यस्स। ये पन ‘‘अत्थस्स अविसंवादनतो ञेय्यस्स एकदेसं पच्चक्खं कत्वा ‘सेसेपि एव’न्ति अधिमुच्चित्वा ववत्थापनेन सब्बञ्ञू भगवा, तञ्च ञाणं न अनुमानिकं संसयाभावतो। संसयानुबद्धं हि लोके अनुमानञाण’’न्ति वदन्ति, तेसम्पि तं न युत्तं। सब्बस्स हि अप्पच्चक्खभावे अत्थाविसंवादनेन ञेय्यस्स एकदेसं पच्चक्खं कत्वा ‘‘सेसेपि एव’’न्ति अधिमुच्चित्वा ववत्थापनस्स असम्भवतो। यञ्हि तं सेसं, तं अप्पच्चक्खन्ति।
अथ तम्पि पच्चक्खं, तस्स सेसभावो एव न सियाति? सब्बमेतं अकारणं। कस्मा ? अविसयविचारणभावतो। वुत्तं हेतं भगवता ‘‘बुद्धविसयो, भिक्खवे, अचिन्तेय्यो न चिन्तेतब्बो। यो चिन्तेय्य, उम्मादस्स विघातस्स भागी अस्सा’’ति (अ॰ नि॰ ४.७७)। इदं पनेत्थ सन्निट्ठानं – यंकिञ्चि भगवता ञातुं इच्छितं सकलं, एकदेसो वा, तत्थ अप्पटिहतवुत्तिताय पच्चक्खतो ञाणं पवत्तति, निच्चसमाधानञ्च विक्खेपाभावतो। ञातुं इच्छितस्स च सकलस्स अविसयभावे तस्स आकङ्खप्पटिबद्धवुत्तिता न सिया, एकन्तेनेव सा इच्छितब्बा ‘‘सब्बे धम्मा बुद्धस्स भगवतो आवज्जनप्पटिबद्धा आकङ्खप्पटिबद्धा मनसिकारप्पटिबद्धा चित्तुप्पादप्पटिबद्धा’’ति वचनतो। अतीतानागतविसयम्पि भगवतो ञाणं अनुमानागमतक्कग्गहणविरहितत्ता पच्चक्खमेव।
ननु च एतस्मिं पक्खे यदा सकलं ञातुं इच्छितं, तदा सकिंयेव सकलविसयताय अनिरूपितरूपेन भगवतो ञाणं पवत्तेय्याति वुत्तदोसानातिवत्तियेवाति? न, तस्स विसोधितत्ता। विसोधितो हि सो बुद्धविसयो अचिन्तेय्योति। अञ्ञथा पचुरजनञाणसमानवुत्तिताय बुद्धानं भगवन्तानं ञाणस्स अचिन्तेय्यता न सिया। तस्मा सकलधम्मारम्मणम्पि तं एकधम्मारम्मणं विय सुववत्थापितेयेव ते धम्मे कत्वा पवत्ततीति इदमेत्थ अचिन्तेय्यं। वुत्तञ्हेतं ‘‘यावतकं ञेय्यं, तावतकं ञाणं। यावतकं ञाणं, तावतकं ञेय्यं। ञेय्यपरियन्तिकं ञाणं, ञाणपरियन्तिकं ञेय्य’’न्ति (महानि॰ ६९; चूळनि॰ मोघराजमाणवपुच्छानिद्देस ८५; पटि॰ म॰ ३.५)। एवमेकज्झं, विसुं, सकिं, कमेन वा इच्छानुरूपं सम्मा सामञ्च सब्बधम्मानं बुद्धत्ता सम्मासम्बुद्धो।
१३३. विज्जाहीति एत्थ विन्दियं विन्दतीति विज्जा, याथावतो उपलब्भतीति अत्थो। अत्तनो वा पटिपक्खस्स विज्झनट्ठेन विज्जा, तमोक्खन्धादिकस्स पदालनट्ठेनाति अत्थो। ततो एव अत्तनो विसयस्स विदितकरणट्ठेनपि विज्जा। सम्पन्नत्ताति समन्नागतत्ता, परिपुण्णत्ता वा, अविकलत्ताति अत्थो। तिस्सन्नं, अट्ठन्नं च विज्जानं तत्थ तत्थ सुत्ते गहणं विनेय्यज्झासयवसेनाति दट्ठब्बं। सत्त सद्धम्मा नाम सद्धा हिरी ओत्तप्पं बाहुसच्चं वीरियं सति पञ्ञा च। ये सन्धाय वुत्तं ‘‘इध भिक्खु सद्धो होती’’तिआदि (अ॰ नि॰ १०.११)। चत्तारि झानानीति यानि कानिचि चत्तारि रूपावचरज्झानानि।
कस्मा पनेत्थ सीलादयो पन्नरसेव ‘‘चरण’’न्ति वुत्ताति चोदनं सन्धायाह ‘‘इमेयेव ही’’तिआदि । तेन तेसं सिक्खत्तयसङ्गहतो निब्बानुपगमने एकंसतो साधनभावमाह। इदानि तदत्थसाधनाय आगमं दस्सेन्तो ‘‘यथाहा’’तिआदिमाह। भगवातिआदि वुत्तस्सेवत्थस्स निगमनवसेन वुत्तं।
ननु चायं विज्जाचरणसम्पदा सावकेसुपि लब्भतीति? किञ्चापि लब्भति, न पन तथा, यथा भगवतोति दस्सेतुं ‘‘तत्थ विज्जासम्पदा’’तिआदि वुत्तं। चरणधम्मपरियापन्नत्ता करुणाब्रह्मविहारस्स, सो चेत्थ महग्गतभावप्पत्ता साधारणभावोति आह ‘‘चरणसम्पदा महाकारुणिकतं पूरेत्वा ठिता’’ति। यथा सत्तानं अनत्थं परिवज्जेत्वा अत्थे नियोजनं पञ्ञाय विना न होति, एवं नेसं अत्थानत्थजाननं सत्थु करुणाय विना न होतीति उभयम्पि उभयत्थ सकिच्चकमेव सिया। यत्थ पन यस्सा पधानभावो, तं दस्सेतुं ‘‘सो सब्बञ्ञुताया’’तिआदि वुत्तं। तत्थ यथा तं विज्जाचरणसम्पन्नोति यथा अञ्ञोपि विज्जाचरणसम्पन्नो, तेन विज्जाचरणसम्पन्नस्सेवायं आवेणिका पटिपत्तीति दस्सेति। सा पनायं सत्थु विज्जाचरणसम्पदा सासनस्स निय्यानिकताय सावकानं सम्मापटिपत्तिया एकन्तकारणन्ति दस्सेतुं ‘‘तेनस्सा’’तिआदि वुत्तं। तं सुविञ्ञेय्यमेव।
एत्थ च विज्जासम्पदाय सत्थु पञ्ञामहत्तं पकासितं होति, चरणसम्पदाय करुणामहत्तं। तेसु पञ्ञाय भगवतो धम्मरज्जप्पत्ति, करुणाय धम्मसंविभागो। पञ्ञाय संसारदुक्खनिब्बिदा, करुणाय संसारदुक्खसहनं। पञ्ञाय परदुक्खपरिजाननं, करुणाय परदुक्खपतिकारारम्भो। पञ्ञाय परिनिब्बानाभिमुखभावो, करुणाय तदधिगमो। पञ्ञाय सयं तरणं, करुणाय परेसं तारणं। पञ्ञाय बुद्धभावसिद्धि, करुणाय बुद्धकिच्चसिद्धि। करुणाय वा बोधिसत्तभूमियं संसाराभिमुखभावो, पञ्ञाय तत्थ अनभिरति। तथा करुणाय परेसं अभिंसापनं , पञ्ञाय सयं परेहि अभायनं। करुणाय परं रक्खन्तो अत्तानं रक्खति, पञ्ञाय अत्तानं रक्खन्तो परं रक्खति। तथा करुणाय अपरन्तपो, पञ्ञाय अनत्तन्तपो। तेन अत्तहिताय पटिपन्नादीसु चतूसु पुग्गलेसु चतुत्थपुग्गलभावो सिद्धो होति। तथा करुणाय लोकनाथता, पञ्ञाय अत्तनाथता। करुणाय चस्स निन्नताभावो, पञ्ञाय उन्नमाभावो। तथा करुणाय सब्बसत्तेसु जनितानुग्गहो पञ्ञानुगतत्ता न च न सब्बत्थ विरत्तचित्तो, पञ्ञाय सब्बधम्मेसु विरत्तचित्तो करुणानुगतत्ता न च न सब्बसत्तानुग्गहाय पवत्तो। यथा हि करुणा भगवतो सिनेहसोकविरहिता, एवं पञ्ञा अहंकारममंकारविनिमुत्ताति अञ्ञमञ्ञविसोधिता परमविसुद्धा गुणविसेसा विज्जाचरणसम्पदाहि पकासिताति दट्ठब्बं।
१३४. गमनम्पि हि गतन्ति वुच्चति ‘‘गते ठिते’’तिआदीसु (दी॰ नि॰ १.२१४; २.३७६)। सोभनन्ति सुभं। सुभभावो विसुद्धताय, विसुद्धता दोसविगमेनाति आह ‘‘परिसुद्धमनवज्ज’’न्ति। गमनञ्च नाम बहुविधन्ति इधाधिप्पेतं गमनं दस्सेन्तो ‘‘अरियमग्गो’’ति आह। सो हि निब्बानस्स गति अधिगमोति कत्वा ‘‘गतं, गमन’’न्ति च वुच्चति। इदानि तस्सेव गहणे कारणं दस्सेतुं ‘‘तेन हेसा’’तिआदि वुत्तं। खेमं दिसन्ति निब्बानं। असज्जमानोति परिपन्थाभावेन सुगतिगमनेपि असज्जन्तो सङ्गं अकरोन्तो, पगेव इतरत्थ। अथ वा एकासने निसीदित्वा खिप्पभिञ्ञावसेनेव चतुन्नम्पि मग्गानं पटिलद्धभावतो असज्जमानो असज्जन्तो गतो। यं गमनं गच्छन्तो सब्बमनत्थं अपहरति, सब्बञ्च अनुत्तरं सम्पत्तिं आवहति, तदेव सोभनं नाम। तेन च भगवा गतोति आह ‘‘इति सोभनगमनत्ता सुगतो’’ति सोभनत्थो सु-सद्दोति कत्वा।
असुन्दरानं दुक्खानं सङ्खारप्पवत्तीनं अभावतो अच्चन्तसुखत्ता एकन्ततो सुन्दरं नाम असङ्खता धातूति आह ‘‘सुन्दरञ्चेस ठानं गतो अमतं निब्बान’’न्ति। तेनाह भगवा ‘‘निब्बानं परमं सुख’’न्ति (म॰ नि॰ २.२१५; ध॰ प॰ २०३-२०४)। सम्माति सुट्ठु। सुट्ठु गमनञ्च नाम पटिपक्खेन अनभिभूतस्स गमनन्ति आह ‘‘पहीने किलेसे पुन अपच्चागच्छन्तो’’ति। इदञ्च सिखाप्पत्तं सम्मागमनं, याय आगमनीयपटिपदाय सिद्धं, सापि सम्मागमनमेवाति एवम्पि भगवा सुगतोति दस्सेतुं ‘‘सम्मा वा गतो’’तिआदि वुत्तं। सम्मापटिपत्तियाति सम्मासम्बोधिया सम्पापने अविपरीतपटिपत्तिया। ‘‘सब्बलोकस्स हितसुखमेव करोन्तो’’ति एतेन महाबोधिया पटिपदा अविभागेन सब्बसत्तानं सब्बदा हितसुखावहभावेनेव पवत्ततीति दस्सेति। ‘‘सस्सतं उच्छेदन्ति इमे अन्ते अनुपगच्छन्तो गतो’’ति एतेन पटिच्चसमुप्पादगतिं दस्सेति। ‘‘कामसुखं अत्तकिलमथन्ति इमे अनुपगच्छन्तो गतो’’ति एतेन अरियमग्गगतिं दस्सेति।
तत्राति युत्तट्ठाने युत्तस्सेव भासने निप्फादेतब्बे, साधेतब्बे चेतं भुम्मं। अभूतन्ति अभूतत्थं। अत्थमुखेन हि वाचाय अभूतता, भूतता वा। अतच्छन्ति तस्सेव वेवचनं। अभूतन्ति वा असन्तं अविज्जमानं। अतच्छन्ति अतथाकारं अञ्ञथासन्तं। अनत्थसञ्हितन्ति दिट्ठधम्मिकेन, सम्परायिकेन वा अनत्थेन सञ्हितं, अनत्थावहं। न अत्थोति अनत्थो, अत्थस्स पटिपक्खो, अभावो च, तेन सञ्हितं, पिसुणवाचं, सम्फप्पलापञ्चाति अत्थो। एवमेत्थ चतुब्बिधस्सापि वचीदुच्चरितस्स सङ्गहो दट्ठब्बो। एत्थ च पठमा वाचा सीलवन्तं ‘‘दुस्सीलो’’ति, अचण्डालादिमेव ‘‘चण्डालो’’तिआदिना भासमानस्स दट्ठब्बा। दुतिया दुस्सीलं ‘‘दुस्सीलो’’ति, चण्डालादिमेव ‘‘चण्डालो’’तिआदिना अविनयेन भासमानस्स। ततिया नेरयिकादिकस्स नेरयिकादिभावविभावनीकथा यथा ‘‘आपायिको देवदत्तो नेरयिको’’तिआदिका (चूळव॰ ३४८)। चतुत्थी ‘‘वेदविहितेन यञ्ञविधिना पाणातिपातादिकतं सुगतिं आवहती’’ति लोकस्स ब्यामोहनकथा। पञ्चमी भूतेन पेसुञ्ञूपसंहारादिकथा। छट्ठा युत्तप्पत्तट्ठाने पवत्तिता दानसीलादिकथा वेदितब्बा। एवं सम्मा गदत्ताति यथावुत्तं अभूतादिं वज्जेत्वा भूतं तच्छं अत्थसञ्हितं पियं मनापं ततो एव सम्मा सुट्ठु गदनतो सुगतो द-कारस्स त-कारं कत्वा। आपाथगमनमत्तेन कस्सचि अप्पियम्पि हि भगवतो वचनं पियं मनापमेव अत्थसिद्धिया लोकस्स हितसुखावहत्ता।
अपिच सोभनं गतं गमनं एतस्साति सुगतो। भगवतो हि वेनेय्यजनुपसङ्कमनं एकन्तेन तेसं हितसुखनिप्फादनतो सोभनं भद्दकं । तथा लक्खणानुब्यञ्जनपटिमण्डितरूपकायताय दुतविलम्बितखलितानुकड्ढननिप्पीळनुक्कुटिककुटिलाकुलतादिदोसरहितविलासितराजहंसवसभवारणमिगराजगमनं कायगमनं, ञाणगमनञ्च विपुलनिम्मलकरुणासतिवीरियादिगुणविसेससहितं अभिनीहारतो याव महाबोधि अनवज्जताय, सत्तानं हितसुखावहताय च सोभनमेव। अथ वा सयम्भूञाणेन सकलम्पि लोकं परिञ्ञाभिसमयवसेन परिजानन्तो सम्मा गतो अवगतोति सुगतो। तथा लोकसमुदयं पहानाभिसमयवसेन पजहन्तो अनुप्पत्तिधम्मतं आपादेन्तो सम्मा गतो अतीतोति सुगतो। लोकनिरोधं निब्बानं सच्छिकिरियाभिसमयवसेन सम्मा गतो अधिगतोति सुगतो। लोकनिरोधगामिनिं पटिपदं भावनाभिसमयवसेन सम्मा गतो पटिपन्नोति सुगतो। तथा यं इमस्स सदेवकस्स लोकस्स दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, सब्बं तं हत्थतले आमलकं विय सम्मा पच्चक्खतो गतो अब्भञ्ञासीति सुगतो।
१३५. सब्बथाति सब्बप्पकारेन। यो यो लोको यथा यथा वेदितब्बो, तथा तथा। ते पन पकारे दस्सेतुं ‘‘सभावतो’’तिआदि वुत्तं। तत्थ सभावतोति दुक्खसभावतो। सब्बो हि लोको दुक्खसभावो। यथाह ‘‘संखित्तेन पञ्चुपादानक्खन्धा दुक्खा’’ति (महाव॰ १४; दी॰ नि॰ २.३८७)। समुदयतोति यतो सो समुदेति, ततो तण्हादितो। निरोधतोति यत्थ सो निरुज्झति, ततो विसङ्खारतो। निरोधूपायतोति येन विधिना सो निरोधो पत्तब्बो, ततो अरियमग्गतो, इतो अञ्ञस्स पकारस्स अभावा।
इति ‘‘सब्बथा लोकं अवेदी’’ति वत्वा तदत्थसाधकं सुत्तं दस्सेन्तो ‘‘यत्थ खो आवुसो’’तिआदिमाह। तत्थ ‘‘न जायती’’तिआदिना उजुकं जातिआदीनि पटिक्खिपित्वा ‘‘न चवति न उपपज्जती’’ति पदद्वयेन अपरापरं चवनुपपज्जनानि पटिक्खिपति। केचि पन ‘‘न जायतीतिआदि गब्भसेय्यकवसेन वुत्तं, इतरं ओपपातिकवसेना’’ति वदन्ति। तन्ति जातिआदिरहितं। गमनेनाति पदसा गमनेन। ञातेय्यन्ति जानितब्बं। ‘‘ञाताय’’न्ति वा पाठो, ञाता अयं निब्बानत्थिकोति अधिप्पायो।
कामं पादगमनेन गन्त्वा लोकस्सन्तं ञातुं, दट्ठुं, पत्तुं वा न सक्का, अपिच परिमितपरिच्छिन्नट्ठाने तं पञ्ञापेत्वा दस्सेमीति दस्सेन्तो ‘‘अपिचा’’तिआदिमाह। तत्थ ससञ्ञिम्हीति सञ्ञासहिते। ततो एव समनके सविञ्ञाणके। अविञ्ञाणके पन उतुसमुट्ठानरूपसमुदायमत्ते पञ्ञापेतुं न सक्काति अधिप्पायो। लोकन्ति खन्धादिलोकं। लोकनिरोधन्ति तस्स लोकस्स निरुज्झनं, निब्बानमेव वा। अदेसम्पि हि तं येसं निरोधो, तेसं वसेन उपचारतो, देसतोपि निद्दिसीयति यथा ‘‘चक्खुं लोके पियरूपं सातरूपं, एत्थेसा तण्हा पहीयमाना पहीयति, एत्थ निरुज्झमाना निरुज्झती’’ति (दी॰ नि॰ २.४०१; म॰ नि॰ १.१३४; विभ॰ २०४)।
गमनेनाति पाकतिकगमनेन। लोकस्सन्तोति सङ्खारलोकस्स अन्तो अन्तकिरियाहेतुभूतं निब्बानं। कुदाचनन्ति कदाचिपि। अपत्वाति अग्गमग्गेन अनधिगन्त्वा। पमोचनन्ति पमुत्ति निस्सरणं। तस्माति यस्मा लोकस्सन्तं अपत्वा वट्टदुक्खतो मुत्ति नत्थि, तस्मा। हवेति निपातमत्तं। लोकविदूति सभावादितो सब्बं लोकं जानन्तो। सुमेधोति सुन्दरपञ्ञो। लोकन्तगूति परिञ्ञाभिसमयेन लोकं विदित्वा पहानाभिसमयेन लोकन्तगू। मग्गब्रह्मचरियवासस्स परिनिट्ठितत्ता वुसितब्रह्मचरियो। सब्बेसं किलेसानं समितत्ता, चतुसच्चधम्मानं वा अभिसमितत्ता समितावी। नासीसति न पत्थेति। यथा इमं लोकं, एवं परञ्च लोकं अप्पटिसन्धिकत्ता।
१३६. एवं यदिपि लोकविदुता अनवसेसतो दस्सिता सभावतो दस्सितत्ता, लोको पन एकदेसेनेव वुत्तोति तं अनवसेसतो दस्सेतुं ‘‘अपिच तयो लोका’’तिआदि वुत्तं। तत्थ इन्द्रियबद्धानं खन्धानं समूहो, सन्तानो च सत्तलोको। रूपादीसु सत्तविसत्तताय सत्तो, लोकीयन्ति एत्थ कुसलाकुसलं, तब्बिपाको चाति लोकोति। अनिन्द्रियबद्धानं रूपादीनं समूहो, सन्तानो च ओकासलोको लोकियन्ति एत्थ तसा, थावरा च, तेसञ्च ओकासभूतोति। तदाधारताय हेस ‘‘भाजनलोको’’तिपि वुच्चति। उभयेपि खन्धा सङ्खारलोको पच्चयेहि सङ्खरीयन्ति, लुज्जन्ति पलुज्जन्ति चाति। आहारट्ठितिकाति पच्चयट्ठितिका, पच्चयायत्तवुत्तिकाति अत्थो। पच्चयत्थो हेत्थ आहार-सद्दो ‘‘अयमाहारो अनुप्पन्नस्स वा कामच्छन्दस्स उप्पादाया’’तिआदीसु (सं॰ नि॰ ५.२३२) विय। एवं हि ‘‘सब्बे सत्ता’’ति इमिना असञ्ञसत्तापि परिग्गहिता होन्ति। सा पनायं आहारट्ठितिकता निप्परियायतो सङ्खारधम्मो, न सत्तधम्मोति आह ‘‘आहारट्ठितिकाति आगतट्ठाने सङ्खारलोको वेदितब्बो’’ति।
यदि एवं ‘‘सब्बे सत्ता’’ति इदं कथन्ति? पुग्गलाधिट्ठाना देसनाति नायं दोसो। यथा अञ्ञत्थापि ‘‘एकधम्मे, भिक्खवे, भिक्खु सम्मा निब्बिन्दमानो सम्मा विरज्जमानो सम्मा विमुच्चमानो सम्मा परियन्तदस्सावी सम्मदत्थं अभिसमेच्च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति। कतमस्मिं एकधम्मे? सब्बे सत्ता आहारट्ठितिका’’ति (अ॰ नि॰ १०.२७)। दिट्ठिगतिकानं सस्सतादिवसेन ‘‘अत्ता, लोको’’ति च परिकप्पना येभुय्येन सत्तविसया, न सङ्खारविसयाति आह ‘‘सस्सतो लोकोति वा असस्सतो लोकोति वा आगतट्ठाने सत्तलोको वेदितब्बो’’ति।
यावता चन्दिमसूरिया परिहरन्तीति यत्तके ठाने चन्दिमसूरिया परिवत्तन्ति परिब्भमन्ति। दिसा भन्ति विरोचमानाति तेसं परिब्भमनेनेव ता दिसा पभस्सरा हुत्वा विरोचन्ति। ताव सहस्सधा लोकोति तत्तकं सहस्सप्पकारो ओकासलोको, सहस्सलोकधातुयोति अत्थो। ‘‘ताव सहस्सवा’’ति वा पाठो।
तम्पीति तं तिविधम्पि लोकं। तथा हिस्स सब्बथापि विदितोति सम्बन्धो। एको लोकोति ‘‘सब्बे सत्ता आहारट्ठितिका’’ति याय पुग्गलाधिट्ठानाय कथाय सब्बेसं सङ्खारानं पच्चयायत्तवुत्तिता वुत्ता, ताय सब्बो सङ्खारलोको एको एकविधो पकारन्तरस्स अभावतो। द्वे लोकातिआदीसुपि इमिना नयेन अत्थो वेदितब्बो। नाम-ग्गहणेन चेत्थ निब्बानस्स अग्गहणं, तस्स अलोकसभावत्ता। ननु च ‘‘आहारट्ठितिका’’ति एत्थ पच्चयायत्तवुत्तिताय मग्गफलधम्मानम्पि लोकता आपज्जतीति? नापज्जति, परिञ्ञेय्यानं दुक्खसच्चधम्मानं इध ‘‘लोको’’ति अधिप्पेतत्ता। अथ वा ‘‘न लुज्जति न पलुज्जती’’ति यो गहितो तथा न होति, सो लोकोति तंगहणरहितानं लोकुत्तरानं नत्थि लोकता। उपादानानं आरम्मणभूता खन्धा उपादानक्खन्धा। दसायतनानीति दस रूपायतनानि।
एत्थ च ‘‘आहारट्ठितिका’’ति पच्चयायत्तवुत्तितावचनेन सङ्खारानं अनिच्चता। ताय च ‘‘यदनिच्चं, तं दुक्खं। यं दुक्खं, तदनत्ता’’ति (सं॰ नि॰ ३.१५) वचनतो दुक्खानत्तता च पकासिता होन्तीति तीणिपि सामञ्ञलक्खणानि गहितानि। नामन्ति चत्तारो अरूपिनो खन्धा, ते च अत्थतो फस्सादयो। रूपन्ति भूतुपादायरूपानि, तानि च अत्थतो पथवीआदयोति अविसेसेनेव सलक्खणतो सङ्खारा गहिता। तग्गहणेनेव ये तेसं विसेसा कुसलादयो, हेतुआदयो च, तेपि गहिता एव होन्तीति आह ‘‘इति अयं सङ्खारलोकोपि सब्बथा विदितो’’ति।
आगम्म चित्तं सेति एत्थाति आसयो मिगासयो विय। यथा मिगो गोचराय गन्त्वा पच्चागन्त्वा तत्थेव वनगहने सयतीति सो तस्स आसयो, एवं अञ्ञथा पवत्तित्वापि चित्तं आगम्म यत्थ सेति, सो तस्स आसयोति वुच्चति। सो पन सस्सतदिट्ठिआदिवसेन चतुब्बिधो। वुत्तञ्च –
‘‘सस्सतुच्छेददिट्ठि च, खन्ति चेवानुलोमिका।
यथाभूतञ्च यं ञाणं, एतं आसयसद्दित’’न्ति॥
तत्थ सब्बदिट्ठीनं सस्सतुच्छेददिट्ठीहि सङ्गहितत्ता सब्बेपि दिट्ठिगतिका सत्ता इमा एव द्वे दिट्ठियो सन्निस्सिता। यथाह ‘‘द्वयनिस्सितो ख्वायं, कच्चान, लोको येभुय्येन अत्थितञ्च नत्थितञ्चा’’ति (सं॰ नि॰ २.१५)। अत्थिताति हि सस्सतग्गाहो अधिप्पेतो, नत्थिताति उच्छेदग्गाहो। अयं ताव वट्टनिस्सितानं पुथुज्जनानं आसयो। विवट्टनिस्सितानं पन सुद्धसत्तानं अनुलोमिका खन्ति, यथाभूतञाणन्ति दुविधो आसयो।
आसयं जानातीति चतुब्बिधम्पि सत्तानं आसयं जानाति। जानन्तो च तेसं दिट्ठिगतानं, तेसञ्च ञाणानं अप्पवत्तिक्खणेपि जानाति। वुत्तञ्हेतं –
‘‘कामं सेवन्तञ्ञेव जानाति ‘अयं पुग्गलो कामगरुको कामासयो कामाधिमुत्तो’ति, कामं सेवन्तञ्ञेव जानाति ‘अयं पुग्गलो नेक्खम्मगरुको नेक्खम्मासयो नेक्खम्माधिमुत्तो’ति’’आदि (पटि॰ म॰ १.११३)।
अप्पहीनभावेन सन्ताने अनु अनु सयन्तीति अनुसया, अनुरूपं कारणं लभित्वा उप्पज्जन्तीति अत्थो। एतेन नेसं कारणलाभे उप्पज्जनारहतं दस्सेति। अप्पहीना हि किलेसा कारणलाभे सति उप्पज्जन्ति। के पन ते? रागादयो सत्त अनागता किलेसा, अतीता, पच्चुप्पन्ना च तंसभावत्ता तथा वुच्चन्ति। न हि धम्मानं कालभेदेन सभावभेदो अत्थि। तं सत्तविधं अनुसयं तस्स तस्स सत्तस्स सन्ताने परोपरभावेन पवत्तमानं जानाति।
चरितन्ति सुचरितदुच्चरितं। तं हि विभङ्गे (विभ॰ ८१४, ८१७) चरितनिद्देसे निद्दिट्ठं। अथ वा चरितन्ति चरिया वेदितब्बा। ता पन रागदोसमोहसद्धाबुद्धिवितक्कवसेन छ मूलचरिया, तासं अपरियन्तो अन्तरभेदो, संसग्गभेदो पन तेसट्ठिविधो। तं चरितं सभावतो संकिलेसवोदानतो समुट्ठानतो फलतो निस्सन्दतोति एवमादिना पकारेन जानाति।
अधिमुत्ति अज्झासयधातु। सा दुविधा हीनाधिमुत्ति पणीताधिमुत्तीति। याय हीनाधिमुत्तिका सत्ता हीनाधिमुत्तिकेयेव सेवन्ति, पणीताधिमुत्तिका च पणीताधिमुत्तिकेयेव। सा अज्झासयधातु अज्झासयसभावो अधिमुत्ति। तं अधिमुत्तिं जानाति ‘‘इमस्स अधिमुत्ति हीना, इमस्स पणीता’’ति, तत्थापि ‘‘इमस्स मुदु, इमस्स मुदुतरा, इमस्स मुदुतमा’’तिआदिना। इन्द्रियानं हि तिक्खमुदुभावादिना यथारहं अधिमुत्तिया तिक्खमुदुभावादिको वेदितब्बो। तथा हि वुत्तं सम्मोहविनोदनीयं (विभ॰ अट्ठ॰ ८१८, ८२०) ‘‘हेट्ठा गहितापि अधिमुत्ति इध सत्तानं तिक्खिन्द्रियमुदिन्द्रियभावदस्सनत्थं पुन गहिता’’ति।
अप्परजं अक्खं एतेसन्ति अप्परजक्खा, अप्पं वा रजं पञ्ञामये अक्खिम्हि एतेसन्ति अप्परजक्खा, अनुस्सदरागादिरजा सत्ता, ते अप्परजक्खे। महारजक्खेति एत्थापि एसेव नयो। उस्सदरागादिरजा महारजक्खा।
तिक्खिन्द्रियेति तिखिणेहि सद्धादीहि इन्द्रियेहि समन्नागते। मुदिन्द्रियेति मुदुकेहि सद्धादीहि इन्द्रियेहि समन्नागते। उपनिस्सयइन्द्रियानि नाम इधाधिप्पेतानि। स्वाकारेति सुन्दराकारे कल्याणपकतिके, विवट्टज्झासयेति अत्थो। सुविञ्ञापयेति सम्मत्तनियामं विञ्ञापेतुं सुकरे सद्धे, पञ्ञवन्ते च। भब्बे अभब्बेति एत्थ भब्बेति कम्मावरणकिलेसावरणविपाकावरणरहिते। वुत्तविपरियायेन द्वाकारदुविञ्ञापयाभब्बा वेदितब्बा। एत्थ च ‘‘इमस्स रागरजो अप्पो, इमस्स दोसरजो अप्पो’’तिआदिना अप्परजक्खेसु जाननं वेदितब्बं। सेसेसुपि एसेव नयो। तस्माति यस्मा भगवा अपरिमाणे सत्ते आसयादितो अनवसेसेत्वा जानाति, तस्मा अस्स भगवतो सत्तलोकोपि सब्बथा विदितो।
ननु च सत्तेसु पमाणादिपि जानितब्बो अत्थीति? अत्थि। तस्स पन जाननं न निब्बिदाय विरागाय निरोधायाति इध न गहितं, भगवतो पन तम्पि सुविदितं सुववत्थापितमेव, पयोजनाभावा देसनं नारुळ्हं। तेन वुत्तं –
‘‘अथ खो भगवा परित्तं नखसिखायं पंसुं आरोपेत्वा भिक्खू आमन्तेसि ‘तं किं मञ्ञथ, भिक्खवे, कतमं नु खो बहुतरं – यो वायं मया परित्तो नखसिखायं पंसु आरोपितो, अयं वा महापथवी’’’तिआदि (सं॰ नि॰ ५.११२१)।
१३७. ओकासलोकोपि सब्बथा विदितोति सम्बन्धो। चक्कवाळन्ति लोकधातु। सा हि नेमिमण्डलसदिसेन चक्कवाळपब्बतेन समन्ततो परिक्खित्तत्ता ‘‘चक्कवाळ’’न्ति वुच्चति। चतुतिंससतानि चाति चतुअधिकानि तिंससतानि, तीणिसहस्सानि, चत्तारिसतानि चाति अत्थो । अड्ढुड्ढानीति उपड्ढचतुत्थानि, तीणिसतानि, पञ्ञासञ्चाति अत्थो। नहुतानीति दससहस्सानि। सङ्खाताति कथिता। सण्ठितीति हेट्ठा, उपरितो चाति सब्बसो ठिति।
एवं सण्ठितेति एवमवट्ठिते। एत्थाति चक्कवाळे। अच्चुग्गतो तावदेवाति तत्तकमेव चतुरासीति योजनसहस्सानियेव उब्बेधो । न केवलं चेत्थ उब्बेधोव, अथ खो आयामवित्थारापिस्स तत्तकायेव। वुत्तञ्हेतं –
‘‘सिनेरु, भिक्खवे, पब्बतराजा चतुरासीति योजनसहस्सानि आयामेन, चतुरासीति योजनसहस्सानि वित्थारेना’’ति (अ॰ नि॰ ७.६६)।
ततोति सिनेरुस्स हेट्ठा, उपरि च वुत्तप्पमाणतो। उपड्ढुपड्ढेनाति उपड्ढेन उपड्ढेन। इदं वुत्तं होति – द्वाचत्तालीस योजनसहस्सानि समुद्दे अज्झोगाळ्हो तत्तकमेव च उपरि उग्गतो युगन्धरपब्बतो, एकवीस योजनसहस्सानि समुद्दे अज्झोगाळ्हो तत्तकमेव च उपरि उग्गतो ईसधरो पब्बतोति इमिना नयेन सेसेसुपि उपड्ढुपड्ढपमाणता वेदितब्बा। यथा महासमुद्दो याव चक्कवाळपादमूला अनुपुब्बनिन्नो, एवं याव सिनेरुपादमूलाति हेट्ठा सिनेरुपमाणतो उपड्ढपमाणोपि युगन्धरपब्बतो पथवियं सुप्पतिट्ठितो, एवं ईसधरादयोपीति दट्ठब्बं। वुत्तं हेतं ‘‘महासमुद्दो, भिक्खवे, अनुपुब्बनिन्नो अनुपुब्बपोणो अनुपुब्बपब्भारो’’ति (उदा॰ ४५; चूळव॰ ३८४; अ॰ नि॰ ८.१९)। सिनेरुयुगन्धरादीनं अन्तरे सीदन्तरसमुद्दा नाम। ते वित्थारतो यथाक्कमं सिनेरुआदीनं अच्चुग्गतसमानपरिमाणाति वदन्ति। ब्रहाति महन्तो।
सिनेरुस्स समन्ततोति परिक्खिपनवसेन सिनेरुस्स समन्ततो ठिता। सिनेरुं ताव परिक्खिपित्वा ठितो युगन्धरो, तं परिक्खिपित्वा ईसधरो। एवं तं तं परिक्खिपित्वा ठिता ‘‘सिनेरुस्स समन्ततो’’ति वुत्ता।
योजनानं सतानुच्चो, हिमवा पञ्च पब्बतोति हिमवा पब्बतो पञ्च योजनानं सतानि उच्चो उब्बेधो। नगव्हयाति नग-सद्देन अव्हातब्बा रुक्खाभिधाना। पञ्ञासयोजनक्खन्धसाखायामाति’ उब्बेधतो पञ्ञासयोजनक्खन्धायामा, उब्बेधतो, समन्ततो च पञ्ञासयोजनसाखायामा च। ततो एव सतयोजनवित्थिण्णा, तावदेव च उग्गता। यस्सानुभावेनाति यस्सा महन्तता कप्पट्ठायितादिप्पकारेन पभावेन।
गरुळानं सिम्बलिरुक्खो सिनेरुस्स दुतियपरिभण्डे पतिट्ठितो।
सिरीसेनाति पच्चत्ते करणवचनं। सत्तमन्ति लिङ्गविपल्लासेन वुत्तं, सिरीसो भवति सत्तमोति अत्थो।
तत्थ चण्डमण्डलं हेट्ठा, सूरियमण्डलं उपरि। तस्स आसन्नभावेन चन्दमण्डलं अत्तनो छायाय विकलभावेन उपट्ठाति। तानि योजनन्तरिकानि युगन्धरग्गपमाणे आकासे विचरन्ति। असुरभवनं सिनेरुस्स हेट्ठा। अवीचि जम्बुदीपस्स। जम्बुदीपो सकटसण्ठानो। अपरगोयानं आदाससण्ठानो। पुब्बविदेहो अद्धचन्दसण्ठानो। उत्तरकुरु पीठसण्ठानो। तंतंनिवासीनं, तंतंपरिवारदीपवासीनञ्च मनुस्सानं मुखम्पि तंतंसण्ठानन्ति वदन्ति। तदन्तरेसूति तेसं चक्कवाळानं अन्तरेसु। तिण्णं हि पत्तानं अञ्ञमञ्ञआसन्नभावेन ठपितानं अन्तरसदिसे तिण्णं तिण्णं चक्कवाळानं अन्तरे एकेको लोकन्तरनिरयो।
अनन्तानीति अपरिमाणानि, ‘‘एत्तकानी’’ति अञ्ञेहि मिनितुं असक्कुणेय्यानि। भगवा अनन्तेन बुद्धञाणेन अवेदि ‘‘अनन्तो आकासो, अनन्तो सत्तनिकायो, अनन्तानि चक्कवाळानी’’ति तिविधम्पि अनन्तं बुद्धञाणं परिच्छिन्दति सयम्पि अनन्तत्ता। यावतकं हि ञेय्यं, तावतकं ञाणं। यावतकं ञाणं, तावतकं ञेय्यं। ञेय्यपरियन्तिकं ञाणं, ञाणपरियन्तिकं ञेय्यन्ति। तेन वुत्तं ‘‘अनन्तेन बुद्धञाणेन अवेदी’’ति। अनन्तता चस्स अनन्तञेय्यपटिविज्झनेनेव वेदितब्बा तत्थ अप्पटिहतचारत्ता। ननु चेत्थ विवट्टादीनम्पि विदितता वत्तब्बाति? सच्चं वत्तब्बं, सा पन परतो अभिञ्ञाकथायं आगमिस्सतीति इध न गहिता।
१३८. अत्तनाति निस्सक्कवचनमेतं। गुणेहि अत्तना विसिट्ठतरस्साति सम्बन्धो। तर-ग्गहणं चेत्थ ‘‘अनुत्तरो’’ति पदस्स अत्थनिद्देसताय कतं, न विसिट्ठस्स कस्सचि अत्थिताय। सदेवके हि लोके सदिसकप्पोपि नाम कोचि तथागतस्स नत्थि, कुतो सदिसो। विसिट्ठे पन का कथा। कस्सचीति कस्सचिपि। अभिभवतीति सीलसम्पदाय उपनिस्सयभूतानं हिरोत्तप्पमेत्ताकरुणानं, विसेसपच्चयानं सद्धासतिवीरियपञ्ञानञ्च उक्कंसप्पत्तिया समुदागमतो पट्ठाय अनञ्ञसाधारणो सवासनपटिपक्खस्स पहीनत्ता उक्कंसपारमिप्पत्तो सत्थु सीलगुणो। तेन भगवा सदेवकं लोकं अञ्ञदत्थु अभिभुय्य पवत्तति, न सयं केनचि अभिभुय्यतीति अधिप्पायो। एवं समाधिगुणादीसुपि यथारहं वत्तब्बं। सीलादयो चेते लोकियलोकुत्तरमिस्सका वेदितब्बा। विमुत्तिञाणदस्सनं पन लोकियं कामावचरमेव।
यदि एवं, कथं तेन सदेवकं लोकं अभिभवतीति? तस्सापि आनुभावतो असदिसत्ता। तम्पि हि विसयतो, पवत्तितो, पवत्ति आकारतो च उत्तरितरमेव। तं हि अनञ्ञसाधारणं सत्थु विमुत्तिगुणं आरब्भ पवत्तति, पवत्तमानञ्च अतक्कावचरं परमगम्भीरं सण्हसुखुमं सविसयं पटिपक्खधम्मानं सुप्पहीनत्ता सुट्ठु पाकटं विभूततरं कत्वा पवत्तति, सम्मदेव च वसीभावस्स पापितत्ता, भवङ्गपरिवासस्स च अतिपरित्तकत्ता लहुं लहुं पवत्ततीति।
एवं सीलादिगुणेहि भगवतो उत्तरितरस्स अभावं दस्सेत्वा इदानि सदिसस्सापि अभावं दस्सेतुं ‘‘असमो’’तिआदि वुत्तं। तत्थ असमोति एकस्मिं काले नत्थि एतस्स सीलादिगुणेन समा सदिसाति असमो। तथा असमेहि अतीतानागतबुद्धेहि समो, असमा वा समा एतस्साति असमसमो। सीलादिगुणेन नत्थि एतस्स पटिमाति अप्पटिमो। सेसपदद्वयेपि एसेव नयो। तत्थ उपमामत्तं पटिमा, सदिसूपमा पटिभागो, युगग्गाहवसेन ठितो पटिपुग्गलो वेदितब्बो।
न खो पनाहं समनुपस्सामीति मम समन्तचक्खुना हत्थतले आमलकं विय सब्बलोकं पस्सन्तोपि तत्थ सदेवके…पे॰… पजाय अत्तना अत्ततो सीलसम्पन्नतरं सम्पन्नतरसीलं कञ्चि पुग्गलं न खो पन पस्सामि, तादिसस्स अभावतोति अधिप्पायो। अग्गप्पसादसुत्तादीनीति एत्थ –
‘‘यावता, भिक्खवे, सत्ता अपदा वा द्विपदा वा चतुप्पदा वा बहुप्पदा वा रूपिनो वा अरूपिनो वा सञ्ञिनो वा असञ्ञिनो वा नेवसञ्ञिनासञ्ञिनो वा, तथागतो तेसं अग्गमक्खायति अरहं सम्मासम्बुद्धो। ये, भिक्खवे, बुद्धे पसन्ना, अग्गे ते पसन्ना। अग्गे खो पन पसन्नानं अग्गो विपाको होती’’ति (अ॰ नि॰ ४.३४; ५.३२; १०.१५; इतिवु९०) –
इदं अग्गप्पसादसुत्तं। आदि-सद्देन –
‘‘सदेवके…पे॰… सदेवमनुस्साय तथागतो अभिभू अनभिभूतो अञ्ञदत्थुदसो वसवत्ती, तस्मा ‘तथागतो’ति वुच्चती’’ति (अ॰ नि॰ ४.२४; दी॰ नि॰ ३.१८८) –
एवमादीनि सुत्तपदानि वेदितब्बानि। आदिका गाथायोति एत्थ –
‘‘अहं हि अरहा लोके, अहं सत्था अनुत्तरो।
एकोम्हि सम्मासम्बुद्धो, सीतिभूतोस्मि निब्बुतो॥ (महाव॰ ११; म॰ नि॰ १.२८५; २.३४१)।
‘‘दन्तो दमयतं सेट्ठो, सन्तो समयतं इसि।
मुत्तो मोचयतं अग्गो, तिण्णो तारयतं वरो॥ (इतिवु॰ ११२)।
‘‘नयिमस्मिं लोके परस्मिं वा पन,
बुद्धेन सेट्ठो सदिसो च विज्जति।
यमाहु दक्खिणेय्यानं अग्गतं गतो,
पुञ्ञत्थिकानं विपुलफलेसिन’’न्ति॥ (वि॰ व॰ १०४७; कथा॰ ७९९) –
एवमादिका गाथा वित्थारेतब्बा।
१३९. दमेतीति समेति, कायसमादीहि योजेतीति अत्थो। तं पन कायसमादीहि योजनं यथारहं तदङ्गविनयादीसु पतिट्ठापनं होतीति आह ‘‘विनेतीति वुत्तं होती’’ति। दमेतुं युत्ताति दमनारहा। अमनुस्सपुरिसाति एत्थ न मनुस्साति अमनुस्सा। तंसदिसता एत्थ जोतीयति, तेन मनुस्सत्तमत्तं नत्थि, अञ्ञं समानन्ति यक्खादयो ‘‘अमनुस्सा’’ति अधिप्पेता, न ये केचि मनुस्सेहि अञ्ञे। तथा हि तिरच्छानपुरिसानं विसुं गहणं कतं, यक्खादयो एव च निद्दिट्ठा। अपलालो हिमवन्तवासी। चूळोदरमहोदरा नागदीपवासिनो। अग्गिसिखधूमसिखा सीहळदीपवासिनो। निब्बिसा कता दोसविसस्स विनोदनेन। तेनाह ‘‘सरणेसु च सीलेसु च पतिट्ठापिता’’ति। कूटदन्तादयोति आदि-सद्देन घोटमुखउपालिगहपतिआदीनं सङ्गहो दट्ठब्बो। सक्कदेवराजादयोति आदि-सद्देन अजकलापयक्खबकब्रह्मादीनं सङ्गहो दट्ठब्बो। इदं चेत्थ सुत्तन्ति इदं केसिसुत्तं। विनीता विचित्रेहि विनयनूपायेहीति एतस्मिं अत्थे वित्थारेतब्बं यथारहं सण्हादीहि उपायेहि विनयस्स दीपनतो।
विसुद्धसीलादीनं पठमज्झानादीनीति ‘‘विसुद्धसीलस्स पठमज्झानं, पठमज्झानलाभिनो दुतियज्झान’’न्तिआदिना तस्स तस्स उपरूपरि विसेसं आचिक्खन्तोति सम्बन्धो। सोतापन्नादीनन्ति एत्थापि एसेव नयो। ‘‘दन्तेपि दमेतियेवा’’ति इदं पुब्बे ‘‘सब्बेन सब्बं दमथं अनुपगता पुरिसदम्मा’’ति वुत्ताति कत्वा वुत्तं। ये पन विप्पकतदम्मभावा सब्बथा दमेतब्बतं नातिवत्ता, ते सत्ते सन्धाय ‘‘दन्तेपि दमेतियेवा’’ति वुत्तं। तेपि हि पुरिसदम्मा एवाति, यतो ने सत्था दमेति।
अत्थपदन्ति अत्थाभिब्यञ्जकपदं, वाक्यन्ति अत्थो। वाक्येन हि अत्थाभिब्यत्ति, न नामादिपदमत्तेन। एकपदभावेन च अनञ्ञसाधारणो सत्थु पुरिसदम्मसारथिभावो दस्सितो होति। तेनाह ‘‘भगवा ही’’तिआदि। अट्ठ दिसाति अट्ठ समापत्तियो। ता हि अञ्ञमञ्ञसम्बन्धापि असंकिण्णभावेन दिस्सन्ति अपदिस्सन्तीति दिसा, दिसा वियाति वा दिसा। असज्जमानाति न सज्जमाना वसीभावप्पत्तिया निस्सङ्गचारा। धावन्ति जवनवुत्तियोगतो। एकंयेव दिसं धावति, अत्तनो कायं अपरिवत्तेन्तोति अधिप्पायो। सत्थारा पन दमिता पुरिसदम्मा एकिरियापथेनेव अट्ठ दिसा धावन्ति। तेनाह ‘‘एकपल्लङ्केनेव निसिन्ना’’ति। अट्ठ दिसाति च निदस्सनमत्तमेतं, लोकियेहि अगतपुब्बं निरोधसमापत्तिदिसं, अमतदिसञ्च पक्खन्दनतो।
१४०. दिट्ठधम्मो वुच्चति पच्चक्खो अत्तभावो, तत्थ नियुत्तोति दिट्ठधम्मिको, इधलोकत्थो । कम्मकिलेसवसेन सम्परेतब्बतो सम्मा गन्तब्बतो सम्परायो, परलोको, तत्थ नियुत्तोति सम्परायिको, परलोकत्थो। परमो उत्तमो अत्थो परमत्थो, निब्बानं। तेहि दिट्ठधम्मिकसम्परायिकपरमत्थेहि। यथारहन्ति यथानुरूपं। तेसु अत्थेसु यो यो पुग्गलो यं यं अरहति, तदनुरूपं। अनुसासतीति विनेति तस्मिं अत्थे पतिट्ठपेति, सह अत्थेन वत्ततीति सत्थो, भण्डमूलेन वाणिज्जाय देसन्तरं गच्छन्तो जनसमूहो। हितुपदेसादिवसेन परिपालेतब्बो सासितब्बो सो एतस्स अत्थीति सत्था, सत्थवाहो। सो विय भगवाति आह ‘‘सत्था वियाति सत्था, भगवा सत्थवाहो’’ति।
इदानि तमत्थं निद्देसपाळिनयेन दस्सेतुं ‘‘यथा सत्थवाहो’’तिआदि वुत्तं। तत्थ सत्थेति सत्थिके जने। कं तारेन्ति एत्थाति कन्तारो, निरुदको अरञ्ञप्पदेसो। रुळ्हीवसेन पन इतरोपि अरञ्ञप्पदेसो तथा वुच्चति। चोरकन्तारन्ति चोरेहि अधिट्ठितकन्तारं। तथा वाळकन्तारं। दुब्भिक्खकन्तारन्ति दुल्लभभिक्खं कन्तारं। तारेतीति अखेमन्तट्ठानं अतिक्कामेति। उत्तारेतीतिआदि उपसग्गेन पदं वड्ढेत्वा वुत्तं। अथ वा उत्तारेतीति खेमन्तभूमिं उपनेन्तो तारेति। नित्तारेतीति अखेमन्तट्ठानतो निक्खामेन्तो तारेति। पतारेतीति परिग्गहेत्वा तारेति, हत्थेन परिग्गहेत्वा विय तारेतीति अत्थो। सब्बम्पेतं तारणुत्तारणादिखेमट्ठाने ठपनमेवाति आह ‘‘खेमन्तभूमिं सम्पापेती’’ति। सत्तेति वेनेय्यसत्ते। महागहनताय, महानत्थताय, दुन्नित्थरणताय च जातियेव कन्तारो जातिकन्तारो, तं जातिकन्तारं।
उक्कट्ठपरिच्छेदवसेनाति उक्कट्ठसत्तपरिच्छेदवसेन। देवमनुस्सा एव हि उक्कट्ठसत्ता, न तिरच्छानादयो। भब्बपुग्गलपरिच्छेदवसेनाति सम्मत्तनियामोक्कमनस्स योग्यपुग्गलस्स परिच्छिन्दनवसेन। एतन्ति ‘‘देवमनुस्सान’’न्ति एतं वचनं। भगवतोति निस्सक्कवचनं यथा ‘‘उपज्झायतो अज्झेती’’ति, भगवतो सन्तिकेति वा अत्थो। उपनिस्सयसम्पत्तिन्ति तिहेतुकपटिसन्धिआदिकं मग्गफलाधिगमस्स बलवकारणं।
गग्गरायाति गग्गराय नाम रञ्ञो देविया, ताय वा कारितत्ता ‘‘गग्गरा’’ति लद्धनामाय। सरे निमित्तं अग्गहेसीति ‘‘धम्मो एसो वुच्चती’’ति धम्मसञ्ञाय सरे निमित्तं गण्हि, गण्हन्तो च पसन्नचित्तो परिसपरियन्ते निपज्जि। सन्निरुम्भित्वा अट्ठासीति तस्स सीसे दण्डस्स ठपितभावं अपस्सन्तो तत्थ दण्डं उप्पीळेत्वा अट्ठासि। मण्डूकोपि दण्डे ठपितेपि उप्पीळितेपि धम्मगतेन पसादेन विस्सरमकरोन्तोव कालमकासि। देवलोके निब्बत्तसत्तानं अयं धम्मता, या ‘‘कुतोहं इध निब्बत्तो, तत्थ किं नु खो कम्ममकासि’’न्ति आवज्जना। तस्मा अत्तनो पुरिमभवस्स दिट्ठत्ता आह ‘‘अरे अहम्पि नाम इध निब्बत्तो’’ति । भगवतो पादे वन्दि कतञ्ञुतासंवड्ढितेन पेमगारवबहुमानेन।
भगवा जानन्तोव महाजनस्स कम्मफलं, बुद्धानुभावञ्च पच्चक्खं कातुकामो ‘‘को मे वन्दती’’ति गाथाय पुच्छि। तत्थ कोति देवनागयक्खगन्धब्बादीसु को, कतमोति अत्थो। मेति मम। पादानीति पादे। इद्धियाति इमाय एवरूपाय देविद्धिया। ‘‘यससा’’ति इमिना एदिसेन परिवारेन, परिच्छेदेन च। जलन्ति विज्जोतमानो। अभिक्कन्तेनाति अतिविय कन्तेन कमनीयेन सुन्दरेन। वण्णेनाति छविवण्णेन सरीरवण्णनिभाय। सब्बा ओभासयं दिसाति सब्बा दसपि दिसा पभासेन्तो, चन्दो विय, सूरियो विय च एकोभासं एकालोकं करोन्तोति अत्थो।
एवं पन भगवता पुच्छितो देवपुत्तो अत्तानं पवेदेन्तो ‘‘मण्डूकोहं पुरे आसि’’न्ति गाथमाह। तत्थ पुरेति पुरिमजातियं। ‘‘उदके’’ति इदं तदा अत्तनो उप्पत्तिट्ठानदस्सनं। ‘‘उदके मण्डूको’’ति एतेन उद्धमायिकादिकस्स थले मण्डूकस्स निवत्तनं कतं होति। गावो चरन्ति एत्थाति गोचरो, गुन्नं घासेसनट्ठानं। इध पन गोचरो वियाति गोचरो, वारि उदकं गोचरो एतस्साति वारिगोचरो। उदकचारीपि हि कोचि कच्छपादि अवारिगोचरोपि होतीति ‘‘वारिगोचरो’’ति विसेसेत्वा वुत्तं। तव धम्मं सुणन्तस्साति ब्रह्मस्सरेन करवीकरुतमञ्जुना देसेन्तस्स तव धम्मं ‘‘धम्मो एसो वुच्चती’’ति सरे निमित्तग्गाहवसेन सुणन्तस्स। अनादरे चेतं सामिवचनं। अवधि वच्छपालकोति वच्छे रक्खन्तो गोपालदारको मम समीपं आगन्त्वा दण्डमोलुब्भ तिट्ठन्तो मम सीसे दण्डं सन्निरुम्भित्वा मं मारेसीति अत्थो।
सितं कत्वाति ‘‘तथा परित्ततरेनापि पुञ्ञानुभावेन एवं अतिविय उळारा लोकियलोकुत्तरा सम्पत्तियो लब्भन्ती’’ति पीतिसोमनस्सजातो भासुरतरधवलविप्फुरन्तदस्सनकिरणावलीहि भिय्योसो मत्ताय तं पदेसं ओभासेन्तो सितं कत्वा। पीतिसोमनस्सवसेन हि सो –
‘‘मुहुत्तं चित्तपसादस्स, इद्धिं पस्स यसञ्च मे।
आनुभावञ्च मे पस्स, वण्णं पस्स जुतिञ्च मे॥
‘‘ये च ते दीघमद्धानं, धम्मं अस्सोसुं गोतम।
पत्ता ते अचलट्ठानं, यत्थ गन्त्वा न सोचरे’’ति॥ (वि॰ व॰ ८५९-८६०)।
इमा द्वे गाथा वत्वा पक्कामि।
१४१. यं पन किञ्चीति एत्थ यन्ति अनियमितवचनं। तथा किञ्चीति। पनाति वचनालङ्कारमत्तं। तस्मा यं किञ्चीति ञेय्यस्स अनवसेसपरियादानं कतं होति। पनाति वा विसेसत्थदीपको निपातो। तेन ‘‘सम्मासम्बुद्धो’’ति इमिना सङ्खेपतो, वित्थारतो च सत्थु चतुसच्चाभिसम्बोधो वुत्तो। ‘‘बुद्धो’’ति पन इमिना तदञ्ञस्सपि ञेय्यस्सावबोधो। पुरिमेन वा सत्थु पटिवेधञाणानुभावो, पच्छिमेन देसनाञाणानुभावो। पीति उपरि वुच्चमानो विसेसो जोतीयति। सब्बसो पटिपक्खेहि विमुच्चतीति विमोक्खो, अग्गमग्गो। तस्स अन्तो अग्गफलं, तत्थ भवं तस्मिं लद्धे लद्धब्बतो विमोक्खन्तिकञाणं, सब्बञ्ञुतञ्ञाणेन सद्धिं सब्बम्पि बुद्धञाणं। एवं पवत्तोति एत्थ –
‘‘सब्बञ्ञुताय बुद्धो, सब्बदस्साविताय बुद्धो, अनञ्ञनेय्यताय बुद्धो, विसविताय बुद्धो, खीणासवसङ्खातेन बुद्धो, निरुपलेपसङ्खातेन बुद्धो, एकन्तवीतरागोति बुद्धो, एकन्तवीतदोसोति बुद्धो, एकन्तवीतमोहोति बुद्धो, एकन्तनिक्किलेसोति बुद्धो, एकायनमग्गं गतोति बुद्धो, एको अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति बुद्धो, अबुद्धिविहतत्ता बुद्धिपटिलाभा बुद्धो। बुद्धोति नेतं नामं मातरा कतं, न पितरा कतं, न भातरा कतं, न भगिनिया कतं, न मित्तामच्चेहिकतं, न ञातिसालोहितेहि कतं, न समणब्राह्मणेहि कतं, न देवताहि कतं। विमोक्खन्तिकमेतं बुद्धानं भगवन्तानं बोधिया मूले सह सब्बञ्ञुतञ्ञाणस्स पटिलाभा सच्छिका पञ्ञत्ति यदिदं बुद्धो’’ति (महानि॰ १९२) –
अयं निद्देसपाळिनयो। यस्मा चेत्थ तस्सा पटिसम्भिदापाळिया भेदो नत्थि, तस्मा द्वीसु एकेनापि अत्थसिद्धीति दस्सनत्थं ‘‘पटिसम्भिदानयो वा’’ति अनियमत्थो वा-सद्दो वुत्तो।
तत्थ यथा लोके अवगन्ता ‘‘अवगतो’’ति वुच्चति, एवं बुज्झिता सच्चानीति बुद्धो सुद्धकत्तुवसेन। यथा पण्णसोसा वाता ‘‘पण्णसुसा’’ति वुच्चन्ति, एवं बोधेता पजायाति बुद्धो हेतुकत्तुवसेन, हेतुअत्थो चेत्थ अन्तोनीतो।
सब्बञ्ञुताय बुद्धोति सब्बधम्मबुज्झनसमत्थाय बुद्धिया बुद्धोति अत्थो। सब्बदस्साविताय बुद्धोति सब्बधम्मानं ञाणचक्खुना दिट्ठत्ता बुद्धोति अत्थो। अनञ्ञनेय्यताय बुद्धोति अञ्ञेन अबोधनीतो सयमेव बुद्धत्ता बुद्धोति अत्थो। विसविताय बुद्धोति नानागुणविसवनतो पदुममिव विकसनट्ठेन बुद्धोति अत्थो। खीणासवसङ्खातेन बुद्धोति एवमादीहि छहि परियायेहि निद्दक्खयविबुद्धो पुरिसो विय सब्बकिलेसनिद्दक्खयविबुद्धत्ता बुद्धोति वुत्तं होति। एकायनमग्गं गतोति बुद्धोति गमनत्थानं बुद्धिअत्थताय बुद्धिअत्थानम्पि गमनत्थता लब्भतीति एकायनमग्गं गतत्ता बुद्धोति वुच्चतीति अत्थो। एको अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति बुद्धोति न परेहि बुद्धत्ता बुद्धो, अथ खो सयमेव अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धत्ता बुद्धोति अत्थो। अबुद्धिविहतत्ता बुद्धिपटिलाभा बुद्धोति बुद्धि बुद्धं बोधोति अनत्थन्तरं। तत्थ यथा रत्तगुणयोगतो रत्तो पटो, एवं बुद्धगुणयोगतो बुद्धोति ञापनत्थं वुत्तं। ततो परं बुद्धोति नेतं नामन्तिआदि अत्थानुगतायं पञ्ञत्तीति बोधनत्थं वुत्तन्ति एवमेत्थ इमिनापि कारणेन भगवा बुद्धोति वेदितब्बं।
१४२. अस्साति भगवतो। गुणविसिट्ठसब्बसत्तुत्तमगरुगारवाधिवचनन्ति सब्बेहि सीलादिगुणेहि विसिट्ठस्स ततो एव सब्बसत्तेहि उत्तमस्स गरुनो गारववसेन वुत्तवचनमिदं भगवाति। तथा हि लोकनाथो अपरिमितनिरुपमप्पभावसीलादिगुणविसेससमङ्गिताय सब्बानत्थपरिहारपुब्बङ्गमाय निरवसेसहितसुखविधानतप्पराय निरतिसयाय पयोगसम्पत्तिया सदेवमनुस्साय पजाय, अच्चन्तुपकारिताय च अपरिमाणासु लोकधातूसु अपरिमाणानं सत्तानं उत्तमगारवट्ठानन्ति।
भगवाति वचनं सेट्ठन्ति सेट्ठवाचकं वचनं सेट्ठगुणसहचरणतो ‘‘सेट्ठ’’न्ति वुत्तं। अथ वा वुच्चतीति वचनं, अत्थो। तस्मा यो ‘‘भगवा’’ति वचनेन वचनीयो अत्थो, सो सेट्ठोति अत्थो। भगवाति वचनमुत्तमन्ति एत्थापि एसेव नयो। गारवयुत्तोति गरुभावयुत्तो गरुगुणयोगतो, गरुकरणं वा सातिसयं अरहतीति गारवयुत्तो, गारवारहोति अत्थो।
गुणविसेसहेतुकं ‘‘भगवा’’ति इदं भगवतो नामन्ति सङ्खेपतो वुत्तमत्थं वित्थारतो विभजितुकामो नामंयेव ताव अत्थुद्धारवसेन दस्सेन्तो ‘‘चतुब्बिधं वा नाम’’न्तिआदिमाह। तत्थ आवत्थिकन्ति अवत्थाय विदितं तं तं अवत्थं उपादाय पञ्ञत्तं वोहरितं। तथा लिङ्गिकं तेन तेन लिङ्गेन वोहरितं। नेमित्तिकन्ति निमित्ततो आगतं। अधिच्चसमुप्पन्नन्ति यदिच्छाय पवत्तं, यदिच्छाय आगतं यदिच्छकं। पठमेन आदि-सद्देन बालो, युवा, वुड्ढोति एवमादिं सङ्गण्हाति, दुतियेन मुण्डी, जटीति एवमादिं, ततियेन बहुस्सुतो, धम्मकथिको, झायीति एवमादिं, चतुत्थेन अघमरिसनं पावचनन्ति एवमादिं सङ्गण्हाति। ‘‘नेमित्तिक’’न्ति वुत्तमत्थं ब्यतिरेकवसेन पतिट्ठापेतुं ‘‘न महामायाया’’तिआदि वुत्तं। ‘‘विमोक्खन्तिक’’न्ति इमिना इदं नामं अरियाय जातिया जातक्खणेयेव जातन्ति दस्सेति। यदि विमोक्खन्तिकं, अथ कस्मा अञ्ञेहि खीणासवेहि असाधारणन्ति आह ‘‘सह सब्बञ्ञुतञ्ञाणस्स पटिलाभा’’ति। बुद्धानञ्हि अरहत्तफलं निप्फज्जमानं सब्बञ्ञुतञ्ञाणादीहि सब्बेहि बुद्धगुणेहि सद्धिंयेव निप्फज्जति। तेन वुत्तं ‘‘विमोक्खन्तिक’’न्ति। सच्छिका पञ्ञत्तीति सब्बधम्मानं सच्छिकिरियानिमित्ता पञ्ञत्ति। अथ वा सच्छिका पञ्ञत्तीति पच्चक्खसिद्धा पञ्ञत्ति। यंगुणनिमित्ता हि सा, ते सत्थु पच्चक्खभूताति गुणा विय सापि सच्छिकता एव नाम होति, न परेसं वोहारमत्तेनाति अधिप्पायो।
१४३. वदन्तीति महाथेरस्स गरुभावतो बहुवचनेनाह, सङ्गीतिकारेहि वा कतमनुवादं सन्धाय। इस्सरियादिभेदो भगो अस्स अत्थीति भगी। अकासि भग्गन्ति रागादिपापधम्मं भग्गं अकासि, भग्गवाति अत्थो। बहूहि ञायेहीति कायभावनादिकेहि अनेकेहि भावनाक्कमेहि। सुभावितत्तनोति सम्मदेव भावितसभावस्स। पच्चत्ते चेतं सामिवचनं।
निद्देसे वुत्तनयेनाति एत्थायं निद्देसनयो –
‘‘भगवाति गारवाधिवचनमेतं। अपिच भग्गरागोति भगवा, भग्गदोसोति भगवा, भग्गमोहोति भगवा, भग्गमानोति भगवा, भग्गदिट्ठीति भगवा, भग्गतण्होति भगवा, भग्गकिलेसोति भगवा, भजि विभजि पविभजि धम्मरतनन्ति भगवा, भवानं अन्तकरोति भगवा, भावितकायो भावितसीलो भावितचित्तो भावितपञ्ञोति भगवा, भजि वा भगवा अरञ्ञवनपत्थानि पन्तानि सेनासनानि अप्पसद्दानि अप्पनिग्घोसानि विजनवातानि मनुस्सराहस्सेय्यकानि पटिसल्लानसारुप्पानीति भगवा, भागी वा भगवा चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानन्ति भगवा, भागी वा भगवा अत्थरसस्स धम्मरसस्स विमुत्तिरसस्स अधिसीलस्स अधिचित्तस्स अधिपञ्ञायाति भगवा, भागी वा भगवा चतुन्नं झानानं चतुन्नं अप्पमञ्ञानं चतुन्नं अरूपसमापत्तीनन्ति भगवा, भागी वा भगवा अट्ठन्नं विमोक्खानं अट्ठन्नं अभिभायतनानं नवन्नं अनुपुब्बविहारसमापत्तीनन्ति भगवा, भागी वा भगवा दसन्नं सञ्ञाभावनानं दसन्नं कसिणसमापत्तीनं आनापानस्सतिसमाधिस्स असुभसमापत्तियाति भगवा, भागी वा भगवा चतुन्नं सतिपट्ठानानं चतुन्नं सम्मप्पधानानं चतुन्नं इद्धिपादानं पञ्चन्नं इन्द्रियानं पञ्चन्नं बलानं सत्तन्नं बोज्झङ्गानं अरियस्स अट्ठङ्गिकस्स मग्गस्साति भगवा, भागी वा भगवा दसन्नं तथागतबलानं चतुन्नं वेसारज्जानं चतुन्नं पटिसम्भिदानं छन्नं अभिञ्ञानं छन्नं बुद्धधम्मानन्ति भगवा, भगवाति नेतं नामं…पे॰… सच्छिका पञ्ञत्ति यदिदं भगवा’’ति (महानि॰ ८३)।
एत्थ च ‘‘गारवाधिवचन’’न्तिआदीनि यदिपि गाथायं आगतपदानुक्कमेन न निद्दिट्ठानि, यथारहं पन तेसं सब्बेसम्पि निद्देसभावेन वेदितब्बानि। तत्थ गारवाधिवचनन्ति गरूनं गरुभाववाचकं वचनं। भजीति भागसो कथेसि। तेनाह ‘‘विभजी’’ति। धम्मरतनन्ति मग्गफलादिअरियधम्मरतनं। पुन भजीति सेवि। भागीति भागधेय्यवा। पुन भागीति भजनसीलो। अत्थरसस्साति अत्थसन्निस्सयस्स रसस्स। विमुत्तायतनसीसे हि ठत्वा धम्मं कथेन्तस्स, सुणन्तस्स च तदत्थं आरब्भ उप्पज्जनकपीतिसोमनस्सं अत्थरसो। धम्मं आरब्भ धम्मरसो। यं सन्धाय वुत्तं ‘‘लभति अत्थवेदं, लभति धम्मवेद’’न्ति (अ॰ नि॰ ६.१०)। विमुत्तिरसस्साति विमुत्तिभूतस्स, विमुत्तिसन्निस्सयस्स वा रसस्स। सञ्ञाभावनानन्ति अनिच्चसञ्ञादीनं दसन्नं सञ्ञाभावनानं। छन्नं बुद्धधम्मानन्ति छ असाधारणञाणानि सन्धाय वुत्तं। तत्थ तत्थ ‘‘भगवा’’ति सद्दसिद्धि निरुत्तिनयेन वेदितब्बा।
१४४. यदिपि ‘‘भाग्यवा’’तिआदीहि पदेहि वुच्चमानो अत्थो ‘‘भगी भजी’’ति निद्देसगाथाय सङ्गहितो एव, तथापि पदसिद्धि अत्थविभागअत्थयोजनादिसहितो संवण्णनानयो ततो अञ्ञाकारोति वुत्तं ‘‘अयं पन अपरो नयो’’ति। आदिकन्ति आदि-सद्देन वण्णविकारो , वण्णलोपो, धातुअत्थेन नियोजनञ्चाति इमं तिविधं लक्खणं सङ्गण्हाति। सद्दनयेनाति ब्याकरणनयेन। पिसोदरादीनं सद्दानं आकतिगणभावतो वुत्तं ‘‘पिसोदरादिपक्खेपलक्खणं गहेत्वा’’ति। पक्खिपनमेव लक्खणं। तप्परियापन्नताकरणं हि पक्खिपनं। पारप्पत्तन्ति परमुक्कंसगतं पारमिभावप्पत्तं। भाग्यन्ति कुसलं। तत्थ मग्गकुसलं लोकुत्तरसुखनिब्बत्तकं, इतरं लोकियसुखनिब्बत्तकं, इतरम्पि वा विवट्टूपनिस्सयं परियायतो लोकुत्तरसुखनिब्बत्तकं सिया।
लोभादयो एककवसेन गहिता। तथा विपरीतमनसिकारो विपल्लासभावसामञ्ञेन, अहिरिकादयो दुकवसेन। लोभादयो च पुन ‘‘तिविधाकुसलमूल’’न्ति तिकवसेन गहिता। कायदुच्चरितादि-तण्हासंकिलेसादिरागमलादिरागविसमादिकामसञ्ञादिकामवितक्कादितण्हापपञ्चादयो तिविधदुच्चरितादयो। सुभसञ्ञादिका चतुब्बिधविपरियेसा। ‘‘चीवरहेतु वा भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति, पिण्डपात , सेनासन, इतिभवाभवहेतु वा’’ति (अ॰ नि॰ ४.९) एवमागता चत्तारो तण्हुप्पादा। ‘‘बुद्धे कङ्खति, धम्मे, सङ्घे, सिक्खाय, सब्रह्मचारीसु कुपितो होति अनत्तमनो आहतचित्तो खीलजातो’’ति (दी॰ नि॰ ३.३१९; म॰ नि॰ १.१८५; अ॰ नि॰ ५.२०५; ९.७१; विभ॰ ९४१) एवमागतानि पञ्च चेतोखीलानि। ‘‘कामे अवीतरागो होति, काये अवीतरागो, रूपे अवीतरागो, यावदत्थं उदरावदेहकं भुञ्जित्वा सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो विहरति, अञ्ञतरं देवनिकायं पणिधाय ब्रह्मचरियं चरती’’ति (दी॰ नि॰ ३.३२०; म॰ नि॰ १.१८६) आगता पञ्च विनिबन्धा। रूपाभिनन्दनादयो पञ्चाभिनन्दना। कोधो, मक्खो, इस्सा, साठेय्यं, पापिच्छता, सन्दिट्ठिपरामासोति इमानि छ विवादमूलानि। रूपतण्हादयो छ तण्हाकाया।
कामरागपटिघदिट्ठिविचिकिच्छाभवरागमानाविज्जा सत्तानुसया। मिच्छादिट्ठिआदयो अट्ठ मिच्छत्ता। ‘‘तण्हं पटिच्च परियेसना, परियेसनं पटिच्च लाभो, लाभं पटिच्च विनिच्छयो, विनिच्छयं पटिच्च छन्दरागो, छन्दरागं पटिच्च अज्झोसानं, अज्झोसानं पटिच्च परिग्गहो, परिग्गहं पटिच्च मच्छरियं, मच्छरियं पटिच्च आरक्खा, आरक्खाधिकरणं दण्डादानादयो’’ति (दी॰ नि॰ २.१०३; ३.३५९) एते नव तण्हामूलका। चत्तारो सस्सतवादा, चत्तारो एकच्चसस्सतवादा, चत्तारो अन्तानन्तिका, चत्तारो अमराविक्खेपिका, द्वे अधिच्चसमुप्पन्निका, सोळस सञ्ञीवादा, अट्ठ असञ्ञीवादा, अट्ठ नेवसञ्ञीनासञ्ञीवादा , सत्त उच्छेदवादा, पञ्च परमदिट्ठधम्मनिब्बानवादाति एतानि द्वासट्ठि दिट्ठिगतानि। अज्झत्तिकस्स उपादाय ‘‘अस्मी’’ति होति, ‘‘इत्थस्मी’’ति, ‘‘एवस्मी’’ति, ‘‘अञ्ञथास्मी’’ति, ‘‘भविस्स’’न्ति, ‘‘इत्थं भविस्स’’न्ति, ‘‘एवं भविस्स’’न्ति, ‘‘अञ्ञथा भविस्स’’न्ति, ‘‘असस्मी’’ति, ‘‘सातस्मी’’ति, ‘‘सिय’’न्ति, ‘‘इत्थं सिय’’न्ति, ‘‘एवं सिय’’न्ति, ‘‘अञ्ञथा सिय’’न्ति, ‘‘अपाहं सिय’’न्ति, ‘‘अपाहं इत्थं सिय’’न्ति, ‘‘अपाहं एवं सिय’’न्ति, ‘‘अपाहं अञ्ञथा सिय’’न्ति होतीति अट्ठारस, बाहिरस्सुपादाय ‘‘इमिना अस्मी’’ति होति, ‘‘इमिना इत्थस्मी’’ति, ‘‘इमिना एवस्मी’’ति, ‘‘इमिना अञ्ञथास्मी’’तिआदिका (विभ॰ ९७५-९७६) वुत्तनया अट्ठारसाति छत्तिंस, अतीता छत्तिंस, अनागता छत्तिंस, पच्चुप्पन्ना छत्तिंसाति अट्ठसततण्हाविचरितानि।
पभेद-सद्दो पच्चेकं सम्बन्धितब्बो। तत्थायं योजना – लोभप्पभेदा दोसप्पभेदा याव अट्ठसततण्हाविचरितप्पभेदाति। सब्बानि सत्तानं दरथपरिळाहकरानि किलेसानं अनेकानि सतसहस्सानि अभञ्जीति योजना। आरम्मणादिविभागतो हि पवत्तिआकारविभागतो च अनन्तप्पभेदा किलेसाति। सङ्खेपतोति एत्थ समुच्छेदप्पहानवसेन सब्बसो अप्पवत्तिकरणेन किलेसमारं, समुदयप्पहानपरिञ्ञावसेन खन्धमारं, सहायवेकल्लकरणवसेन सब्बथा अप्पवत्तिकरणेन अभिसङ्खारमारं, बलविधमनविसयातिक्कमनवसेन देवपुत्तमच्चुमारञ्च अभञ्जि भग्गे अकासि। परिस्सयानन्ति उपद्दवानं। सम्पति, आयतिञ्च सत्तानं अनत्थावहत्ता मारणट्ठेन विबाधनट्ठेन किलेसाव मारोति किलेसमारो। वधकट्ठेन खन्धाव मारोति खन्धमारो। तथा हि वुत्तं ‘‘वधकं रूपं ‘वधकं रूप’न्ति यथाभूतं नप्पजानाती’’तिआदि (सं॰ नि॰ ३.८५)। जातिजरादिमहाब्यसननिब्बत्तनेन अभिसङ्खारोव मारोति अभिसङ्खारमारो। संकिलेसनिमित्तं हुत्वा गुणमारणट्ठेन देवपुत्तोव मारोति देवपुत्तमारो। सत्तानं जीवितस्स, जीवितपरिक्खारानञ्च जानिकरणेन महाबाधरूपत्ता मच्चु एव मारोति मच्चुमारो।
सतपुञ्ञलक्खणधरस्साति अनेकसतपुञ्ञनिब्बत्तमहापुरिसलक्खणवहतो रूपकायसम्पत्ति दीपिता होति, इतरासं फलसम्पदानं मूलभावतो, अधिट्ठानभावतो च। धम्मकायसम्पत्ति दीपिता होति, पहानसम्पदापुब्बकत्ता ञाणसम्पदादीनं। भाग्यवताय लोकियानं बहुमतभावो। भग्गदोसताय परिक्खकानं बहुमतभावोति योजना। एवं इतो परेसुपि यथासङ्ख्यं योजेतब्बं। पुञ्ञवन्तं हि गहट्ठा खत्तियादयो अभिगच्छन्ति, पहीनदोसं पब्बजिततापसपरिब्बाजकादयो ‘‘दोसविनयाय धम्मं देसेती’’ति। अभिगतानञ्च नेसं कायचित्तदुक्खापनयने पटिबलभावो, आमिसदानधम्मदानेहि उपकारसब्भावतो। रूपकायं तस्स पसादचक्खुना, धम्मकायं पञ्ञाचक्खुना दिस्वा दुक्खद्वयस्स पटिप्पस्सम्भनतो उपगतानञ्च तेसं आमिसदानधम्मदानेहि उपकारिता, ‘‘पुब्बे आमिसदानधम्मदानेहि मया अयं लोकग्गभावो अधिगतो, तस्मा तुम्हेहिपि एवमेव पटिपज्जितब्ब’’न्ति एवं सम्मापटिपत्तियं नियोजनेन अभिगतानं लोकियलोकुत्तरसुखेहि संयोजनसमत्थता च दीपिता होति।
सकचित्ते इस्सरियं अत्तनो चित्तस्स वसीभावापादनं, येन पटिक्कूलादीसु अप्पटिक्कूलसञ्ञितादिविहारसिद्धि, अधिट्ठानिद्धिआदिको इद्धिविधोपि चित्तिस्सरियमेव चित्तभावनाय वसीभावप्पत्तिया इज्झनतो। अणिमालघिमादिकन्ति आदि-सद्देन महिमा पत्ति पाकम्मं ईसिता वसिता यत्थकामावसायिताति इमे छपि सङ्गहिता। तत्थ कायस्स अणुभावकरणं अणिमा। लहुभावो लघिमा आकासे पदसा गमनादिना। महत्तं महिमा कायस्स महन्ततापादनं। इट्ठदेसप्पत्ति पत्ति। अधिट्ठानादिवसेन इच्छितनिप्फादनं पाकम्मं। सयंवसिता इस्सरभावो ईसिता। इद्धिविधे वसीभावो वसिता। आकासेन वा गच्छतो, अञ्ञं वा किञ्चि करोतो यत्थ कत्थचि वोसानप्पत्ति यत्थकामावसायिता। ‘‘कुमारकरूपादिदस्सन’’न्तिपि वदन्ति। एवमिदं अट्ठविधं लोकियसम्मतं इस्सरियं। तं पन भगवतो इद्धिविधन्तोगधं, अनञ्ञसाधारणञ्चाति आह ‘‘सब्बाकारपरिपूरं अत्थी’’ति।
केसञ्चि पदेसवुत्ति, अयथाभूतगुणसन्निस्सयत्ता अपरिसुद्धो च यसो होति, न एवं तथागतस्साति दस्सेतुं ‘‘लोकत्तयब्यापको’’तिआदि वुत्तं। तत्थ इध अधिगतसत्थुगुणानं आरुप्पे उप्पन्नानं ‘‘इतिपि सो भगवा’’तिआदिना भगवतो गुणे अनुस्सरन्तानं यसो पाकटो होतीति आह ‘‘लोकत्तयब्यापको’’ति। यथाभुच्चगुणाधिगतत्ता एव अतिविय परिसुद्धो। अनवसेसलक्खणानुब्यञ्जनादिसम्पत्तिया सब्बाकारपरिपूरा। सब्बङ्गपच्चङ्गसिरी सब्बेसं अङ्गपच्चङ्गानं सोभा। ‘‘तिण्णो तारेय्य’’न्तिआदिना यं यं एतेन लोकनाथेन इच्छितं मनोवचीपणिधानवसेन, पत्थितं कायपणिधानवसेन। तथेवाति पणिधानानुरूपमेव। वीरियपारमिभावप्पत्तो, अरियमग्गपरियापन्नो च सम्मावायामसङ्खातो पयत्तो।
भेदेहीति सब्बत्तिकदुकपदसंहितेहि पभेदेहि। पटिच्चसमुप्पादादीहीति आदि-सद्देन न केवलं विभङ्गपाळियं आगता सतिपट्ठानादयोव सङ्गहिता, अथ खो सङ्गहादयो, समयविमुत्तादयो, ठपनादयो , तिकपट्ठानादयो च सङ्गहिताति वेदितब्बं। दुक्खसच्चस्स पीळनट्ठो तंसमङ्गिनो सत्तस्स हिंसनं अविप्फारिकताकरणं। सङ्खतट्ठो समेच्चसम्भूयपच्चयेहि कतभावो। सन्तापट्ठो दुक्खदुक्खतादीहि सन्तप्पनं परिदहनं। विपरिणामट्ठो जराय, मरणेन चाति द्विधा विपरिणामेतब्बता। समुदयस्स आयूहनट्ठो दुक्खस्स निब्बत्तनवसेन सम्पिण्डनं। निदानट्ठो ‘‘इदं तं दुक्ख’’न्ति निददन्तस्स विय समुट्ठापनं। संयोगट्ठो संसारदुक्खेन संयोजनं। पलिबोधट्ठो मग्गाधिगमस्स निवारणं। निरोधस्स निस्सरणट्ठो सब्बूपधीनं पटिनिस्सग्गसभावत्ता ततो विनिस्सटता, तन्निस्सरणनिमित्तता वा। विवेकट्ठो सब्बसङ्खारविसंयुत्तता। असङ्खतट्ठो केनचिपि पच्चयेन अनभिसङ्खतता। अमतट्ठो निच्चसभावत्ता मरणाभावो, सत्तानं मरणाभावहेतुता वा। मग्गस्स निय्यानट्ठो वट्टदुक्खतो निग्गमनट्ठो। हेतुअत्थो निब्बानस्स सम्पापकभावो। दस्सनट्ठो अच्चन्तसुखुमस्स निब्बानस्स सच्छिकरणं। आधिपतेय्यट्ठो चतुसच्चदस्सने सम्पयुत्तानं आधिपच्चकरणं, आरम्मणाधिपतिभावो वा विसेसतो मग्गाधिपतिवचनतो। सतिपि हि झानादीनं आरम्मणाधिपतिभावे ‘‘झानाधिपतिनो धम्मा’’ति एवमादिं अवत्वा ‘‘मग्गाधिपतिनो धम्मा’’ इच्चेव वुत्तं, तस्मा विञ्ञायति ‘‘अत्थि मग्गस्स आरम्मणाधिपतिभावे विसेसो’’ति। एते च पीळनादयो सोळसाकारा नाम। कस्मा पनेत्थ अञ्ञेसु रोगगण्ठादिआकारेसु विज्जमानेसु एतेव परिग्गय्हन्तीति? सलक्खणतो च सच्चन्तरदस्सनतो च आविभावतो। स्वायमत्थो परतो सच्चकथायमेव आवि भविस्सति।
दिब्बविहारो कसिणादिआरम्मणानि रूपावचरज्झानानि। मेत्तादिज्झानानि ब्रह्मविहारो। फलसमापत्ति अरियविहारो। कामेहि विवेकट्ठकायतावसेन एकीभावो कायविवेको। पठमज्झानादिना नीवरणादीहि विवित्तचित्तता चित्तविवेको। उपधिविवेको निब्बानं। अञ्ञेति लोकियाभिञ्ञादिके।
किलेसाभिसङ्खारवसेन भवेसु परिब्भमनं, सो च तण्हाप्पधानोति वुत्तं ‘‘तण्हासङ्खातं गमन’’न्ति। वन्तन्ति अरियमग्गमुखेन उग्गिरितं पुन अपच्चावमनवसेन छड्डितं। भगवाति वुच्चति निरुत्तिनयेनाति दस्सेन्तो आह ‘‘यथा…पे॰… मेखला’’ति।
अपरो नयो – भागवाति भगवा, भतवाति भगवा, भागे वनीति भगवा, भगे वनीति भगवा, भत्तवाति भगवा, भगे वमीति भगवा। भागे वमीति भगवा।
भागवा भतवा भागे, भगे च वनि भत्तवा।
भगे वमि तथा भागे, वमीति भगवा जिनो॥
तत्थ कथं भागवाति भगवा? ये ते सीलादयो धम्मक्खन्धा गुणकोट्ठासा, ते अनञ्ञसाधारणा निरतिसया तथागतस्स अत्थि उपलब्भन्ति। तथा हिस्स सीलं समाधि पञ्ञा विमुत्ति विमुत्तिञाणदस्सनं, हिरी ओत्तप्पं, सद्धा वीरियं, सति सम्पजञ्ञं, सीलविसुद्धि दिट्ठिविसुद्धि, समथो विपस्सना, तीणि कुसलमूलानि, तीणि सुचरितानि, तयो सम्मावितक्का, तिस्सो अनवज्जसञ्ञा, तिस्सो धातुयो, चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, चत्तारो अरियमग्गा, चत्तारि अरियफलानि, चतस्सो पटिसम्भिदा, चतुयोनिपरिच्छेदकञाणानि, चत्तारो अरियवंसा, चत्तारि वेसारज्जञाणानि, पञ्च पधानियङ्गानि, पञ्चङ्गिको सम्मासमाधि, पञ्चञाणिको सम्मासमाधि, पञ्चिन्द्रियानि, पञ्च बलानि, पञ्च निस्सारणीया धातुयो, पञ्च विमुत्तायतनञाणानि, पञ्च विमुत्तिपरिपाचनीया सञ्ञा, छ अनुस्सतिट्ठानानि, छ गारवा, छ निस्सारणीया धातुयो, छ सततविहारा, छ अनुत्तरियानि, छ निब्बेधभागिया सञ्ञा, छ अभिञ्ञा, छ असाधारणञाणानि, सत्त अपरिहानिया धम्मा, सत्त अरियधम्मा, सत्त अरियधनानि, सत्त बोज्झङ्गा, सत्त सप्पुरिसधम्मा, सत्त निज्जरवत्थूनि, सत्त सञ्ञा, सत्तदक्खिणेय्यपुग्गलदेसना, सत्तविञ्ञाणट्ठितिदेसना, सत्तखीणासवबलदेसना, अट्ठपञ्ञापटिलाभहेतुदेसना, अट्ठ सम्मत्तानि, अट्ठलोकधम्मातिक्कमा, अट्ठ आरम्भवत्थूनि, अट्ठअक्खणदेसना, अट्ठ महापुरिसवितक्का, अट्ठअभिभायतनदेसना, अट्ठ विमोक्खा, नव योनिसोमनसिकारमूलका धम्मा, नव पारिसुद्धिपधानियङ्गानि, नवसत्तावासदेसना, नव आघातपटिविनया, नव सञ्ञा, नव नानत्ता, नव अनुपुब्बविहारा, दस नाथकारणा धम्मा, दस कसिणायतनानि, दस कुसलकम्मपथा, दस सम्मत्तानि, दस अरियवासा, दस असेक्खधम्मा, दस तथागतबलानि, एकादस मेत्तानिसंसा, द्वादस धम्मचक्काकारा, तेरस धुतगुणा, चुद्दस बुद्धञाणानि, पञ्चदस विमुत्तिपरिपाचनीया धम्मा, सोळसविधा आनापानस्सति, सोळस अपरन्तपनीया धम्मा, अट्ठारस बुद्धधम्मा, एकूनवीसति पच्चवेक्खणञाणानि, चतुचत्तालीस ञाणवत्थूनि , पञ्ञास उदयब्बयञाणानि, परोपञ्ञास कुसलधम्मा, सत्तसत्ततिञाणवत्थूनि, चतुवीसतिकोटिसतसहस्ससमापत्तिसञ्चारिमहावजिरञाणं, अनन्तनयसमन्तपट्ठानपविचयपच्चवेक्खणदेसनाञाणानि, तथा अनन्तासु लोकधातूसु अनन्तानं सत्तानं आसयादिविभावनञाणानि चाति एवमादयो अनन्तापरिमाणभेदा अनञ्ञसाधारणा निरतिसया गुणभागा गुणकोट्ठासा संविज्जन्ति उपलब्भन्ति। तस्मा यथावुत्तविभागा गुणभागा अस्स अत्थीति भागवाति वत्तब्बे आ-कारस्स रस्सत्तं कत्वा ‘‘भगवा’’ति वुत्तो। एवं ताव भागवाति भगवा।
यस्मा सीलादयो सब्बे, गुणभागा असेसतो।
विज्जन्ति सुगते तस्मा, ‘‘भगवा’’ति पवुच्चति॥
कथं भतवाति भगवा? ये ते सब्बलोकहिताय उस्सुक्कमापन्नेहि मनुस्सत्तादिके अट्ठ धम्मे समोधानेत्वा सम्मासम्बोधिया कतमहाभिनीहारेहि महाबोधिसत्तेहि परिपूरेतब्बा दानपारमी, सीलनेक्खम्मपञ्ञावीरियखन्तिसच्चअधिट्ठानमेत्ताउपेक्खापारमीति दस पारमियो, दस उपपारमियो, दस परमत्थपारमियोति समतिंस पारमियो, दानादीनि चत्तारि सङ्गहवत्थूनि, सच्चादीनि चत्तारि अधिट्ठानानि, अत्तपरिच्चागो, नयन, धन, रज्ज, पुत्तदारपरिच्चागोति पञ्च महापरिच्चागा, पुब्बयोगो, पुब्बचरिया, धम्मक्खानं, ञातत्थचरिया, लोकत्थचरिया, बुद्धत्थचरियाति एवमादयो, सङ्खेपतो वा सब्बे पुञ्ञसम्भारञाणसम्भारबुद्धकारकधम्मा, ते महाभिनीहारतो पट्ठाय कप्पानं सतसहस्साधिकानि चत्तारि असङ्ख्येयानि यथा हानभागिया, संकिलेसभागिया, ठितिभागिया वा न होन्ति, अथ खो उत्तरुत्तरि विसेसभागियाव होन्ति, एवं सक्कच्चं निरन्तरं अनवसेसतो भता सम्भता अस्स अत्थीति भतवाति वत्तब्बे ‘‘भगवा’’ति वुत्तो निरुत्तिनयेन त-कारस्स ग-कारं कत्वा। अथ वा भतवाति तेयेव यथावुत्ते बुद्धकारकधम्मे वुत्तनयेन भरि सम्भरि, परिपूरेसीति अत्थो। एवम्पि भतवाति भगवा।
सम्मासम्बोधिया सब्बे, दानपारमिआदिके।
सम्भारे भतवा नाथो, तस्मापि भगवा मतो॥
कथं भागे वनीति भगवा? ये ते चतुवीसतिकोटिसतसहस्ससङ्खा देवसिकं वळञ्जनकसमापत्तिभागा, ते अनवसेसतो लोकहितत्थं, अत्तनो च दिट्ठधम्मसुखविहारत्थं निच्चकप्पं निच्चकप्पं वनि भजि सेवि बहुलमकासीति भागे वनीति भगवा। अथ वा अभिञ्ञेय्यधम्मेसु, कुसलादीसु, खन्धादीसु च ये ते परिञ्ञेय्यादिवसेन सङ्खेपतो वा चतुब्बिधा अभिसमयभागा, वित्थारतो पन ‘‘चक्खुं परिञ्ञेय्यं…पे॰… जरामरणं परिञ्ञेय्य’’न्तिआदिना अनेकपरिञ्ञेय्यभागा, ‘‘चक्खुस्स समुदयो पहातब्बो…पे॰… जरामरणस्स समुदयो पहातब्बो’’तिआदिना पहातब्बभागा, ‘‘चक्खुस्स निरोधो…पे॰… जरामरणस्स निरोधो सच्छिकातब्बो’’तिआदिना (पटि॰ म॰ १.२१) सच्छिकातब्बभागा, ‘‘चक्खुस्स निरोधगामिनी पटिपदा’’तिआदिना, ‘‘चत्तारो सतिपट्ठाना’’तिआदिना च अनेकभेदा भावेतब्बभागा च धम्मा, ते सब्बे वनि भजि यथारहं गोचरभावनासेवनानं वसेन सेवि। एवम्पि भागे वनीति भगवा। अथ वा ये इमे सीलादयो धम्मक्खन्धा सावकेहि साधारणा गुणकोट्ठासा गुणभागा, ‘‘किन्ति नु खो ते वेनेय्यसन्तानेसु पतिट्ठपेय्य’’न्ति महाकरुणाय वनि अभिपत्थयि, सा चस्स अभिपत्थना यथाधिप्पेतफलावहा अहोसि। एवम्पि भागे वनीति भगवा।
यस्मा ञेय्यसमापत्ति-गुणभागे तथागतो।
भजि पत्थयि सत्तानं, हिताय भगवा ततो॥
कथं भगे वनीति भगवा? समासतो ताव कतपुञ्ञेहि पयोगसम्पन्नेहि यथाविभवं भजीयन्तीति भगा, लोकियलोकुत्तरसम्पत्तियो। तत्थ लोकिये ताव तथागतो सम्बोधितो पुब्बे बोधिसत्तभूतो परमुक्कंसगते वनि भजि सेवि, यत्थ पतिट्ठाय निरवसेसतो बुद्धकारकधम्मे समन्नानेन्तो बुद्धधम्मे परिपाचेसि। बुद्धभूतो पन ते निरवज्जसुखूपसंहिते अनञ्ञसाधारणे लोकुत्तरेपि वनि भजि सेवि। वित्थारतो पन पदेसरज्जइस्सरियचक्कवत्तिसम्पत्तिदेवरज्जसम्पत्तिआदिवसेन, झानविमोक्खसमाधिसमापत्तिञाणदस्सनमग्गभावनाफलसच्छिकिरियादिउत्तरिमनुस्सधम्मवसेन च अनेकविहिते अनञ्ञसाधारणे भगे वनि भजि सेवि। एवम्पि भगे वनीति भगवा।
या ता सम्पत्तियो लोके, या च लोकुत्तरा पुथू।
सब्बा ता भजि सम्बुद्धो, तस्मापि भगवा मतो॥
कथं भत्तवाति भगवा? भत्ता दळ्हभत्तिका अस्स बहू अत्थीति भत्तवा। तथागतो हि महाकरुणासब्बञ्ञुतञ्ञाणादिअपरिमितनिरुपमप्पभावगुणविसेससमङ्गि भावतो सब्बसत्तुत्तमो सब्बानत्थपरिहारपुब्बङ्गमाय निरवसेसहितसुखविधानतप्पराय निरतिसयाय पयोगसम्पत्तिया सदेवमनुस्साय पजाय अच्चन्तुपकारिताय द्वत्तिंसमहापुरिसलक्खणअसीतिअनुब्यञ्जनब्यामप्पभादिअनञ्ञसाधारणगुणविसेसपटिमण्डितरूपकायताय यथाभुच्चगुणाधिगतेन ‘‘इतिपि सो भगवा’’तिआदिनयप्पवत्तेन लोकत्तयब्यापिनासुविपुलेन, सुविसुद्धेन च थुतिघोसेन समन्नागतत्ता, उक्कंसपारमिप्पत्तासु अप्पिच्छतासन्तुट्ठिआदीसु सुपतिट्ठितभावतो, दसबलचतुवेसारज्जादिनिरतिसयगुणविसेससमङ्गिभावतो च ‘‘रूपप्पमाणो रूपप्पसन्नो, घोसप्पमाणो घोसप्पसन्नो, लूखप्पमाणो लूखप्पसन्नो, धम्मप्पमाणो धम्मप्पसन्नो’’ति एवं चतुप्पमाणिके लोकसन्निवासे सब्बथापि पसादावहभावेन समन्तपासादिकत्ता अपरिमाणानं सत्तानं सदेवमनुस्सानं आदरबहुमानगारवायतनताय परमपेमसम्भत्तिट्ठानं। ये तस्स ओवादे पतिट्ठिता अवेच्चप्पसादेन समन्नागता होन्ति, केनचि असंहारिया तेसं सम्भत्ति समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मुना वाति। तथा हि ते अत्तनो जीवितपरिच्चागेपि तत्थ पसादं न परिच्चजन्ति, तस्स वा आणं दळ्हभत्तिभावतो। तेनेवाह –
‘‘यो वे कतञ्ञू कतवेदि धीरो,
कल्याणमित्तो दळ्हभत्ति च होती’’ति॥ (जा॰ २.१७.७८)।
‘‘सेय्यथापि , भिक्खवे, महासमुद्दो ठितधम्मो वेलं नातिवत्तति, एवमेव खो, भिक्खवे, यं मया सावकानं सिक्खापदं पञ्ञत्तं, तं मम सावका जीवितहेतुपि नातिक्कमन्ती’’ति (उदा॰ ४५; चूळव॰ ३८५) च।
एवं भत्तवाति भगवा निरुत्तिनयेन एकस्स त-कारस्स लोपं कत्वा इतरस्स ग-कारं कत्वा।
गुणातिसययुत्तस्स , यस्मा लोकहितेसिनो।
सम्भत्ता बहवो सत्थु, भगवा तेन वुच्चति॥
कथं भगे वमीति भगवा? यस्मा तथागतो बोधिसत्तभूतोपि पुरिमासु जातीसु पारमियो पूरेन्तो भगसङ्खातं सिरिं, इस्सरियं, यसञ्च वमि उग्गिरि खेळपिण्डं विय अनपेक्खो छड्डयि। तथा हिस्स सोमनस्सकुमारकाले (जा॰ १.१५.२११ आदयो) हत्थिपालकुमारकाले (जा॰ १.१५.३३७ आदयो) अयोघरपण्डितकाले (जा॰ १.१५.३६३ आदयो) मूगपक्खपण्डितकाले (जा॰ २.२२.१ आदयो) चूळसुतसोमकालेति (जा॰ २.१७.१९५ आदयो) एवमादीसु नेक्खम्मपारमिपूरणवसेन देवरज्जसदिसाय रज्जसिरिया परिच्चत्तअत्तभावानं परिमाणं नत्थि। चरिमत्तभावेपि हत्थगतं चक्कवत्तिसिरिं देवलोकाधिपच्चसदिसं चतुदीपिस्सरियं, चक्कवत्तिसम्पत्तिसन्निस्सयं सत्तरतनसमुज्जलं यसञ्च तिणायपि अमञ्ञमानो निरपेक्खो पहाय अभिनिक्खमित्वा सम्मासम्बोधिं अभिसम्बुद्धो, तस्मा इमे सिरिआदिके भगे वमीति भगवा। अथ वा भानि नाम नक्खत्तानि, तेहि समं गच्छन्ति पवत्तन्तीति भगा, सिनेरुयुगन्धरउत्तरकुरुहिमवन्तादिभाजनलोकविसेससन्निस्सया सोभा कप्पट्ठियभावतो। तेपि भगवा वमि तन्निवाससत्तावाससमतिक्कमनतो तप्पटिबद्धछन्दरागप्पहानेन पजहीति। एवम्पि भगे वमीति भगवा।
चक्कवत्तिसिरिं यस्मा, यसं इस्सरियं सुखं।
पहासि लोकचित्तञ्च, सुगतो भगवा ततो॥
कथं भागे वमीति भगवा? भागा नाम सभावधम्मकोट्ठासा, ते खन्धायतनधातादिवसेन, तत्थापि रूपवेदनादिवसेन, अतीतादिवसेन च अनेकविधा, ते च भगवा ‘‘सब्बं पपञ्चं, सब्बं योगं, सब्बं गन्थं, सब्बं संयोजनं समुच्छिन्दित्वा अमतं धातुं समधिगच्छन्तो वमि उग्गिरि अनपेक्खो छड्डयि न पच्चावमि। तथा हेस सब्बत्थकमेव पथविं आपं तेजं वायं, चक्खुं सोतं घानं जिव्हं कायं मनं, रूपे सद्दे गन्धे रसे फोट्ठब्बे धम्मे, चक्खुविञ्ञाणं…पे॰… मनोविञ्ञाणं, चक्खुसम्फस्सं…पे॰… मनोसम्फस्सं, चक्खुसम्फस्सजं वेदनं…पे॰… मनोसम्फस्सजं वेदनं, चक्खुसम्फस्सजं सञ्ञं…पे॰… मनोसम्फस्सजं सञ्ञं, चक्खुसम्फस्सजं चेतनं…पे॰… मनोसम्फस्सजं चेतनं, रूपतण्हं …पे॰… धम्मतण्हं, रूपवितक्कं…पे॰… धम्मवितक्कं, रूपविचारं…पे॰… धम्मविचार’’न्तिआदिना अनुपदधम्मविभागवसेनपि सब्बेव धम्मकोट्ठासे अनवसेसतो वमि उग्गिरि अनपेक्खपरिच्चागेन छड्डयि। वुत्तं हेतं –
‘‘यं तं, आनन्द, चत्तं वन्तं मुत्तं पहीनं पटिनिस्सट्ठं, तं तथागतो पुन पच्चावमिस्सतीति नेतं ठानं विज्जती’’ति (दी॰ नि॰ २.१८३)।
एवम्पि भागे वमीति भगवा। अथ वा भागे वमीति सब्बेपि कुसलाकुसले सावज्जानवज्जे हीनपणीते कण्हसुक्कसप्पटिभागे धम्मे अरियमग्गञाणमुखेन वमि उग्गिरि अनपेक्खो परिच्चजि पजहि, परेसञ्च तथत्ताय धम्मं देसेसि। वुत्तम्पि चेतं –
‘‘धम्मापि वो, भिक्खवे, पहातब्बा, पगेव अधम्मा (म॰ नि॰ १.२४०)। कुल्लूपमं वो, भिक्खवे, धम्मं देसेस्सामि नित्थरणत्थाय, नो गहणत्थाया’’तिआदि (म॰ नि॰ १.२४०)।
एवम्पि भागे वमीति भगवा।
खन्धायतनधातादि-धम्मभेदा महेसिना।
कण्हा सुक्का यतो वन्ता, ततोपि भगवा मतो॥
तेन वुत्तं –
‘‘भागवा भतवा भागे, भगे च वनि भत्तवा।
भगे वमि तथा भागे, वमीति भगवा जिनो’’ति॥
एत्थ च यस्मा सङ्खेपतो अत्तहितसम्पत्तिपरहितपटिपत्तिवसेन दुविधा बुद्धगुणा, तासु अत्तहितसम्पत्ति पहानसम्पदाञाणसम्पदाभेदतो दुविधा, आनुभावसम्पदादीनं तदविनाभावेन तदन्तोगधत्ता। परहितपटिपत्ति पयोगासयभेदतो दुविधा। तत्थ पयोगतो लाभसक्कारादिनिरपेक्खचित्तस्स सब्बदुक्खनिय्यानिकधम्मूपदेसो, आसयतो पटिविरुद्धेसुपि निच्चं हितेसिता, ञाणपरिपाककालागमनादिपरहितपटिपत्ति च, आमिसपटिग्गहणादिनापि अत्थचरिया परहितपटिपत्ति होतियेव। तस्मा तेसं विभावनवसेन पाळियं ‘‘अरह’’न्तिआदीनं पदानं गहणं वेदितब्बं।
तत्थ ‘‘अरह’’न्ति इमिना पदेन पहानसम्पदावसेन भगवतो अत्तहितसम्पत्ति विभाविता। ‘‘सम्मासम्बुद्धो, लोकविदू’’ति च इमेहि पदेहि ञाणसम्पदावसेन। ननु च ‘‘लोकविदू’’ति इमिनापि सम्मासम्बुद्धता विभावीयतीति? सच्चं विभावीयति, अत्थि पन विसेसो, ‘‘सम्मासम्बुद्धो’’ति इमिना सब्बञ्ञुतञ्ञाणानुभावो विभावितो, ‘‘लोकविदू’’ति पन इमिना आसयानुसयञाणादीनम्पि आनुभावो विभावितोति। ‘‘विज्जाचरणसम्पन्नो’’ति इमिना सब्बापि भगवतो अत्तहितसम्पत्ति विभाविता। ‘‘सुगतो’’ति पन इमिना समुदागमतो पट्ठाय भगवतो अत्तहितसम्पत्ति, परहितपटिपत्ति च विभाविता। ‘‘अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सान’’न्ति इमेहि पदेहि भगवतो परहितपटिपत्ति विभाविता। ‘‘बुद्धो’’ति इमिना भगवतो अत्तहितसम्पत्ति, परहितपटिपत्ति च विभाविता। एवञ्च कत्वा ‘‘सम्मासम्बुद्धो’’ति वत्वा ‘‘बुद्धो’’ति वचनं समत्थितं होति। तेनेवाह ‘‘अत्तनापि बुज्झि अञ्ञेपि सत्ते बोधेसी’’तिआदि। ‘‘भगवा’’ति च इमिनापि समुदागमतो पट्ठाय भगवतो सब्बा अत्तहितसम्पत्ति, परहितपटिपत्ति च विभाविता।
अपरो नयो – हेतुफलसत्तूपकारवसेन सङ्खेपतो तिविधा बुद्धगुणा। तत्थ ‘‘अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो लोकविदू’’ति इमेहि पदेहि फलसम्पत्तिवसेन बुद्धगुणा विभाविता। ‘‘अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सान’’न्ति इमेहि सत्तूपकारवसेन बुद्धगुणा पकासिता। ‘‘बुद्धो’’ति इमिना फलवसेन, सत्तूपकारवसेन च बुद्धगुणा विभाविता। ‘‘सुगतो भगवा’’ति पन इमेहि पदेहि हेतुफलसत्तूपकारवसेन बुद्धगुणा विभाविताति वेदितब्बं।
१४५. तस्साति बुद्धानुस्सतिकम्मट्ठानिकस्स योगिनो। एवन्ति ‘‘तत्रायं नयो’’तिआदिना वुत्तप्पकारेन। तस्मिं समयेति बुद्धगुणानुस्सरणसमये। रागपरियुट्ठितन्ति रागेन परियुट्ठितं, परियुट्ठानप्पत्तेहि रागेहि सहितं चित्तं अरञ्ञमिव चोरेहि तेन परियुट्ठितन्ति वुत्तं, तस्स परियुट्ठानट्ठानभावतो, परियुट्ठितरागन्ति अत्थो। यं वा रागस्स परियुट्ठानं, तं तंसहिते चित्ते उपचरितन्ति दट्ठब्बं। एतस्मिं पक्खे रागेनाति रागेन हेतुनाति अत्थो। उजुगतमेवाति पगेव कायवङ्कादीनं अपनीतत्ता, चित्तस्स च अनुजुभावकरानं मायादीनं अभावतो, रागादिपरियुट्ठानाभावेन वा ओनतिउन्नतिविरहतो उजुभावमेव कतं। अथ वा उजुगतमेवाति कम्मट्ठानस्स वीथिं ओतिण्णताय लीनुद्धच्चविगमनतो मज्झिमसमथनिमित्तपटिपत्तिया उजुभावमेव गतं। तथागतं आरब्भाति तथागतगुणे आरम्मणं कत्वा।
इच्चस्साति इति अस्स। ‘‘सो भगवा इतिपि अरह’’न्तिआदिना पुब्बे वुत्तप्पकारेन बुद्धगुणे अनुवितक्कयतोति सम्बन्धो। एवन्ति ‘‘नेव तस्मिं समये’’तिआदिना वुत्तनयेन। बुद्धगुणपोणाति बुद्धगुणनिन्ना। ‘‘वितक्कविचारा पवत्तन्ती’’ति एतेन बुद्धगुणसङ्खातं कम्मट्ठानं वितक्काहतं, वितक्कपरियाहतं, पुनप्पुनं अनुमज्जनञ्च करोतीति दस्सेति। पीति उप्पज्जतीति भावनावसेन उपचारज्झाननिप्फादिका बलवती पीति उप्पज्जति। पीतिमनस्स वुत्तप्पकारपीतिसहितचित्तस्स। कायचित्तदरथाति कायचित्तपस्सद्धीनं पटिपक्खभूता सुखुमावत्था उद्धच्चसहगता किलेसा। पटिप्पस्सम्भन्तीति सन्निसीदन्ति। अनुक्कमेन एकक्खणेति यदा बुद्धगुणारम्मणा भावना उपरूपरि विसेसं आवहन्ती पवत्तति, तदा नीवरणानि विक्खम्भितानेव होन्ति, किलेसा सन्निसिन्नाव होन्ति, सुविसदानि सद्धादीनि इन्द्रियानि होन्ति, भावनाय पगुणताय वितक्कविचारा सातिसयं पटुकिच्चाव होन्ति, बलवती पीति उप्पज्जति, पीतिपदट्ठाना पस्सद्धि सविसेसा जायति, पस्सद्धकायस्स समाधिपदट्ठानं सुखं थिरतरं हुत्वा पवत्तति, सुखेन अनुब्रूहितं चित्तं कम्मट्ठाने सम्मदेव समाधियति। एवं अनुक्कमेन पुब्बभागे वितक्कादयो उपरूपरि पटुपटुतरभावेन पवत्तित्वा भावनाय मज्झिमसमथपटिपत्तिया इन्द्रियानञ्च एकरसभावेन पटुतमानि हुत्वा एकक्खणे झानङ्गानि उप्पज्जन्ति। यं सन्धाय वुत्तं भगवता –
‘‘यस्मिं , महानाम, समये अरियसावको तथागतं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति…पे॰… सुखिनो चित्तं समाधियती’’ति (अ॰ नि॰ ६.१०)।
कस्मा पनेत्थ झानं अप्पनापत्तं न होतीति आह ‘‘बुद्धगुणानं पन गम्भीरताया’’तिआदि। गम्भीरे हि आरम्मणे गम्भीरे उदके पतितनावा विय समथभावना पतिट्ठं न लभति, ‘‘गम्भीरताया’’ति च इमिना सभावधम्मतापि सङ्गहिता। सभावधम्मो हि गम्भीरो न पञ्ञत्ति। ननु च तज्जापञ्ञत्तिवसेन सभावधम्मो गय्हतीति? सच्चं गय्हति पुब्बभागे, भावनाय पन वड्ढमानाय पञ्ञत्तिं समतिक्कमित्वा सभावेयेव चित्तं तिट्ठति। ननु च सभावधम्मेपि कत्थचि अप्पना समिज्झति दुतियारुप्पज्झानादीति? सच्चं समिज्झति, तञ्च खो एकप्पकारे आरम्मणे, इदं पन नानप्पकारन्ति दस्सेन्तो ‘‘नानप्पकारगुणानुस्सरणाधिमुत्तताया’’ति आह। एवम्पि यथा नानप्पकारेसु केसादिकोट्ठासेसु मनसिकारं पवत्तेन्तस्स एकस्मिंयेव कोट्ठासे अप्पनावसेन भावना अवतिट्ठति, एवमिध कस्मा न होतीति? विसमोयं उपञ्ञासो। तत्थ हि सतिपि कोट्ठासबहुभावे एकप्पकारेनेव भावना वत्तति पटिक्कूलाकारस्सेव गहणतो, इध पन नानप्पकारेन गुणानं नानप्पकारत्ता, न अयमेकस्मिंयेव गुणे ठातुं सक्कोति भावनाबलेन पच्चक्खतो बुद्धगुणेसु उपट्ठहन्तेसु सद्धाय बलवभावतो। तेनेव हि ‘‘अधिमुत्तताया’’ति वुत्तं। यदि उपचारप्पत्तं झानं होति, कथं बुद्धानुस्सतीति वुत्तन्ति आह ‘‘तदेत’’न्तिआदि।
सगारवो होति सप्पतिस्सो, सत्थु गुणसरीरस्स पच्चक्खतो उपट्ठहनतो। ततोयेव सद्धावेपुल्लं अवेच्चप्पसादसदिसं सद्धामहत्तं। बुद्धगुणानं अनुस्सरणवसेन भावनाय पवत्तत्ता सतिवेपुल्लं। तेसं परमगम्भीरताय, नानप्पकारताय च पञ्ञावेपुल्लं। तेसं उळारपुञ्ञक्खेत्तताय पुञ्ञवेपुल्लञ्च अधिगच्छति। पीतिपामोज्जबहुलो होति पीतिसम्बोज्झङ्गट्ठानीयत्ता बुद्धानुस्सतिया। भयभेरवसहो बुद्धगुणारम्मणाय सतिया भयभेरवाभिभवनतो। तेनाह भगवा ‘‘अनुस्सरेथ सम्बुद्धं, भयं तुम्हाक नो सिया’’ति (सं॰ नि॰ १.२४९ थोकं विसदिसं)। दुक्खाधिवासनसमत्थो बुद्धानुस्सतिया सरीरदुक्खस्स पदुमपलासे उदकस्स विय विनिवट्टनतो । संवाससञ्ञन्ति सहवाससञ्ञं। बुद्धभूमियं चित्तं नमति बुद्धगुणानं महन्तभावस्स पच्चक्खतो उपट्ठानतो। बुद्धानुस्सतिभावनाय सब्बदा बुद्धगुणानं चित्ते विपरिवत्तनतो वुत्तं ‘‘सम्मुखा सत्थारं पस्सतो विया’’ति। उत्तरि अप्पटिविज्झन्तोति इमाय भावनाय उपरि तं अधिट्ठानं कत्वा सच्चानि अप्पटिविज्झन्तो। सुगतिपरायणोति सुगतिसम्परायो।
अप्पमादन्ति अप्पमज्जनं सक्कच्चं अनुयोगं। कयिराथाति करेय्य। सुमेधसोति सुन्दरपञ्ञो । एवं महानुभावायाति वुत्तप्पकारेन नीवरणविक्खम्भनादिसमत्थेन सत्थरि सगारवभावादिहेतुभूतेन महता सामत्थियेन समन्नागताय।

२. धम्मानुस्सतिकथावण्णना

१४६. धम्मानुस्सतिन्ति एत्थ पदत्थो, सभावत्थो च आदितो वुत्तोयेवाति तं अनामसित्वा भावनाविधानमेव दस्सेतुं ‘‘धम्मानुस्सतिं भावेतुकामेनापी’’तिआदि आरद्धं। कस्मा पनेत्थ बुद्धानुस्सतियं विय ‘‘अवेच्चप्पसादसमन्नागतेना’’ति न वुत्तं। ननु एता पटिपाटिया छ अनुस्सतियो अरियसावकानं वसेन देसनं आरुळ्हाति? सच्चमेतं, एवं सन्तेपि ‘‘परिसुद्धसीलादिगुणानं पुथुज्जनानम्पि इज्झन्ती’’ति दस्सनत्थं ‘‘अवेच्चप्पसादसमन्नागतेना’’ति इध न वुत्तं, अरियसावकानं पन सुखेन इज्झन्तीति। तथापि पाळियं आगतत्ता च बुद्धानुस्सतिनिद्देसे वुत्तन्ति दट्ठब्बं, अयञ्च विचारो परतो आगमिस्सतेव।
१४७. परियत्तिधम्मोपीति पि-सद्देन लोकुत्तरधम्मं सम्पिण्डेति। इतरेसूति सन्दिट्ठिकादिपदेसु। लोकुत्तरधम्मोवाति अवधारणं निप्परियायेन सन्दिट्ठिकादिअत्थं सन्धाय वुत्तं, परियायतो पनेते परियत्तिधम्मेपि सम्भवन्तेव। तथा हि परियत्तिधम्मो बहुस्सुतेन आगतागमेन परमेन सतिनेपक्केन समन्नागतेन पञ्ञवता आदिकल्याणतादिविसेसतो सयं दट्ठब्बोति सन्दिट्ठिको। आचरियपयिरुपासनाय विना न लब्भाति चे? लोकुत्तरधम्मेपि समाने कल्याणमित्तसन्निस्सयेनेव सिज्झनतो, तथा सत्थुसन्दस्सनेपि। ‘‘सन्दिट्ठिया जयती’’ति अयं पनत्थो तित्थियनिम्मद्दने निप्परियायतोव लब्भति , किलेसजये परियायतो परम्पराहेतुभावतो। ‘‘सन्दिट्ठं अरहती’’ति अयम्पि अत्थो लब्भतेव, सब्बसो संकिलेसधम्मानं पहानं, वोदानधम्मानं परिब्रूहनञ्च उद्दिस्स पवत्तत्ता। अयञ्च अत्थो ‘‘ये खो त्वं, गोतमि, धम्मे जानेय्यासि, इमे धम्मा सरागाय संवत्तन्ति नो विरागाय, सञ्ञोगाय संवत्तन्ति नो विसञ्ञोगाय, सउपादानाय संवत्तन्ति नो अनुपादानाय। एकंसेन, गोतमि, धारेय्यासि ‘नेसो धम्मो, नेसो विनयो, नेतं सत्थुसासन’’’न्ति (चूळव॰ ४०६; अ॰ नि॰ ८.५३), ‘‘धम्मापि वो, भिक्खवे, पहातब्बा, पगेव अधम्मा’’ति (म॰ नि॰ १.२४०) च एवमादीहि सुत्तपदेहि विभावेतब्बो। अकालिकाधिगमुपायताय अकालिको। विज्जमानतापरिसुद्धताहि एहिपस्सविधिं अरहतीति एहिपस्सिको। ततो एव वट्टदुक्खनित्थरणत्थिकेहि अत्तनो चित्ते उपनयनं, चित्तस्स वा तत्थ उपनयनं अरहतीति ओपनेय्यिको। विमुत्तायतनसीसे ठत्वा परिचयेन सम्मदेव अत्थवेदं, धम्मवेदञ्च लभन्तेहि पच्चत्तं वेदितब्बो विञ्ञूहीति। एवं सन्दिट्ठिकादिपदेसु परियत्तिधम्मम्पि पक्खिपित्वा मनसिकारो युज्जतेव।
साति गाथा। समन्तभद्रकत्ताति सब्बभागेहि सुन्दरत्ता। धम्मस्साति सासनधम्मस्स। किञ्चापि अवयवविनिमुत्तो समुदायो नाम परमत्थतो कोचि नत्थि, येसु पन अवयवेसु समुदायरूपेन अवेक्खितेसु ‘‘गाथा’’ति समञ्ञा, तं ततो भिन्नं विय कत्वा संसामिवोहारं आरोपेत्वा दस्सेन्तो ‘‘पठमेन पादेन आदिकल्याणा’’तिआदिमाह। ‘‘एकानुसन्धिक’’न्ति इदं नातिबहुविभागं यथानुसन्धिना एकानुसन्धिकं सन्धाय वुत्तं, इतरस्स पन तेनेव देसेतब्बधम्मविभागेन आदिमज्झपरियोसानभागा लब्भन्तीति। निदानेनाति कालदेसदेसकपरिसादिअपदिसनलक्खणेन निदानगन्थेन। निगमनेनाति ‘‘इदमवोचा’’तिआदिकेन (सं॰ नि॰ १.२४९), ‘‘इति यं तं वुत्तं, इदमेतं पटिच्च वुत्त’’न्ति (अ॰ नि॰ १०.२७) वा यथावुत्तत्थनिगमनेन।
अयं कथा विसेसतो सुत्तपिटकसंवण्णनाति कत्वा सुत्तपिटकवसेन धम्मस्स आदिकल्याणादिकं दस्सेत्वा इदानि सुत्तपिटकविनयपिटकानं वसेन तं दस्सेतुं ‘‘सनिदानसउप्पत्तिकत्ता’’तिआदि वुत्तं। तत्थ सनिदानसउप्पत्तिकत्ताति यथावुत्तनिदानेन सनिदानताय, सअट्ठुप्पत्तिकताय च। वेनेय्यानं अनुरूपतोति सिक्खापदपञ्ञत्तिया, धम्मदेसनाय च तंतंसिक्खापदभावेन पञ्ञापियमानस्स वेनेय्यज्झासयानुरूपं पवत्तियमानस्स अनुरूपतो। अत्थस्साति देसियमानस्स च सीलादिअत्थस्स। ‘‘तं किस्स हेतु (सं॰ नि॰ १.२४९)? सेय्यथापि, भिक्खवे’’तिआदिना (सं॰ नि॰ ३.९५) तत्थ तत्थ हेतूपमागहणेन हेतुदाहरणयुत्ततो।
एवं सुत्तविनयवसेन परियत्तिधम्मस्स आदिमज्झपरियोसानकल्याणतं दस्सेत्वा इदानि तीणि पिटकानि एकज्झं गहेत्वा तं दस्सेतुं ‘‘सकलोपी’’तिआदि वुत्तं। तत्थ सासनधम्मोति –
‘‘सब्बपापस्स अकरणं, कुसलस्स उपसम्पदा।
सचित्तपरियोदपनं, एतं बुद्धान सासन’’न्ति॥ (ध॰ प॰ १८३; दी॰ नि॰ २.९०) –
एवं वुत्तस्स सत्थुसासनस्स पकासको परियत्तिधम्मो। सीलेन आदिकल्याणो सीलमूलकत्ता सासनस्स। समथादीहि मज्झेकल्याणो तेसं सासनसम्पत्तिया वेमज्झभावतो। निब्बानेन परियोसानकल्याणो तदधिगमतो उत्तरिकरणीयाभावतो। सासने सम्मापटिपत्ति नाम पञ्ञाय होति, तस्सा च सीलं, समाधि च मूलन्ति आह ‘‘सीलसमाधीहि आदिकल्याणो’’ति। पञ्ञा पन अनुबोधपटिवेधवसेन दुविधाति तदुभयम्पि गण्हन्तो ‘‘विपस्सनामग्गेहि मज्झेकल्याणो’’ति आह। तस्स निप्फत्ति फलं, किच्चं निब्बानसच्छिकिरिया, ततो परं कत्तब्बं नत्थीति दस्सेन्तो आह ‘‘फलनिब्बानेहि परियोसानकल्याणो’’ति। फलग्गहणेन वा सउपादिसेसनिब्बानमाह, इतरेन इतरं, तदुभयञ्च सासनसम्पत्तिया ओसानन्ति आह ‘‘फलनिब्बानेहि परियोसानकल्याणो’’ति।
बुद्धस्स सुबोधिता सम्मासम्बुद्धता, ताय आदिकल्याणो तप्पभवत्ता। सब्बसो संकिलेसप्पहानं वोदानं, पारिपूरी च धम्मसुधम्मता, ताय मज्झेकल्याणो तंसरीरत्ता। सत्थारा यथानुसिट्ठं तथा पटिपत्ति सङ्घसुप्पटिपत्ति, ताय परियोसानकल्याणो, ताय सासनस्स लोके सुप्पतिट्ठितभावतो। तन्ति सासनधम्मं। तथत्तायाति यथत्ताय भगवता धम्मो देसितो, तथत्ताय तथभावाय। सो पन अभिसम्बोधि पच्चेकबोधि सावकबोधीति तिविधो , इतो अञ्ञथा निब्बानाधिगमस्स अभावतो। तत्थ सब्बगुणेहि अग्गभावतो, इतरबोधिद्वयमूलताय च पठमाय बोधिया आदिकल्याणता, गुणेहि वेमज्झभावतो दुतियाय मज्झेकल्याणता, तदुभयावरताय, तदोसानताय च सासनधम्मस्स ततियाय परियोसानकल्याणता वुत्ता।
एसोति सासनधम्मो। नीवरणविक्खम्भनतोति विमुत्तायतनसीसे ठत्वा सद्धम्मं सुणन्तस्स नीवरणानं विक्खम्भनसम्भवतो। वुत्तं हेतं –
‘‘यथा यथावुसो, भिक्खुनो सत्था वा धम्मं देसेति, अञ्ञतरो वा गरुट्ठानियो सब्रह्मचारी , तथा तथा सो तत्थ लभति अत्थवेदं लभति धम्मवेद’’न्ति (अ॰ नि॰ ५.२६)।
‘‘यस्मिं, भिक्खवे, समये अरियसावको ओहितसोतो धम्मं सुणाति, पञ्चस्स नीवरणानि तस्मिं समये पहीनानि होन्ती’’ति (सं॰ नि॰ ५.२१९) –
च आदि। समथविपस्सनासुखावहनतोति समथसुखस्स च विपस्सनासुखस्स च सम्पादनतो। वुत्तम्पि चेतं –
‘‘सो विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुख’’न्तिआदि (दी॰ नि॰ १.२७९; म॰ नि॰ २.१३८)।
तथा –
‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयं।
लभती पीतिपामोज्जं, अमतं तं विजानतं।
अमानुसी रती होति, सम्मा धम्मं विपस्सतो’’ति च॥ (ध॰ प॰ ३७४, ३७३)।
तथापटिपन्नोति यथा समथविपस्सनासुखं आवहति, यथा वा सत्थारा अनुसिट्ठं, तथा पटिपन्नो सासनधम्मो। तादिभावावहनतोति छळङ्गुपेक्खावसेन इट्ठादीसु तादिभावस्स लोकधम्मेहि अनुपलेपस्स आवहनतो। एस भगवा वुत्तनयेन तिविधकल्याणं धम्मं देसेन्तो यं सासनब्रह्मचरियं, मग्गब्रह्मचरियञ्च पकासेति, तं यथानुरूपं अत्थसम्पत्तिया सात्थं, ब्यञ्जनसम्पत्तिया सब्यञ्जनन्ति योजना।
तत्थ अविसेसेन तिस्सो सिक्खा, सकलो च तन्तिधम्मो सासनब्रह्मचरियं। यं सन्धाय वुत्तं ‘‘कतमेसानं खो, भन्ते, बुद्धानं भगवन्तानं ब्रह्मचरियं नचिरट्ठितिकं अहोसी’’तिआदि (पारा॰ १८)। सब्बसिक्खानं मण्डभूतसिक्खत्तयसङ्गहितो अरियमग्गो मग्गब्रह्मचरियं। यं सन्धाय वुत्तं ‘‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीय’’न्ति (महाव॰ २३; सं॰ नि॰ ५.१८६)। यथानुरूपन्ति यथारहं। सिक्खत्तयसङ्गहं हि सासनब्रह्मचरियं अत्थसम्पत्तिया सात्थं। मग्गब्रह्मचरिये वत्तब्बमेव नत्थि। अत्थसम्पत्तियाति सम्पन्नत्थताय। सम्पत्तिअत्थो हि इध सह-सद्दो। इतरं पन यथावुत्तेनत्थेन सात्थं, सब्यञ्जनञ्च। ये पनेत्थ ‘‘वचनसभावं सात्थं, अत्थसभावं सब्यञ्जन’’न्ति विभजित्वा वदन्ति, तं न सुन्दरं, तथा विभत्तस्स परियत्तिधम्मस्स अभावतो। सद्दत्था हि अभिन्नरूपा विय हुत्वा विनियोगं गच्छन्ति। तथा हि नेसं लोकियामिस्सीभावं पटिजानन्ति। सतिपि वा भेदे ‘‘सब्यञ्जन’’न्ति एत्थ यदि तुल्ययोगो अधिप्पेतो ‘‘सपुत्तो आगतो’’तिआदीसु विय, एवं सति ‘‘अत्थपटिसरणा, भिक्खवे, होथ, मा ब्यञ्जनपटिसरणा’’ति अत्थप्पधानवादो बाधितो सिया, अथ विज्जमानतामत्तं ‘‘सलोमको सपक्खको’’तिआदीसु विय ब्यञ्जनसम्पत्ति अग्गहिता सिया। तस्मा अट्ठकथायं वुत्तनयेनेव अत्थो गहेतब्बो।
सात्थं सब्यञ्जनन्ति एत्थ नेत्तिनयेनापि अत्थं दस्सेतुं ‘‘सङ्कासन…पे॰… सब्यञ्जन’’न्ति वुत्तं। तत्थ यदिपि नेत्तियं ब्यञ्जनमुखेन ब्यञ्जनत्थग्गहणं होतीति ‘‘अक्खरं पद’’न्तिआदिना (नेत्ति॰ ४ द्वादसपद) ब्यञ्जनपदानि पठमं उद्दिट्ठानि, इध पन पाळियं ‘‘सात्थं सब्यञ्जन’’न्ति आगतत्ता अत्थपदानियेव पठमं दस्सेतुं ‘‘सङ्कासनपकासना’’तिआदि वुत्तं। तत्थ सङ्खेपतो कासनं दीपनं सङ्कासनं ‘‘मञ्ञमानो भिक्खु बद्धो मारस्स, अमञ्ञमानो मुत्तो’’तिआदीसु (सं॰ नि॰ ३.६४) विय। तत्तकेन हि तेन भिक्खुना पटिविद्धं। तेनाह ‘‘अञ्ञातं भगवा’’तिआदि। पठमं कासनं पकासनं। आदिकम्मस्मिं हि अयं पसद्दो ‘‘पञ्ञपेति पट्ठपेती’’तिआदीसु (सं॰ नि॰ २.२०) विय। तिक्खिन्द्रियापेक्खं चेतं पदद्वयं उद्देसभावतो। तिक्खिन्द्रियो हि सङ्खेपतो पठमञ्च वुत्तमत्थं पटिपज्जति । संखित्तस्स वित्थारवचनं, सकिं वुत्तस्स पुन वचनञ्च विवरणविभजनानि। यथा ‘‘कुसला धम्मा’’ति सङ्खेपतो सकिंयेव च वुत्तस्स अत्थस्स ‘‘कतमे धम्मा कुसला? यस्मिं समये कामावचरं कुसलं चित्त’’न्तिआदिना (ध॰ स॰ १) वित्थारतो विवरणवसेन, विभजनवसेन च पुन वचनं। मज्झिमिन्द्रियापेक्खमेतं पदद्वयं निद्देसभावतो। विवटस्स वित्थारतराभिधानं, विभत्तस्स च पकारेहि ञापनं वेनेय्यानं चित्तपरितोसनं उत्तानीकरणपञ्ञापनानि। यथा ‘‘फस्सो होती’’तिआदिना (ध॰ स॰ २) विवटविभत्तस्स अत्थस्स ‘‘कतमो तस्मिं समये फस्सो? यो तस्मिं समये फस्सो फुसना सम्फुसना’’तिआदिना (ध॰ स॰ २) उत्तानीकिरिया, पञ्ञापना च। मुदिन्द्रियापेक्खमेतं पदद्वयं पटिनिद्देसभावतो। ‘‘पञ्ञापनपट्ठपनविवरणविभजनउत्तानीकरणपकासनअत्थपदसमायोगतो’’तिपि पाठो।
कथं पनायं पाठविकप्पो जातोति? वुच्चते – नेत्तिपाळियं आगतनयेन पुरिमपाठो। तत्थ हि –
‘‘सङ्कासना पकासना,
विवरणा विभजनुत्तानीकम्मपञ्ञत्ति।
एतेहि छहि पदेहि,
अत्थो कम्मञ्च निद्दिट्ठ’’न्ति॥ (नेत्ति॰ ४ द्वादसपद) –
देसनाहारयोजनाय च एतस्सेवत्थस्स ‘‘सङ्कासना पकासना’’तिआदिना आगतं। पच्छिमो पन ‘‘पञ्ञपेति पट्ठपेति विवरति विभजति उत्तानीकरोति ‘पस्सथा’ति चाहा’’ति (सं॰ नि॰ २.२०) सुत्ते आगतनयेन ब्यञ्जनमत्तकतो। एवञ्च नेसं द्विन्नं पाठानं विसेसो, न अत्थतो। तथा हि सङ्खेपतो ‘‘पठमं ञापनं पञ्ञापनं, पठममेव ठपनं पट्ठपन’’न्ति इमानि पदानि सङ्कासनपकासनपदेहि अत्थतो अविसिट्ठानि। यञ्च पुरिमपाठे छट्ठं पदं ‘‘पकारतो ञापन’’न्ति पञ्ञापनं वुत्तं, तं दुतियपाठे पकासनपदेन ‘‘निब्बिसेसं पकारतो कासन’’न्ति कत्वा। यस्मा ञापनकासनानि अत्थावभासनसभावताय अभिन्नानि, सब्बेसञ्च वेनेय्यानं चित्तस्स तोसनं, बुद्धिया च निसानं याथावतो वत्थुसभावावभासने जायतीति। एवं अत्थपदरूपत्ता परियत्तिअत्थस्स यथावुत्तछअत्थपदसमायोगतो सात्थं सासनं।
अक्खरपदब्यञ्जनाकारनिरुत्तिनिद्देससम्पत्तियाति एत्थ उच्चारणवेलायं अपरियोसिते पदे वण्णो अक्खरं। ‘‘एकक्खरं पदं अक्खर’’न्ति एके ‘‘आ एवं किर त’’न्तिआदीसु आ-कारादयो विय। ‘‘विसुद्धकरणानं मनसा देसनावाचाय अक्खरणतो अक्खर’’न्ति अञ्ञे। विभत्तियन्तं अत्थञापनतो पदं। सङ्खेपतो वुत्तं पदाभिहितं अत्थं ब्यञ्जेतीति ब्यञ्जनं, वाक्यं। ‘‘किरियापदं अब्ययकारकविसेसनयुत्तं वाक्य’’न्ति हि वदन्ति। पकारतो वाक्यविभागो आकारो। आकाराभिहितं निब्बचनं निरुत्ति। निब्बचनवित्थारो निस्सेसुपदेसतो निद्देसो। एतेसं अक्खरादीनं ब्यञ्जनपदानं सम्पत्तिया सम्पन्नताय सब्यञ्जनं।
तत्रायमस्स अत्थपदसमायोगो, ब्यञ्जनसम्पत्ति च – अक्खरेहि सङ्कासेति, पदेहि पकासेति, ब्यञ्जनेहि विवरति, आकारेहि विभजति, निरुत्तीहि उत्तानीकरोति, निद्देसेहि पञ्ञपेति, तथा अक्खरेहि उग्घाटेत्वा पदेहि विनेति उग्घटितञ्ञुं, ब्यञ्जनेहि विपञ्चेत्वा आकारेहि विनेति विपञ्चितञ्ञुं, निरुत्तीहि नेत्वा निद्देसेहि विनेति नेय्यं। एवञ्चायं धम्मो उग्घटियमानो उग्घटितञ्ञुं विनेति, विपञ्चियमानो विपञ्चितञ्ञुं, निय्यमानो नेय्यं। तत्थ उग्घटना आदि, विपञ्चना मज्झे, नयनमन्ते। एवं तीसु कालेसु तिधा देसितो दोसत्तयविधमनो गुणत्तयावहो तिविधवेनेय्यविनयनोति। एवम्पि तिविधकल्याणोयं धम्मो अत्थब्यञ्जनपारिपूरिया ‘‘सात्थो सब्यञ्जनो’’ति वेदितब्बो ‘‘परिपुण्णो, परिसुद्धो’’ति च।
अत्थगम्भीरतातिआदीसु अत्थो नाम तन्तिअत्थो। धम्मो तन्ति। पटिवेधो तन्तिया, तन्तिअत्थस्स च यथाभूतावबोधो। देसना मनसा ववत्थापिताय तन्तिया देसना। ते पनेते अत्थादयो यस्मा ससादीहि विय महासमुद्दो मन्दबुद्धीहि दुक्खोगाहा, अलब्भनेय्यपतिट्ठा च, तस्मा गम्भीरा। अथ वा अत्थो नाम हेतुफलं। धम्मो हेतु। देसना पञ्ञत्ति, यथाधम्मं धम्माभिलापो, अनुलोमपटिलोमसङ्खेपवित्थारादिवसेन वा कथनं। पटिवेधो अभिसमयो, अत्थानुरूपं धम्मेसु, धम्मानुरूपं अत्थेसु, पञ्ञत्तिपथानुरूपं पञ्ञत्तीसु अवबोधो, तेसं तेसं वा धम्मानं पटिविज्झितब्बो सलक्खणसङ्खातो अविपरीतसभावो। तेपि चेते अत्थादयो यस्मा अनुपचितकुसलसम्भारेहि दुप्पञ्ञेहि ससादीहि विय महासमुद्दो दुक्खोगाहा, अलब्भनेय्यपतिट्ठा च, तस्मा गम्भीरा। तेसु पटिवेधस्सापि अत्थसन्निस्सितत्ता वुत्तं ‘‘अत्थगम्भीरतापटिवेधगम्भीरताहि सात्थ’’न्ति अत्थगुणदीपनतो। तासं धम्मदेसनानं ब्यञ्जनसन्निस्सितत्ता वुत्तं ‘‘धम्मगम्भीरतादेसनागम्भीरताहि सब्यञ्जन’’न्ति तासं ब्यञ्जनसम्पत्तिदीपनतो।
अत्थेसु पभेदगतं ञाणं अत्थपटिसम्भिदा। अत्थधम्मनिरुत्तिपटिसम्भिदासु पभेदगतं ञाणं पटिभानपटिसम्भिदाति इमिस्सापि पटिसम्भिदाय अत्थविसयत्ता आह ‘‘अत्थपटिभानपटिसम्भिदाविसयतो सात्थ’’न्ति, अत्थसम्पत्तिया असति तदभावतो। धम्मोति तन्ति । निरुत्तीति तन्तिपदानं निद्धारेत्वा वचनं। तत्थ पभेदगतानि ञाणानि धम्मनिरुत्तिपटिसम्भिदाति आह ‘‘धम्मनिरुत्तिपटिसम्भिदाविसयतो सब्यञ्जनन्ति, असति ब्यञ्जनसम्पत्तिया तदभावतो। परिक्खकजनप्पसादकन्ति एत्थ इति-सद्दो हेतुअत्थो। यस्मा परिक्खकजनानं किंकुसलगवेसीनं पसादावहं, तस्मा सात्थं। अत्थसम्पन्नन्ति फलेन हेतुनो अनुमानं नदीपूरेन विय उपरि वुट्ठिप्पवत्तिया। सात्थकता पनस्स पण्डितवेदनीयताय, सा परमगम्भीरसण्हसुखुमभावतो वेदितब्बा। वुत्तञ्हेतं ‘‘गम्भीरो दुद्दसो’’तिआदि (महाव॰ ८)। लोकियजनप्पसादकन्ति सब्यञ्जनन्ति यस्मा लोकियजनस्स पसादावहं, तस्मा सब्यञ्जनं। लोकियजनो हि ब्यञ्जनसम्पत्तिया तुस्सति, इधापि फलेन हेतुनो अनुमानं। सब्यञ्जनता पनस्स सद्धेय्यताय, सा आदिकल्याणादिभावतो वेदितब्बा।
अथ वा पण्डितवेदनीयतो सात्थ’’न्ति पञ्ञापदट्ठानताय अत्थसम्पन्नतं आह, ततो परिक्खकजनप्पसादकं। सद्धेय्यतो सब्यञ्जनन्ति सद्धापदट्ठानताय ब्यञ्जनसम्पन्नतं, ततो लोकियजनप्पसादकन्ति एवमेत्थ अत्थो दट्ठब्बो। गम्भीराधिप्पायतो सात्थन्ति अधिप्पायतो अगाधापारताय अत्थसम्पन्नं अञ्ञथा तदभावतो। उत्तानपदतो सब्यञ्जनन्ति सुबोधसद्दताय ब्यञ्जनसम्पन्नं, परमगम्भीरस्सपि अत्थस्स वेनेय्यानं सुविञ्ञेय्यभावापादनतो। सब्बोपेस पठमस्स अत्थद्वयस्स पभेदो दट्ठब्बो, तथा चेव तत्थ तत्थ संवण्णितं। तथा हेत्थ विकप्पस्स, समुच्चयस्स वा अग्गहणं। उपनेतब्बस्साति पक्खिपितब्बस्स वोदानत्थस्स अवुत्तस्स अभावतो। सकलपरिपुण्णभावेनाति सब्बभागेहि परिपुण्णताय। अपनेतब्बस्साति संकिलेसधम्मस्स।
पटिपत्तियाति सीलविसुद्धियादिसम्मापटिपत्तिया, तन्निमित्तं। अधिगमब्यत्तितोति सच्चपटिवेधेन अधिगमवेय्यत्तियसब्भावतो सात्थं कपिलवतादि विय तुच्छं निरत्थकं अहुत्वा अत्थसम्पन्नन्ति कत्वा। परियत्तियाति परियत्तिधम्मपरिचयेन। आगमब्यत्तितोति दुरक्खातधम्मेसु परिचयं करोन्तस्स विय सम्मोहं अजनेत्वा बाहुसच्चवेय्यत्तियसब्भावतो सब्यञ्चनं। ब्यञ्जनसम्पत्तिया हि सति आगमब्यत्तीति। सीलादिपञ्चधम्मक्खन्धयुत्ततोति सीलादीहि पञ्चहि धम्मकोट्ठासेहि अविरहितत्ता। केवलपरिपुण्णं अनवसेसेन समन्ततो पुण्णं पूरितं। निरुपक्किलेसतोति दिट्ठिमानादिउपक्किलेसाभावतो। नित्थरणत्थायाति वट्टदुक्खतो निस्सरणाय। लोकामिसनिरपेक्खतोति कथञ्चिपि तण्हासन्निस्सयस्स अनिस्सयनतो।
एवं आदिकल्याणतादिअपदेसेन सत्थु पुरिमवेसारज्जद्वयवसेन धम्मस्स स्वाक्खाततं विभावेत्वा इदानि पच्छिमवेसारज्जद्वयवसेनापि तं दस्सेतुं ‘‘अत्थविपल्लासाभावतो वा सुट्ठु अक्खातोति स्वाक्खातो’’ति वत्वा तमत्थं ब्यतिरेकमुखेन विभावेन्तो ‘‘यथा ही’’तिआदिमाह। तत्थ विपल्लासमापज्जतीति तेसं धम्मे ‘‘अन्तरायिका’’ति वुत्तधम्मानं विपाकादीनं अन्तरायिकत्ताभावतो एकंसेन अपायूपपत्तिहेतुताय अभावतो। निय्यानिकत्ताभावतोति अतम्मयताभावतो, संसारतो च निय्यानिकाति वुत्तधम्मानं एकच्चयञ्ञकिरियापकतिपुरिसन्तरञ्ञाणादीनं ततो निय्यानिकत्ताभावतो विपरीतो एव होति। तेनाति अत्थस्स विपल्लासापज्जनेन। ते अञ्ञतित्थिया। तथाभावानतिक्कमनतोति कम्मन्तरायादीनं पञ्चन्नं अन्तरायिकभावस्स अरियमग्गधम्मानं निय्यानिकभावस्स कदाचिपि अनतिवत्तनतो।
निब्बानानुरूपाय पटिपत्तियाति अधिगन्तब्बस्स सब्बसङ्खतविनिस्सटस्स निब्बानस्स अनुरूपाय सब्बसङ्खारनिस्सरणूपायभूताय सपुब्बभागाय सम्मापटिपत्तिया अक्खातत्ताति योजना। पटिपदानुरूपस्साति सब्बदुक्खनिय्यानिकभूता आरम्मणकरणमत्तेनापि किलेसेहि अनामसनीया यादिसी पटिपदा, तदनुरूपस्स। सुपञ्ञत्ताति सीलादिक्खन्धत्तयसङ्गहिता सम्मादिट्ठिआदिप्पभेदा मिच्छादिट्ठिआदीनं पहायिकभावेन सुट्ठु सम्मदेव विहिता। संसन्दति किलेसमलविसुद्धिताय समेति। एवं मग्गनिब्बानानं पटिपदापटिपज्जनीयभावेहि अञ्ञमञ्ञानुरूपताय स्वाक्खाततं दस्सेत्वा इदानि तिविधस्सापि लोकुत्तरधम्मस्स पच्चेकं स्वाक्खाततं दस्सेतुं ‘‘अरियमग्गो चेत्था’’तिआदि वुत्तं। तत्थ अन्तद्वयन्ति सस्सतुच्छेदं, कामसुखअत्तकिलमथानुयोगं, लीनुद्धच्चं, पतिट्ठानायूहनन्ति एवं पभेदं अन्तद्वयं। अनुपगम्माति अनुपगन्त्वा, अनुपगमनहेतु वा। पटिपस्सद्धकिलेसानीति सुट्ठु वूपसन्तकिलेसानि, पटिपस्सद्धिप्पहानवसेन सम्मदेव पहीनदोसानि। सस्सतादिसभाववसेनाति ‘‘सस्सतञ्च वो, भिक्खवे, धम्मं देसेस्सामि अमतञ्च ताणञ्च लेणञ्चा’’तिआदिना तेसु तेसु सुत्तेसु सस्सतादिभावकित्तनवसेन।
१४८. ‘‘रागादीनं अभावं करोन्तेन अरियपुग्गलेन सामं दट्ठब्बो’’ति इमिना ‘‘अरियमग्गेन मम रागादयो पहीना’’ति सयं अत्तना अनञ्ञनेय्येन दट्ठब्बोति सन्दिट्ठि, सन्दिट्ठि एव सन्दिट्ठिको।
तेन तेन अरियसावकेन परसद्धाय परस्स सद्दहनेन परनेय्येन गन्तब्बतं हित्वा ञापेतब्बतं पहाय पच्चवेक्खणञाणेन करणभूतेन। पसत्था दिट्ठि सन्दिट्ठि यथा सम्बोज्झङ्गो। अरियमग्गो अत्तना सम्पयुत्ताय सन्दिट्ठिया किलेसे जयति, अरियफलं ताय एव अत्तनो कारणभूताय, निब्बानं आरम्मणकरणेन अत्तनो विसयीभूताय सन्दिट्ठिया किलेसे जयतीति योजना।
भावनाभिसमयवसेन मग्गधम्मो। सच्छिकिरियाभिसमयवसेन निब्बानधम्मो। फलम्पि हेट्ठिमं सकदागामिविपस्सनादीनं पच्चयभावेन उपरि मग्गाधिगमस्स उपनिस्सयभावतो परियायतो ‘‘दिस्समानो वट्टभयं निवत्तेती’’ति वत्तब्बतं लभति।
१४९. नास्स कालोति नास्स आगमेतब्बो कालो अत्थि। यथा हि लोकियकुसलस्स ‘‘उपपज्जे, अपरपरियाये’’तिआदिना फलदानं पति आगमेतब्बो कालो अत्थि, न एवमेतस्साति अत्थो। तेनाह ‘‘न पञ्चाहा’’तिआदि। पकट्ठोति दूरो। फलदानं पति कालो पकट्ठो अस्साति कालिको, कालन्तरफलदायी। तेनाह ‘‘अत्तनो फलदाने’’ति। पत्तोति उपनीतो। इदन्ति ‘‘अकालिको’’ति पदं।
१५०. विधिन्ति विधानं, ‘‘एहि पस्सा’’ति एवंपवत्तविधिवचनं। विज्जमानत्ताति परमत्थतो उपलब्भमानत्ता। परिसुद्धत्ताति किलेसमलविरहेन सब्बथा विसुद्धत्ता। अमनुञ्ञम्पि कदाचि पयोजनवसेन यथासभावप्पकासनेन दस्सेतब्बं भवेय्याति तदभावं दस्सेन्तो आह ‘‘मनुञ्ञभावप्पकासनेना’’ति।
१५१. उपनेतब्बोति उपनेय्यो, उपनेय्योव ओपनेय्यिकोति इमस्स अत्थस्स अधिप्पेतत्ता आह ‘‘उपनेतब्बोति ओपनेय्यिको’’ति। चित्ते उपनयनं उप्पादनन्ति आह ‘‘इदं सङ्खते लोकुत्तरधम्मे युज्जती’’ति। चित्ते उपनयनन्ति पन आरम्मणभूतस्स धम्मस्स आरम्मणभावूपनयने अधिप्पेते असङ्खतेपि युज्जेय्य ‘‘आरम्मणकरणसङ्खातं उपनयनं अरहतीति ओपनेय्यिको’’ति। अल्लीयनन्ति फुसनं। निब्बानं उपनेति अरियपुग्गलन्ति अधिप्पायो।
१५२. विञ्ञूहीति विदूहि, पटिविद्धसच्चेहीति अत्थो। ते पन एकंसतो उग्घटितञ्ञूआदयो होन्तीति आह ‘‘उग्घटितञ्ञूआदीही’’ति। ‘‘पच्चत्त’’न्ति एतस्स ‘‘पति अत्तनी’’ति भुम्मवसेन अत्थो गहेतब्बोति आह ‘‘अत्तनि अत्तनी’’ति। वेदितब्बोति वुत्तं, कथं वेदितब्बोति आह ‘‘भावितो मे’’तिआदि। तत्थ ‘‘मे’’ति इमिना ‘‘पच्चत्त’’न्ति पदेन वुत्तमत्थं अन्वयतो दस्सेत्वा पुन ब्यतिरेकेन दस्सेतुं ‘‘न ही’’तिआदि वुत्तं, तं सुविञ्ञेय्यमेव। ‘‘विञ्ञूही’’ति इदं अन्तोगधावधारणन्ति दस्सेन्तो ‘‘बालानं पन अविसयो चेसा’’ति आह।
एवं आदिकल्याणतादिना अञ्ञमञ्ञस्स अनुरूपदेसनाय धम्मस्स स्वाक्खाततं दस्सेत्वा इदानि पुरिमस्स पुरिमस्स पच्छिमं पच्छिमं पदं कारणवचनन्ति दस्सेन्तो ‘‘अपिचा’’तिआदिमाह। तत्थ सन्दिट्ठिकत्ताति यस्मा अयं धम्मो वुत्तनयेन सामं दट्ठब्बो, सन्दिट्ठिया किलेसे विद्धंसेति, सन्दस्सनञ्च अरहति, तस्मा स्वाक्खातो दुरक्खाते तित्थियधम्मे तदभावतो। इमिना नयेन सेसपदेसुपि यथारहं अत्थो दट्ठब्बो।
१५३. तस्सेवन्तिआदीसु यं वत्तब्बं, तं बुद्धानुस्सतियं वुत्तनयेन वेदितब्बं।

३. सङ्घानुस्सतिकथावण्णना

१५४. अरियसङ्घगुणाति आरकत्ता किलेसेहि, अनये न इरियनतो, अये च इरियनतो, सदेवकेन च लोकेन ‘‘सरण’’न्ति अरणीयतो अरियो च सो सङ्घो च, अरियानं वा सङ्घो अरियसङ्घो, तस्स गुणा।
१५५. यं सम्मापटिपदं पटिपन्नो ‘‘सुट्ठु पटिपन्नो’’ति वुच्चति। सा अरियमग्गपटिपदा पटिपक्खधम्मे अनिवत्तिधम्मे कत्वा पजहनतो पयोजनाभावा सयम्पि अनिवत्तिधम्मा, अधिगन्तब्बस्स च निब्बानस्स एकंसतो अनुलोमीति। ततो एव अपच्चनीका, अनुधम्मभूता च, तस्सा च पटिपन्नत्ता अरियसङ्घो ‘‘सुप्पटिपन्नो’’ति वुत्तोति दस्सेतुं ‘‘सुट्ठु पटिपन्नो’’तिआदि वुत्तं। तत्थ ‘‘अनिवत्तिपटिपद’’न्ति इमिना उजुप्पटिपत्तिं दस्सेति। पुनप्पुनं निवत्तने हि सति उजुप्पटिपत्ति न होति। ‘‘अनुलोमपटिपदं अपच्चनीकपटिपद’’न्ति इमिना ञायप्पटिपत्तिं। पटिपज्जितब्बस्स हि निब्बानस्स अनुलोमनेन, अपच्चनीकताय चस्सा ञायतो। ‘‘धम्मानुधम्मपटिपद’’न्ति इमिना सामीचिप्पटिपत्तिं अनुच्छविकभावदीपनतो। एतेन पठमपदस्स पपञ्चनिद्देसो, इतरानि तीणि पदानीति दस्सेति। तेनाह ‘‘यस्मा पना’’तिआदि।
यथानुसिट्ठं पटिपज्जनेन किच्चसिद्धितो अरियभावावहं सवनं सक्कच्चसवनं नामाति वुत्तं ‘‘सक्कच्चं सुणन्तीति सावका’’ति, तेन अरिया एव निप्परियायतो सत्थु सावका नामाति दस्सेति। सीलदिट्ठिसामञ्ञतायाति अरियेन सीलेन, अरियाय च दिट्ठिया समानभावेन। अरियानञ्हि सीलदिट्ठियो मज्झे भिन्नसुवण्णं विय निन्नानाकरणं मग्गेनागतत्ता। तेन ते यत्थ कत्थचि ठितापि संहताव। तेनाह ‘‘सङ्घातभावमापन्नो’’ति। मायासाठेय्यादिपापधम्मसमुच्छेदेन उजु। ततो एव गोमुत्तवङ्काभावेन अवङ्का। चन्दलेखावङ्काभावेन अकुटिला। नङ्गलकोटिवङ्काभावेन अजिम्हा। अवङ्कादिभावेन वा उजु। परिसुद्धट्ठेन अरिया। अपण्णकभावेन ञायति कमति निब्बानं, तं वा ञायति पटिविज्झीयति एतेनाति ञायो। वट्टदुक्खनिय्यानाय अनुच्छविकत्ता। अनुरूपत्ता सामीचि ओपायिकातिपि सङ्खं समञ्ञं गता सम्मापटिपत्ति, ताय समङ्गिताय सुप्पटिपन्ना ‘‘सम्मा पटिपज्जन्ती’’ति कत्वा। वत्तमानत्थो हि अयं पटिपन्न-सद्दो यथा ‘‘सोतापत्तिफलसच्छिकिरियाय पटिपन्नो’’ति (पु॰ प॰ २०६)। अतीतं पटिपदन्ति यथावुत्तमग्गसम्मापटिपत्तिं वदति। उभयेन च सामञ्ञनिद्देसेन, ‘‘सुप्पटिपन्ना च सुप्पटिपन्ना च सुप्पटिपन्ना’’ति एकसेसनयेन वा गहितानं समूहो ‘‘सुप्पटिपन्नो’’ति वुत्तोति दस्सेति।
एवं आदिपदत्थनिद्देसभावेन इतरपदानं अत्थं वत्वा इदानि चतुन्नम्पि पदानं अवोमिस्सकं अत्थं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं। तत्थ यथानुसिट्ठन्ति सत्थारा यथा अनुसिट्ठं, तथा अनुसासनीअनुरूपन्ति अत्थो। अपण्णकपटिपदन्ति अविरज्झनकपटिपदं, अनवज्जपटिपत्तिन्ति अत्थो। एत्थ च स्वाक्खाते धम्मविनये अपण्णकपटिपदं पटिपन्नत्ताति एवं सम्बन्धितब्बं। पुरिमपदेन सम्बन्धे दुतियपदं न वत्तब्बं सिया, ननु च दुतियपदेन सम्बन्धेपि पठमं पदं न वत्तब्बं सियाति? न तस्स पठमं अपेक्खितत्ता। सा पन सावकानं अपण्णकपटिपदा यथानुसिट्ठं पटिपदाति दस्सनत्थं ‘‘यथानुसिट्ठं पटिपन्नत्ता’’ति वत्तब्बं । उभयस्सापि वा सुप्पटिपन्नभावसाधनत्ता उभयं वुत्तं। तथा हि पि-सद्देन उभयं समुच्चिनोति।
किलेसजिम्हवसेन अन्तद्वयगाहोति सब्बसो तं पहाय सम्मापटिपदा कायादिवङ्कप्पहायिनी उजुप्पटिपत्ति होतीति आह ‘‘मज्झिमाय पटिपदाय…पे॰… उजुप्पटिपन्नो’’ति।
ञायो नाम युत्तप्पत्तपटिपत्ति, निब्बानञ्च, सब्बसङ्खारसमथताय आदित्तं चेलं, सीसं वा अज्झुपेक्खित्वापि पटिपज्जितब्बमेवाति आह ‘‘ञायो वुच्चति निब्बान’’न्ति। निब्बायनकिरियामुखेन चेत्थ निब्बानं वुत्तन्ति दट्ठब्बं , मग्गञाणादीहि वा ञायति पटिविज्झीयति सच्छिकरीयति चाति ञायो निब्बानन्ति एवमेत्थ अत्थो दट्ठब्बो।
गुणसम्भावनाय परेहि कयिरमानं पच्चुपट्ठानादिसामीचिकम्मं अरहन्तीति सामीचिकम्मारहा।
१५६. यदिदन्ति अन्तोगधलिङ्गवचनभेदो निपातोति तस्स वचनभेदेन अत्थमाह ‘‘या इमानी’’ति। एवन्ति पकारत्थे निपातो, इमिना पकारेनाति अत्थो। तेन इतरानि तीणि युगळानि दस्सितानि होन्तीति आह ‘‘एवं चत्तारि पुरिसयुगळानि होन्ती’’ति। एतन्ति एतं ‘‘पुरिसपुग्गला’’ति बहुवचनवसेन वुत्तं पदं। पुरिसा च ते पुग्गला च पुरिसपुग्गला। तत्थ ‘‘पुरिसा’’ति इमिना पठमाय पकतिया गहणं, ‘‘पुग्गला’’ति पन दुतियायपि सत्तसामञ्ञेनाति एवं वा एत्थ अत्थो दट्ठब्बो। चतुन्नं पच्चयानं कीदिसानं? आनेत्वा हुनितब्बानन्ति अधिकारतो पाकटोयमत्थो। दातब्बन्ति वा पच्चत्तवचनं ‘‘चतुन्नं पच्चयान’’न्ति पदं अपेक्खित्वा सामिवसेन परिणामेतब्बं, अञ्ञथा येसं केसञ्चि चतुन्नं पच्चयानं ‘‘आहुन’’न्ति समञ्ञा सिया। आहुनं अरहतीति वा आहुनेय्यो। सक्कादीनम्पि वा आहवनन्ति सक्कादीहिपि दिय्यमानं दानं। यत्थ हुतं महप्फलन्ति यस्मिं आवहनीयग्गिम्हि हुतं दधिआदि आहुनेय्यग्गिगहपतग्गिदक्खिणेय्यग्गीसु हुततो उळारफलन्ति तेसं ब्राह्मणानं लद्धि। हुतन्ति दिन्नं। निकायन्तरेति सब्बत्थिकवादिनिकाये।
ठपेत्वा १६५ तेति ते पियमनापे ञातिमित्ते अपनेत्वा, तेसं अदत्वाति अधिप्पायो। एस एसो। एकबुद्धन्तरे च दिस्सतीति एकस्मिं बुद्धन्तरे वीतिवत्ते दिस्सति। च-सद्देन कदाचि असङ्ख्येय्येपि कप्पे वीतिवत्तेति दस्सेति। अब्बोकिण्णन्ति पटिपक्खेहि अवोमिस्सं, किरियाविसेसकञ्चेतं। पियमनापत्तकरधम्मा नाम सीलादयो, ते अरियसङ्घे सुप्पतिट्ठिता। अयं हेत्थ अधिप्पायो – ञातिमित्ता विप्पयुत्ता न चिरस्सेव समागच्छन्ति, अनवट्ठिता च तेसु पियमनापता, न एवमरियसङ्घो। तस्मा सङ्घोव पाहुनेय्योति। पुब्बकारन्ति अग्गकिरियं। सब्बप्पकारेनाति आदरगारवबहुमानादिना, देय्यधम्मस्स सक्कच्चकरणादिना च सब्बेन पकारेन। स्वायं पाहवनीय-सद्दो ‘‘पाहुनेय्यो’’ति वुच्चति परियायभावेन।
दक्खन्ति एताय सत्ता यथाधिप्पेताहि सम्पत्तीहि वड्ढन्तीति दक्खिणा। तथाभावकरणेन दक्खिणं अरहति। यथा उळारातिविपुलुद्रयलाभेन विसोधितं नाम होति, एवं दक्खिणा विपुलफलतायाति वुत्तं ‘‘महप्फलकरणताय विसोधेती’’ति।
पुञ्ञत्थिकेहि अञ्जलि करणीया एत्थाति अञ्जलिकरणीयो।
यदिपि पाळियं ‘‘अनुत्तर’’न्ति वुत्तं। नत्थि इतो उत्तरं विसिट्ठन्ति हि अनुत्तरं। समम्पिस्स पन नत्थीति दस्सेन्तो ‘‘असदिस’’न्ति आह। खित्तं वुत्तं बीजं महप्फलभावकरणेन तायति रक्खति, खिपन्ति वपन्ति एत्थ बीजानीति वा खेत्तं, केदारादि, खेत्तं विय खेत्तं, पुञ्ञानं खेत्तं पुञ्ञक्खेत्तं। सेसं बुद्धानुस्सतियं वुत्तनयानुसारेन वेदितब्बं।

४. सीलानुस्सतिकथावण्णना

१५८. अहो वत सीलानि अखण्डानि, अहो वत अच्छिद्दानीति एवं सब्बत्थ योजेतब्बं। अहो वताति च सम्भावने निपातो। तेनाह ‘‘अखण्डतादिगुणवसेना’’ति। अखण्डभावादिसम्पत्तिवसेनाति अत्थो। परस्स सीलानि अनुस्सरियमानानि पियमनापभावावहनेन केवलं मेत्ताय पदट्ठानं होन्ति, न विसुं कम्मट्ठानन्ति आह ‘‘अत्तनो सीलानि अनुस्सरितब्बानी’’ति। चागादीसुपि एसेव नयो।
येसन्ति सीलादीनं। पटिपाटिया समादाने समादानक्कमेन, एकज्झं समादाने उद्देसक्कमेन सीलानं आदिअन्तं वेदितब्बं। परियन्ते छिन्नसाटको वियाति वत्थन्ते, दसन्ते वा छिन्नवत्थं विय, विसदिसूदाहरणं चेतं। एवं सेसानिपि उदाहरणानि। विनिवेधवसेन छिन्नसाटको विनिविद्धसाटको। विसभागवण्णेन गावी वियाति सम्बन्धो। सबलरहितानि वा असबलानि। तथा अकम्मासानि। सत्तविधमेथुनसंयोगो हेट्ठा सीलकथायं वुत्तो एव। कोधूपनाहादीहीति आदि-सद्देन मक्खपळासइस्सामच्छरियमायासाठेय्यमानातिमानादयो गहिता। तानियेव अखण्डादिगुणानि सीलानि। सीलस्स तण्हादासब्यतो मोचनं विवट्टूपनिस्सयभावापादनं। ततो एव तंसमङ्गीपुग्गलो सेरी सयंवसी भुजिस्सो नाम होति। तेनाह ‘‘भुजिस्सभावकरणेन भुजिस्सानी’’ति। ‘‘इमिनाहं सीलेन देवो वा भवेय्यं देवञ्ञतरो वा, तत्थ निच्चो धुवो सस्सतो’’ति, ‘‘सीलेन सुद्धी’’ति च एवमादिना तण्हादिट्ठीहि अपरामट्ठत्ता अयं ते सीलेसु दोसोति चतूसु विपत्तीसु याय कायचि विपत्तिया दस्सनेन परामट्ठुं अनुद्धंसेतुं। समाधिसंवत्तनप्पयोजनानि समाधिसंवत्तनिकानि।
१५९. सिक्खाय सगारवोति सीलधनं निस्साय पटिलद्धसमादानत्ता सातिसयं सिक्खाय सगारवो सप्पतिस्सो होति। सभागवुत्तीति सम्पन्नसीलेहि सभागवुत्तिको, ताय एव वा सिक्खाय सभागवुत्ति। यो हि सिक्खागारवरहितो, सो ताय विसभागवुत्ति नाम होति विलोमनतो। यथा परेहि सद्धिं अत्तनो छिद्दं न होति, एवं धम्मामिसेहि पटिसन्थरणं पटिसन्थारो। सिक्खाय सगारवत्ता एव तत्थ अप्पमत्तो होति। अत्तानुवादभयं परानुवादभयं दण्डभयं दुग्गतिभयन्ति एवमादीनि भयानि इमस्स दूरसमुस्सारितानीति आह ‘‘अत्तानुवादादिभयविरहितो’’ति। सेसं सुविञ्ञेय्यमेव।

५. चागानुस्सतिकथावण्णना

१६०. पकतियाति सभावेन। चागाधिमुत्तेनाति देय्यधम्मपरिच्चागे युत्तप्पयुत्तेन तन्निन्नेन तप्पोणेन। निच्चं सदा पवत्ता दानसंविभागा यस्स सो निच्चपवत्तदानसंविभागो, तेन। इधापि ‘‘पकतिया’’ति आनेत्वा सम्बन्धितब्बं। यं परस्स पटियत्तं दिय्यति, तं दानं। यं अत्तना परिभुञ्जितब्बतो संविभजति, सो संविभागो। इतो दानि पभुतीति इतो पट्ठाय दानि अज्जतग्गे अज्जदिवसं आदिं कत्वा। अदत्वा न भुञ्जिस्सामीति दानसमादानं कत्वा । तंदिवसन्ति तस्मिं भावनारम्भदिवसे। तत्थ निमित्तं गण्हित्वाति तस्मिं दाने परिच्चागचेतनाय पवत्तिआकारस्स सल्लक्खणवसेन निमित्तं गहेत्वा। विगतमलमच्छेरतादिगुणवसेनाति विगतानि मलमच्छेरानि एतस्माति विगतमलमच्छेरो, चागो, तस्स भावो विगतमलमच्छेरता। तदादीनं गुणानं, सम्पत्तीनं, आनिसंसानं वा वसेन।
सतं धम्मं अनुक्कमन्ति साधूनं बोधिसत्तानं धम्मं पवेणिं अनु अनु कमन्तो ओक्कमन्तो, अवोक्कमन्तो वा। ये इमे दायकस्स लाभा आयुवण्णसुखबलपटिभानादयो, पियभावादयो च भगवता संवण्णिता पकित्तिता। मनुस्सत्तं वाति वा-सद्दो अवुत्तविकप्पत्थो, तेन इन्द्रियपाटवभावकम्मस्सकताञाणादीनं सङ्गहो दट्ठब्बो।
मच्छेरमलेनाति मच्छेरसङ्खातेन मलेन। अथ वा मच्छेरञ्च मलञ्च मच्छेरमलं, तेन मच्छेरेन चेव लोभादिमलेन चाति अत्थो। पजायनवसेनाति यथासकं कम्मनिब्बत्तनवसेन। कण्हधम्मानन्ति लोभादिएकन्तकाळकानं पापधम्मानं। विगतत्ताति पहीनत्ता। विगतमलमच्छेरेन चेतसाति इत्थम्भूतलक्खणे करणवचनं। सोतापन्नस्स सतोति गेहं आवसन्तस्स सोतापन्नस्स समानस्स। निस्सयविहारन्ति निस्साय विहरितब्बविहारं, देवसिकं वळञ्जनककम्मट्ठानन्ति अत्थो। अभिभवित्वाति अगारं आवसन्तानं अञ्ञेसं उप्पज्जनकरागादिउपक्किलेसे अभिभुय्य।
यो किञ्चि देन्तोपि सापेक्खोव देति, सो मुत्तचागो न होति, अयं पन न एवन्ति ‘‘मुत्तचागो’’ति वुत्तं। विस्सट्ठचागोति निरपेक्खपरिच्चागोति अत्थो। यथा पाणातिपातबहुलो पुग्गलो ‘‘लोहितपाणी’’ति वुच्चति, एवं दानबहुलो पुग्गलो ‘‘पयतपाणी’’ति वुत्तोति दस्सेन्तो ‘‘दातुं सदा धोतहत्थोयेवा’’ति आह। तत्थ सदाति निच्चं, अभिण्हन्ति अत्थो। परिच्चागोति देय्यधम्मपरिच्चागोति अधिकारतो विञ्ञायति। यं यं देय्यधम्मं परे याचनका। याचने योगो याचनयोगो, परेहि याचितुं युत्तोति अत्थो। याजेन युत्तोति दानेन युत्तो सदा परिच्चजनतो। उभयेति यथावुत्ते दाने, संविभागे च रतो अभिरतो।
१६१. यथा परिसुद्धसीलस्स पुग्गलस्स अखण्डतादिगुणवसेन अत्तनो सीलस्स अनुस्सरन्तस्स सीलानुस्सतिभावना इज्झति, एवं परिसुद्धउळारपरिच्चागस्स पुग्गलस्स अनुपक्किलिट्ठमेव अत्तनो परिच्चागं अनुस्सरन्तस्स भावना इज्झतीति दस्सेतुं ‘‘विगतमलमच्छेरतादिगुणवसेना’’तिआदि वुत्तं, तं वुत्तत्थमेव।
भिय्योसोति उपरिपि। मत्ताय पमाणस्स महतिया मत्ताय, विपुलेन पमाणेनाति अत्थो। चागाधिमुत्तोति परिच्चागे अधिमुत्तो निन्नपोणपब्भारो। ततो एव अलोभज्झासयो कत्थचिपि अनभिसङ्गचित्तो। पटिग्गाहकेसु मेत्तायनवसेन परिच्चागो होतीति मेत्ताय मेत्ताभावनाय अनुलोमकारी अनुरूपपटिपत्ति। विसारदोति विसदो अत्तनोव गुणेन कत्थचिपि अमङ्कुभूतो अभिभुय्य विहारी। सेसं सुविञ्ञेय्यमेव।

६. देवतानुस्सतिकथावण्णना

१६२. अरियमग्गवसेनाति अरियमग्गस्स अधिगमवसेन। समुदागतेहीति सम्मदेव तदुप्पत्तितो उद्धं आगतेहि। यादिसा हि अरियानं सन्ताने लोकियापि सद्धादयो, न तादिसा कदाचिपि पोथुज्जनिका सद्धादयो। दिब्बन्तीति देवा। चत्तारो महाराजानो एतेसन्ति चतुमहाराजा, ते एव चातुमहाराजिका। तेत्तिंस सहपुञ्ञकारिनो तत्थूपपन्नाति तंसहचरितं ठानं तावतिंसं, तन्निवासिनोपि देवा तंसहचरणतो एव तावतिंसा। दुक्खतो याता अपयाताति यामा। तुसाय पीतिया इता उपगताति तुसिता। भोगानं निम्माने रति एतेसन्ति निम्मानरतिनो। परनिम्मितेसु भोगेसु वसं वत्तेन्तीति परनिम्मितवसवत्तिनो। ब्रह्मानं कायो समूहो ब्रह्मकायो, तप्परियापन्नताय तत्थ भवाति ब्रह्मकायिका। ततुत्तरीति ततो ब्रह्मकायिकेहि उत्तरि, उपरि परित्ताभादिके सन्धाय वदति। देवता सक्खिट्ठाने ठपेत्वाति ‘‘यथारूपाय मग्गेनागताय सद्धाय समन्नागता, सीलेन सुतेन चागेन पञ्ञाय समन्नागता इतो चुता तत्थ उपपन्ना ता देवता, मय्हम्पि तथारूपा सद्धा सीलं सुतं चागो पञ्ञा च संविज्जती’’ति देवता सक्खिट्ठाने ठपेत्वा सक्खिं ओतारेन्तेन विय अत्तनो सद्धादिगुणा अनुस्सरितब्बा।
यदि एवं सुत्ते (अ॰ नि॰ ६.१०) उभयगुणानुस्सरणं वुत्तं, तं कथन्ति अनुयोगं मनसि कत्वा आह ‘‘सुत्ते पना’’तिआदि। तत्थ किञ्चापि वुत्तन्ति ‘‘अत्तनो च, तासञ्च देवतान’’न्ति उभयं समधुरं विय सुत्ते (अ॰ नि॰ ६.१०) किञ्चापि वुत्तं। अथ खो तं ‘‘देवतानं सद्धञ्च सीलञ्चा’’तिआदिवचनं। सक्खिट्ठाने ठपेतब्बन्ति ‘‘वुत्त’’न्ति परतो पदं आनेत्वा सम्बन्धितब्बं। किमत्थं पन सक्खिट्ठाने ठपनन्ति आह ‘‘देवतानं अत्तनो सद्धादीहि समानगुणदीपनत्थन्ति वेदितब्ब’’न्ति। कस्मा पन सुत्ते यथारुतवसेन अत्थं अग्गहेत्वा एवं अत्थो गय्हतीति आह ‘‘अट्ठकथायञ्ही’’तिआदि।
१६३. तस्माति यस्मा अट्ठकथायं देवता सक्खिट्ठाने ठपेत्वा अत्तनो गुणानुस्सरणं दळ्हं कत्वा वुत्तं, सीलचागानुस्सतीसु विय इधापि अत्तनो गुणानुस्सरणं झानुप्पत्तिनिमित्तं युत्तं, तस्मा। पुब्बभागे भावनारम्भे। अपरभागेति यथा भावेन्तस्स उपचारज्झानं इज्झति, तथा भावनाकाले। यदि अत्तनो एव इध गुणा अनुस्सरितब्बा, कथमयं देवतानुस्सतीति आह ‘‘देवतानं गुणसदिससद्धादिगुणानुस्सरणवसेना’’ति। तेन सदिसकप्पनाय अयं भावना ‘‘देवतानुस्सती’’ति वुत्ता, न देवतानं, तासं गुणानं वा अनुस्सरणेनाति दस्सेति। पुब्बभागे वा पवत्तं देवतागुणानुस्सरणं उपादाय ‘‘देवतानुस्सती’’ति इमिस्सा समञ्ञा वेदितब्बा। तथा हि वक्खति ‘‘पुब्बभागे देवता आरब्भ पवत्तचित्तवसेना’’ति। सेसं सुविञ्ञेय्यमेव।

पकिण्णककथावण्णना

१६४. एतासन्ति एतासं बुद्धानुस्सतिआदीनं छन्नं अनुस्सतीनं। वित्थारदेसनायन्ति वित्थारवसेन पवत्तदेसनायं, महानामसुत्तं (अ॰ नि॰ ६.१०; ११.११) सन्धाय वदति। भगवातिआदीनं अत्थन्ति भगवातिआदीनं पदानं अत्थं। अत्थवेदन्ति वा हेतुफलं पटिच्च उप्पन्नं तुट्ठिमाह। धम्मवेदन्ति हेतुं पटिच्च उप्पन्नं तुट्ठिं। ‘‘आरकत्ता अरह’’न्ति अनुस्सरन्तस्स हि यं तं भगवतो किलेसेहि आरकत्तं, सो हेतु। ञापको चेत्थ हेतु अधिप्पेतो, न कारको, सम्पापको वा। योनेन ञायमानो अरहत्तत्थो, तं फलं। इमिना नयेन सेसपदेसुपि हेतुफलविभागो वेदितब्बो। धम्मानुस्सतिआदीसुपि ‘‘आदिमज्झपरियोसानकल्याणत्ता’’तिआदिना, ‘‘यस्मा पन सा सम्मापटिपदा’’तिआदिना च तत्थ तत्थ हेतुअपदेसो कतोयेवाति। धम्मूपसंहितन्ति यथावुत्तहेतुहेतुफलसङ्खातगुणूपसंहितं। गुणेति अत्तनो गुणे।
१६५. अरियसावकानञ्ञेव इज्झन्तीति अरियसावकानं इज्झन्तियेवाति उत्तरपदावधारणं दट्ठब्बं, अवधारणञ्च तेसं सुखसिद्धिदस्सनत्थं। तेनाह ‘‘तेसं ही’’तिआदि। न पुथुज्जनानं सब्बेन सब्बं इज्झन्तीति। तथा हि वक्खति ‘‘एवं सन्तेपी’’तिआदि। यदि एवं , कस्मा महानामसुत्तादीसु (अ॰ नि॰ ६.१०; ११.११) बहूसु सुत्तेसु अरियसावकग्गहणं कतन्ति? तेसं बहुलविहारतायाति आचरिया।
निक्खन्तन्ति निग्गतं निस्सटं। मुत्तन्ति विस्सट्ठं। वुट्ठितन्ति अपेतं। सब्बमेतं विक्खम्भनमेव सन्धाय वदति। गेधम्हाति पलिबोधतो। इदम्पीति बुद्धानुस्सतिवसेन लद्धं उपचारज्झानमाह। आरम्मणं करित्वाति पच्चयं कत्वा, पादकं कत्वाति अत्थो। विसुज्झन्तीति परमत्थविसुद्धिं पापुणन्ति।
सम्बाधेति तण्हासंकिलेसादिना सम्पीळे संकटे घरावासे। ओकासाधिगमो लोकुत्तरधम्मस्स अधिगमाय अधिगन्तब्बओकासो। अनुस्सतियो एव अनुस्सतिट्ठानानि। विसुद्धिधम्माति विसुज्झनसभावा, विसुज्झितुं वा भब्बा। परमत्थविसुद्धिधम्मतायाति परमत्थविसुद्धिया निब्बानस्स भब्बभावेन। उपक्कमेनाति पयोगेन। परियोदपनाति विसोधना।
१६६. एवं सन्तेपीति एवं महानामसुत्तादीसु अनेकेसु सुत्तेसु अरियसावकस्सेव वसेन छसु अनुस्सतीसु देसितासुपि। यस्सानुभावेनाति यस्स चित्तप्पसादस्स बलेन। पीतिं पटिलभित्वाति अनुस्सववसेन बुद्धारम्मणं पीतिं उप्पादेत्वा।
छअनुस्सतिनिद्देसवण्णना निट्ठिता।
इति सत्तमपरिच्छेदवण्णना।