६. असुभकम्मट्ठाननिद्देसवण्णना
उद्धुमातकादिपदत्थवण्णना
१०२. ‘‘अविञ्ञाणकासुभेसू’’ति इदं उद्धुमातकादीनं सभावदस्सनवसेन वुत्तं। तस्मा भूतकथनमत्तं दट्ठब्बं, न सविञ्ञाणकअसुभस्स अकम्मट्ठानभावतो। तथा हि वक्खति ‘‘न केवलं मतसरीर’’न्तिआदि (विसुद्धि॰ १.१२२)। उद्धं जीवितपरियादानाति जीवितक्खयतो उपरि मरणतो परं। समुग्गतेनाति उट्ठितेन। उद्धुमातत्ताति उद्धं उद्धं धुमातत्ता सूनत्ता। उद्धुमातमेव उद्धुमातकन्ति क-कारेन पदवड्ढनमाह अनत्थन्तरतो यथा ‘‘पीतकं लोहितक’’न्ति। पटिक्कूलत्ताति जिगुच्छनीयत्ता। कुच्छितं उद्धुमातं उद्धुमातकन्ति कुच्छनत्थे वा अयं क-कारोति दस्सेतुं वुत्तं यथा ‘‘पापको कित्तिसद्दो अब्भुग्गच्छती’’ति (महाव॰ २८५; परि॰ ३२५; दी॰ नि॰ २.१४९; अ॰ नि॰ ५.२१३)। तथारूपस्साति ‘‘भस्ता विय वायुना’’तिआदिना यथारूपं वुत्तं, तथारूपस्स।
सेतरत्तेहि परिभिन्नं विमिस्सितं नीलं विनीलं, पुरिमवण्णविपरिणामभूतं वा नीलं विनीलं।
परिभिन्नट्ठानेसु काककङ्कादीहि। विस्सन्दमानपुब्बन्ति विस्सवन्तपुब्बं, तहं तहं पग्घरन्तपुब्बन्ति अत्थो।
अपधारितन्ति विवटं उग्घाटितं। खित्तन्ति छड्डितं, सोणसिङ्गालादीहि विसुं कत्वा खादनेन सरीरसङ्घाततो लुञ्चित्वा तहं तहं छड्डितं। विविधं खित्तन्ति विक्खित्तं।
पुरिमनयेनाति ‘‘विविधं खित्त’’न्तिआदिना पुब्बे वुत्तनयेन। सत्थेन हनित्वाति वेरीहि खग्गकरवालादिना सत्थेन पहरित्वा। वुत्तनयेनाति ‘‘अञ्ञेन हत्थ’’न्तिआदिना पुब्बे वुत्तनयेन।
अब्भन्तरतो निक्खमन्तेहि किमीहि पग्घरन्तकिमिकुलं पुळवकन्ति आह ‘‘किमिपरिपुण्णस्सा’’ति।
उद्धुमातकादीनि आमकसुसानादीसु छड्डितासुभानि। निस्सायाति पटिच्च तानिपि आरब्भ। निमित्तानन्ति उग्गहपटिभागनिमित्तानं। एतानेव उद्धुमातकादीनेव नामानि।
उद्धुमातककम्मट्ठानवण्णना
१०३. भावेतुकामेनाति उप्पादेतुकामेन। तेनाति आचरियेन। अस्साति योगिनो। असुभनिमित्तत्थायाति असुभनिमित्तस्स उग्गण्हनत्थाय, असुभे वा उग्गहनिमित्तस्स अत्थाय। गमनविधानन्ति गमनविधि। येन विधिना गन्तब्बं, सो विधि। उग्गहनिमित्तस्स उप्पन्नकालतो पट्ठाय पथवीकसिणे वुत्तं पटिपज्जनविधिं सन्धायाह ‘‘अप्पनाविधानपरियोसान’’न्ति।
१०४. तावदेवाति सुतक्खणेयेव। अतित्थेन पुण्णनदीआदिं पक्खन्दन्तेन विय अनुपविसन्तेन विय। केदारकोटियाति केदारमरियादाय। विसभागरूपन्ति खेत्तरक्खिकादिविसभागवत्थुरूपं। सरीरन्ति उद्धुमातककळेवरं। अधुनामतन्ति अचिरमतं उद्धुमातकभावं अप्पत्तं। तक्कयतीति सम्भावेति भारियं कत्वा न मञ्ञति।
१०५. रूपसद्दादीति एत्थ अमनुस्सानं रूपेहि, सीहब्यग्घादीनं सद्दादीहि, अमनुस्सानम्पि वा रूपसद्दादीहि। तथा सीहब्यग्घादीनन्ति यथारहं योजेतब्बं। अनिट्ठारम्मणाभिभूतस्साति भेरवादिभावेन अनिट्ठेहि आरम्मणेहि अभिभूतस्स अज्झोत्थटस्स। न पटिसण्ठातीति विदाहवसेन आसये न तिट्ठति, उच्छड्डेतब्बं होतीति अत्थो। अञ्ञोति अमनुस्सादीनं वसेन वा अञ्ञथा वा वुत्तप्पकारतो अञ्ञो आबाधो होति। सोति सङ्घत्थेरो, अभिञ्ञातभिक्खु वा। यस्सानेन आरोचितं, सो। कतकम्माति कतथेय्यकम्मा। अकतकम्माति थेय्यकम्मं कातुकामा। कतकम्मा पन इधाधिप्पेता। तस्मा तेति कतकम्मा चोरा। सह ओड्ढेनाति सहोड्ढं, थेनेत्वा गहियमानभण्डेन सद्धिन्ति अत्थो। यजमानोति यञ्ञं यजन्तो यञ्ञसामिको। ‘‘अद्धा इमाय पटिपत्तिया जरामरणतो मुच्चिस्सामी’’ति पीतिसोमनस्सं उप्पादेत्वा।
एवं गमनविधानं एकदेसेन वत्वा इदानि अट्ठकथासु आगतनयेन तं दस्सेतुं ‘‘अट्ठकथासु वुत्तेन विधिना’’तिआदिमाह। तत्थ उग्गण्हन्तोति उग्गण्हनहेतु। एकोति अयं एक-सद्दो असहायत्थो, न अञ्ञादिअत्थोति ‘‘अदुतियो’’ति वुत्तं। यथा वण्णादितो ववत्थानं एकंसतो समुदितमेव इच्छितब्बं सब्बत्थकभावतो, न तथा सन्धिआदितोति दस्सनत्थं ‘‘वण्णतोपी’’तिआदिना छसु ठानेसु सम्पिण्डनत्थो पि-सद्दो गहितो। पुन एको अदुतियोतिआदि गहितनिमित्तस्स योगिनो निवत्तित्वा वसनट्ठानगमनं सन्धाय वुत्तं। तब्भागियञ्ञेवाति तप्पक्खियंयेव असुभनिमित्तमनसिकारसहितमेव। आसनं पञ्ञपेतीति निसज्जं कप्पेति। यं पन ‘‘असुभनिमित्तदिसाभिमुखे भूमिप्पदेसे’’ति (विसुद्धि॰ १.११३) वक्खति, तम्पि इममेवत्थं सन्धाय वुत्तं। न हि केवलेन दिसाभिमुखभावेन किञ्चि इज्झति।
समन्ता निमित्तुपलक्खणाति उद्धुमातकस्स समन्ता पासाणादिनिमित्तसल्लक्खणा। असम्मोहत्थाति उग्गहनिमित्ते उपट्ठिते उप्पज्जनकसम्मोहविगमत्था। एकादसविधेनाति वण्णादिवसेन एकादसविधेन। उपनिबन्धनत्थोति असुभारम्मणे चित्तं उपनेत्वा निबन्धनत्थो। वीथिसम्पटिपादनत्थाति कम्मट्ठानवीथिया सम्मदेव पटिपादनत्था। पुञ्ञकिरियवत्थु अधिगतं होतीति सम्बन्धो।
१०६. तस्माति यस्मा असुभनिमित्तस्स उग्गण्हनं अरियमग्गपदट्ठानस्स पठमज्झानस्स अधिगमुपायो, यस्मा वा ‘‘असुभनिमित्तं उग्गण्हन्तो एको अदुतियो गच्छती’’ति वुत्तं, तस्मा। चित्तसञ्ञत्तत्थायाति सरीरसभावसल्लक्खणेन, संवेगजननेन च अत्तनो चित्तस्स सञ्ञत्तिअत्थं सञ्ञापनत्थं। ‘‘चित्तसञ्ञतत्थाया’’ति वा पाठो, किलेसवसेन असंयतस्स चित्तस्स संयमनत्थं दमनत्थं, न कम्मट्ठानत्थन्ति अत्थो। कम्मट्ठानसीसेनाति कम्मट्ठानेन सीसभूतेन, तं उत्तमङ्गं पधानं कारणं कत्वा। मूलकम्मट्ठानन्ति पकतिया अत्तना कालेन कालं परिहरियमानं बुद्धानुस्सतिआदिसब्बत्थककम्मट्ठानं। ‘‘कम्मट्ठानसीसेन गच्छामी’’ति तं अविस्सज्जेत्वा। तेनाह ‘‘तं मनसिकरोन्तेनेवा’’ति। सूपट्ठितभावसम्पादनेनाति मूलकम्मट्ठाने सुट्ठु उपट्ठितभावस्स सम्पादनेन। एवं हि सति असम्मुट्ठा नाम होति। बहिद्धा पुथुत्तारम्मणे अप्पवत्तित्वा कम्मट्ठानेयेव पवत्तमानं मानसं अबहिगतं नाम। तथाभूतेन चानेन रूपिन्द्रियानि अप्पवत्तकिच्चानि कतानि होन्तीति आह ‘‘मनच्छट्ठानं…पे॰… गन्तब्ब’’न्ति।
द्वारं सल्लक्खेतब्बन्ति विहारे पुरत्थिमादीसु दिसासु असुकदिसाय इदं द्वारं, ततो एव ताय दिसाय सल्लक्खितेन असुकद्वारेन निक्खन्तोम्हीति द्वारं उपधारेतब्बं। ततोति द्वारसल्लक्खणतो पच्छा। येन मग्गेन गच्छति सयं। निमित्तट्ठानन्ति असुभनिमित्तस्स गण्हनट्ठानं। आहारं छड्डापेय्याति वमनं कारापेय्य। कण्टकट्ठानन्ति कण्टकवन्तं ठानं।
१०७. दिसा ववत्थपेतब्बाति सङ्खेपतो वुत्तमत्थं विवरितुं ‘‘एकस्मिं ही’’तिआदि वुत्तं। खायतीति उपट्ठाति। कम्मनियन्ति भावनाय कम्मक्खमं। उब्बाळ्हस्साति बाधितस्स। विधावतीति नानारम्मणे विसरति। उक्कम्माति उजुकं अनुवाततो अपक्कम्म। मतकळेवरं पुथुज्जनस्स येभुय्येन भयतो उपट्ठातीति आह ‘‘अच्चासन्ने भयमुप्पज्जती’’ति। अनुपादन्ति पादसमीपं। यत्थ ठितस्स सुखेन ओलोकेतुं सक्का, तं ओलोकेन्तस्स फासुकट्ठानं।
१०८. समन्ताति समन्ततो। पुन समन्ताति सामन्ता समीपे। कच्छकोति काळकच्छको, ‘‘पिलक्खो’’तिपि वदन्ति। कपीतनोति पिप्पलिरुक्खो। सिन्दीति खुद्दकखज्जुरी। करमन्दादयो पाकटा एव। सामाति सामलता। काळवल्लीति काळवण्णा अपत्तिका एका लताजाति। पूतिलताति जीवनवल्लि, या ‘‘गलोची’’ति वुच्चति।
१०९. तं निमित्तकरणादि इधेव यथावुत्ते पासाणादिनिमित्तकरणे एव अन्तोगधं परियापन्नं। सनिमित्तं करोतीति सह निमित्तं करोति, असुभं पासाणादिनिमित्तेन सह करोति ववत्थपेति। अथ वा असुभनिमित्तं, पासाणादिनिमित्तञ्च सह एकज्झं करोन्तो ववत्थपेन्तो ‘‘सनिमित्तं करोती’’ति वुत्तो। समानकालतादीपकेन हि सह-सद्देन अयं समासो यथा ‘‘सचक्कं देही’’ति। तयिदं निमित्तकरणं अपरापरं सल्लक्खणेन होति, न एकवारमेवाति आह ‘‘पुनप्पुनं ववत्थपेन्तो हि सनिमित्तं करोती’’ति। द्वेति पासाणासुभनिमित्तानि। समासेत्वा सङ्गहेत्वा एकज्झं कत्वा। सारम्मणन्ति असुभारम्मणेन सद्धिं पासाणादिं समानारम्मणं करोति, सह वा आरम्मणं करोति, एकारम्मणं विय उभयं आरम्मणं करोति, एकज्झं विय च अपरापरं सल्लक्खेन्तो पासाणादिं, असुभनिमित्तञ्चाति द्वयं आरम्मणं करोतीति अत्थो।
अत्तनियोति सको। वणितन्ति सूनं। सभावेन सरसेनाति उद्धुमातकभावसङ्खातेन अत्तनो लक्खणेन, परेसं जिगुच्छुप्पादनसङ्खातेन अत्तनो किच्चेन च, सभावो एव वा तथा निप्फज्जनतो ‘‘रसो’’ति वुत्तो।
११०. छब्बिधेन निमित्तं गहेतब्बन्ति वण्णादिना छप्पकारेन ताव उद्धुमातकअसुभनिमित्तं गहेतब्बं। केचि ‘‘कळेवरस्स दीघरस्सादिप्पमाणेन सद्धिं सत्तविधेना’’ति वदन्ति, तं अट्ठकथायं नत्थि। लिङ्गतोति एत्थ लिङ्गं नाम वयो लिङ्गं, न थनमस्सुआदि इत्थिपुरिसलिङ्गन्ति दस्सेन्तेन ‘‘इत्थिलिङ्गं वा’’तिआदि वुत्तं। ठितस्स सत्तस्स इदं सरीरन्ति सम्बन्धो। उद्धुमातकसण्ठानवसेनेव, न पाकतिकसण्ठानवसेन। एतेन यदि तत्थ कोचि अनुद्धुमातकभावप्पत्तो पदेसो सिया, सो न गहेतब्बोति दस्सेति। ओळारिकावयववसेन इदं सण्ठानववत्थानं, न सुखुमावयववसेनाति सीससण्ठानादिकं नवविधमेव सण्ठानं गहितं।
इमिस्सा दिसायाति इमिस्सा पुरत्थिमाय, दक्खिणपच्छिमउत्तराय दिसाय, अनुदिसाय वा ठितोति योजना। इमस्मिं नाम ओकासे हत्थाति इमस्मिं नाम भूमिप्पदेसे इमस्स कळेवरस्स हत्था ठिताति ववत्थपेतब्बन्ति योजना।
अधो पादतलेनातिआदि नाभिया हेट्ठा अधो, ततो उद्धं उपरीति इमस्स ववत्थानस्स वसेन वुत्तं। हत्थपरिच्छेदो हेट्ठा अङ्गुलिअग्गेन उपरि अंसकूटसन्धिना तिरियं तचपरियन्तेन गहेतब्बो। एस नयो पादपरिच्छेदादीसुपि। यत्तकं वा पन ठानं गण्हतीति सचे सब्बं सरीरं परिच्छिन्दित्वा गहेतुं न सक्कोति, पदेसो तस्स उद्धुमातो, सो यत्तकं सरीरप्पदेसं उद्धुमातकवसेन ञाणेन परिग्गण्हाति, तत्तकमेव यथापरिग्गहितमेव। इदं ईदिसन्ति इदं हत्थादिकं ईदिसं एवमाकारं। उद्धुमातकन्ति यथासभावतो परिच्छिन्दितब्बं। विसभागे सरीरे आरम्मणन्ति कम्मट्ठानं पटिक्कूलाकारो न उपट्ठाति न खायति, सुभतो उपट्ठहेय्य। तेनाह ‘‘विप्फन्दनस्सेव पच्चयो होती’’ति, किलेसपरिप्फन्दनस्सेव निमित्तं होतीति अत्थो। उग्घाटितापीति उद्धुमातभावप्पत्तापि, सब्बसो कुथितसरीरापीति वा अत्थो। स्वायमत्थो पठमपाराजिके (पारा॰ ६७ आदयो) विनीतवत्थूहि दीपेतब्बो।
१११. आसेवितकम्मट्ठानोति असुभकम्मट्ठाने कतपरिचयो। सोसानिकङ्गादीनं वसेन परिहतधुतङ्गो। चतुधातुववत्थानवसेन परिमद्दितमहाभूतो। सलक्खणतो ञाणेन परिग्गहितसङ्खारो। पच्चयपरिग्गहवसेन ववत्थापितनामरूपो। सलक्खणारम्मणिकविपस्सनाय उक्कंसनेन सुञ्ञतानुपस्सनाबलेन उग्घाटितसत्तसञ्ञो। विपस्सनाय पटिपदाञाणदस्सनविसुद्धिसम्पापनेन कतसमणधम्मो। ततो एव सब्बसो कुसलवासनाय, कुसलभावनाय च पूरणेन वासितवासनो भावितभावनो। विवट्टूपनिस्सयकुसलबीजेन सबीजो। ञाणस्स परिपक्कभावेन ञाणुत्तरो। यथावुत्ताय पटिपत्तिया किलेसानं तनुकरणेन अप्पकिलेसो। ओलोकितोलोकितट्ठानेयेवाति उद्धुमातकादिअसुभस्स यत्थ यत्थ ओलोकितोलोकितट्ठाने एव, तादिसस्स कालविसेसो, असुभस्स पदेसविसेसो वा अपेक्खितब्बो नत्थीति अत्थो। नो चे एवं उपट्ठातीति एवं यथावुत्तपुरिसविसेसस्स विय पटिभागनिमित्तं नो चे उपट्ठाति। एवं छब्बिधेनाति एवं वुत्ताकारेन वण्णादिवसेन छब्बिधेन। पुनपीति पि-सद्दो सम्पिण्डनत्थो। तेन निमित्तग्गहणविधिं सम्पिण्डेति, न पञ्चविधतं। छब्बिधेन हि पुब्बे निमित्तग्गहणं विहितं।
११२. असीतिसतसन्धितोति सब्बेपि सन्धयो तदापि अत्थेवाति दस्सनत्थं वत्वा उद्धुमातभावेन येभुय्येन न पञ्ञायन्ति। ये पन पञ्ञायन्ति, ते ववत्थपेतब्बाति दस्सेतुं ‘‘उद्धुमातके पना’’तिआदि वुत्तं। तत्थ तयो दक्खिणहत्थसन्धीति अंसकप्परमणिबन्धानं वसेन तयो दक्खिणहत्थसन्धयो। तथा वामहत्थसन्धयो। कटिजण्णुगोप्फकानं वसेन तयो दक्खिणपादसन्धयो। तथा वामपादसन्धयो। एको कटिसन्धीति कटिया सद्धिं पिट्ठिकण्टकसन्धिं सन्धाय वदति। हत्थन्तरन्ति दक्खिणहत्थदक्खिणपस्सानं, वामहत्थवामपस्सानञ्च अन्तरं विवरं। पादन्तरन्ति उभिन्नं पादानं वेमज्झं। उदरन्तरन्ति नाभिट्ठानसञ्ञितं कुच्छिवेमज्झं, उदरस्स वा अब्भन्तरं। कण्णन्तरन्ति कण्णछिद्दं। इति-सद्दो आदिअत्थो, तेन नासच्छिद्दादीनम्पि सङ्गहो दट्ठब्बो। अक्खीनं, मुखस्स च वसेनापि विवरं लब्भतेवाति दस्सेतुं ‘‘अक्खीनम्पी’’तिआदि वुत्तं। समन्ततोति एवं सन्धिआदितो उद्धुमातकं ववत्थपेन्तस्स चे निमित्तं उपतिट्ठति, इच्चेतं कुसलं। नो चे, समन्ततो ववत्थपेतब्बन्ति ववत्थापनविधिं दस्सेतुं ‘‘सकलसरीरे’’तिआदि वुत्तं। तत्थ ञाणं चारेत्वाति सब्बत्थकमेव सरीरं आवज्जेत्वा तत्थ पटिक्कूलाकारसहितं उद्धुमातकभावं आरब्भ निरन्तरं भावनाञाणं पवत्तेत्वा। यं ठानन्ति एवं पन ञाणं चारेन्तस्स तस्मिं सरीरे यो पदेसो विभूतो हुत्वा उद्धुमातकाकारेन विभूतभावेन उपट्ठाति। उदरपरियोसानं उपरिमसरीरं।
विनिच्छयकथावण्णना
११३. विनिच्छयकथाति विनिच्छयसहिता अत्थवण्णना। यथावुत्तनिमित्तग्गाहवसेनाति वण्णादितो, सन्धिआदितो च वुत्तप्पकारउद्धुमातकनिमित्तग्गहणवसेन। सुट्ठु निमित्तं गण्हितब्बन्ति यथा उग्गहनिमित्तं उपट्ठहति, एवं सम्मदेव असुभनिमित्तं गहेतब्बं। इदानि तमेव निमित्तस्स सुट्ठु गहणाकारं उपदिसन्तो ‘‘सतिं सूपट्ठितं कत्वा’’तिआदिमाह। तत्थ एवं पुनप्पुनं करोन्तेनाति यथा ‘‘इमाय पटिपदाय जरामरणतो मुच्चिस्सामी’’ति सञ्जातादरेन सतिसम्पजञ्ञञ्च सुट्ठु उपट्ठपेत्वा उद्धुमातकअसुभं पठमं आवज्जितं, एवं पुनप्पुनं तत्थ आवज्जनं करोन्तेन। साधुकं उपधारेतब्बञ्चेव ववत्थपेतब्बञ्चाति सक्कच्चं सतिया सल्लक्खेतब्बञ्चेव पञ्ञाय निच्छेतब्बञ्च। सति हि ‘‘धारणा’’ति निद्दिट्ठा, धारणञ्चेत्थ सल्लक्खणं। पञ्ञा ‘‘पविचयो’’ति (ध॰ स॰ १६) निद्दिट्ठा, पविचयो चेत्थ निच्छयोति। अथ वा उपधारेतब्बन्ति सतिपुब्बङ्गमाय पञ्ञाय उपलक्खेतब्बं । न हि कदाचि सतिरहिता पञ्ञा अत्थि। ववत्थपेतब्बन्ति पञ्ञापुब्बङ्गमाय सतिया निच्छिनितब्बं। पञ्ञासहिता एव हि सति इधाधिप्पेता, न तब्बिरहिता। अद्धक्खिअपङ्गादिवसेनापि ओलोकनं अत्थीति ‘‘उम्मीलेत्वा ओलोकेत्वा’’ति वुत्तं। तेन परिब्यत्तमेव ओलोकनं दस्सेति। एवं पुनप्पुनं करोन्तस्साति वुत्तप्पकारेन चक्खुं उम्मीलेत्वा ओलोकनं, निम्मीलेत्वा आवज्जनञ्च अपरापरं अनेकवारं करोन्तस्स। उग्गहनिमित्तन्ति उद्धुमातके उग्गण्हननिमित्तं। सुग्गहितन्ति सुट्ठु गहितं। यथा न विनस्सति न पमुट्ठं होति, एवं गहितं। एकसदिसन्ति समानसदिसं। समानत्थो हि अयं एक-सद्दो, यथा ‘‘अरियविनयेति वा, सप्पुरिसविनयेति वा, एसेसे एके एकट्ठे समे समभागे तज्जाते तञ्ञे वा’’ति।
आगमनकालेति विहारतो सुसानं उद्दिस्स आगमनकाले। वुत्तनयेनेवाति अतिदेसवसेन दीपितम्पि अत्थं ‘‘एककेना’’तिआदिना सरूपतो दस्सेति। तत्थ तदेव कम्मट्ठानन्ति उद्धुमातककम्मट्ठानं। मूलकम्मट्ठानन्ति एके, तदयुत्तं। उपट्ठितनिमित्तं हि कम्मट्ठानं विस्सज्जेत्वा कम्मट्ठानन्तरमनसिकारो रञ्ञो रज्जं छड्डेत्वा विदेसगमनं वियाति। आगतेनाति अत्तनो वसनट्ठानं आगतेन।
११४. अवेलायन्ति सञ्झावेलादिअयुत्तवेलायं। बीभच्छन्ति विरूपं। भेरवारम्मणन्ति वेताळसदिसं भयानकं विसयं। विक्खित्तचित्तोति भीरुकपुरिसो विय पिसाचादिं दिस्वा चित्तविक्खेपं पत्तो। उम्मत्तको वियाति यक्खुम्मत्तको विय एकच्चो होति। झानविब्भन्तकोति झानतो विच्चुतको सीलविब्भन्तकमन्तविब्भन्तका विय। सन्थम्भेत्वाति उप्पन्नपरित्तासवूपसमनेन विगतकम्पताय निच्चलो हुत्वा। सतिं सूपट्ठितन्तिआदि सन्थम्भनस्स उपायदस्सनं। मतसरीरं उट्ठहित्वा अनुबन्धनकं नाम नत्थि असति तादिसे मन्तप्पयोगे। सोपि उद्धुमातकादिभावमप्पत्ते अविनट्ठरूपे एव इज्झति, तथा देवताधिग्गहो, न एवरूपेति अधिप्पायो। सञ्ञजोति भावनापरिकप्पसञ्ञाय जातो। ततो एव सञ्ञासम्भवो सञ्ञामत्तसमुट्ठानो। तासं विनोदेत्वाति निमित्तुपट्ठाननिमित्तं उप्पन्नचित्तसन्तासं वुत्तप्पकारेन विनोदेत्वा वूपसमेत्वा । ‘‘इदानि तव परिस्समो सप्फलो जातो’’ति हासं पीतिं पमोदनं उप्पादेत्वा। चित्तं सञ्चरापेतब्बन्ति भावनाचित्तं पवत्तेतब्बं मनसिकातब्बं।
निमित्तग्गाहन्ति निमित्तस्स उग्गण्हनं, उग्गहनिमित्तं। सम्पादेन्तोति साधेन्तो निप्फादेन्तो। कम्मट्ठानं उपनिबन्धतीति भावनं यथावुत्ते निमित्ते उपनेन्तो निबन्धति। योगकम्मं हि योगिनो सुखविसेसानं कारणभावतो ‘‘कम्मट्ठान’’न्ति अधिप्पेतं, योगकम्मस्स वा पवत्तिट्ठानताय यथाउपट्ठितनिमित्तं कम्मट्ठानं, तं भावनाचित्ते उपनिबन्धति। तं पनस्स उपनिबन्धनं सन्धाय चित्तं सञ्चरापेतब्बं। एवं ‘‘विसेसमधिगच्छती’’ति वुत्तन्ति दस्सेन्तो ‘‘तस्स ही’’तिआदिमाह। तत्थ तस्साति योगिनो, तस्स वा उद्धुमातकासुभस्स। मानसं चारेन्तस्साति भावनाचित्तं अपरापरं पवत्तेन्तस्स, उग्गहनिमित्तं पुनप्पुनं मनसि करोन्तस्साति अत्थो।
११५. ‘‘वीथिसम्पटिपादनत्था’’ति पदस्स ‘‘कम्मट्ठानवीथिया सम्पटिपादनत्था’’ति अत्थं वत्वा तं पन कम्मट्ठानवीथिं, तस्सा च सम्पटिपादनविधिं वित्थारतो दस्सेतुं ‘‘सचे ही’’तिआदि वुत्तं। तत्थ कतिमीति पक्खस्स कतमी, किं दुतिया, ततियादीसु वा अञ्ञतराति अत्थो। तुण्हीभूतेन गन्तुं न वट्टति पुच्छन्तानं चित्तस्स अञ्ञथत्तपरिहरणत्थं। अप्पसन्नानञ्हि पसादाय, पसन्नानञ्च भिय्योभावाय सासनसम्पटिपत्ति। नस्सतीति न दिस्सति , न उपट्ठातीति अत्थो। ‘‘आगन्तुकपटिसन्थारो कातब्बो’’ति इमिना आगन्तुकवत्तं एकदेसेन दस्सितन्ति ‘‘अवसेसानिपी’’ति वत्वा आगन्तुकवत्तं परिपुण्णं गहेतुं पुन आगन्तुकग्गहणं कतं। गमिकवत्तादीनीति आदि-सद्देन आवासिकअनुमोदनपिण्डचारिकअनुमोदनपिण्डचारिकआरञ्ञिकसेनासनवच्चकुटिवत्तादीनं सङ्गहो दट्ठब्बो। वत्तक्खन्धके (चूळव॰ ३५६) हि आगतानि महावत्तानि इध ‘‘खन्धकवत्तानी’’ति वुत्तानि। तज्जनीयकम्मकतादिकाले पन पारिवासिकादिकाले च चरितब्बानि इमस्स भिक्खुनो असम्भवतो इध नाधिप्पेतानि। निमित्तं वा अन्तरधायतीति सुसाने ठितं असुभनिमित्तं उद्धुमातकभावापगमेन अन्तरधायति। तेनाह ‘‘उद्धुमातक’’न्तिआदि। तस्माति तेन कारणेन, इमस्स कम्मट्ठानस्स दुल्लभत्ताति अत्थो। निसीदित्वा पच्चवेक्खितब्बोति सम्बन्धो।
निमित्तं गहेतुं गमने विय निमित्तं गहेत्वा निवत्तनेपि यथासल्लक्खितदिसादिपच्चवेक्खणं याव निमित्तविनासा पवत्तितकिरियाय अविच्छेदेन उपधारणत्थं। सति हि तस्स निरन्तरूपधारणे विहारं पविसित्वा निसिन्नकाले कम्मट्ठानस्स उपट्ठिताकारो समथनिमित्तस्स गहणे चित्तस्स समाहिताकारो विय पाकटो हुत्वा उपतिट्ठेय्याति। तेनाह ‘‘तस्सेवं…पे॰… वीथिं पटिपज्जती’’ति। पुरिमाकारेन निमित्तस्स पाकटभावेन उपट्ठितत्ता पुरिमाकारेनेव कम्मट्ठानमनसिकारो भावनावीथिं पटिपज्जति।
११६. उद्धुमातकं नाम अतिविय असुचिदुग्गन्धजेगुच्छपटिक्कूलं बीभच्छं भयानकञ्च, एवरूपे आरम्मणे भावनमनुयुञ्जन्तस्स एवं आबद्धपरिकम्मस्स थिरीभूतस्सेव योगिनो अधिप्पायो समिज्झतीति दस्सेतुं ‘‘आनिसंसदस्सावी’’तिआदि वुत्तं। एवन्ति एवमेव वुत्तप्पकारेनेव आनिसंसदस्साविना। तं रक्खेय्याति ‘‘अद्धा इमिना सुखं जीविस्सामी’’ति अत्तनो जीवितं विय तं मणिरतनं रक्खेय्य। चतुधातुकम्मट्ठानिकोतिआदि नेसं कम्मट्ठानानं सुलभतादस्सनं। तत्थ चतुधातुकम्मट्ठानिकोति चतुधातुकम्मट्ठानं वा तत्थ वा नियुत्तो, चतुधातुकम्मट्ठानं वा परिहरन्तो। इतरानीति वुत्तावसिट्ठानि अनुस्सतिब्रह्मविहारादीनि। तं निमित्तन्ति तं यथालद्धं उग्गहनिमित्तं। ‘‘रक्खितब्ब’’न्ति वत्वा रक्खणविधिं पुन दस्सेतुं ‘‘रत्तिट्ठाने’’तिआदि वुत्तं।
११७. नाना करीयति एतेनाति नानाकरणं, भेदो। बीभच्छं भेरवदस्सनं हुत्वा उपट्ठाति मनसिकारस्स अनुळारताय, अनुपसन्तताय च आरम्मणस्स। तब्बिपरियायतो ‘‘पटिभागनिमित्तं थूलङ्गपच्चङ्गपुरिसो विय उपट्ठाती’’ति आनेत्वा सम्बन्धितब्बं। बहिद्धाति गोचरज्झत्ततो बहिद्धा। कामानं अमनसिकाराति असुभभावनानुभावेन कामसञ्ञाय दूरसमुस्सारितत्ता कामगुणे आरब्भ मनसिकारस्सेव अभावा। अमनसिकाराति वा मनसिकारपटिपक्खहेतु। याय हि कामसञ्ञाय वसेन सत्ता कामे मनसि करोन्ति, तस्सा पटिपक्खभूता असुभसञ्ञा कामानं अमनसिकारो, तन्निमित्तन्ति अत्थो। तेनाह ‘‘विक्खम्भनवसेन कामच्छन्दो पहीयती’’ति। पटिभागनिमित्तारम्मणाय हि असुभसञ्ञाय सद्धिं बलप्पत्तो समाधि उप्पज्जमानोव कामच्छन्दं विक्खम्भेति, अनुरोधमूलको आघातो मूलकारणे विक्खम्भिते विक्खम्भितोयेव होतीति आह ‘‘अनुनय…पे॰… पहीयती’’ति। न हि कदाचि पहीनानुनयस्स ब्यापादो सम्भवति। यथावुत्तअसुभसञ्ञासहगता हि पीति सातिसया पवत्तमानाव ब्यापादं विक्खम्भेन्ती पवत्तति। तथा आरद्धवीरियतायाति यथा उपचारज्झानं उप्पज्जति, तथा कम्मट्ठानमनसिकारवसेन पग्गहितवीरियताय। वीरियञ्हि पग्गण्हन्तस्स सम्मासङ्कप्पो मिच्छासङ्कप्पं विय सविप्फारताय थिनमिद्धं विक्खम्भेन्तमेव उप्पज्जति।
विप्पटिसारो पच्छानुतापो, तप्पटिपक्खतो अविप्पटिसारो दरथपरिळाहाभावेन चित्तस्स निब्बुतता। तस्स अविप्पटिसारस्स पच्चयभूतं सीलं, तंसहगता तदुपनिस्सया च पीतिपस्सद्धिसुखादयो सभावतो, हेतुतो च सन्तसभावा, तेसं अनुयुञ्जनेन अवूपसन्तसभावं उद्धच्चकुक्कुच्चं पहीयतीति आह ‘‘अविप्पटिसारकरसन्तधम्मानुयोगवसेन उद्धच्चकुक्कुच्चं पहीयती’’ति। भावनाय हि पुब्बेनापरं विसेसं आवहन्तिया यं सातिसयं सुखं लब्भति, तं अनुपसन्तसभावं उद्धच्चकुक्कुच्चं विक्खम्भेन्तमेव उप्पज्जति। अधिगतविसेसस्साति यथाधिगतस्स भावनाविसेसस्स। पच्चक्खतायाति पटिपज्जन्तस्स योगिनो पच्चक्खभावतो ‘‘सम्मासम्बुद्धो वत सो भगवा, यो एवरूपिं सम्मापटिपत्तिं देसेती’’ति पटिपत्तिदेसके सत्थरि। पटिपत्तियन्ति पटिपज्जमानज्झानपटिपत्तियं। पटिपत्तिफलेति ताय साधेतब्बे लोकियलोकुत्तरफले। विचिकिच्छा पहीयति धम्मन्वयविचाराहितबलेन विचारबलेन। इति पञ्च नीवरणानि पहीयन्तीति एवं पटिभागनिमित्तपटिलाभसमकालमेव हेट्ठा पवत्तभावनानुभावनिप्फन्नेहि समाधिआदीहि कामच्छन्दादीनि पञ्च नीवरणानि विक्खम्भनवसेन पहीयन्ति। न हि पटिपक्खेन विना पहातब्बस्स पहानं सम्भवति, पटिपक्खा च समाधिआदयो कामच्छन्दादीनं। यथाह पेटके ‘‘समाधि कामच्छन्दस्स पटिपक्खो’’तिआदि।
तेनेव च ‘‘इमेहि तेसं नीवरणानं पहान’’न्ति पहानपरिदीपनमुखेन झानङ्गानि सरूपतो दस्सेतुं ‘‘तस्मिञ्ञेव चा’’तिआदि वुत्तं। तत्थ तस्मिञ्ञेव चाति यं तं यथाउपट्ठितं उग्गहनिमित्तं भिन्दित्वा विय उपट्ठितं, तस्स पटिच्छन्नभूतं पटिभागनिमित्तं, तस्मिञ्ञेव निमित्ते। चेतसोति अत्तना सम्पयुत्तचित्तस्स। अभिनिरोपनलक्खणोति आरोपनलक्खणो, अप्पनासभावोति अत्थो। निमित्तानुमज्जनं पटिभागनिमित्ते अनुविचरणं। आरम्मणे हि भमरस्स पदुमस्सूपरि अनुपरिब्भमनं विय विचारस्स अनुविचारणाकारेन पवत्ति अनुमज्जनकिच्चं। विसेसो एव अधिगन्तब्बतो विसेसाधिगमो, पटिलद्धो च सो विसेसाधिगमो चाति पटि…पे॰… गमो, तप्पच्चया तंहेतुका पटिलद्धविसेसाधिगमपच्चया पीति। पीतिमनस्स पीतिसहितचित्तस्स। पस्सद्धिसम्भवतोति कायचित्तपस्सद्धीनं संसिज्झनतो। ‘‘पीतिमनस्स कायो पस्सम्भती’’ति हि वुत्तं। पस्सद्धिनिमित्तं पस्सद्धिहेतुकं सुखं ‘‘पस्सद्धकायो सुखं वेदियती’’ति वचनतो। सुखनिमित्ता सुखपच्चया एकग्गता। ‘‘सुखिनो चित्तं समाधियती’’ति (दी॰ नि॰ १.४६६; अ॰ नि॰ ३.९६; ११.१२) हि वुत्तं। इति झानङ्गानि पातुभवन्तीति एवं एतानि वितक्कादीनि झानङ्गानि तस्मिंयेव निमित्ते उप्पज्जन्ति। पठमज्झानपटिबिम्बभूतन्ति पठमज्झानस्स पटिच्छन्नभूतं। तङ्खणञ्ञेव पटिभागनिमित्तपटिलाभसमकालमेव उपचारज्झानम्पि निब्बत्तति, न नीवरणप्पहानमेवाति अधिप्पायो।
विनीलकादिकम्मट्ठानवण्णना
११८. विनीलकादीसुपि कम्मट्ठानेसु। लक्खणं वुत्तन्ति यं तं निमित्तग्गहणलक्खणं वुत्तं। वुत्तनयेनेवाति उद्धुमातके वुत्तनयेनेव। सह विनिच्छयेन, अधिप्पायेन चाति सविनिच्छयाधिप्पायं। तं सब्बं लक्खणं वेदितब्बन्ति सम्बन्धो।
कबरकबरवण्णन्ति येभुय्येन सबलवण्णं। उस्सदवसेनाति रत्तसेतनीलवण्णेसु उस्सदस्स वण्णस्स वसेन।
सन्निसिन्नन्ति निच्चलभावेनेव सब्बसो थिरतं।
चोराटवियन्ति चोरेहि परियुट्ठितअरञ्ञे। यत्थाति यस्मिं आघातने। छिन्नपुरिसट्ठानेति छिन्नपुरिसवन्ते ठाने। नानादिसायं पतितम्पीति छिन्नं हुत्वा सरीरस्स खण्डद्वयं विसुं दिसासु पतितम्पि। एकावज्जनेनाति एकसमन्नाहारेन। आपाथमागच्छतीति एकज्झं आपाथं आगच्छति। विस्सासं आपज्जतीति अजेगुच्छितं उपगच्छेय्य सेय्यथापि छवडाहको। सहत्था अपरामसने जिगुच्छा सण्ठातियेवाति आह ‘‘कत्तरयट्ठिया वा दण्डकेन वा…पे॰… उपनामेतब्ब’’न्ति। विच्छिद्दकभावपञ्ञायनत्थं एकङ्गुलन्तरकरणं। उपनामेतब्बन्ति उपनेतब्बं।
खायितसदिसमेवाति खायितासुभसदिसमेव। अङ्गुलङ्गुलन्तरन्ति विविधं खित्तं सरीरावयवं अङ्गुलन्तरं अङ्गुलन्तरं। कत्वा वाति कत्तरयट्ठिया वा दण्डकेन वा सयं कत्वा वा।
लद्धप्पहारानन्ति लद्धावुधप्पहारानं मुखतोति सम्बन्धो। मुखतोति पहारादिमुखतो। पग्घरमानकालेति लोहितं पग्घरमानकाले। लोहितकं लब्भतीति योजना।
तन्ति पुळवकं। तेसूति सोणादिसरीरेसु। अट्ठिकन्ति अट्ठिकअसुभं नानप्पकारतो वुत्तन्ति सम्बन्धो। पुरिमनयेनेवाति पुब्बे उद्धुमातके वुत्तनयेनेव।
११९. तन्ति अट्ठिकं। न उपट्ठातीति सभावतो न उपट्ठाति, पटिक्कूलवसेन न उपट्ठातीति अत्थो। तेनाह ‘‘ओदातकसिणसम्भेदो होती’’ति। अट्ठिके पठमवयादिसंलक्खणं न सक्काति ‘‘लिङ्गन्ति इध हत्थादीनं नाम’’न्ति वुत्तं। अट्ठिकसङ्खलिका पन ‘‘अयं दहरस्स, अयं योब्बने ठितस्स, अयं अवयवेहि वुद्धिपत्तिस्सा’’ति एवं वयवसेन ववत्थपेतुं सक्कुणेय्याव, अब्यापिताय पन न गहितन्ति वेदितब्बं। यदिपि अट्ठिकसङ्खलिकायं सन्धितो ववत्थापनं लब्भति, अट्ठिके पन न लब्भतीति तस्स अनियतभावदीपनत्थं कमविलङ्घनं कत्वा ‘‘तस्स तस्स अट्ठिनो निन्नट्ठानथलट्ठानवसेना’’तिआदि वुत्तं। तत्थ निन्नट्ठानं नाम अट्ठिनो विनतप्पदेसो। थलट्ठानं उन्नतप्पदेसो। घटितघटितट्ठानवसेनाति अनुपगतन्हारुबन्धानं, इतरेसञ्च अञ्ञमञ्ञं संकिलिट्ठसंकिलिट्ठट्ठानवसेन। अन्तरवसेनाति अञ्ञमञ्ञस्स अन्तरवसेन, सुसिरवसेन च। सब्बत्थेवाति सकलाय अट्ठिसङ्खलिकाय, सब्बस्मिं वा अट्ठिके।
१२०. एत्थाति एतस्मिं अट्ठिकासुभे। युज्जमानवसेन सल्लक्खेतब्बन्ति यं निमित्तग्गहणं यत्थ युज्जति, तं तत्थ उग्गण्हनत्थं निमित्तग्गहणवसेन उपलक्खेतब्बं। सकलायाति अनवसेसभागाय परिपुण्णावयवाय। सम्पज्जति निमित्तुपट्ठानवसेन। तेसूति अट्ठिकसङ्खलिकट्ठिकेसु। वुत्तं अट्ठकथायं। तन्ति ‘‘एकसदिसमेवा’’ति वचनं। एकस्मिं अट्ठिके युत्तन्ति इदं यथा विनीलकादीसु उभिन्नं निमित्तानं यथारहं वण्णविसेसतो, परिपुण्णापरिपुण्णतो, सविवराविवरतो, चलाचलतो च विसेसो लब्भति, न एवमेतस्साति कत्वा वुत्तं, न पन सब्बेन सब्बं विसेसाभावतो। तेनेवाह ‘‘एकट्ठिकेपि चा’’तिआदि। तत्थ बीभच्छेनाति सुविभूतअट्ठिरूपत्ता अट्ठिभावेनेव विरूपेन। भयानकेनाति तेनेव पाकतिकसत्तानं भयावहेन। पीतिसोमनस्सजनकेनाति सण्हमट्ठभावेन उपट्ठानतो, भावनाय च सविसेसत्ता पीतिया, सोमनस्सस्स च उप्पादकेन। तेनेवाह ‘‘उपचारावहत्ता’’ति।
इमस्मिं ओकासेति उग्गहपटिभागनिमित्तानं वुत्तट्ठाने। द्वारं दत्वा वाति ‘‘पटिक्कूलभावेयेव दिट्ठे निमित्तं नाम होती’’ति एत्तके एव अट्ठत्वा अनन्तरमेव ‘‘दुविधं इध निमित्त’’न्तिआदिना उग्गहपटिभागनिमित्तानि विभजित्वा वचनेन यथावुत्तस्स निमित्तविभागस्स द्वारं दत्वाव वुत्तं। निब्बिकप्पन्ति ‘‘सुभ’’न्ति विकप्पेन निब्बिकप्पं, असुभन्त्वेवाति अत्थो। विचारेत्वाति ‘‘एकस्मिं अट्ठिके युत्त’’न्तिआदिना विचारेत्वा।
महातिस्सत्थेरस्साति चेतियपब्बतवासीमहातिस्सत्थेरस्स। निदस्सनानीति दन्तट्ठिकमत्तदस्सनेन सकलस्सापि तस्सा इत्थिया सरीरस्स अट्ठिसङ्घातभावेन उपट्ठानादीनि एत्थ अट्ठिककम्मट्ठाने उग्गहपटिभागनिमित्तानं विसेसविभावनानि उदाहरणानि।
सुभगुणोति सवासनानं किलेसानं पहीनत्ता सुपरिसुद्धगुणो। दससतलोचनेनाति सहस्सक्खेन देवानमिन्देन। सो हि एकासनेनेव सहस्सअत्थानं विचारणसमत्थेन पञ्ञाचक्खुना समन्नागतत्ता ‘‘सहस्सक्खो’’ति वुच्चति। थुतकित्तीति ‘‘यो धीरो सब्बधि दन्तो’’तिआदिना (महाव॰ ५८) अभित्थुतकित्तिसद्दो।
पकिण्णककथावण्णना
१२१. उजुपटिपक्खेन पहीनभावं सन्धायाह ‘‘सुविक्खम्भितरागत्ता’’ति। असुभप्पभेदोति उद्धुमातकादिअसुभविभागो। सरीरसभावप्पत्तिवसेनाति सरीरस्स अत्तनो सभावूपगमनवसेन। सरीरञ्हि विनस्समानं अञ्ञरूपेन ठितस्स रक्खसस्स विय सभावप्पत्तिवसेनेव विनस्सति। रागचरितभेदवसेनाति रागचरितविभागवसेन। यदि सरीरसभावप्पत्तिवसेन अयमसुभप्पभेदो वुत्तो, महासतिपट्ठानादीसु (दी॰ नि॰ २.३७२ आदयो; म॰ नि॰ १.१०५ आदयो) कथं नवप्पभेदोति? सो सरसतो एव सभावप्पत्तिवसेन वुत्तो, अयं पन परूपक्कमेनापि। तत्थ च इधागतेसु दससु असुभेसु एकच्चानेव गहितानि, अट्ठिकञ्च पञ्चविधा विभत्तं। तानि च विपस्सनावसेन, इमानि समथवसेनाति पाकटोयं भेदोति।
इमेसं पन दस्सनम्पि असुभभावसामञ्ञेन सतिपि अविसेसतो रागचरितानं सप्पायभावे यं वुत्तं ‘‘रागचरितभेदवसेन चा’’ति, तं विभजित्वा दस्सेतुं ‘‘विसेसतो’’तिआदि वुत्तं। सूनभावेन सुसण्ठितम्पि सरीरं दुस्सण्ठितमेव होतीति उद्धुमातकसरीरे सण्ठानविपत्तिं दीपेतीति आह ‘‘सरीरसण्ठानविपत्तिप्पकासनतो’’ति। सण्ठानसम्पत्तियं रत्तो सण्ठानरागी, तस्स सप्पायं सण्ठानरागस्स विक्खम्भनुपायभावतो। कायो एव कायवणो, तत्थ पटिबद्धस्स निस्सितस्स। सुसिरभावप्पकासनतोति सुसिरस्स विवरस्स अत्थिभावप्पकासनतो। सरीरे घनभावरागिनोति सरीरे अङ्गपच्चङ्गानं थिरभावं पटिच्च उप्पज्जनकरागवतो। विक्खेपप्पकासनतोति सोणसिङ्गालादीहि इतो चितो च विक्खेपस्स पकासनतो अङ्गपच्चङ्गलीलारागिनो सप्पायं। ईदिसानं किर अनवट्ठितरूपानं अवयवानं को लीळाविलासोति विरागसम्भवतो। सङ्घातभेदविकारप्पकासनतोति सङ्घातस्स अङ्गपच्चङ्गानं संहतभावस्स सुसम्बन्धताय भेदो एव विकारो सङ्घातभेदविकारो, तस्स पकासनतो। लोहितं मक्खितं हुत्वा पटिक्कूलभावो लोहितमक्खितपटिक्कूलभावो, तस्स पकासनतो। ममत्तरागिनोति ‘‘मम अय’’न्ति उप्पज्जनकरागवतो। दन्तसम्पत्तिरागिनोति दन्तसम्पत्तियं रज्जनसीलस्स।
कस्मा पनेत्थ उद्धुमातकादिके पठमज्झानमेव उप्पज्जति, न दुतियादीनीति अनुयोगं मनसि कत्वा आह ‘‘यस्मा पना’’तिआदि। अपरिसण्ठितजलायाति सोतवसेन पवत्तिया समन्ततो अट्ठितजलाय असन्निसिन्नसलिलाय। अरित्तबलेनाति पाजनदण्डबलेन। दुब्बलत्ता आरम्मणस्साति पटिक्कूलभावेन अत्तनि चित्तं ठपेतुं असमत्थभावो आरम्मणस्स दुब्बलता। पटिक्कूले हि आरम्मणे सरसतो चित्तं पवत्तितुं न सक्कोति, अभिनिरोपनलक्खणेन पन वितक्केन अभिनिरोपियमानमेव चित्तं एकग्गतं लभति। न विना वितक्केनाति वितक्करहितानि दुतियादिज्झानानि तत्थ पतिट्ठं न लभन्ति। तेनाह ‘‘वितक्कबलेनेवा’’तिआदि।
यदि पटिक्कूलभावतो उद्धुमातादिआरम्मणे दुतियादिज्झानानि न पवत्तन्ति, एवं सन्ते पठमज्झानेनापि तत्थ न उप्पज्जितब्बं। न हि तत्थ पीतिसोमनस्सानं सम्भवो युत्तोति चोदनं सन्धायाह ‘‘पटिक्कूलेपि च एतस्मि’’न्तिआदि। तत्थ आनिसंसदस्सावितानीवरणसन्तापरोगवूपसमानं यथाक्कमं पुप्फच्छड्डक, वमनविरेचनउपमा योजेतब्बा।
१२२. यथावुत्तकारणेन दसधा ववत्थितम्पि सभावतो एकविधमेवाति दस्सेतुं ‘‘दसविधम्पि चेत’’न्तिआदिं वत्वा स्वायं सभावो यथा अविञ्ञाणकेसु, एवं सविञ्ञाणकेसुपि लब्भतेव। तस्मा तत्थापि योनिसोमनसिकारवतो भावना इज्झतेवाति दस्सेन्तो ‘‘तदेतं इमिना लक्खणेना’’तिआदिमाह। एत्थाति एतस्मिं जीवमानकसरीरे। अलङ्कारेनाति पटिजग्गनपुब्बकेन अलङ्करणेन। न पञ्ञायति पचुरजनस्साति अधिप्पायो। अतिरेकतिसतअट्ठिकसमुस्सयं दन्तट्ठिकेहि सद्धिं, तेहि पन विना ‘‘तिमत्तानि अट्ठिसतानी’’ति (विसुद्धि॰ १.१९०) कायगतासतियं वक्खति। छिद्दावछिद्दन्ति खुद्दानुखुद्दछिद्दवन्तं। मेदकथालिका मेदभरितभाजनं। निच्चुग्घरितपग्घरितन्ति निच्चकालं उपरि, हेट्ठा च विस्सवन्तं। वेमत्तन्ति नानत्तं। नानावत्थेहीति नानावण्णेहि वत्थेहि। हिरिया लज्जाय कोपनतो विनासनतो हिरिकोपिनं, उच्चारपस्सावमग्गं। याथावसरसन्ति यथाभूतं सभावं। याथावतो रसीयति ञायतीति हि रसो, सभावो। रतिन्ति अभिरतिं अभिरुचिं। अत्तसिनेहसङ्खातेन रागेन रत्ता अत्तसिनेहरागरत्ता। विहञ्ञमानेनाति इच्छितालाभेन विघातं आपज्जन्तेन।
किंसुकन्ति पालिभद्दकं, पलासोति केचि, सिम्बलीति अपरे। अतिलोलुपोति अतिविय लोलसभावो । अदुन्ति एतं। नन्ति केसादिसरीरकोट्ठासं। मुच्छिताति मोहिता, मुच्छापापिकाय वा तण्हाय वसेन मुच्छं पत्ता। सभावन्ति पटिक्कूलभावं।
उक्करूपमोति उच्चारपस्सावट्ठानसमो, वच्चकूपसमो वा। चक्खुभूतेहीति चक्खुं पत्तेहि पटिलद्धपञ्ञाचक्खुकेहि, लोकस्स वा चक्खुभूतेहि। अल्लचम्मपटिच्छन्नोति अल्लचम्मपरियोनद्धो।
दब्बजातिकेनाति उत्तरिमनुस्सधम्मे पटिलद्धुं भब्बरूपेन। यत्थ यत्थ सरीरे, सरीरस्स वा यत्थ यत्थ कोट्ठासे। निमित्तं गहेत्वाति असुभाकारस्स सुट्ठु सल्लक्खणवसेन यथा उग्गहनिमित्तं उप्पज्जति, एवं उग्गण्हनवसेन निमित्तं गहेत्वा, उग्गहनिमित्तं उप्पादेत्वाति अत्थो। कम्मट्ठानं अप्पनं पापेतब्बन्ति यथालद्धे उग्गहनिमित्ते कम्मं करोन्तेन पटिभागनिमित्तं उप्पादेत्वा उपचारज्झाने ठितेन तमेव भावनं उस्सुक्कापेन्तेन असुभकम्मट्ठानं अप्पनं पापेतब्बं। अधिगतप्पनो हि पठमज्झाने ठितो तमेव झानं पादकं कत्वा विपस्सनं आरभित्वा सङ्खारे सम्मसन्तो नचिरस्सेव सब्बासवे खेपेतीति।
असुभकम्मट्ठाननिद्देसवण्णना निट्ठिता।
इति छट्ठपरिच्छेदवण्णना।