०४. पथवीकसिणनिद्देसवण्णना

४. पथवीकसिणनिद्देसवण्णना
५१. फासु होतीति आवाससप्पायादिलाभेन मनसिकारफासुता भावनानुकूलता होति। परिसोधेन्तेनाति तेसं तेसं गण्ठिट्ठानानं छिन्दनवसेन विसोधेन्तेन। अकिलमन्तोयेवाति अकिलन्तकायो एव। सति हि कायकिलमथे सिया कम्मट्ठानमनसिकारस्स अन्तरायोति अधिप्पायो। गण्ठिट्ठानन्ति अत्थतो, अधिप्पायतो च दुब्बिनिवेधताय गण्ठिभूतं ठानं। छिन्दित्वाति याथावतो अत्थस्स, अधिप्पायस्स च विभावनेन छिन्दित्वा, विभूतं सुपाकटं कत्वाति अधिप्पायो। सुविसुद्धन्ति सुट्ठु विसुद्धं, निगुम्बं निज्जटन्ति अत्थो।

अननुरूपविहारवण्णना

५२. अञ्ञतरेनाति अञ्ञतरेनापि, पगेव अनेकेहीति अधिप्पायो। महन्तभावो महत्तं। तथा सेसेसु। सोण्डवा सोण्डी। तथा पण्णन्तिआदीसु। बोधिअङ्गणादीसु कातब्बं इध ‘‘वत्त’’न्ति अधिप्पेतन्ति आह ‘‘पानीयघटं वा रित्त’’न्ति। निट्ठितायाति पविट्ठपविट्ठानं दानेन परिक्खीणाय। जिण्णविहारेपि यत्र भिक्खू एवं वदन्ति ‘‘आयस्मा, यथासुखं समणधम्मं करोतु, मयं पटिजग्गिस्सामा’’ति। एवरूपे विहातब्बन्ति अयम्पि नयो लब्भति, वुत्तनयत्ता पन न वुत्तो।
महापथविहारेति महापथसमीपे विहारे। भाजनदारुदोणिकादीनीति रजनभाजनानि, रजनत्थाय दारु, दारुमयदोणिका, रजनपचनट्ठानं, धोवनफलकन्ति एवमादीनि। साकहारिकाति साकहारिनियो इत्थियो। विसभागसद्दो कामगुणूपसंहितो गीतसद्दोति वदन्ति, केवलोपि इत्थिसद्दो विसभागसद्दो एव। तत्राति पुप्फवन्ते विहारे। तादिसोयेवाति ‘‘तत्थस्स कम्मट्ठानं गहेत्वा’’तिआदिना यादिसो पण्णवन्ते विहारे उपद्दवो वुत्तो, तादिसोयेव। ‘‘पुप्फहारिकायो पुप्फं ओचिनन्तियो’’ति पन वत्तब्बं। अयमिध विसेसो।
पत्थनीयेति तत्थ वसन्तेसु सम्भावनावसेन उपसङ्कमनादिना पत्थेतब्बे। तेनाह ‘‘लेणसम्मते’’ति। दक्खिणागिरीति मगधविसये दक्खिणागिरीति वदन्ति।
विसभागारम्मणानि इट्ठानि, अनिट्ठानि च। अनिट्ठानं हि दस्सनत्थं ‘‘घटेहि निघंसन्तियो’’तिआदि वुत्तं। दब्बूपकरणयोग्गा रुक्खा दब्बूपकरणरुक्खा।
यो पन विहारो। खलन्ति धञ्ञकरणट्ठानं। गावो रुन्धन्ति ‘‘सस्सं खादिंसू’’ति। उदकवारन्ति केदारेसु सस्सानं दातब्बउदकवारं। अयम्पीति महासङ्घभोगोपि विहारो। वारियमाना कम्मट्ठानिकेन भिक्खुना।
समुद्दसामुद्दिकनदीनिस्सितं उदकपट्टनं। महानगरानं आयद्वारभूतं अटविमुखादिनिस्सितं थलपट्टनं। अप्पसन्ना होन्ति। तेनस्स तत्थ फासुविहारो न होतीति अधिप्पायो। मञ्ञमाना राजमनुस्सा।
समोसरणेनाति इतो चितो सञ्चरणेन। पपातेति पपातसीसे ठत्वा गायि ‘‘गीतसद्देन इधागतं पपाते पातेत्वा खादिस्सामी’’ति। वेगेन गहेत्वाति वेगेनागन्त्वा ‘‘कुहिं यासी’’ति खन्धे गहेत्वा।
यत्थाति यस्मिं विहारे, विहारसामन्ता वा न सक्का होति कल्याणमित्तं लद्धुं, तत्थ विहारे सो अलाभो महादोसोति योजना।
पन्थनिन्ति पन्थे नीतो पवत्तितोति पन्थनी, मग्गनिस्सितो विहारो। तं पन्थनिं। सोण्डिन्ति सोण्डिसहितो विहारो सोण्डी, तं सोण्डिं। तथा पण्णन्तिआदीसु। नगरनिस्सितं नगरन्ति वुत्तं उत्तरपदलोपेन यथा ‘‘भीमसेनो भीमो’’ति। दारुनाति दारुनिस्सितेन सह। विसभागेनाति यो विसभागेहि वुसीयति, विसभागानं वा निवासो, सो विहारो विसभागो। तेन विसभागेन सद्धिं। पच्चन्तनिस्सितञ्च सीमानिस्सितञ्च असप्पायञ्च पच्चन्तसीमासप्पायं। यत्थ मित्तो न लब्भति, तम्पीति सब्बत्थ ठान-सद्दापेक्खाय नपुंसकनिद्देसो। इति विञ्ञायाति ‘‘भावनाय अननुरूपानी’’ति एवं विजानित्वा।

अनुरूपविहारवण्णना

५३. अयं अनुरूपो नामाति अयं विहारो भावनाय अनुरूपो नाम। नातिदूरन्ति गोचरट्ठानतो अड्ढगावुततो ओरभागताय न अतिदूरं। नाच्चासन्नन्ति पच्छिमेन पमाणेन गोचरट्ठानतो पञ्चधनुसतिकताय न अतिआसन्नं। ताय च पन नातिदूरनाच्चासन्नताय, गोचरट्ठानं परिस्सयादिरहितमग्गताय च गमनस्स च आगमनस्स च युत्तरूपत्ता गमनागमनसम्पन्नं। दिवसभागे महाजनसंकिण्णताभावेन दिवा अप्पाकिण्णं। अभावत्थो हि अयं अप्प-सद्दो ‘‘अप्पिच्छो’’तिआदीसु (म॰ नि॰ १.३३६) विय। रत्तियं जनालापसद्दाभावेन रत्तिं अप्पसद्दं। सब्बदापि जनसन्निपातनिग्घोसाभावेन अप्पनिग्घोसं। अप्पकसिरेनाति अकसिरेन सुखेनेव। सीलादिगुणानं थिरभावप्पत्तिया थेरा। सुत्तगेय्यादि बहु सुतं एतेसन्ति बहुस्सुता। वाचुग्गतकरणेन, सम्मदेव गरूनं सन्तिके आगमितभावेन च आगतो परियत्तिधम्मसङ्खातो आगमो एतेसन्ति आगतागमा। सुत्ताभिधम्मसङ्खातस्स धम्मस्स धारणेन धम्मधरा। विनयस्स धारणेन विनयधरा। तेसंयेव धम्मविनयानं मातिकाय धारणेन मातिकाधरा। तत्थ तत्थ धम्मपरिपुच्छाय परिपुच्छति। अत्थपरिपुच्छाय परिपञ्हति वीमंसति विचारेति। इदं, भन्ते, कथं इमस्स को अत्थोति परिपुच्छनपरिपञ्हाकारदस्सनं। अविवटञ्चेव पाळिया अत्थं पदेसन्तरपाळिदस्सनेन आगमतो विवरन्ति। अनुत्तानीकतञ्च युत्तिविभावनेन उत्तानीकरोन्ति। कङ्खट्ठानियेसु धम्मेसु संसयुप्पत्तिया हेतुताय गण्ठिट्ठानभूतेसु पाळिपदेसेसु याथावतो विनिच्छयदानेन कङ्खं पटिविनोदेन्ति। एत्थ च ‘‘नातिदूरं, नाच्चासन्नं, गमनागमनसम्पन्न’’न्ति एकं अङ्गं, ‘‘दिवा अप्पाकिण्णं, रत्तिं अप्पसद्दं अप्पनिग्घोस’’न्ति एकं, ‘‘अप्पडंसमकसवातातपसरीसपसम्फस्स’’न्ति एकं, ‘‘तस्मिं खो पन सेनासने विहरन्तस्स…पे॰… परिक्खारा’’ति एकं, ‘‘तस्मिं खो पन सेनासने थेरा…पे॰… कङ्खं पटिविनोदेन्ती’’ति एकं। एवं पञ्च अङ्गानि वेदितब्बानि।

खुद्दकपलिबोधवण्णना

५४. खुद्दकपलिबोधुपच्छेदे पयोजनं परतो आगमिस्सति। अग्गळअनुवातपरिभण्डदानादिना दळ्हीकम्मं वा। तन्तच्छेदादीसु तुन्नकम्मं वा कातब्बं।

भावनाविधानवण्णना

५५. सब्बकम्मट्ठानवसेनाति अनुक्कमेन निद्दिसियमानस्स चत्तालीसविधस्स सब्बस्स कम्मट्ठानस्स वसेन। पिण्डपातपटिक्कन्तेनाति पिण्डपातपरिभोगतो पटिनिवत्तेन, पिण्डपातभुत्ताविना ओनीतपत्तपाणिनाति अत्थो। भत्तसम्मदं पटिविनोदेत्वाति भोजननिमित्तं परिस्समं विनोदेत्वा। आहारे हि आसयं पविट्ठमत्ते तस्स आगन्तुकताय येभुय्येन सिया सरीरस्स कोचि परिस्समो, तं वूपसमेत्वा। तस्मिं हि अवूपसन्ते सरीरखेदेन चित्तं एकग्गतं न लभेय्याति। पविवित्तेति जनविवित्ते। सुखनिसिन्नेनाति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय निसज्जाय सुखनिसिन्नेन। वुत्तञ्हेतन्ति यं ‘‘कताय वा’’तिआदिना पथविया निमित्तग्गहणं इध वुच्चति, वुत्तं हेतं पोराणट्ठकथायं।
इदानि तं अट्ठकथापाळिं दस्सेन्तो ‘‘पथवीकसिणं उग्गण्हन्तो’’तिआदिमाह। तत्थायं सङ्खेपत्थो – पथवीकसिणं उग्गण्हन्तोति उग्गहनिमित्तभावेन पथवीकसिणं गण्हन्तो आदियन्तो, उग्गहनिमित्तभूतं पथवीकसिणं उप्पादेन्तोति अत्थो। उप्पादनञ्चेत्थ तथानिमित्तस्स उपट्ठापनं दट्ठब्बं। पथवियन्ति वक्खमानविसेसे पथवीमण्डले। निमित्तं गण्हातीति तत्थ चक्खुना आदासतले मुखनिमित्तं विय भावनाञाणेन वक्खमानविसेसं पथवीनिमित्तं गण्हाति। ‘‘पथविय’’न्ति वत्वापि मण्डलापेक्खाय नपुंसकनिद्देसो। कतेति वक्खमानविधिना अभिसङ्खतेति अत्थो। वा-सद्दो अनियमत्थो। अकतेति पाकतिके खलमण्डलादिके पथवीमण्डले। सान्तकेति सअन्तके एव, सपरिच्छेदे एवाति अत्थो। सावधारणञ्हेतं वचनं। तथा हि तेन निवत्तितं दस्सेतुं ‘‘नो अनन्तके’’ति वुत्तं। सकोटियेतिआदीनिपि तस्सेव वेवचनानि। सुप्पमत्ते वातिआदीसु सुप्पसरावानि समप्पमाणानि इच्छितानि। केचि पन वदन्ति ‘‘सरावमत्तं विदत्थिचतुरङ्गुलं होति, सुप्पमत्तं ततो अधिकप्पमाणन्ति। कित्तिमं कसिणमण्डलं हेट्ठिमपरिच्छेदेन सरावमत्तं, उपरिमपरिच्छेदेन सुप्पमत्तं, न ततो अधो, उद्धं वाति परित्तप्पमाणभेदसङ्गण्हनत्थं ‘सुप्पमत्ते वा सरावमत्ते वा’ति वुत्त’’न्ति। यथाउपट्ठिते आरम्मणे एकङ्गुलमत्तम्पि वड्ढितं अप्पमाणमेवाति वुत्तोवायमत्थो। केचि पन ‘‘छत्तमत्तम्पि कसिणमण्डलं कातब्ब’’न्ति वदन्ति।
सो तं निमित्तं सुग्गहितं करोतीति सो योगावचरो तं पथवीमण्डलं सुग्गहितं निमित्तं करोति। यदा चक्खुं उम्मीलेत्वा ओलोकेत्वा तत्थ निमित्तं गहेत्वा निम्मीलेत्वा आवज्जेन्तस्स उम्मीलेत्वा ओलोकितक्खणे विय उपट्ठाति, तदा सुग्गहितं करोति नाम। अथेत्थ सतिं सूपट्ठितं कत्वा अबहिगतेन मानसेन पुनप्पुनं सल्लक्खेन्तो सूपधारितं उपधारेति नाम। एवं उपधारितं पन नं पुनप्पुनं आवज्जेन्तो मनसि करोन्तो तमेवारब्भ आसेवनं भावनं बहुलं पवत्तेन्तो सुववत्थितं ववत्थपेति नाम। तस्मिं आरम्मणेति एवं सुग्गहितकरणादिना सम्मदेव उपट्ठिते तस्मिं पथवीकसिणसञ्ञिते आरम्मणे। चित्तं उपनिबन्धतीति अत्तनो चित्तं उपचारज्झानं उपनेत्वा निबन्धति अञ्ञारम्मणतो विनिवत्तं करोति। अद्धा इमायातिआदि आनिसंसदस्सावितादस्सनं।
इदानि यथादस्सितस्स अट्ठकथापाठस्स अत्थप्पकासनेन सद्धिं भावनाविधिं विभावेतुकामो अकते ताव निमित्तग्गहणं दस्सेन्तो ‘‘तत्थ येन अतीतभवेपी’’तिआदिमाह। तत्थ तत्थाति तस्मिं अट्ठकथापाठे। चतुक्कपञ्चकज्झानानीति चतुक्कपञ्चकनयवसेन वदति। पुञ्ञवतोति भावनामयपुञ्ञवतो। उपनिस्सयसम्पन्नस्साति तादिसेनेव उपनिस्सयेन समन्नागतस्स। खलमण्डलेति मण्डलाकारे धञ्ञकरणट्ठाने। तंठानप्पमाणमेवाति ओलोकितट्ठानप्पमाणमेव।
अविराधेत्वाति अविरज्झित्वा वुत्तविधिना एव। नीलपीतलोहितओदातसम्भेदवसेनाति नीलादिवण्णाहि मत्तिकाहि पच्चेकं, एकज्झञ्च संसग्गवसेन। गङ्गावहेति गङ्गासोते। सीहळदीपे किर रावणगङ्गा नाम नदी, तस्सा सोतेन छिन्नतटट्ठाने मत्तिका अरुणवण्णा। तं सन्धाय वुत्तं ‘‘गङ्गावहे मत्तिकासदिसाय अरुणवण्णाया’’ति। अरुणवण्णाय अरुणनिभाय, अरुणप्पभावण्णायाति अत्थो।
एवं कसिणदोसे दस्सेत्वा इदानि कसिणकरणादिके सेसाकारे दस्सेतुं ‘‘तञ्च खो’’तिआदि वुत्तं। संहारिमन्ति संहरितब्बं गहेत्वा चरणयोग्गं। तत्रट्ठकन्ति यत्र कतं, तत्थेव तिट्ठनकं। वुत्तप्पमाणन्ति ‘‘सुप्पमत्ते वा सरावमत्ते वा’’ति वुत्तप्पमाणं। वट्टन्ति मण्डलसण्ठानं। परिकम्मकालेति निमित्तुग्गहणाय भावनाकाले। एतदेवाति यं विदत्थिचतुरङ्गुलवित्थारं, एतदेव पमाणं सन्धाय ‘‘सुप्पमत्तं वा सरावमत्तं वा’’ति वुत्तं। सुप्पं हि नातिमहन्तं, सरावञ्च महन्तं चाटिपिधानप्पहोनकन्ति समप्पमाणं होति।
५६. तस्माति परिच्छेदत्थाय वुत्तत्ता। एवं वुत्तपमाणं परिच्छेदन्ति यथावुत्तप्पमाणं विदत्थिचतुरङ्गुलवित्थारं परिच्छेदं कत्वा, एवं वुत्तप्पमाणं वा कसिणमण्डलं विसभागवण्णेन परिच्छेदं कत्वा। रुक्खपाणिकाति कुचन्दनादिरुक्खपाणिका अरुणवण्णस्स विसभागवण्णं समुट्ठपेति। तस्मा तं अग्गहेत्वाति वुत्तं। पकतिरुक्खपाणिका पन पासाणपाणिकागतिकाव। निन्नुन्नतट्ठानाभावेन भेरीतलसदिसं कत्वा। ततो दूरतरेतिआदि यथावुत्ततो पदेसतो, पीठतो च अञ्ञस्मिं आदीनवदस्सनं। कसिणदोसाति हत्थपाणिपदादयो इध कसिणदोसा।
वुत्तनयेनेवाति ‘‘अड्ढतेय्यहत्थन्तरे पदेसे, विदत्थिचतुरङ्गुलपादके पीठे’’ति च वुत्तविधिनाव। कामेसु आदीनवन्ति ‘‘कामा नामेते अट्ठिकङ्कलूपमा निरस्सादट्ठेन, तिणुक्कूपमा अनुदहनट्ठेन, अङ्गारकासूपमा महाभितापट्ठेन, सुपिनकूपमा इत्तरपच्चुपट्ठानट्ठेन, याचितकूपमा तावकालिकट्ठेन, रुक्खफलूपमा सब्बङ्गपच्चङ्गपलिभञ्जनट्ठेन, असिसूनूपमा अधिकुट्टनट्ठेन, सत्तिसूलूपमा विनिविज्झनट्ठेन, सप्पसिरूपमा सपटिभयट्ठेना’’तिआदिना (पाचि॰ अट्ठ॰ ४१७; म॰ नि॰ अट्ठ॰ १.२३४) ‘‘अप्पस्सादा कामा बहुदुक्खा बहुपायासा’’तिआदिना (पाचि॰ ४१७; म॰ नि॰ १.२३४; २.४२) ‘‘कामसुखञ्च नामेतं बहुपरिस्सयं, सासङ्कं, सभयं, संकिलिट्ठं, मीळ्हपरिभोगसदिसं, हीनं, गम्मं, पोथुज्जनिकं, अनरियं, अनत्थसंहित’’न्तिआदिना च अनेकाकारवोकारं वत्थुकामकिलेसकामेसु आदीनवं दोसं पच्चवेक्खित्वा। कामनिस्सरणेति कामानं निस्सरणभूते, तेहि वा निस्सटे। अग्गमग्गस्स पादकभावेन सब्बदुक्खसमतिक्कमस्स उपायभूते। नेक्खम्मेति झाने। जाताभिलासेन सञ्जातच्छन्देन। ‘‘सम्मासम्बुद्धो वत भगवा अविपरीतधम्मदेसनत्ता, स्वाक्खातो धम्मो एकन्तनिय्यानिकत्ता, सुप्पटिपन्नो सङ्घो यथानुसिट्ठं पटिपज्जनतो’’ति एवं बुद्धधम्मसङ्घगुणानुस्सरणेन रतनत्तयविसयं पीतिपामोज्जं जनयित्वा। नेक्खम्मं पटिपज्जति एतायाति नेक्खम्मपटिपदा, सउपचारस्स झानस्स, विपस्सनाय, मग्गस्स, निब्बानस्स च अधिगमकारणन्ति अत्थो। पुब्बे पन पठमज्झानमेव नेक्खम्मन्ति वुत्तत्ता वुत्तावसेसा सब्बेपि नेक्खम्मधम्मा। यथाह –
‘‘पब्बज्जा पठमं झानं, निब्बानं च विपस्सना।
सब्बेपि कुसला धम्मा, ‘नेक्खम्म’न्ति पवुच्चरे’’ति॥ (इतिवु॰ अट्ठ॰ १०९)।
पविवेकसुखरसस्साति चित्तविवेकादिविवेकजस्स सुखरसस्स। एवमेतेहि पञ्चहि पदेहि ‘‘आनिसंसदस्सावी’’तिआदीनं पदानं अत्थो दस्सितोति दट्ठब्बं। समेन आकारेनाति अतिउम्मीलनअतिमन्दालोचनानि वज्जेत्वा नातिउम्मीलननातिमन्दालोचनसङ्खातेन समेन आलोचनाकारेन। निमित्तं गण्हन्तेनाति पथवीकसिणे चक्खुना गहितनिमित्तं मनसा गण्हन्तेन। भावेतब्बन्ति तथापवत्तं निमित्तग्गहणं वड्ढेतब्बं आसेवितब्बं बहुलीकातब्बं।
चक्खु किलमति अतिसुखुमं, अतिभासुरञ्च रूपगतं उपनिज्झायतो विय। अतिविभूतं होति अत्तनो सभावाविभावतो। तथा च वण्णतो वा लक्खणतो वा उपतिट्ठेय्य। तेन वुत्तं ‘‘तेनस्स निमित्तं नुप्पज्जती’’ति। अविभूतं होति गजनिम्मीलनेन पेक्खन्तस्स रूपगतं विय। चित्तञ्च लीनं होति दस्सने मन्दब्यापारताय कोसज्जपाततो। तेनाह ‘‘एवम्पि निमित्तं नुप्पज्जती’’ति। आदासतले मुखनिमित्तदस्सिना वियाति यथा आदासतले मुखनिमित्तदस्सी पुरिसो न तत्थ अतिगाळ्हं उम्मीलति, नापि अतिमन्दं, न आदासतलस्स वण्णं पच्चवेक्खति, नापि लक्खणं मनसि करोति। अथ खो समेन आकारेन ओलोकेन्तो अत्तनो मुखनिमित्तमेव पस्सति, एवमेव अयम्पि पथवीकसिणं समेन आकारेन ओलोकेन्तो निमित्तग्गहणप्पसुतोयेव होति, तेन वुत्तं ‘‘समेन आकारेना’’तिआदि। न वण्णो पच्चवेक्खितब्बोति यो तत्थ पथवीकसिणे अरुणवण्णो, सो न चिन्तेतब्बो। चक्खुविञ्ञाणेन पन गहणं न सक्का निवारेतुं। तेनेवेत्थ ‘‘न ओलोकेतब्बो’’ति अवत्वा पच्चवेक्खणग्गहणं कतं। न लक्खणं मनसि कातब्बन्ति यं तत्थ पथवीधातुया थद्धलक्खणं, तं न मनसि कातब्बं।
दिस्वा गहेतब्बत्ता ‘‘वण्णं अमुञ्चित्वा’’ति वत्वापि वण्णवसेनेत्थ आभोगो न कातब्बो, सो पन वण्णो निस्सयगतिको कातब्बोति दस्सेन्तो आह ‘‘निस्सयसवण्णं कत्वा’’ति। निस्सयेन समानाकारसन्निस्सितो सो वण्णो ताय पथविया समानगतिकं कत्वा, वण्णेन सहेव ‘‘पथवी’’ति मनसि कातब्बन्ति अत्थो। उस्सदवसेन पण्णत्तिधम्मेति पथवीधातुया उस्सन्नभावेन सत्तितो अधिकभावेन ससम्भारपथवियं ‘‘पथवी’’ति यो लोकवोहारो, तस्मिं पण्णत्तिधम्मे चित्तं पट्ठपेत्वा ‘‘पथवी, पथवी’’ति मनसि कातब्बं। यदि लोकवोहारेन पण्णत्तिमत्ते चित्तं ठपेतब्बं, नामन्तरवसेनपि पथवी मनसि कातब्बा भवेय्याति, होतु, को दोसोति दस्सेन्तो ‘‘मही मेदिनी’’तिआदिमाह। तत्थ यमिच्छतीति यं नामं वत्तुं इच्छति, तं वत्तब्बं। तञ्च खो यदस्स सञ्ञानुकूलं होति यं नामं अस्स योगिनो पुब्बे तत्थ गहितसञ्ञावसेन अनुकूलं पचुरताय, पगुणताय वा आगच्छति, तं वत्तब्बं। वत्तब्बन्ति च पठमसमन्नाहारे कस्सचि वचीभेदोपि होतीति कत्वा वुत्तं, आचरियेन वा वत्तब्बतं सन्धाय। किं वा बहुना, पाकटभावोयेवेत्थ पमाणन्ति दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं। कालेन उम्मीलेत्वा कालेन निम्मीलेत्वाति किञ्चि कालं चक्खुं उम्मीलेत्वा निमित्तग्गहणवसेन पथवीमण्डलं ओलोकेत्वा पुन किञ्चि कालं चक्खुं निम्मीलेत्वा आवज्जितब्बं। येनाकारेन ओलोकेत्वा गहितं, तेनाकारेन पुन तं समन्नाहरितब्बं।
५७. आपाथमागच्छतीति मनोद्वारिकजवनानं गोचरभावं उपगच्छति। तस्स उग्गहनिमित्तस्स। न तस्मिं ठाने निसीदितब्बं। कस्मा? यदि उग्गहनिमित्ते जातेपि पथवीमण्डलं ओलोकेत्वा भावेति, पटिभागनिमित्तुप्पत्ति न सिया। समीपट्ठेन च न ओलोकेतुं न सक्का। तेन वुत्तं ‘‘अत्तनो वसनट्ठानं पविसित्वा’’तिआदि। निस्सद्दभावाय एकपटलिकूपाहनागहणं, परिस्सयविनोदनत्थं कत्तरदण्डग्गहणं। सचे नस्सति, अथानेन भावेतब्बन्ति सम्बन्धो। वक्खमानेसु असप्पायेसु केनचिदेव असप्पायेन कारणभूतेन। निमित्तं आदायाति यथाजातं उग्गहनिमित्तं गहेत्वा। समन्नाहरितब्बन्ति आवज्जितब्बं निमित्तन्ति अधिप्पायो, सम्मा वा अनु अनु आहरितब्बं कम्मट्ठानन्ति अत्थो। तक्काहतं वितक्काहतन्ति तक्कनतो, सविसेसं तक्कनतो च ‘‘तक्को, वितक्को’’ति च एवं लद्धनामेन भावनाचित्तसम्पयुत्तेन सम्मासङ्कप्पेन आहननपरियाहननकिच्चेन अपरापरं वत्तमानेन कम्मट्ठानं आहतं, परियाहतञ्च कातब्बं, बलप्पत्तवितक्को मनसिकारो बहुलं पवत्तेतब्बोति अत्थो। एवं करोन्तस्साति एवं कम्मट्ठानं तक्काहतं वितक्काहतं करोन्तस्स। यथा भावना पुब्बेनापरं विसेसं आवहति, एवं अनुयुञ्जन्तस्स। अनुक्कमेनाति भावनानुक्कमेन। यदा सद्धादीनि इन्द्रियानि सुविसदानि तिक्खानि पवत्तन्ति, तदा अस्सद्धियादीनं दूरीभावेन सातिसयथामप्पत्तेहि सत्तहि बलेहि लद्धूपत्थम्भानि वितक्कादीनि कामावचरानेव झानङ्गानि बहूनि हुत्वा पातुभवन्ति। ततो एव तेसं उजुविपच्चनीकभूता कामच्छन्दादयो सद्धिं तदेकट्ठेहि पापधम्मेहि विदूरी भवन्ति, पटिभागनिमित्तुप्पत्तिया सद्धिं तं आरब्भ उपचारज्झानं उप्पज्जति। तेन वुत्तं ‘‘नीवरणानि विक्खम्भन्ती’’तिआदि। तत्थ सन्निसीदन्तीति सम्मदेव सीदन्ति, उपसमन्तीति अत्थो।
इमस्साति पटिभागनिमित्तस्स। अङ्गुलिपदपाणिपदादिको कसिणदोसो। आदासमण्डलूपमादीहि उग्गहनिमित्ततो पटिभागनिमित्तस्स सुपरिसुद्धतं, सण्हसुखुमतञ्च दस्सेति। तञ्च खो पटिभागनिमित्तं नेव वण्णवन्तं न सण्ठानवन्तं अपरमत्थसभावत्ता। ईदिसन्ति वण्णसण्ठानवन्तं। तिलक्खणब्भाहतन्ति उप्पादादिलक्खणत्तयानुपविट्ठं, अनिच्चतादिलक्खणत्तयङ्कितं वा। यदि न पनेतं तादिसं वण्णादिवन्तं, कथं झानस्स आरम्मणभावोति आह ‘‘केवलञ्ही’’तिआदि। सञ्ञजन्ति भावनासञ्ञाजनितं, भावनासञ्ञाय सञ्जातमत्तं। न हि असभावस्स कुतोचि समुट्ठानं अत्थि। तेनाह ‘‘उपट्ठानाकारमत्त’’न्ति।
५८. विक्खम्भितानेव सन्निसिन्नाव, न पन तदत्थं उस्साहो कातब्बोति अधिप्पायो। ‘‘उपचारसमाधिना’’ति वुत्ते इतरोपि समाधि अत्थीति अत्थतो आपन्नन्ति तम्पि दस्सेतुं ‘‘दुविधो हि समाधी’’तिआदि आरद्धं। द्वीहाकारेहीति झानधम्मानं पटिपक्खदूरीभावो, थिरभावप्पत्ति चाति इमेहि द्वीहि कारणेहि। इदानि तानि कारणानि अवत्थामुखेन दस्सेतुं ‘‘उपचारभूमियं वा’’तिआदि वुत्तं। उपचारभूमियन्ति उपचारावत्थायं। यदिपि तदा झानङ्गानि पटुतरानि महग्गतभावप्पत्तानि न उप्पज्जन्ति, तेसं पन पटिपक्खधम्मानं विक्खम्भनेन चित्तं समाधियति। तेनाह ‘‘नीवरणप्पहानेन चित्तं समाहितं होती’’ति। पटिलाभभूमियन्ति झानस्स अधिगमावत्थायं। तदा हि अप्पनापत्तानं झानधम्मानं उप्पत्तिया चित्तं समाधियति। तेनाह ‘‘अङ्गपातुभावेना’’ति। चित्तं समाहितं होतीति सम्बन्धो।
न थामजातानीति न जातथामानि, न भावनाबलं पत्तानीति अत्थो। चित्तन्ति झानचित्तं। केवलम्पि रत्तिं केवलम्पि दिवसं तिट्ठतीति समापत्तिवेलं सन्धायाह। उपचारभूमियं निमित्तवड्ढनं युत्तन्ति कत्वा वुत्तं ‘‘निमित्तं वड्ढेत्वा’’ति। लद्धपरिहानीति लद्धउपचारज्झानपरिहानि। निमित्ते अविनस्सन्ते तदारम्मणझानम्पि अपरिहीनमेव होति, निमित्ते पन आरक्खाभावेन विनट्ठे लद्धं लद्धं झानम्पि विनस्सति तदायत्तवुत्तितो। तेनाह ‘‘आरक्खम्ही’’तिआदि।

सत्तसप्पायवण्णना

५९. ‘‘थावरञ्च होती’’ति वत्वा यथा थावरं होति, तं दस्सेतुं ‘‘सति उपट्ठाति, चित्तं समाधियती’’ति वुत्तं। यथालद्धञ्हि निमित्तं तत्थ सतिं सूपट्ठितं कत्वा एकग्गतं विन्दन्तस्स थिरं नाम होति, सुरक्खितञ्च। सति-ग्गहणेन चेत्थ सम्पजञ्ञं, समाधिग्गहणेन वीरियञ्च सङ्गहितं होति नानन्तरियभावतो। तत्थाति तेसु आवासेसु। तीणि तीणीति एकेकस्मिं आवासे अवुत्थअवुत्थट्ठाने वसननियामेन तयो तयो दिवसे वसित्वा।
उत्तरेन वा दक्खिणेन वाति वुत्तं गमनागमने सूरियाभिमुखभावनिवारणत्थन्ति। सहस्सधनुप्पमाणं दियड्ढकोसं।
द्वत्तिंस तिरच्छानकथाति राजकथादिके (दी॰ नि॰ १.१७; म॰ नि॰ २.२२३; सं॰ नि॰ ५.१०८०; अ॰ नि॰ १०.६९; पाचि॰ ५०८) सन्धायाह। ता हि पाळियं सरूपतो अनागतापि अरञ्ञपब्बतनदीदीपकथा इति-सद्देन सङ्गहेत्वा सग्गमोक्खानं तिरच्छानभावतो ‘‘द्वत्तिंस तिरच्छानकथा’’ति वुत्ता। दसकथावत्थुनिस्सितन्ति ‘‘अप्पिच्छता, सन्तुट्ठि, पविवेको, असंसग्गो, वीरियारम्भो, सील, समाधि, पञ्ञा, विमुत्ति, विमुत्तिञाणदस्सन’’न्ति इमानि अप्पिच्छकथादीनं वत्थूनि, तन्निस्सितं भस्सं सप्पायं।
अतिरच्छानकथिकोति नतिरच्छानकथिको, तिरच्छानकथा विधुरं धम्मिकं कम्मट्ठानपटिसंयुत्तमेव कथं कथेतीति अधिप्पायो। सीलादिगुणसम्पन्नोति सीलसमाधिआदिगुणसम्पन्नो। यो हि समाधिकम्मट्ठानिको, समाधिकम्मट्ठानस्स वा पारं पत्तो, सो इमस्स योगिनो सप्पायो। तेनाह ‘‘यं निस्साया’’तिआदि। कायदळ्हीबहुलोति कायस्स सन्तप्पनपोसनप्पसुतो। यं सन्धाय वुत्तं ‘‘यावदत्थं उदरावदेहकं भुञ्जित्वा सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो विहरती’’ति (दी॰ नि॰ ३.३२०; म॰ नि॰ १.१८६; अ॰ नि॰ ५.२०६)।
भोजनं येभुय्येन मधुरम्बिलरसवसेन सत्तानं उपयोगं गच्छति दधिआदीसु तथा दस्सनतो। कटुकादिरसा पन केवलं अभिसङ्खारका एवाति आह ‘‘कस्सचि मधुरं, कस्सचि अम्बिलं सप्पायं होती’’ति।
यस्मिं इरियापथे आधारभूते, वत्तमाने वा, यस्मिं वा इरियापथे पवत्तमानस्स। निमित्तासेवनबहुलस्साति निमित्ते आसेवनाबहुलस्स पटिभागनिमित्ते विसयभूते भावनामनसिकारं बहुलं आसेवन्तस्स, निमित्तस्स वा गोचरासेवनवसेन आसेवनाबहुलस्स। येन हि भावेन्तस्स भावनासेवना, तेन गोचरासेवनापि इच्छितब्बाति।

दसविधअप्पनाकोसल्लवण्णना

६०. न होति अप्पना। येन विधिना अप्पनायं कुसलो होति, सो दसविधो विधि अप्पनाकोसल्लं, तन्निब्बत्तं वा ञाणं। वत्थुविसदकिरियतोति वत्थूनं विसदभावकरणतो अप्पनाकोसल्लं इच्छितब्बन्ति सम्बन्धो। एवं सेसेसुपि।
६१. चित्तचेतसिकानं हि पवत्तिट्ठानभावतो सरीरं, तप्पटिबद्धानि चीवरादीनि च इध ‘‘वत्थूनी’’ति अधिप्पेतानि। तानि यथा चित्तस्स सुखावहानि होन्ति, तथा करणं तेसं विसदभावकरणं। तेन वुत्तं ‘‘अज्झत्तिकबाहिरान’’न्तिआदि। सरीरं वाति वा-सद्दो अट्ठानप्पयुत्तो, सरीरं सेदमलग्गहितं वा अञ्ञेन वा अवस्सुतकिच्चेन विबाधितन्ति अधिप्पायो। सेनासनं वाति वा-सद्देन पत्तादीनम्पि सङ्गहो दट्ठब्बो। ननु चायं नयो खुद्दकपलिबोधुपच्छेदेन सङ्गहितो, पुन कस्मा वुत्तोति? सच्चं सङ्गहितो, सो च खो भावनाय आरम्भकाले। इध पन आरद्धकम्मट्ठानस्स उपचारज्झाने ठत्वा अप्पनापरिवासं वसन्तस्स कालन्तरे जाते तथापटिपत्ति अप्पनाकोसल्लाय वुत्ता। अविसदे सति, विसयभूते वा। कथं भावनमनुयुञ्जन्तस्स तानि विसयो? अन्तरन्तरा पवत्तनकचित्तुप्पादवसेनेवं वुत्तं। ते हि चित्तुप्पादा चित्तेकग्गताय अपरिसुद्धभावाय संवत्तन्ति। चित्तचेतसिकेसु निस्सयादिपच्चयभूतेसु। ञाणम्पीति पि-सद्दो सम्पिण्डने। तेन ‘‘न केवलं तं वत्थुयेव, अथ खो तस्मिं अपरिसुद्धे ञाणम्पि अपरिसुद्धं होती’’ति दस्सितं। तंसम्पयुत्तानं पन अपरिसुद्धता अवुत्तसिद्धा, ञाणस्स च विसुं गहणं अप्पनाय बहुकारत्ता। तथा हि झानं ‘‘दन्धाभिञ्ञं, खिप्पाभिञ्ञ’’न्ति ञाणमुखेन निद्दिट्ठं। निस्सयनिस्सयोपि निस्सयोत्वेव वुच्चतीति आह ‘‘दीपकपल्लिकवट्टितेलानि निस्साया’’ति। ञाणे अविसदे विपस्सनाभावना विय समाधिभावनापि परिदुब्बला होतीति दस्सेतुं ‘‘अपरिसुद्धेन ञाणेना’’तिआदि वुत्तं। तत्थ कम्मट्ठानन्ति समथकम्मट्ठानं आह। वुड्ढिं अङ्गपातुभावेन, विरूळ्हिं गुणभावेन, वेपुल्लं सब्बसो वसिभावप्पत्तिया वेदितब्बं। विसदे पनाति सुक्कपक्खो, तस्स वुत्तविपरियायेन अत्थो वेदितब्बो।
६२. समभावकरणन्ति किच्चतो अनूनाधिकभावकरणं। यथापच्चयं सद्धेय्यवत्थुस्मिं अधिमोक्खकिच्चस्स पटुतरभावेन, पञ्ञाय अविसदताय, वीरियादीनं च सिथिलतादिना सद्धिन्द्रियं बलवं होति। तेनाह ‘‘इतरानि मन्दानी’’ति। ततोति तस्मा सद्धिन्द्रियस्स बलवभावतो, इतरेसञ्च मन्दत्ता। कोसज्जपक्खे पतितुं अदत्वा सम्पयुत्तधम्मानं पग्गण्हनं अनुबलप्पदानं पग्गहो, पग्गहोव किच्चं, पग्गहकिच्चं कातुं न सक्कोतीति सम्बन्धितब्बं। आरम्मणं उपगन्त्वा ठानं, अनिस्सज्जनं वा उपट्ठानं, विक्खेपपटिपक्खो। येन वा सम्पयुत्ता अविक्खित्ता होन्ति, सो अविक्खेपो। रूपगतं विय चक्खुना येन याथावतो विसयसभावं पस्सति, तं दस्सनकिच्चं कातुं न सक्कोति बलवता सद्धिन्द्रियेन अभिभूतत्ता। सहजातधम्मेसु हि इन्दट्ठं कारेन्तानं सहपवत्तमानानं धम्मानं एकरसतावसेनेव अत्थसिद्धि, न अञ्ञथा। तस्माति वुत्तमेवत्थं कारणभावेन पच्चामसति । तन्ति सद्धिन्द्रियं। धम्मसभावपच्चवेक्खणेनाति यस्स सद्धेय्यवत्थुनो उळारतादिगुणे अधिमुच्चनस्स सातिसयप्पवत्तिया सद्धिन्द्रियं बलवं जातं, तस्स पच्चयपच्चयुप्पन्नादिविभागतो याथावतो वीमंसनेन। एवञ्हि एवंधम्मतानयेन सभावरसतो परिग्गय्हमाने सविप्फारो अधिमोक्खो न होति, ‘‘अयं इमेसं धम्मानं सभावो’’ति परिजाननवसेन पञ्ञाब्यापारस्स सातिसयत्ता। धुरियधम्मेसु हि यथा सद्धाय बलवभावे पञ्ञाय मन्दभावो होति, एवं पञ्ञाय बलवभावे सद्धाय मन्दभावो होतीति। तेन वुत्तं ‘‘तं धम्मसभावपच्चवेक्खणेन हापेतब्ब’’न्ति।
तथा अमनसिकारेनाति येनाकारेन भावनमनुयुञ्जन्तस्स सद्धिन्द्रियं बलवं होति, तेनाकारेन भावनाय अननुयुञ्जनतोति वुत्तं होति। इध दुविधेन सद्धिन्द्रियस्स बलवभावो, अत्तनो वा पच्चयविसेसतो किच्चुत्तरियेन, वीरियादीनं वा मन्दकिच्चताय। तत्थ पठमविकप्पे हापनविधि दस्सितो, दुतियविकप्पे पन यथा मनसि करोतो वीरियादीनं मन्दकिच्चताय सद्धिन्द्रियं बलवं जातं, तथा अमनसिकारेन वीरियादीनं पटुकिच्चभावावहेन मनसिकारेन सद्धिन्द्रियं तेहि समरसं करोन्तेन हापेतब्बं। इमिना नयेन सेसिन्द्रियेसुपि हापनविधि वेदितब्बो।
वक्कलित्थेरवत्थूति सो हि आयस्मा सद्धाधिमुत्तताय कताधिकारो सत्थु रूपकायदस्सनप्पसुतो एव हुत्वा विहरन्तो सत्थारा ‘‘किं ते, वक्कलि, इमिना पूतिकायेन दिट्ठेन? यो खो, वक्कलि, धम्मं पस्सति, सो मं पस्सती’’तिआदिना (सं॰ नि॰ ३.८७) ओवदित्वा कम्मट्ठाने नियोजितोपि तं अननुयुञ्जन्तो पणामितो अत्तानं विनिपातेतुं पपातट्ठानं अभिरुहि। अथ नं सत्था यथानिसिन्नोव ओभासं विसज्जेन्तो अत्तानं दस्सेत्वा –
‘‘पामोज्जबहुलो भिक्खु, पसन्नो बुद्धसासने।
अधिगच्छे पदं सन्तं, सङ्खारूपसमं सुख’’न्ति॥ (ध॰ प॰ ३८१) –
गाथं वत्वा ‘‘एहि वक्कली’’ति आह। सो तेन अमतेनेव अभिसित्तो हट्ठतुट्ठो हुत्वा विपस्सनं पट्ठपेसि। सद्धाय पन बलवभावतो विपस्सनावीथिं न ओतरि। तं ञत्वा भगवा इन्द्रियसमतं पटिपादेन्तो कम्मट्ठानं सोधेत्वा अदासि। सो सत्थारा दिन्ननयेन विपस्सनं उस्सुक्कापेत्वा मग्गपटिपाटिया अरहत्तं पापुणि। तेन वुत्तं ‘‘वक्कलित्थेरवत्थु चेत्थ निदस्सन’’न्ति।
इतरकिच्चभेदन्ति उपट्ठानादिकिच्चविसेसं। पस्सद्धादीति आदि-सद्देन समाधिउपेक्खासम्बोज्झङ्गानं सङ्गहो दट्ठब्बो। हापेतब्बन्ति यथा सद्धिन्द्रियस्स बलवभावो धम्मसभावपच्चवेक्खणेन हायति, एवं वीरियिन्द्रियस्स अधिमत्तता पस्सद्धिआदिभावनाय हायति, समाधिपक्खियत्ता तस्सा। तथा हि सा समाधिन्द्रियस्स अधिमत्ततं कोसज्जपाततो रक्खन्ती वीरियादिभावना विय वीरियिन्द्रियस्स अधिमत्ततं उद्धच्चपाततो रक्खन्ती एकंसतो हापेति। तेन वुत्तं ‘‘पस्सद्धादिभावनाय हापेतब्ब’’न्ति।
सोणत्थेरस्स वत्थूति (महाव॰ २४३) सुकुमारस्स सोणत्थेरस्स वत्थु। सो हि आयस्मा सत्थु सन्तिके कम्मट्ठानं गहेत्वा सीतवने विहरन्तो ‘‘मम सरीरं सुखुमालं, न च सक्का सुखेनेव सुखं अधिगन्तुं, कायं किलमेत्वापि समणधम्मो कातब्बो’’ति ठानचङ्कममेव अधिट्ठाय पधानमनुयुञ्जन्तो पादतलेसु फोटेसु उट्ठितेसुपि वेदनं अज्झुपेक्खित्वा दळ्हं वीरियं करोन्तो अच्चारद्धवीरियताय विसेसं निब्बत्तेतुं नासक्खि। सत्था तत्थ गन्त्वा वीणोवादेन ओवदित्वा वीरियसमतायोजनविधिं दस्सेन्तो कम्मट्ठानं सोधेत्वा गिज्झकूटं गतो। थेरोपि सत्थारा दिन्ननयेन वीरियसमतं योजेन्तो विपस्सनं उस्सुक्कापेत्वा अरहत्ते पतिट्ठासि। तेन वुत्तं ‘‘सोणत्थेरस्स वत्थु दस्सेतब्ब’’न्ति।
सेसेसुपीति सतिसमाधिपञ्ञिन्द्रियेसुपि। एकस्साति एकेकस्स। सामञ्ञनिद्देसोवायं दट्ठब्बो। एवं पञ्चन्नं इन्द्रियानं पच्चेकं अधिमत्तताय पन हापनवसेन समतं दस्सेत्वा इदानि तत्थ येसं विसेसतो असाधारणतो, साधारणतो च समता इच्छितब्बा, तं दस्सेतुं ‘‘विसेसतो पना’’तिआदि वुत्तं। एत्थाति एतेसु पञ्चसु इन्द्रियेसु। समतन्ति सद्धापञ्ञानं अञ्ञमञ्ञं अनूनानधिकभावं। तथा समाधिवीरियानं । यथा हि सद्धापञ्ञानं विसुं विसुं धुरियधम्मभूतानं किच्चतो अञ्ञमञ्ञानतिवत्तनं विसेसतो इच्छितब्बमेव, यतो नेसं समधुरताय अप्पना सम्पज्जतीति, एवं समाधिवीरियानं कोसज्जउद्धच्चपक्खिकानं समरसताय सति अञ्ञमञ्ञूपत्थम्भनतो सम्पयुत्तधम्मानं अन्तद्वयपाताभावेन सम्मदेव अप्पना इज्झति।
‘‘बलवसद्धो ही’’तिआदि निदस्सनवसेन वुत्तं। तस्सत्थो – यो बलवतिया सद्धाय समन्नागतो अविसदञाणो, सो मुद्धप्पसन्नो होति, न अवेच्चप्पसन्नो। तथा हि सो अवत्थुस्मिं पसीदति सेय्यथापि तित्थियसावका। केराटिकपक्खन्ति साठेय्यपक्खं भजति। सद्धाहीनाय पञ्ञाय अतिधावन्तो ‘‘देय्यवत्थुपरिच्चागेन विना चित्तुप्पादमत्तेनपि दानमयं पुञ्ञं होती’’तिआदीनि परिकप्पेति हेतुपटिरूपकेहि वञ्चितो। एवंभूतो पन सुक्खतक्कविलुत्तचित्तो पण्डितानं वचनं नादियति, सञ्ञत्तिं न गच्छति। तेनाह ‘‘भेसज्जसमुट्ठितो विय रोगो अतेकिच्छो होती’’ति। यथा चेत्थ सद्धापञ्ञानं अञ्ञमञ्ञविरहो न अत्थावहो अनत्थावहो च, एवमिधापि समाधिवीरियानं अञ्ञमञ्ञविरहो न अविक्खेपावहो विक्खेपावहो चाति वेदितब्बं। कोसज्जं अभिभवति, तेन अप्पनं न पापुणातीति अधिप्पायो। उद्धच्चं अभिभवतीति एत्थापि एसेव नयो। तदुभयन्ति तं सद्धापञ्ञाद्वयं, समाधिवीरियद्वयञ्च। समं कातब्बन्ति समरसं कातब्बं।
समाधिकम्मिकस्साति समथकम्मट्ठानिकस्स। एवन्ति एवं सन्ते, सद्धाय तेसं बलवभावे सतीति अत्थो। सद्दहन्तोति ‘‘पथवी पथवी’’ति मनसिकरणमत्तेन कथं झानुप्पत्तीति अचिन्तेत्वा ‘‘अद्धा सम्मासम्बुद्धेन वुत्तविधि इज्झिस्सती’’ति सद्दहन्तो सद्धं जनेन्तो। ओकप्पेन्तोति आरम्मणं अनुपविसित्वा विय अधिमुच्चनवसेन ओकप्पेन्तो पक्खन्दन्तो। एकग्गता बलवती वट्टति समाधिपधानत्ता झानस्स। उभिन्नन्ति समाधिपञ्ञानं, समाधिकम्मिकस्स समाधिनो अधिमत्ततापि इच्छितब्बाति आह ‘‘समतायपी’’ति, समभावेनापीति अत्थो। अप्पनाति इधाधिप्पेतअप्पना। तथा हि ‘‘होतियेवा’’ति सासङ्कं वदति , लोकुत्तरप्पना पन तेसं समभावेनेव इच्छिता। यथाह – ‘‘समथविपस्सनं युगनद्धं भावेती’’ति (पटि॰ म॰ २.१, ५)।
यदि विसेसतो सद्धापञ्ञानं, समाधिवीरियानञ्च समता इच्छिता, कथं सतीति आह ‘‘सति पन सब्बत्थ बलवती वट्टती’’ति। सब्बत्थाति लीनुद्धच्चपक्खेसु पञ्चसु इन्द्रियेसु। उद्धच्चपक्खिये गण्हन्तो ‘‘सद्धावीरियपञ्ञान’’न्ति आह। अञ्ञथापीति च गहेतब्बा सिया। तथा हि ‘‘कोसज्जपक्खेन समाधिना’’ इच्चेव वुत्तं, न ‘‘पस्सद्धिसमाधिउपेक्खाही’’ति। सा सति। सब्बेसु राजकम्मेसु नियुत्तो सब्बकम्मिको। तेन कारणेन सब्बत्थ इच्छितब्बत्थेन। आह अट्ठकथायं। सब्बत्थ नियुत्ता सब्बत्थिका, सब्बेन वा लीनुद्धच्चपक्खियेन बोज्झङ्गग्गहणेन अत्थेतब्बा सब्बत्थिया, सब्बत्थियाव सब्बत्थिका। चित्तन्ति कुसलचित्तं। तस्स हि सति पटिसरणं परायणं अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय। तेनाह ‘‘आरक्खपच्चुपट्ठाना’’तिआदि।
६३. चित्तेकग्गतानिमित्तस्साति चित्तेकग्गताय निमित्तस्स, चित्तेकग्गतासङ्खातस्स च निमित्तस्स। चित्तस्स हि समाहिताकारं सल्लक्खेत्वा समथनिमित्तं रक्खन्तोयेव कसिणनिमित्तं रक्खति। तस्मा पथवीकसिणादिकस्साति आदि-सद्देन न केवलं पटिभागनिमित्तस्सेव, अथ खो समथनिमित्तस्सापि गहणं दट्ठब्बं। तन्ति रक्खणकोसल्लं। इध अप्पनाकोसल्लकथायं ‘‘निमित्तकोसल्ल’’न्ति अधिप्पेतं, करणभावनाकोसल्लानं पगेव सिद्धत्ताति अधिप्पायो।
६४. अतिसिथिलवीरियतादीहीति आदि-सद्देन पमोदनसंवेजनविपरियाये सङ्गण्हाति। लीनन्ति सङ्कुचितं कोसज्जपक्खपतितं। चित्तन्ति भावनाचित्तं। धम्मविचयसम्बोज्झङ्गादयो भावेतीति एत्थ ‘‘तयो’’ति पदं आनेत्वा सम्बन्धितब्बं। यथा पन ते भावेतब्बा, तं सयमेव वक्खति।
परित्तन्ति अप्पकं। उज्जालेतुकामोति पदीपेतुकामो। उदकवातं ददेय्याति उदकमिस्सं वातं उपनेय्य। अकालोति नकालो, अयुत्तकालो वा। सतिआदिधम्मसामग्गिसङ्खाताय बोधिया बुज्झति एतायाति कत्वा, तंसमङ्गिनो वा बुज्झतीति बोधिनो योगिनो अङ्गन्ति बोज्झङ्गो , पसत्थो, सुन्दरो वा बोज्झङ्गो सम्बोज्झङ्गो । कायचित्तदरथवूपसमलक्खणा पस्सद्धियेव सम्बोज्झङ्गो पस्सद्धिसम्बोज्झङ्गो, तस्स पस्सद्धिसम्बोज्झङ्गस्स। समाधिसम्बोज्झङ्गादीसुपि एसेव नयो। अयं पन विसेसो – समाधिस्स ताव पदत्थलक्खणानि हेट्ठा आगतानेव। उपपत्तितो इक्खतीति उपेक्खा। सा पनायं अत्थतो तत्रमज्झत्तुपेक्खाव इध बोज्झङ्गुपेक्खा वेदितब्बा। दुसमुट्ठापयन्ति समुट्ठापेतुं उप्पादेतुं असक्कुणेय्यं। धम्मानं, धम्मेसु वा विचयो धम्मविचयो, पञ्ञाति अत्थो। वीरस्स भावो, कम्मं वा, विधिना वा ईरेतब्बं पवत्तेतब्बन्ति वीरियं, उस्साहो। पीणेति कायं, चित्तं च सन्तप्पेतीति पीति।
यं यं सकं यथासकं, अत्तनो अत्तनोति अत्थो। आहारवसेनाति पच्चयवसेन। भावनाति उप्पादना, वड्ढना च। कुसलाकुसलाति कोसल्लसम्भूतट्ठेन कुसला, तप्पटिपक्खतो अकुसला। ये अकुसला, ते सावज्जा। ये कुसला, ते अनवज्जा। अकुसला हीना, इतरे पणीता। कुसलापि वा हीनेहि छन्दादीहि आरद्धा हीना, इतरे पणीता। कण्हाति काळका चित्तस्स अपभस्सरभावकरणा, सुक्काति ओदाता चित्तस्स पभस्सरभावकरणा। कण्हाभिजातिहेतुतो वा कण्हा, सुक्काभिजातिहेतुतो सुक्का। ते एव सप्पटिभागा। कण्हा हि उजुविपच्चनीकताय सुक्केहि सप्पटिभागा। तथा सुक्कापि इतरेहि। अथ वा कण्हा च सुक्का च सप्पटिभागा च कण्हसुक्कसप्पटिभागा। सुखा हि वेदना दुक्खाय वेदनाय सप्पटिभागा, दुक्खा च वेदना सुखाय सप्पटिभागाति। अनुप्पन्नस्साति अनिब्बत्तस्स। उप्पादायाति उप्पादनत्थाय। उप्पन्नस्साति निब्बत्तस्स। भिय्योभावायाति पुनप्पुनभावाय। वेपुल्लायाति विपुलभावाय। भावनायाति वड्ढिया। पारिपूरियाति परिपूरणत्थाय।
तत्थाति ‘‘अत्थि भिक्खवे’’तिआदिना दस्सितपाठे। सभावसामञ्ञलक्खणपटिवेधवसेनाति एकज्झं कत्वा गहणे अनवज्जसुखविपाकादिकस्स विसुं विसुं पन फुसनादिकस्स सभावलक्खणस्स, अनिच्चादिकस्स सामञ्ञलक्खणस्स च पटिविज्झनवसेन। पवत्तमनसिकारोति कुसलादीनं तंतंसभावलक्खणादिकस्स याथावतो अवबुज्झनवसेन उप्पन्नजवनचित्तुप्पादो। सो हि अविपरीतमनसिकारताय ‘‘योनिसोमनसिकारो’’ति वुत्तो। तदाभोगताय आवज्जनापि तग्गतिकाव। रुप्पनलक्खणादिकम्पि इध सामञ्ञलक्खणेनेव सङ्गहितन्ति दट्ठब्बं। कुसलकिरियाय आदिआरम्भवसेन पवत्तवीरियं धितिसभावताय ‘‘धातू’’ति वुत्तन्ति आह ‘‘आरम्भधातूति पठमवीरियं वुच्चती’’ति। लद्धासेवनं वीरियं बलप्पत्तं हुत्वा पटिपक्खं विधमतीति आह ‘‘कोसज्जतो निक्खन्तत्ता ततो बलवतर’’न्ति। अधिमत्ताधिमत्ततरानं पटिपक्खधम्मानं विधमनसमत्थं पटुपटुतरादिभावप्पत्तं होतीति वुत्तं ‘‘परं परं ठानं अक्कमनतो ततोपि बलवतर’’न्ति। तिट्ठति पवत्तति एत्थाति ठानिया, पीतिसम्बोज्झङ्गस्स ठानिया पीतिसम्बोज्झङ्गट्ठानिया। ठातब्बो वा ठानियो, पीतिसम्बोज्झङ्गो ठानियो एतेसूति पीतिसम्बोज्झङ्गट्ठानिया, अपरापरं वत्तमाना पीतिसम्बोज्झङ्गसम्पयुत्ता धम्मा। यस्मा पन तेसु पीतियेव पीतिसम्बोज्झङ्गस्स विसेसकारणं, तस्मा वुत्तं ‘‘पीतिया एव एतं नाम’’न्ति। उप्पादकमनसिकारोति यथा मनसि करोतो अनुप्पन्नो पीतिसम्बोज्झङ्गो उप्पज्जति, उप्पन्नो च वड्ढति, तथा पवत्तमनसिकारो।
परिपुच्छकताति परियोगाहेत्वा पुच्छकभावो। पञ्चपि हि निकाये उग्गहेत्वा आचरिये परियुपासित्वा तस्स तस्स अत्थं परिपुच्छन्तस्स, ते वा सह अट्ठकथाय परियोगाहेत्वा यं यं तत्थ गण्ठिट्ठानं, तं तं ‘‘इदं, भन्ते, कथं, इमस्स को अत्थो’’ति पुच्छन्तस्स धम्मविचयसम्बोज्झङ्गो उप्पज्जतीति। वत्थुविसदकिरिया इन्द्रियसमत्तपटिपादना सङ्खेपतो, वित्थारतो च पकासिता एव। तत्थ पन समाधिसंवत्तनियभावेन आगता, इध पञ्ञासंवत्तनियभावेन। यदग्गेन हि समाधिसंवत्तनिका, तदग्गेन पञ्ञासंवत्तनिका समाधिस्स ञाणपच्चुपट्ठानतो। ‘‘समाहितो यथाभूतं पजानाती’’ति (सं॰ नि॰ ४.९९; ५.१०७१) वुत्तं। दुप्पञ्ञपुग्गलपरिवज्जना नाम दुप्पञ्ञानं मन्दबुद्धीनं भत्तनिक्खित्तकाकमंसनिक्खित्तसुनखसदिसानं मोमूहपुग्गलानं दूरतो परिच्चजना। पञ्ञवन्तपुग्गलसेवना नाम पञ्ञाय कताधिकारानं सच्चपटिच्चसमुप्पादादीसु कुसलानं अरियानं, विपस्सनाकम्मिकानं वा महापञ्ञानं कालेन कालं उपसङ्कमनं। गम्भीरञाणचरियपच्चवेक्खणाति गम्भीरञाणेहि चरितब्बानं खन्धायतनधातादीनं, सच्चपच्चयाकारादिदीपनानं वा सुञ्ञतापटिसंयुत्तानं सुत्तन्तानं पच्चवेक्खणा। तदधिमुत्तताति पञ्ञाधिमुत्तता, पञ्ञाय निन्नपोणपब्भारताति अत्थो।
अपायादीति आदि-सद्देन जातिआदिं अतीते वट्टमूलकं दुक्खं, अनागते वट्टमूलकं दुक्खं, पच्चुप्पन्ने आहारपरियेट्ठिमूलकञ्च दुक्खं सङ्गण्हाति। वीरियायत्तस्स लोकियलोकुत्तरविसेसस्स अधिगमो एव आनिसंसो, तस्स दस्सनसीलता वीरियायत्त…पे॰… दस्सिता। सपुब्बभागो निब्बानगामिमग्गो गमनवीथि गन्तब्बा पटिपज्जितब्बा पटिपदाति कत्वा । दायकानं महप्फलभावकरणेन पिण्डापचायनताति पच्चयदायकानं अत्तनि कारस्स अत्तनो सम्मापटिपत्तिया महप्फलकारभावस्स करणेन पिण्डस्स भिक्खाय पटिपूजना। इतरथाति आमिसपूजाय। कुसीतपुग्गलपरिवज्जनताति अलसानं भावनाय नाममत्तम्पि अजानन्तानं कायदळ्हीबहुलानं यावदत्थं भुञ्जित्वा सेय्यसुखादिअनुयुञ्जनकानं तिरच्छानकथिकानं पुग्गलानं दूरतो परिच्चजना। आरद्धवीरियपुग्गलसेवनताति ‘‘दिवसं चङ्कमेन निसज्जाया’’तिआदिना (विभ॰ ५१९; अ॰ नि॰ ३.१६) भावनारम्भवसेन आरद्धवीरियानं दळ्हपरक्कमानं पुग्गलानं कालेन कालं उपसङ्कमना। सम्मप्पधानपच्चवेक्खणताति चतुब्बिधसम्मप्पधानानुभावस्स पच्चवेक्खणता। तदधिमुत्तताति तस्मिं वीरियसम्बोज्झङ्गे अधिमुत्ति सब्बिरियापथेसु निन्नपोणपब्भारता। एत्थ च थिनमिद्धविनोदनकुसीतपुग्गलपरिवज्जनआरद्धवीरियपुग्गलसेवनतदधिमुत्तता पटिपक्खविधमनपच्चयूपसंहारवसेन, अपायादिभयपच्चवेक्खणादयो समुत्तेजनवसेन वीरियसम्बोज्झङ्गस्स उप्पादका दट्ठब्बा।
बुद्धादीसु पसादसिनेहाभावेन थुसखरहदया लूखपुग्गला, तब्बिपरियायेन सिनिद्धपुग्गला वेदितब्बा। बुद्धादीनं गुणपरिदीपना सम्पसादनीयसुत्तादयो (दी॰ नि॰ ३.१४१ आदयो) पसादनीयसुत्तन्ता। इमेहि आकारेहीति यथावुत्तेहि कुसलादीनं सभावसामञ्ञलक्खणपटिविज्झनादिआकारेहि चेव परिपुच्छकतादिआकारेहि च। एते धम्मेति एते कुसलादीसु योनिसोमनसिकारादिके चेव धम्मत्थञ्ञुतादिके च।
६५. अच्चारद्धवीरियतादीहीति अतिविय पग्गहितवीरियतादीहि। आदि-सद्देन संवेजनपमोदनादिं सङ्गण्हाति। उद्धतन्ति समाधिआदीनं मन्दताय अवूपसन्तं। दुवूपसमयन्ति वूपसमेतुं समाधातुं असक्कुणेय्यं।
तं आकारं सल्लक्खेत्वाति येनाकारेन अस्स योगिनो पस्सद्धि समाधि उपेक्खाति इमे पस्सद्धिआदयो धम्मा पुब्बे यथारहं तस्मिं तस्मिं काले उप्पन्नपुब्बा, तं चित्ततंसम्पयुत्तधम्मानं पस्सद्धाकारं, समाहिताकारं, अज्झुपेक्खिताकारञ्च उपलक्खेत्वा उपधारेत्वा। तीसुपि पदेसूति ‘‘अत्थि, भिक्खवे, कायप्पस्सद्धी’’तिआदिना आगतेसु तीसुपि वाक्येसु, तेहि वा पकासितेसु तीसु धम्मकोट्ठासेसु। यथासमाहिताकारं सल्लक्खेत्वा गय्हमानो समथो एव समथनिमित्तन्ति आह ‘‘समथनिमित्तन्ति च समथस्सेवेतमधिवचन’’न्ति। नानारम्मणे परिब्भमनेन विविधं अग्गं एतस्साति ब्यग्गो, विक्खेपो। तथा हि सो अनवट्ठानरसो, भन्ततापच्चुपट्ठानो च वुत्तो। एकग्गताभावतो ब्यग्गपटिपक्खोति अब्यग्गो, समाधि। सो एव निमित्तन्ति पुब्बे विय वत्तब्बं। तेनाह ‘‘अविक्खेपट्ठेन च तस्सेव अब्यग्गनिमित्तन्ति अधिवचन’’न्ति।
सरीरावत्थं ञत्वा मत्तसो परिभुत्तो पणीताहारो कायलहुतादीनं समुट्ठापनेन पस्सद्धिया पच्चयो होति, तथा उतुसप्पायं, इरियापथसप्पायञ्च सेवितं, पयोगो च कायिको पवत्तितोति आह ‘‘पणीतभोजनसेवनता’’तिआदि। पयोगसमतादीनं अभावेन सदरथकायचित्ता पुग्गला सारद्धपुग्गला। वुत्तविपरियायेन पस्सद्धकाया पुग्गला वेदितब्बा।
निरस्सादस्साति भावनस्सादरहितस्स। भावना हि वीथिपटिपन्ना पुब्बेनापरं विसेसवती पवत्तमाना चित्तस्स अस्सादं उपसमसुखं आवहति, तदभावतो निरस्सादं चित्तं होति। सद्धासंवेगवसेनाति सद्धावसेन, संवेगवसेन च। सम्पहंसनताति सम्मदेव पहंसनता संवेजनपुब्बकपसादुप्पादनेन भावना चित्तस्स तोसना। सम्मापवत्तस्साति लीनुद्धच्चविरहेन, समथवीथिपटिपत्तिया च समं, सविसेसञ्च पवत्तिया सम्मदेव पवत्तस्स भावनाचित्तस्स। अज्झुपेक्खनताति पग्गहनिग्गहसम्पहंसनेसु अब्यावटता। झानविमोक्खपच्चवेक्खणताति पठमादीनि झानानि पच्चनीकधम्मेहि सुट्ठु विमुत्ततादिना तेयेव विमोक्खा तेसं ‘‘एवं भावना, एवं समापज्जना, एवं अधिट्ठानं, एवं वुट्ठानं, एवं संकिलेसो, एवं वोदान’’न्ति पति पति अवेक्खणा।
सत्तमज्झत्तताति सत्तेसु पियट्ठानियेसुपि गहट्ठपब्बजितेसु मज्झत्ताकारो अज्झुपेक्खना। सङ्खारमज्झत्तताति अज्झत्तिकेसु चक्खादीसु, बाहिरेसु पत्तचीवरादीसु मज्झत्ताकारो अज्झुपेक्खना। सत्तसङ्खारानं ममायनं सत्तसङ्खारकेलायनं। इमेहाकारेहीति इमेहि यथावुत्तेहि कायचित्तानं पस्सद्धाकारसल्लक्खणादिआकारेहि चेव सप्पायाहारसेवनादिआकारेहि च। एते धम्मेति एते पस्सद्धिआदिधम्मे।
६६. पञ्ञापयोगमन्दतायाति पञ्ञाब्यापारस्स अप्पभावेन। यथा हि दानसीलानि अलोभादोसप्पधानानि , एवं भावना अमोहप्पधाना विसेसतो अप्पनावहा। तत्थ यदा पञ्ञा न बलवती होति, तदा भावनाचित्तस्स अनभिसङ्खतो विय आहारो पुरिसस्स अभिरुचिं न जनेति, तेन तं निरस्सादं होति। यदा च भावना पुब्बेनापरं विसेसावहा न होति सम्मदेव अवीथिपटिपत्तिया, तदा उपसमसुखस्स अलाभेन चित्तं निरस्सादं होति। तदुभयं सन्धायाह ‘‘पञ्ञापयोगमन्दताया’’तिआदि। नन्ति चित्तं। जातिजराब्याधिमरणानि यथारहं सुगतियं, दुग्गतियञ्च होन्तीति तदञ्ञमेव पञ्चविधबन्धनादिखुप्पिपासादिअञ्ञमञ्ञविबाधनादिहेतुकं अपायदुक्खं दट्ठब्बं। तयिदं सब्बं तेसं तेसं सत्तानं पच्चुप्पन्नभवनिस्सितं गहितन्ति अतीते, अनागते च काले वट्टमूलकदुक्खानि विसुं गहितानि। ये पन सत्ता आहारूपजीविनो, तत्थ च उट्ठानफलूपजीविनो, तेसं अञ्ञेहि असाधारणं जीवितदुक्खं अट्ठमं संवेगवत्थु वुत्तन्ति दट्ठब्बं।
अस्साति चित्तस्स। अलीनन्तिआदीसु कोसज्जपक्खियानं धम्मानं अनधिमत्तताय अलीनं। उद्धच्चपक्खिकानं धम्मानं अनधिमत्तताय अनुद्धतं। पञ्ञापयोगसम्पत्तिया, उपसमसुखाधिगमेन च अनिरस्सादं। पुब्बेनापरं सविसेसं ततो एव आरम्मणे समप्पवत्तं, समथवीथिपटिपन्नञ्च। तत्थ अलीनताय पग्गहे, अनुद्धतताय निग्गहे, अनिरस्सादताय सम्पहंसने न ब्यापारं आपज्जति। अलीनानुद्धतताय हि आरम्मणे समप्पवत्तं अनिरस्सादताय समथवीथिपटिपन्नं। समप्पवत्तिया वा अलीनं अनुद्धतं, समथवीथिपटिपत्तिया अनिरस्सादन्ति दट्ठब्बं।
नेक्खम्मपटिपदन्ति झानपटिपत्तिं। समाधिअधिमुत्तताति समाधिनिब्बत्तने झानाधिगमे युत्तप्पयुत्तता। सा पन यस्मा समाधिं गरुं कत्वा तत्थ निन्नपोणपब्भारभावेन पवत्तिया होति, तस्मा ‘‘समाधिगरू’’तिआदि वुत्तं।
६७. पटिलद्धे निमित्तस्मिं एवं हि सम्पादयतो अप्पनाकोसल्लं इमं अप्पना सम्पवत्ततीति सम्बन्धो। साति अप्पना। हित्वा हीति हि-सद्दो हेतुअत्थो। यस्मा ठानमेतं न विज्जति, तस्मा चित्तप्पवत्तिआकारं भावनाचित्तस्स लीनुद्धतादिवसेन पवत्तिआकारं सल्लक्खयं उपधारेन्तो। समतं वीरियस्सेव वीरियस्स समाधिना समरसतंयेव योजयेथ। कथं पन योजयेथाति आह ‘‘ईसकम्पी’’तिआदि। तत्थ लयन्ति लीनभावं, सङ्कोचन्ति अत्थो। यन्तन्ति गच्छन्तं , पग्गण्हेथेव समभावायाति अधिप्पायो। तेनाह ‘‘अच्चारद्धं निसेधेत्वा सममेव पवत्तये’’ति। कथं पन सममेव पवत्तयेति आह ‘‘रेणुम्ही’’तिआदि। यथाति रेणुआदीसु यथा मधुकरादीनं पवत्ति उपमाभावेन अट्ठकथायं सम्मवण्णिता, एवं लीनुद्धतभावेहि मोचयित्वा वीरियसमतायोजनेन निमित्ताभिमुखं मानसं पटिपादये पटिभागनिमित्ताभिमुखं भावनाचित्तं सम्पादेय्याति अत्थो।

निमित्ताभिमुखपटिपादनवण्णना

६८. तत्राति तस्मिं ‘‘रेणुम्ही’’तिआदिना वुत्तगाथाद्वये। अत्थदीपना उपमूपमेय्यत्थविभावना। अछेकोति अकुसलो। पक्खन्दोति धावितुं आरद्धो। विकसनक्खणेयेव सरसं कुसुमपरागं होति, पच्छा वातादीहि परिपतति, विरसं वा होति। तस्मा निवत्तने रेणु खीयतीति आह ‘‘खीणे रेणुम्हि सम्पापुणाती’’ति। पुप्फरासिन्ति रुक्खसाखासु निस्सितं पुप्फसञ्चयं।
सल्लकत्तअन्तेवासिकेसूति सल्लकत्तआचरियस्स अन्तेवासिकेसु। उदकथालगतेति उदकथालियं ठपिते। सत्थकम्मन्ति सिरावेधनादिसत्थकम्मं। फुसितुम्पि उप्पलपत्तन्ति सम्बन्धो। समेनाति पुरिमका विय गरुं, मन्दञ्च पयोगं अकत्वा समप्पमाणेन पयोगेन। तत्थाति उप्पलपत्ते। परियोदातसिप्पोति सुविसुद्धसिप्पो निप्फन्नसिप्पो।
मक्कटकसुत्तन्ति लूतसुत्तं। नियामको नावासारथी। लङ्कारन्ति किलञ्जादिमयं नावाकटसारकं। तेलेन अछड्डेन्तो नाळिं पूरेतीति सरावादिगतेन तेलेन अछड्डेन्तो सुखुमच्छिद्दकं तेलनाळिं पूरेति। एवमेवाति यथा ते आदितो वुत्तमधुकरसल्लकत्तअन्तेवासिसुत्ताकड्ढकनियामकतेलपूरका वेगेन पयोगं करोन्ति, एवमेव यो भिक्खु ‘‘सीघं अप्पनं पापुणिस्सामी’’ति गाळ्हं वीरियं करोति, यो मज्झे वुत्तमधुकरादयो विय वीरियं न करोति, इमे द्वेपि वीरियसमताभावेन अप्पनं पापुणितुं न सक्कोन्ति। यो पन अवसाने वुत्तमधुकरादयो विय समप्पयोगो, अयं अप्पनं पापुणितुं सक्कोति वीरियसमतायोगतोति उपमासंसन्दनं वेदितब्बं। तेन वुत्तं ‘‘एको भिक्खू’’तिआदि। लीनं भावनाचित्तन्ति अधिप्पायो।

पठमज्झानकथावण्णना

६९. एवन्ति वुत्तप्पकारेन। वीरियसमतायोजनवसेन वीथिपटिपन्नं भावनामानसं पटिभागनिमित्तेयेव ठपनवसेन निमित्ताभिमुखं पटिपादयतो अस्स योगिनो। इज्झिस्सतीति समिज्झिस्सति, उप्पज्जिस्सतीति अत्थो। अनुयोगवसेनाति भावनावसेन। सेसानीति सेसानि तीणि, चत्तारि वा। पकतिचित्तेहीति पाकतिकेहि कामावचरचित्तेहि। बलव…पे॰… चित्तेकग्गतानि भावनाबलेन पटुतरसभावप्पत्तिया। परिकम्मत्ताति पटिसङ्खारकत्ता। यदि आसन्नत्ता उपचारता, गोत्रभुनो एव उपचारसमञ्ञा सियाति आह ‘‘समीपचारित्ता वा’’ति। अनच्चासन्नोपि हि नातिदूरपवत्ती समीपचारी नाम होति। अप्पनं उपेच्च चरन्तीति उपचारानि। इतो पुब्बे परिकम्मानन्ति नानावज्जनवीथियं परिकम्मानं। एत्थाति एतेसु परिकम्मुपचारानुलोमसञ्ञितेसु। सब्बन्तिमन्ति ततियं, चतुत्थं वा। परित्तगोत्ताभिभवनतोति परित्तस्स गोत्तस्स अभिभवनतो। गंतायतीति हि गोत्तं, ‘‘परित्त’’न्ति पवत्तमानं अभिधानं, बुद्धिञ्च एकंसिकविसयताय रक्खतीति परित्तगोत्तं। यथा हि बुद्धि आरम्मणभूतेन अत्थेन विना न पवत्तति, एवं अभिधानं अभिधेय्यभूतेन। तस्मा सो तानि तायति रक्खतीति वुच्चति। तं पन महग्गतानुत्तरविधुरं कामतण्हाय गोचरभूतं कामावचरधम्मानं आवेणिकरूपं दट्ठब्बं। महग्गतगोत्तेपि इमिना नयेन अत्थो वेदितब्बो। भावनतोति उप्पादनतो।
अविसेसेन सब्बेसं सब्बा समञ्ञाति पठमनयो गहितग्गहणं होतीति आह ‘‘अग्गहितग्गहणेना’’तिआदि। नानावज्जनपरिकम्ममेव परिकम्मन्ति अधिप्पायेन ‘‘पठमं वा उपचार’’न्तिआदि वुत्तं। चतुत्थं अप्पनाचित्तं, पञ्चमं वा अप्पनाचित्तं पुब्बे वुत्तनयेन सचे चतुत्थं गोत्रभु होतीति अत्थो। पञ्चमं वाति वा-सद्दो अनियमे। स्वायं अनियमो इमिना कारणेनाति दस्सेतुं ‘‘तञ्च खो खिप्पाभिञ्ञदन्धाभिञ्ञवसेना’’ति वुत्तं। तत्थ खिप्पाभिञ्ञस्स चतुत्थं अप्पेति, दन्धाभिञ्ञस्स पञ्चमं। कस्मा पन चतुत्थं, पञ्चमं वा अप्पेति, न ततो परन्ति आह ‘‘ततो परं जवनं पतती’’ति। ततो पञ्चमतो परं छट्ठं, सत्तमञ्च जवनं पतन्तं विय होति परिक्खीणजवत्ताति अधिप्पायो।
यथा अलद्धासेवनं पठमजवनं दुब्बलत्ता गोत्रभुं न उप्पादेति, लद्धासेवनं पन बलवभावतो दुतियं, ततियं वा गोत्रभुं उप्पादेति, एवं लद्धासेवनताय बलवभावतो छट्ठं, सत्तमम्पि अप्पेतीति थेरस्स अधिप्पायो। तेनाह ‘‘तस्मा छट्ठेपि सत्तमेपि अप्पना होती’’ति। तन्ति थेरस्स वचनं। सुत्तसुत्तानुलोमआचरियवादेहि अनुपत्थम्भितत्ता वुत्तं ‘‘अत्तनोमतिमत्त’’न्ति। ‘‘पुरिमा पुरिमा कुसला धम्मा’’ति (पट्ठा॰ १.१.१२) पन सुत्तपदमकारणं आसेवनपच्चयलाभस्स बलवभावे अनेकन्तिकत्ता। तथा हि अलद्धासेवनापि पठमचेतना दिट्ठधम्मवेदनीया होति, लद्धासेवना दुतियचेतना याव छट्ठचेतना अपरापरियवेदनीया। चतुत्थपञ्चमेसुयेवातिआदि वुत्तस्सेवत्थस्स युत्तिदस्सनमुखेन निगमनत्थं वुत्तं। तत्थ यदि छट्ठसत्तमं जवनं पतितं नाम होति परिक्खीणजवत्ता, कथं सत्तमजवनचेतना उपपज्जवेदनीया, आनन्तरिया च होतीति? नायं विसेसो आसेवनपच्चयलाभेन बलप्पत्तिया। किञ्चरहि किरियावत्थाविसेसतो। किरियावत्था हि आरम्भमज्झपरियोसानवसेन तिविधा। तत्थ च परियोसानावत्थाय सन्निट्ठापकचेतनाभावेन उपपज्जवेदनीयादिता होति, न बलवभावेनाति दट्ठब्बं। पटिसन्धिया अनन्तरपच्चयभाविनो विपाकसन्तानस्स अनन्तरपच्चयभावेन तथा अभिसङ्खतत्ताति च वदन्ति। तस्मा छट्ठसत्तमानं पपाताभिमुखताय परिक्खीणजवता न सक्का निवारेतुं। तथा हि ‘‘यथा हि पुरिसो’’तिआदि वुत्तं।
सा च पन अप्पना। अद्धानपरिच्छेदोति कालपरिच्छेदो। सो पनेत्थ सत्तसु ठानेसु कत्थचि अपरिमाणचित्तक्खणताय, कत्थचि अतिइत्तरखणताय नत्थीति वुत्तो। न हेत्थ सम्पुण्णजवनवीथि अद्धा लब्भति। तेनेवाह ‘‘एत्थ मग्गानन्तरफल’’न्तिआदि। सेसट्ठानेसूति पठमप्पना, लोकियाभिञ्ञा, मग्गक्खणो, निरोधा वुट्ठहन्तस्स फलक्खणोति एतेसु चतूसु ठानेसु।
एत्तावताति एत्तकेन भावनाक्कमेन एस योगावचरो पठमं झानं उपसम्पज्ज विहरति। एवं विहरता च अनेन तदेव पठमं झानं अधिगतं होति पथवीकसिणन्ति सम्बन्धो।
७०. तत्थाति तस्मिं झानपाठे। विविच्चित्वाति विसुं हुत्वा। तेनाह ‘‘विना हुत्वा अपक्कमित्वा’’ति, पजहनवसेन अपसक्कित्वाति अत्थो। विविच्चेव कामेहीति एत्थ ‘‘विविच्चा’’ति इमिना विवेचनं झानक्खणे कामानं अभावमत्तं वुत्तं। ‘‘विविच्चेवा’’ति पन इमिना एकंसतो कामानं विवेचेतब्बतादीपनेन तप्पटिपक्खता झानस्स, कामविवेकस्स च झानाधिगमूपायता दस्सिता होतीति इममत्थं दस्सेतुं ‘‘पठमं झान’’न्तिआदिं वत्वा तमेवत्थं पाकटतरं कातुं ‘‘कथ’’न्तिआदि वुत्तं। ‘‘अन्धकारे सति पदीपोभासो विया’’ति एतेन यथा पदीपोभासाभावेन रत्तियं अन्धकाराभिभवो, एवं झानाभावेन सत्तसन्ततियं कामाभिभवोति दस्सेति।
एतन्ति पुब्बपदेयेव अवधारणवचनं। न खो पन एवं दट्ठब्बं ‘‘कामेहि एवा’’ति अवधारणस्स अकतत्ता। निस्सरन्ति निग्गच्छन्ति एतेन, एत्थ वाति निस्सरणं। के निग्गच्छन्ति? कामा, तेसं कामानं निस्सरणं पहानं तन्निस्सरणं, ततो। कथं पन समाने विक्खम्भने कामानमेवेतं निस्सरणं, न ब्यापादादीनन्ति चोदनं युत्तितो, आगमतो च सोधेतुं ‘‘कामधातू’’तिआदि वुत्तं। तत्थ कामधातुसमतिक्कमनतोति सकलस्सपि कामभवस्स समतिक्कमपटिपदाभावतो। तेन इमस्स झानस्स कामपरिञ्ञाभावमाह। कामरागपटिपक्खतोति वक्खमानविभागस्स किलेसकामस्स पच्चत्थिकभावतो। तेन यथा मेत्ता ब्यापादस्स, करुणा विहिंसाय, एवमिदं झानं कामरागस्स उजुविपच्चनीकभूतन्ति दस्सेति। एवमत्तनो पवत्तिया, विपाकप्पवत्तिया च कामरागतो, कामधातुतो च विनिवत्तसभावत्ता इदं झानं विसेसतो कामानमेव निस्सरणं। स्वायमत्थो पाठगतो एवाति आह ‘‘यथाहा’’तिआदि। कामञ्चेतमत्थं दीपेतुं पुरिमपदेयेव अवधारणं गहितं, उत्तरपदेपि पन तं गहेतब्बमेव तथा अत्थसम्भवतोति दस्सेतुं ‘‘उत्तरपदेपी’’तिआदि वुत्तं। इतोति कामच्छन्दतो। एस नियमो। साधारणवचनेनाति अविसेसवचनेन। तदङ्गविक्खम्भनसमुच्छेदप्पटिपस्सद्धिनिस्सरणविवेका तदङ्गविवेकादयो। चित्तकायउपधिविवेका चित्तविवेकादयो। तयो एव इध झानकथायं दट्ठब्बा समुच्छेदविवेकादीनं असम्भवतो।
निद्देसेति महानिद्देसे (महानि॰ १, ७)। तत्थ हि ‘‘उद्दानतो द्वे कामा – वत्थुकामा किलेसकामा चा’’ति उद्दिसित्वा ‘‘तत्थ कतमे वत्थुकामा? मनापिया रूपा…पे॰… मनापिया फोट्ठब्बा’’तिआदिना वत्थुकामा निद्दिट्ठा। ते पन कामीयन्तीति कामाति वेदितब्बा। तत्थेवाति निद्देसे एव। विभङ्गेति झानविभङ्गे (विभ॰ ५६४)। पत्थनाकारेन पवत्तो दुब्बलो लोभो छन्दनट्ठेन छन्दो, ततो बलवा रञ्जनट्ठेन रागो, ततोपि बलवतरो बहलरागो छन्दरागो। निमित्तानुब्यञ्जनानि सङ्कप्पेति एतेनाति सङ्कप्पो, तथापवत्तो लोभो, ततो बलवा रञ्जनट्ठेन रागो, सङ्कप्पनवसेनेव पवत्तो ततोपि बलवतरो सङ्कप्परागोति। स्वायं पभेदो एकस्सेव लोभस्स पवत्तिआकारवसेन, अवत्थाभेदवसेन च वेदितब्बो यथा ‘‘वच्छो दम्मो बलीबद्दो’’ति। इमे किलेसकामा। कामेन्तीति कामा, कामेन्ति एतेहीति वा।
एवञ्हि सतीति एवं उभयेसम्पि कामानं सङ्गहे सति। वत्थुकामेहिपीति ‘‘वत्थुकामेहि विविच्चेवा’’तिपि अत्थो युज्जतीति एवं युज्जमानत्थन्तरसमुच्चयत्थो पि-सद्दो, न किलेसकामसमुच्चयत्थो। कस्मा? इमस्मिं अत्थे किलेसकामेहि विवेकस्स दुतियपदेन वुत्तत्ता। तेनाति वत्थुकामविवेकेन। कायविवेको वुत्तो होति पुत्तदारादिपरिग्गहविवेकदीपनतो। पुरिमेनाति कायविवेकेन। एत्थाति ‘‘विविच्चेव कामेहि, विविच्च अकुसलेहि धम्मेही’’ति एतस्मिं पदद्वये, इतो वा निद्धारिते विवेकद्वये। अकुसल-सद्देन यदिपि किलेसकामा, सब्बाकुसलापि वा गहिता, सब्बथा पन किलेसकामेहि विवेको वुत्तोति आह ‘‘दुतियेन किलेसकामेहि विवेकवचनतो’’ति। दुतियेनाति च चित्तविवेकेनाति अत्थो। एतेसन्ति यथावुत्तानं द्विन्नं पदानं, निद्धारणे चेतं सामिवचनं। तण्हादिसंकिलेसानं वत्थुनो पहानं संकिलेसवत्थुप्पहानं। लोलभावो नाम तत्थ तत्थ रूपादीसु तण्हुप्पादो, तस्स हेतु वत्थुकामा एव वेदितब्बा। बालभावो अविज्जा, दुच्चिन्तितचिन्तितादि वा, तस्स अयोनिसोमनसिकारो, सब्बेपि वा अकुसला धम्मा हेतु। कामगुणाधिगमहेतुपि पाणातिपातादिअसुद्धपयोगो होतीति तब्बिवेकेन पयोगसुद्धि विभाविता। तण्हासंकिलेससोधनेन, विवट्टूपनिस्सयसंवड्ढनेन च अज्झासयविसोधनं आसयपोसनं। कामेसूति निद्धारणे भुम्मं।
अनेकभेदोति कामासवकामरागसंयोजनादिवसेन, रूपतण्हादिवसेन च अनेकप्पभेदो। कामच्छन्दोयेवाति कामसभावोयेव छन्दो, न कत्तुकम्यताछन्दो, नापि कुसलच्छन्दोति अधिप्पायो। झानपटिपक्खतोति झानस्स पटिपक्खभावतो तंहेतु तन्निमित्तं विसुं वुत्तो। अकुसलभावसामञ्ञेन अग्गहेत्वा विसुं सरूपेन गहितो। यदि किलेसकामोव पुरिमपदे वुत्तो, कथं बहुवचनन्ति आह ‘‘अनेकभेदतो’’तिआदि।
अञ्ञेसम्पि दिट्ठिमानअहिरिकानोत्तप्पादीनं, तंसहितफस्सादीनञ्च। उपरि वुच्चमानानि झानङ्गानि उपरिझानङ्गानि, तेसं अत्तनो पच्चनीकानं पटिपक्खभावदस्सनतो तप्पच्चनीकनीवरणवचनं। नीवरणानि हि झानङ्गपच्चनीकानि तेसं पवत्तिनिवारणतो। समाधि कामच्छन्दस्स पटिपक्खो रागप्पणिधिया उजुविपच्चनीकभावतो, नानारम्मणेहि पलोभितस्स परिब्भमन्तस्स चित्तस्स समाधानतो च। पीति ब्यापादस्स पटिपक्खा पामोज्जेन समानयोगक्खेमत्ता। वितक्को थिनमिद्धस्स पटिपक्खो योनिसो सङ्कप्पनवसेन सविप्फारपवत्तितो। सुखं अवूपसमानुतापसभावस्स उद्धच्चकुक्कुच्चस्स पटिपक्खं वूपसन्तसीतलसभावत्ता। विचारो विचिकिच्छाय पटिपक्खो आरम्मणे अनुमज्जनवसेन पञ्ञापटिरूपसभावत्ता। महाकच्चानत्थेरेन देसितं पिटकानं संवण्णना पेटकं, तस्मिं पेटके।
पञ्चकामगुणभेदविसयस्साति रूपादिपञ्चकामगुणविसेसविसयस्स। आघातवत्थुभेदादिविसयानन्ति ब्यापादविवेकवचनेन ‘‘अनत्थं मे अचरी’’ति (दी॰ नि॰ ३.३४०; अ॰ नि॰ ९.२९; विभ॰ ९६०) आदिआघातवत्थुभेदविसयस्स दोसस्स, मोहाधिकेहि थिनमिद्धादीहि विवेकवचनेन पटिच्छादनवसेन दुक्खादिपुब्बन्तादिभेदविसयस्स मोहस्स विक्खम्भनविवेको वुत्तो। कामरागब्यापादतदेकट्ठथिनमिद्धादिविक्खम्भकञ्चेतं सब्बाकुसलपटिपक्खसभावत्ता। सब्बकुसलानं तेन सभावेन सब्बाकुसलप्पहायकं होति, होन्तम्पि कामरागादिविक्खम्भनसभावमेव होति तंसभावत्ताति अविसेसेत्वा नीवरणाकुसलमूलादीनं ‘‘विक्खम्भनविवेको वुत्तो होती’’ति आह।
७१. यथापच्चयं पवत्तमानानं सभावधम्मानं नत्थि काचि वसवत्तिताति वसवत्तिभावनिवारणत्थं ‘‘वितक्कनं वितक्को’’ति वुत्तं। तयिदं ‘‘वितक्कनं ईदिसमिद’’न्ति आरम्मणस्स परिकप्पनन्ति आह ‘‘ऊहनन्ति वुत्तं होती’’ति। यस्मा चित्तं वितक्कबलेन आरम्मणं अभिनिरुळ्हं विय होति, तस्मा सो आरम्मणाभिनिरोपनलक्खणो वुत्तो। यथा हि कोचि राजवल्लभं, तंसम्बन्धिनं मित्तं वा निस्साय राजगेहं आरोहति अनुपविसति, एवं वितक्कं निस्साय चित्तं आरम्मणं आरोहति। यदि एवं, कथं अवितक्कं चित्तं आरम्मणं आरोहतीति? वितक्कबलेनेव। यथा हि सो पुरिसो परिचयेन तेन विनापि निरासङ्को राजगेहं पविसति, एवं परिचयेन वितक्केन विनापि अवितक्कं चित्तं आरम्मणं आरोहति। परिचयेनाति च सन्ताने पवत्तवितक्कभावनासङ्खातेन परिचयेन। वितक्कस्स हि सन्ताने अभिण्हं पवत्तस्स वसेन चित्तस्स आरम्मणाभिरुहणं चिरपरिचितं। तेन तं कदाचि वितक्केन विनापि तत्थ पवत्ततेव। यथा तं ञाणसहितं हुत्वा सम्मसनवसेन चिरपरिचितं कदाचि ञाणविरहितम्पि सम्मसनवसेन पवत्तति, यथा वा किलेससहितं हुत्वा पवत्तं सब्बसो किलेसरहितम्पि परिचयेन किलेसवासनावसेन पवत्तति, एवंसम्पदमिदं दट्ठब्बं। आदितो, अभिमुखं वा हननं आहननं। परितो, परिवत्तेत्वा वा आहननं परियाहननं। ‘‘रूपं रूपं, पथवी पथवी’’ति आकोटेन्तस्स विय पवत्ति ‘‘आहननं, परियाहनन’’न्ति च वेदितब्बं। आनयनं चित्तस्स आरम्मणे उपनयनं, आकड्ढनं वा।
अनुसञ्चरणं अनुपरिब्भमनं। स्वायं विसेसो सन्तानम्हि लब्भमानो एव सन्ताने पाकटो होतीति दट्ठब्बो। सेसेसुपि एसेव नयो। अनुमज्जनं आरम्मणे चित्तस्स अनुमसनं, परिमज्जनन्ति अत्थो। तथा हि विचारो ‘‘परिमज्जनहत्थो विय, सञ्चरणहत्थो विया’’ति च वुत्तो। तत्थाति आरम्मणे। सहजातानं अनुयोजनं आरम्मणे अनुविचारणसङ्खातअनुमज्जनवसेनेव वेदितब्बं। अनुप्पबन्धनं आरम्मणे चित्तस्स अविच्छिन्नस्स विय पवत्ति। तथा हि सो ‘‘अनुसन्धानता’’ति (ध॰ स॰ ८) निद्दिट्ठो। तेनेव च ‘‘घण्डानुरवो विय, परिब्भमनं विया’’ति च वुत्तो।
कत्थचीति पठमज्झाने, परित्तचित्तुप्पादेसु च। विचारतो ओळारिकट्ठेन, विचारस्सेव च पुब्बङ्गमट्ठेन अनुरवतो ओळारिको, तस्स च पुब्बङ्गमो घण्डाभिघातो विय वितक्को। यथा हि घण्डाभिघातो पठमाभिनिपातो होति, एवं आरम्मणाभिमुखनिरोपनट्ठेन वितक्को चेतसो पठमाभिनिपातो होति। अभिघात-ग्गहणेन चेत्थ अभिघातजो सद्दो गहितोति वेदितब्बो। विप्फारवाति विचलनयुत्तो सपरिप्फन्दो। परिब्भमनं विय परिस्सयाभाववीमंसनत्थं। अनुप्पबन्धेन पवत्तियन्ति उपचारे वा अप्पनायं वा सन्तानेन पवत्तियं। तत्थ हि वितक्को निच्चलो हुत्वा आरम्मणं अनुपविसित्वा विय पवत्तति, न पठमाभिनिपाते। पाकटो होतीति वितक्कस्स विसेसो अभिनिरोपनाकारो ओळारिकत्ता पठमज्झाने पाकटो होति, तदभावतो पञ्चकनये दुतियज्झाने विचारस्स विसेसो अनुमज्जनाकारो पाकटो होति।
वालण्डुपकं एळकलोमादीहि कतचुम्बटकं। उप्पीळनहत्थोति पिण्डस्स उप्पीळनहत्थो। तस्सेव इतो चितो च सञ्चरणहत्थो। मण्डलन्ति कंसभाजनादीसु किञ्चि मण्डलं वट्टलेखं करोन्तस्स। यथा पुप्फफलसाखादिअवयवविनिमुत्तो अविज्जमानोपि रुक्खो ‘‘सपुप्फो सफलो’’ति वोहरीयति, एवं वितक्कादिअङ्गविनिमुत्तं अविज्जमानम्पि झानं ‘‘सवितक्कं सविचार’’न्ति वोहरीयतीति दस्सेतुं ‘‘रुक्खो विया’’तिआदि वुत्तं। झानभावनाय पुग्गलवसेन देसेतब्बत्ता ‘‘इध भिक्खु विविच्चेव कामेही’’तिआदिना पुग्गलाधिट्ठानेन झानानि उद्दिट्ठानीति। यदिपि विभङ्गे पुग्गलाधिट्ठाना देसना कता, अत्थो पन तत्रापि विभङ्गेपि यथा इध ‘‘इमिना च वितक्केना’’तिआदिना धम्मवसेन वुत्तो, एवमेव दट्ठब्बो, परमत्थतो पुग्गलस्सेव अभावतोति अधिप्पायो। अत्थो…पे॰… दट्ठब्बो झानसमङ्गिनो वितक्कविचारसमङ्गितादस्सनेन, झानस्सेव च सवितक्कसविचारताय वुत्तत्ताति एवं वा एत्थ अत्थो दट्ठब्बो।
विवेकाति विवेका हेतुभूताति विवेक-सद्दस्स भावसाधनतं सन्धायाह। विवेकेति कत्तुसाधनतं, कम्मसाधनतं वा। ‘‘विवित्तो’’ति हि इमिना नीवरणेहि विनाभूतो तेहि विवेचितोति च साधनद्वयम्पि सङ्गहितमेवाति।
७२. पीणयतीति तप्पेति, वड्ढेति वा। सम्पियायनलक्खणाति परितुस्सनलक्खणा। पीणनरसाति परिब्रूहनरसा। फरणरसाति पणीतरूपेहि कायस्स ब्यापनरसा। उदग्गभावो ओदग्यं। खुद्दिका लहुं लोमहंसनमत्तं कत्वा भिन्ना न पुन उप्पज्जति। खणिका बहुलं उप्पज्जति। उब्बेगतो फरणा निच्चलत्ता, चिरट्ठितिकत्ता च पणीततरा। चेतियङ्गणं गन्त्वाति पुण्णवल्लिकविहारे चेतियङ्गणं गन्त्वा। पकतिया दिट्ठारम्मणवसेनाति पुब्बे महाचेतियं गहितारम्मणवसेन। चित्रगेण्डुको विचित्राकारेन कतगेण्डुको। उपनिस्सयेति समीपे, तस्स वा विहारस्स निस्सयभूते, गोचरट्ठानभूतेति अत्थो।
घराजिरेति गेहङ्गणे। पब्बतसिखरे कतचेतियं ‘‘आकासचेतिय’’न्ति वुत्तं। गहितनिमित्तेनेवाति चेतियवन्दनं, धम्मस्सवनञ्च उद्दिस्स ‘‘धञ्ञा वतिमे’’तिआदिना गहितकुसलनिमित्तेनेव कारणभूतेन। गहितं वा निमित्तं एतेनाति गहितनिमित्तं, वुत्ताकारेन पवत्तचित्तं, तेन गहितनिमित्तेनेव चित्तेन सह। पक्खन्दन्ति अनुपविट्ठं। अनुपरिप्फुटन्ति अनु अनु समन्ततो फुटं, सब्बसो अनुविसटन्ति अत्थो।
पस्सद्धिया निमित्तभावेन गब्भं गण्हन्ती। परिपाचनवसेन परिपाकं गच्छन्ती। अप्पनासम्पयुत्ताव पीति अप्पनासमाधिपूरिका। खणिकसमाधिपूरिका च उपचारसमाधिपूरिका च अप्पनासमाधिस्स विदूरतराति तदुभयं अनामसन्तो ‘‘तासु या अप्पनासमाधिस्सा’’तिआदिमाह । समाधिसम्पयोगं गताति पुब्बे उपचारसमाधिना सम्पयुत्ता हुत्वा अनुक्कमेन वड्ढित्वा अप्पनासमाधिना सम्पयोगं गता।
७३. सुखयतीति सुखं, अत्तना सम्पयुत्तधम्मे लद्धस्सादे करोतीति अत्थो। स्वायं कत्तुनिद्देसो परियायलद्धो धम्मतो अञ्ञस्स कत्तु निवत्तनत्थो, निप्परियायेन पन भावसाधनमेव लब्भतीति ‘‘सुखनं सुख’’न्ति वुत्तं। इट्ठसभावत्ता तंसमङ्गीपुग्गलं, सम्पयुत्तधम्मे वा अत्तनि सादयतीति सातं द-कारस्स त-कारं कत्वा। सातं ‘‘मधुर’’न्ति वदन्ति। सातं लक्खणं एतस्साति सातलक्खणं। उपब्रूहनं सम्पयुत्तधम्मानं संवड्ढनं। दुक्खं विय अविस्सज्जेत्वा अदुक्खमसुखा विय अनज्झुपेक्खित्वा अनु अनु गण्हनं, उपकारिता वा अनुग्गहो। कत्थचि पठमज्झानादिके। पटिलाभतुट्ठीति पटिलाभवसेन उप्पज्जनकतुट्ठि। पटिलद्धरसानुभवनन्ति पटिलद्धस्स आरम्मणरसस्स अनुभवनन्ति सभावतो पीतिसुखानि विभजित्वा दस्सेति। यत्थ पीति, तत्थ सुखन्ति वितक्कस्स विय इतरेन पीतिया सुखेन अच्चन्तसंयोगमाह। ‘‘यत्थ सुखं, तत्थ न नियमतो पीती’’ति विचारस्स विय वितक्केन सुखस्स पीतिया अनच्चन्तसंयोगं। तेन अच्चन्तानच्चन्तसंयोगिताय पीतिसुखानं विसेसं दस्सेति। कं तारेन्ति एत्थाति कन्तारं, निरुदकमरुट्ठानं। वनमेव वनन्तं। तस्मिं तस्मिं समयेति इट्ठारम्मणस्स पटिलाभसमये, पटिलद्धस्स रसानुभवनसमये, वनच्छायादीनं सवनदस्सनसमये, पवेसपरिभोगसमये च। पाकटभावतोति यथाक्कमं पीतिसुखानं विभूतभावतो।
विवेकजं पीतिसुखन्ति एत्थ पुरिमस्मिं अत्थे विवेकजन्ति झानं वुत्तं। पीतिसुखसद्दतो च अत्थिअत्थविसेसतो ‘‘अस्स झानस्स, अस्मिं वा झाने’’ति एत्थ अ-कारो दट्ठब्बो। दुतिये पीतिसुखमेव विवेकजं। ‘‘विवेकजंपीतिसुख’’न्ति च अञ्ञपदत्थसमासो, पच्चत्तनिद्देसस्स च अलोपो कतो। लोपे वा सति ‘‘विवेकजपीतिसुख’’न्ति पाठोति अयं विसेसो।
उपसम्पज्जाति एत्थ उप-सं-सद्दा ‘‘उपलब्भति, संभुञ्जती’’तिआदीसु विय निरत्थकाति दस्सेतुं ‘‘उपगन्त्वा’’तिआदिं वत्वा पुन तेसं सात्थकभावं दस्सेतुं ‘‘उपसम्पादयित्वा’’तिआदि वुत्तं, तस्मा पत्वा, साधेत्वाति वा अत्थो। इरियन्ति किरियं। वुत्तिआदीनि तस्सेव वेवचनानि। पालनाति हि एकं इरियापथबाधनं इरियापथन्तरेहि रक्खणा।

पञ्चङ्गविप्पहीनादिवण्णना

७४. पञ्च अङ्गानि विक्खम्भनवसेन पहीनानि एतस्साति पञ्चङ्गविप्पहीनं। ‘‘अग्याहितो’’ति एत्थ आहित-सद्दस्स विय विप्पहीन-सद्दस्सेत्थ परवचनं दट्ठब्बं, पञ्चहि अङ्गेहि विप्पहीनन्ति वा पञ्चङ्गविप्पहीनं। ननु अञ्ञेपि अकुसला धम्मा इमिना झानेन पहीयन्ति, अथ कस्मा पञ्चङ्गविप्पहीनताव वुच्चतीति आह ‘‘किञ्चापी’’तिआदि। झानलाभिनोपि अझानसमङ्गिकाले झानपटिपक्खलोभचित्तादीनं पवत्तिसब्भावतो ‘‘झानक्खणे’’ति वुत्तं। पहीयन्तीति विगच्छन्ति, नप्पवत्तन्तीति अत्थो। एकत्तारम्मणेति पथवीकसिणादिवसेन एकसभावे, एकग्गतासङ्खाते एकत्तावहे वा आरम्मणे। तन्ति तं नानाविसयपलोभितं चित्तं। कामधातुप्पहानायाति नानाविसयसमूपब्यूळ्हाय कामधातुया पहानाय समतिक्कमाय पटिपदं झानं नप्पटिपज्जति। निरन्तरन्ति विक्खेपेन अनन्तरितं, सहितन्ति अत्थो। अकम्मञ्ञन्ति अकम्मनीयं, भावनाकम्मस्स अयोग्यन्ति अत्थो। उद्धच्चकुक्कुच्चपरेतन्ति उद्धच्चकुक्कुच्चेन अभिभूतं। परिब्भमति अनवट्ठानतो, अवट्ठानस्स समाधानस्स अभावतोति अत्थो। विचिकिच्छाय उपहतन्ति सातिसयस्स विचारस्स अभावतो ‘‘सम्मासम्बुद्धो नु खो भगवा, न नु खो’’ति, ‘‘पथवी पथवी’’तिआदिना मनसिकारेन, ‘‘झानं सिया नु खो, न नु खो’’तिआदिना च पवत्ताय विचिकिच्छाय उपहतं। नारोहति अप्पटिपत्तिनिमित्तत्ता। विसेसेन झानन्तरायकरत्ताति समाधिआदीनं उजुविपच्चनीकभावेन झानाधिगमस्स अन्तरायकरणतो।
तेहीति झानाधिगमस्स पच्चयभूतेहि वितक्कविचारेहि। अविक्खेपाय सम्पादितप्पयोगस्साति ततो एवं समाधानाय निप्फादितभावनापयोगस्स। चेतसो पयोगसम्पत्तिसम्भवाति यथावुत्तभावनापयोगसम्पत्तिसमुट्ठाना। पीति पीणनं भावनावसेन तप्पनं। उपब्रूहनं भावनावसेन परिवुद्धिं चेतसो करोतीति सम्बन्धो। नन्ति चित्तं। ससेससम्पयुत्तधम्मन्ति अवसिट्ठफस्सादिधम्मसहितं, समं सम्मा च आधियतीति सम्बन्धो। इन्द्रियसमतावसेन समं, पटिपक्खधम्मानं। दूरीभावे लीनुद्धच्चाभावेन सम्मा च ठपेतीति अत्थो। एकग्गता हि समाधानकिच्चेन चित्तं, सम्पयुत्तधम्मे च अत्तानं अनुवत्तापेन्ती झानक्खणे सातिसयं समाहिते करोतीति। उप्पत्तिवसेनाति यथापच्चयं उप्पज्जनवसेन । एतेसु वितक्कादीसु झानं उप्पन्नं नाम होति तत्थेव झानवोहारतो। तेनाह ‘‘तस्मा’’तिआदि। ‘‘यथा पना’’तिआदिनापि उपमावसेन तमेवत्थं पाकटतरं करोति।
पकतिचित्ततोति पाकतिककामावचरचित्ततो। सुविसदेनाति सुट्ठु विसदेन, पटुतरेनाति अत्थो। सब्बावन्तन्ति सब्बावयववन्तं, अनवसेसन्ति अत्थो। अप्फुटन्ति असम्फुट्ठं। आरम्मणेसु फुसिताति अप्पनावसेन पवत्तमाना चित्तेकग्गता समन्ततो आरम्मणं फरन्ती विय होतीति कत्वा वुत्तं। कस्मा पनेत्थ झानपाठे अग्गहिता चित्तेकग्गता गहिताति अनुयोगं सन्धाय ‘‘तत्थ चित्तेकग्गता’’तिआदि वुत्तं। तत्थाति तेसु झानङ्गेसु। न निद्दिट्ठाति सरूपतो न निद्दिट्ठा, सामञ्ञतो पन झानग्गहणेन गहिता। एवं वुत्तत्ताति सरूपेनेव वुत्तत्ता, अङ्गमेव चित्तेकग्गताति सम्बन्धो। येन अधिप्पायेनाति येन वितक्कादीहि सह वत्तन्तं धम्मं दीपेतुं तस्स पकासनाधिप्पायेन ‘‘सवितक्कं सविचार’’न्तिआदिना उद्देसो कतो। सो एव अधिप्पायो तेन भगवता विभङ्गे ‘‘चित्तेकग्गता’’ति निद्दिसन्तेन पकासितो। तस्मा सा झानपाठे अग्गहिताति न चिन्तेतब्बं।

तिविधकल्याणवण्णना

७५. आदिमज्झपरियोसानवसेनाति झानस्स आदिमज्झपरियोसानवसेन। लक्खणवसेनाति तेसंयेव अप्पनायं लक्खितब्बभाववसेन।
तत्राति तस्मिं कल्याणतालक्खणानं विभावने। पटिपदाविसुद्धीति पटिपज्जति झानं एतायाति पटिपदा, गोत्रभुपरियोसानो पुब्बभागियो भावनानयो। परिपन्थतो विसुज्झनं विसुद्धि, पटिपदाय विसुद्धि पटिपदाविसुद्धि। सा पनायं यस्मा झानस्स उप्पादक्खणे लब्भति, तस्मा वुत्तं ‘‘पटिपदाविसुद्धि आदी’’ति। उपेक्खानुब्रूहनाति विसोधेतब्बतादीनं अभावतो झानपरियापन्नाय तत्रमज्झत्तुपेक्खाय किच्चनिप्फत्तिया अनुब्रूहना। सा पनायं विसेसतो झानस्स ठितिक्खणे लब्भति। तेन वुत्तं ‘‘उपेक्खानुब्रूहना मज्झे’’ति। सम्पहंसनाति तत्थ धम्मानं अनतिवत्तनादिसाधकस्स ञाणस्स किच्चनिप्फत्तिवसेन परियोदपना। सा पन यस्मा झानस्स ओसानक्खणे पाकटा होति , तस्मा वुत्तं ‘‘सम्पहंसना परियोसान’’न्ति। इमानि तीणि लक्खणानीति परिपन्थतो चित्तस्स विसुज्झनाकारो , मज्झिमस्स समथनिमित्तस्स पटिपज्जनाकारो, तत्थ पक्खन्दनाकारोति इमानि तीणि झानस्स आदितो उप्पादक्खणे अप्पनापत्तिलक्खणानि तेहि आकारेहि विना अप्पनापत्तिया अभावतो, असति च अप्पनाय तदभावतो। आदिकल्याणञ्चेव विसुद्धिपटिपदत्ता। यथावुत्तेहि लक्खणेहि समन्नागतत्ता, सम्पन्नलक्खणत्ता च तिलक्खणसम्पन्नञ्च। इमिना नयेन मज्झपरियोसानलक्खणानञ्च योजना वेदितब्बा।
सम्भरीयति झानं एतेनाति सम्भारो, नानावज्जनपरिकम्मं। सह सम्भारेनाति ससम्भारो, सो एव ससम्भारिको। उपचारोति एकावज्जनूपचारमाह। पग्गहादिकिच्चस्स पुब्बभागे भावनाय एव साधितत्ता या तत्थ एकावज्जनूपचारे सिद्धा अज्झुपेक्खना, सा झानक्खणे परिब्रूहिता नाम होतीति वुत्तं ‘‘उपेक्खानुब्रूहना नाम अप्पना’’ति। यथाधिगतं झानं निस्साय यो पहट्ठाकारो चित्तस्स परितोसो, तं पच्चवेक्खणावसेन पवत्तं सन्धायाह ‘‘सम्पहंसना नाम पच्चवेक्खणा’’ति। एकेति अभयगिरिवासिनो। ते हि एवं पटिपदाविसुद्धिआदिके वण्णयन्ति, तदयुत्तं। तथा हि सति अज्झानधम्मेहि झानस्स गुणसंकित्तनं नाम कतं होति। न हि भूमन्तरं भूमन्तरपरियापन्नं होति। पाळिया चेतं विरुद्धन्ति दस्सेतुं ‘‘यस्मा पना’’तिआदि वुत्तं। तत्थ एकत्तगतं चित्तन्ति इन्द्रियानं एकरसभावेन, एकग्गताय च सिखाप्पत्तिया तदनुगुणं एकत्तं गतन्ति एकत्तगतं, ससम्पयुत्तं अप्पनापत्तचित्तं। तस्सेव पटिपदाविसुद्धिपक्खन्दतादि अनन्तरमेव वुच्चति। तस्माति यस्मा एकस्मिंयेव अप्पनाचित्तक्खणे पटिपदाविसुद्धिआदि पाळियं वुत्तं, तस्मा आगमनवसेनाति परिकम्मागमनवसेन। अनतिवत्तनादीति आदि-सद्देन इन्द्रियेकरसतातदुपगवीरियवाहनासेवनानि सङ्गण्हाति। परियोदापकस्साति परिसोधकस्स पभस्सरभावकरस्स। अनतिवत्तनादिभावसाधनमेव चेत्थ ञाणस्स किच्चनिप्फत्ति वेदितब्बा।
तस्मिन्ति तस्मिं वारे, चतुपञ्चचित्तपरिमाणाय अप्पनावीथियन्ति अत्थो। ततो परिपन्थतो। चित्तं विसुज्झतीति यदिपि आगमनं गहेतुं अविसेसेन विय वुत्तं, परिकम्मविसुद्धितो पन अप्पनाविसुद्धि सातिसयाव। तेनाह ‘‘विसुद्धत्ता’’तिआदि। आवरणविरहितं हुत्वाति येनावरणेन आवटत्ता चित्तं ततो पुब्बे मज्झिमं समथनिमित्तं पटिपज्जितुं न सक्कोति, तेन विवित्तं हुत्वा, तं विक्खम्भेत्वाति अत्थो। लीनुद्धच्चसङ्खातानं उभिन्नं अन्तानं अनुपगमनेन मज्झिमो, सविसेसं पच्चनीकधम्मानं वूपसमनतो समथो, योगिनो सुखविसेसानं कारणभावतो निमित्तञ्चाति मज्झिमं समथनिमित्तं। तेनाह ‘‘समप्पवत्तो अप्पनासमाधियेवा’’ति। तदनन्तरं पन पुरिमचित्तन्ति तस्स अप्पनाचित्तस्स अनन्तरपच्चयभूतं पुरिमं चित्तं, गोत्रभुचित्तन्ति अत्थो। एकसन्ततिपरिणामनयेनाति यथा ‘‘तदेव खीरं दधिसम्पन्न’’न्ति, एवं सतिपि परित्तमहग्गतभावभेदे, पच्चयपच्चयुप्पन्नभावभेदे च एकिस्सा एव सन्ततिया परिणामूपगमननयेन एकत्तनयवसेन। तथत्तन्ति तथभावं अप्पनासमाधिवसेन समाहितभावं। एवं पटिपन्नत्ताति वुत्ताकारेन पटिपज्जमानत्ता। यस्मिञ्हि खणे तथत्तं मज्झिमं समथनिमित्तं पटिपज्जति, तस्मिंयेव खणे तथत्तुपगमनेन अप्पनासमाधिना समाहितभावूपगमनेन तत्थ पक्खन्दति नाम। पुरिमचित्तेति अप्पनाचित्तस्स पुरिमस्मिं चित्ते गोत्रभुचित्ते। विज्जमानाकारनिप्फादिकाति तस्मिं चित्ते विज्जमानानं परिपन्थविसुद्धिमज्झिमसमथपटिपत्तिपक्खन्दनाकारानं निप्फादिका, तेनाकारेन निप्फज्जमानाति अत्थो। तेयेव हि आकारा पच्चयविसेसतो झानक्खणे निप्फज्जमाना ‘‘पटिपदाविसुद्धी’’ति लद्धसमञ्ञा झानस्स तं विसेसं निप्फादेन्ता विय वुत्ता। उप्पादक्खणेयेवाति अत्तलाभवेलायमेव। यदि एवं, कथं ते आकारा निप्फज्जन्तीति आह ‘‘आगमनवसेना’’ति।
तस्साति चित्तस्स। ‘‘विसुद्धं चित्तं अज्झुपेक्खती’’ति पाळियं (पटि॰ म॰ १.१५८) पुग्गलाधिट्ठानेन आगताति ‘‘ब्यापारं अकरोन्तो’’ति आह। समथपटिपत्तितथत्तुपगमनञ्च इध समथभावापत्तियेवाति आह ‘‘समथभावूपगमनेना’’ति। किलेससंसग्गं पहाय एकत्तेन उपट्ठितस्साति पुब्बे ‘‘कथं नु खो किलेससंसग्गं पजहेय्य’’न्ति पटिपन्नस्स इदानि समथपटिपत्तिया तस्स पहीनत्ता किलेससङ्गणिकाभावेन एकत्तेन उपट्ठितस्स झानचित्तस्स। परिपन्थविसुद्धिमज्झिमसमथपटिपत्तिपक्खन्दनेहि वुद्धिप्पत्तिया अनुब्रूहिते झानचित्ते लद्धोकासा तत्रमज्झत्तुपेक्खा सम्पयुत्तेसु समवाहितभावेन पवत्तमाना ते अनुब्रूहेन्ती विय होतीति आह ‘‘तत्रमज्झत्तुपेक्खाय किच्चवसेन उपेक्खानुब्रूहना वेदितब्बा’’ति।
ये पनेते युगनद्धधम्माति सम्बन्धो। तत्थाति तस्मिं झानचित्ते। अञ्ञमञ्ञानतिवत्तनवसेन किच्चकरणतो युगे नद्धा बद्धा विय युगनद्धा। विमुत्तिरसेनाति विमुच्चनकिच्चेन, विमुच्चनसम्पत्तिया वा। एस योगी। वाहयतीति पवत्तेति। अस्साति झानचित्तस्स। तस्मिं खणेति भङ्गक्खणे। उप्पादक्खणे अतीते हि ठितिक्खणतो पट्ठाय आसेवना पवत्तति नाम। ते आकाराति अञ्ञमञ्ञानतिवत्तनादयो तत्थ धम्मानं पवत्तिआकारा। आसेवनापि हि आसेवनपच्चयभावीनं धम्मानं पवत्तिआकारोयेव। संकिलेसवोदानेसूति समाधिपञ्ञानं समरसताय अकरणं भावनाय संकिलेसो, करणं वोदानं। तथा सेसेसुपि। एवमेतेसु संकिलेसवोदानेसु तं तं आदीनवं दोसं आनिसंसं गुणं पुरेतरं पाटिहारियञाणेन दिस्वा यथा अञ्ञमञ्ञानतिवत्तनादयो होन्ति, तथा भावनाय सम्पहंसितत्ता तेनेव ञाणेन विसोधितत्ता। विसोधनं हेत्थ सम्पहंसनं। ते आकारा यस्मा निप्फन्ना, तस्मा ‘‘धम्मानं…पे॰… वेदितब्बाति वुत्त’’न्ति लक्खणसंवण्णनाय आदिम्हि वुत्तं निगमनवसेन दस्सेति।
‘‘यस्मा उपेक्खावसेन ञाणं पाकटं होती’’ति को सम्बन्धो। कस्मा सम्पहंसनाव परियोसानन्ति वुत्ता, न उपेक्खानुब्रूहनाति चोदनं सन्धाय ‘‘तत्थ यस्मा उपेक्खावसेन ञाणं पाकटं होती’’ति वुत्तं। तत्थाति तस्मिं भावनाचित्ते। उपेक्खावसेन ञाणं पाकटं होतीति अप्पनाकाले भावनाय समप्पवत्तिया, पटिपक्खस्स च पहानतो पग्गहादीसु ब्यापारस्स अकातब्बतो अज्झुपेक्खनाव होति। यं सन्धाय वुत्तं ‘‘समये चित्तस्स अज्झुपेक्खना, विसुद्धं चित्तं अज्झुपेक्खती’’ति च आदि। सा पनायं अज्झुपेक्खना ञाणस्स किच्चसिद्धिया होति, विसेसतो ञाणसाधनत्ता अप्पनाब्यापारस्साति फलेन कारणानुमानञायेन। यस्मा उपेक्खावसेन ञाणं पाकटं होति, तस्मा ञाणकिच्चभूता सम्पहंसना परियोसानन्ति वुत्ताति सम्बन्धो।
इदानि यथावुत्तमत्थं पाळिया समत्थेतुं ‘‘यथाहा’’तिआदि वुत्तं। तथापग्गहितं चित्तन्ति यथा भावनाचित्तं कोसज्जपक्खे न पतति, तथा वीरियसम्बोज्झङ्गट्ठानियानं धम्मानं बहुलीकारवसेन पग्गहितं। साधुकं अज्झुपेक्खतीति पग्गण्हन्तेनापि समाधिस्स वीरियसमतायोजनवसेन पग्गहितत्ता सक्कच्चं अज्झुपेक्खति, तत्रमज्झत्तुपेक्खा ओकासं लभति। तं पन अज्झुपेक्खनं उपेक्खावसेन पुब्बे पवत्तपारिहारियपञ्ञावसेन अप्पनापञ्ञाय किच्चाधिकताति आह ‘‘पञ्ञावसेन पञ्ञिन्द्रियं अधिमत्तं होती’’ति। तस्स अधिमत्तत्ता एव अज्झुपेक्खन्तस्सेव नानासभावेहि नीवरणपमुखेहि किलेसेहि अप्पनाचित्तं विमुच्चति। विमोक्खवसेन विमुच्चनवसेन। पञ्ञावसेनाति पुब्बे पवत्तपारिहारियपञ्ञावसेन। विमुत्तत्ताति नानाकिलेसेहि विमुत्तत्ता एव। ते धम्मा सद्धादयो, विसेसतो सद्धापञ्ञावीरियसमाधयो च एकरसा समानकिच्चा होन्ति। एवमयं इन्द्रियानं एकरसट्ठेन भावना निप्फज्जमाना ञाणब्यापारोति आह ‘‘ञाणकिच्चभूता सम्पहंसना परियोसान’’न्ति। एवं तिविधाय पटिपदाविसुद्धिया लद्धविसेसाय तिविधाय उपेक्खानुब्रूहनाय सातिसयं पञ्ञिन्द्रियस्स अधिमुत्तभावेन चतुब्बिधापि सम्पहंसना सिज्झतीति आगमनुपेक्खा ञाणकिच्चवसेन दसपि आकारा झाने एव वेदितब्बा।
गणनानुपुब्बताति गणनानुपुब्बताय, गणनानुपुब्बतामत्तं वा पठमन्ति इदन्ति अत्थो। तेन देसनाक्कमं उल्लिङ्गेति। ‘‘पठमं उप्पन्नन्ति पठम’’न्ति इमिना पटिपत्तिक्कमं, उप्पन्नन्ति हि अधिगतन्ति अत्थो। ‘‘पठमं समापज्जितब्बन्ति पठम’’न्ति इदं पन न एकन्तलक्खणन्ति अट्ठकथायं (ध॰ स॰ अट्ठ॰ १६०) पटिसिद्धत्ता इध न गहितं। आरम्मणूपनिज्झानं लक्खणूपनिज्झानन्ति दुविधे झाने इधाधिप्पेतज्झानमेव दस्सेतुं ‘‘आरम्मणूपनिज्झानतो’’ति वुत्तं। पथवीकसिणसङ्खातस्स अत्तनो अत्तनो आरम्मणस्स रूपं विय चक्खुना उपनिज्झायनतो। पच्चनीकझापनतोति नीवरणादीनं पच्चनीकधम्मानं दहनतो विक्खम्भनवसेन पजहनतो। सकलट्ठेनाति हेट्ठा वुत्तनयेन कते वा अकते वा परिच्छिज्ज गहिते पथवीभागे पथवीमण्डले सकलारम्मणकरणट्ठेन। न हि तस्स एकदेसमारम्मणं करीयति। पथवीकसिणसन्निस्सयताय निमित्तं पथवीकसिणं यथा ‘‘मञ्चा उक्कुट्ठिं करोन्ती’’ति। तंसहचरणतो झानं पथवीकसिणं यथा ‘‘कुन्ता पचरन्ती’’ति।

चिरट्ठितिसम्पादनवण्णना

७६. लक्खट्ठाने ठितं सरेन वालं विज्झतीति वालवेधी। इध पन अनेकधा भिन्नस्स वालस्स अंसुं विज्झन्तो ‘‘वालवेधी’’ति अधिप्पेतो। तेन वालवेधिना। सूदेनाति भत्तकारेन। ‘‘आकारा परिग्गहेतब्बा’’ति सङ्खेपतो वुत्तमत्थं विवरितुं ‘‘यथा ही’’तिआदि वुत्तं। तत्थ सुकुसलोति सुट्ठु छेको। धनुग्गहोति इस्सासो। कम्मन्ति योग्यं। अक्कन्तपदानन्ति विज्झनकाले अक्कमनवसेन पवत्तपदानं। आकारन्ति धनुजियासरानं गहिताकारं। परिग्गण्हेय्याति उपधारेय्य। भोजनसप्पायादयोति आदि-सद्दो अवुत्ताकारानम्पि सङ्गाहको दट्ठब्बो। तेन उतुभावनानिमित्तादीनम्पि परिग्गण्हनं वुत्तं होति। तस्मिन्ति तस्मिं तरुणसमाधिम्हि।
भत्तारन्ति सामिनं, भत्तवेतनादीहि पोसकन्ति अत्थो। परिविसन्तोति भोजेन्तो। तस्स रुच्चित्वा भुञ्जनाकारं सल्लक्खेत्वा तस्स उपनामेन्तोति योजना। अयम्पि योगी। अधिगतक्खणे भोजनादयो आकारेति पुब्बे झानस्स अधिगतक्खणे किच्चसाधके भोजनादिगते आकारे। गहेत्वाति परिग्गहेत्वा सल्लक्खेत्वा। नट्ठे नट्ठे समाधिम्हि पुनप्पुनं अप्पनाय।
महानसविज्जापरिचयेन पण्डितो। तत्थ विसदञाणताय ब्यत्तो। ठानुप्पत्तिककओसल्लयोगेन कुसलो। नानच्चयेहीति नानच्चयेहि नानासभावेहि, नानारसेहीति अत्थो। तेनाह ‘‘अम्बिलग्गेही’’तिआदि। सूपेहीति ब्यञ्जनेहि। अम्बिलग्गेहीति अम्बिलकोट्ठासेहि, ये वा अम्बिलरसा हुत्वा अग्गभूता, तेहि चतुरम्बिलादिमिस्सेहि। एस नयो तित्तकग्गादीसुपि। खारिकेहीति वातिङ्गणकळीरादिमिस्सेहि। निमित्तन्ति आकारं रुच्चनवसेन भुञ्जनाकारं। उग्गण्हातीति उपरूपरि गण्हाति उपधारेति। इमस्स वा सूपेय्यस्स अत्थाय हत्थं अभिहरति। अभिहारानन्ति अभिमुखेन हरितब्बानं पण्णाकारानं, पूजाभिहारानं वा। निमित्तं उग्गण्हातीति ‘‘एवं मे चित्तं समाहितं अहोसी’’ति निमित्तं गण्हाति सल्लक्खेति।
समाधिपरिपन्थानन्ति समाधिस्स परिपन्थभूतानं। धम्मानन्ति कामच्छन्दादिनीवरणधम्मानं। सुविसोधितत्ताति सुट्ठु विसोधितत्ता, विक्खम्भनवसेनेव सम्मदेव पहीनत्ताति अत्थो। कामादीनवपच्चवेक्खणादीहीति आदि-सद्देन असुभमनसिकारनेक्खम्मानिसंसपच्चवेक्खणादीनि सङ्गण्हाति। नेक्खम्मगुणदस्सनेनापि हि तस्स विबन्धभूते कामच्छन्दे आदीनवो विसेसतो पाकटो होतीति। कायदुट्ठुल्लन्ति कायदरथं सारद्धकायतं। तेन कायचित्तानं सारम्भनिमित्तस्स ब्यापादनीवरणस्स न विसोधनमाह। आरम्भधातुमनसिकारादीति आदि-सद्देन वीरियसम्बोज्झङ्गनिमित्तानं, आलोकसञ्ञादीनञ्च सङ्गहो दट्ठब्बो। समथनिमित्तमनसिकारादीति आदि-सद्देन समाधिसम्बोज्झङ्गट्ठानियानं धम्मानं सङ्गहो दट्ठब्बो। अञ्ञेपि समाधिपरिपन्थेति विचिकिच्छाट्ठानिये, मदमानादिके च सन्धायाह। आसयन्ति वसनकसुसिरं। सुपरिसुद्धन्ति आसङ्कनीयत्ताभावेन सुट्ठु परिसुद्धं। एत्थाह – ननु चायं पगेव कामादीनवं पच्चवेक्खित्वा समथपटिपदं पटिपन्नो उपचारक्खणेयेव झानेन नीवरणानि विक्खम्भितानि, अथ कस्मा पुन कामादीनवपच्चवेक्खणादि गहितन्ति? सच्चमेतं। तं पन पहानमत्तन्ति झानस्स चिरट्ठितिया अतिसयपहानत्थं पुन गहितं।
उद्धच्च मिद्धन्ति कुक्कुच्चं, थिनञ्च तदेकट्ठताय गहितमेवाति कत्वा वुत्तं। सुद्धन्तगतोति सुपरिसुद्धपरियन्तं सब्बसो विसोधितकोणपरियन्तं उय्यानं गतो। तहिं रमेति तस्मिं झाने रमेय्य दिवसभागम्पि झानसमङ्गी एव भवेय्य।
चित्तभावनावेपुल्लत्थन्ति समाधिभावनाय विपुलभावाय। यथा हि भावनावसेन निमित्तस्स उप्पत्ति, एवमस्स भावनावसेनेव वड्ढनम्पि। तस्मा एकङ्गुलादिवसेन निमित्तं वड्ढेन्तस्स पुनप्पुनं बहुलीकारेन झानं भावनापि वुद्धिं विरुळ्हिं वेपुल्लं आपज्जति। तेन वुत्तं ‘‘चित्तभावनावेपुल्लत्थञ्च यथालद्धं पटिभागनिमित्तं वड्ढेतब्ब’’न्ति। तस्साति पटिभागनिमित्तस्स।

निमित्तवड्ढननयवण्णना

७७. तत्राति सामिअत्थे भुम्मवचनं, तस्साति अत्थो। अवड्ढेत्वाति यथा कुम्भकारो मत्तिकाय पत्तं करोन्तो पठमं अपरिच्छिन्दित्वाव पत्तं वड्ढेति, एवं पत्तवड्ढनयोगेन पत्तवड्ढनयुत्तिया अवड्ढेत्वा पूविकस्स पूववड्ढनं। भत्तस्स उपरि भत्तपक्खिपनं भत्तवड्ढनं। वत्थस्स तिन्तस्स अञ्छनादि दुस्सवड्ढनं। पच्चेकं योग-सद्दो योजेतब्बो। अपरिच्छिन्दित्वा न वड्ढेतब्बं सपरिच्छेदे एव भावनापवत्तितो। तथा हि वुत्तं ‘‘सान्तके नो अनन्तके’’ति (विसुद्धि॰ १.५५)।
हंसपोतकाति जवनहंसपोतका। उक्कूलं उन्नतट्ठानं। विकूलं निन्नट्ठानं। नदीसोतेन कतं विदुग्गं नदीविदुग्गं। विसमाकारेन ठितो पब्बतपदेसो पब्बतविसमो।
थूलानि हुत्वा उपट्ठहन्ति पच्चवेक्खणाबाहुल्लेन विभूतभावतो। दुब्बलानि हुत्वा उपट्ठहन्ति पगुणबलवभावस्स अनापादिकत्ता। उपरि उस्सुक्कनायाति भावनाय उपरि आरोहनाय, दुतियज्झानाधिगमायाति अत्थो।
पब्बतेय्याति पब्बते बहुलचारिनी। अखेत्तञ्ञूति अगोचरञ्ञू। समाधिपरिपन्थानं विसोधनानभिञ्ञाताय बालो। झानस्स पगुणभावापादनवेय्यत्तियस्स अभावेन अब्यत्तो। उपरिझानस्स पदट्ठानभावानवबोधेन अखेत्तञ्ञू। सब्बथापि समापत्तिकोसल्लाभावेन अकुसलो। समाधिनिमित्तस्स वा अनासेवनाय बालो। अभावनाय अब्यत्तो। अबहुलीकारेन अखेत्तञ्ञू। सम्मदेव अनधिट्ठानतो अकुसलोति योजेतब्बं। उभतो भट्ठोति उभयतो झानतो भट्ठो। सो हि अप्पगुणताय न सुप्पतिट्ठितताय सउस्साहोपि विनासतो, असामत्थियतो च झानद्वयतो परिहीनो। चिण्णवसिनाति आसेवितवसिना।

पञ्चवसीकथावण्णना

७८. वसनं वसीति धातुनिद्देसताय किरियानिद्देसोति अधिप्पायेनाह ‘‘वसियो’’ति, यथारुचि पवत्तियोति अत्थो। आवज्जनाय वसी, आवज्जनावसेन वा वसी आवज्जनवसी। झानं आवज्जितुं यत्थ यत्थ पदेसे इच्छा यत्थिच्छकं। यदा यदा, यस्मिं यस्मिं वा झानङ्गे इच्छा यदिच्छकं। याव याव इच्छा यावदिच्छकं, द-कारो पदसन्धिकरो। ‘‘यावा’’ति च इदं बहूनं जवनवारानं निरन्तरं विय तथापवत्तनं सन्धाय वुत्तं, न एकमेव। सो हि परिच्छिन्नचित्तक्खणोति। आवज्जनाय दन्धायितत्तं नत्थीति वुत्तनयेन यत्थ कत्थचि ठाने यदा यदा यं किञ्चि झानङ्गं आवज्जेन्तस्स यथिच्छितं कालं आवज्जनाय आवज्जनप्पवत्तिया दन्धायितत्तं वित्थायितत्तं, चिरायितत्तं वा नत्थि। एवं आवज्जनवसी सिद्धा नाम होतीति अत्थो। सेसाति वुट्ठानअधिट्ठानपच्चवेक्खणावसियो।
अङ्गसमुदायभावतो झानस्स झाने आवज्जनवसिं निप्फादेतुकामेन पटिपाटिया झानङ्गानि आवज्जेतब्बानीति आह ‘‘पठमं वितक्कं आवज्जयतो’’ति। यदिपि आवज्जनमेवेत्थ इच्छितं आवज्जनवसिया अधिप्पेतत्ता, आवज्जनाय पन उप्पन्नाय जवनेहि भवितब्बं। तानि च खो आवज्जनतप्परताय चित्ताभिनीहारस्स यथावज्जितझानङ्गारम्मणानि कतिपयानेव होन्ति, न परिपुण्णानीति वुत्तं ‘‘वितक्कारम्मणानेव चत्तारि पञ्च वा जवनानि जवन्ती’’ति। चत्तारि तिक्खिन्द्रियस्स। पञ्च नातितिक्खिन्द्रियस्साति दट्ठब्बं। निरन्तरन्ति विसभागेहि निरन्तरं। अयं पनाति भवङ्गद्वयन्तरिता चतुजवनचित्ता यथावुत्ता आवज्जनवसी। अञ्ञेसं वा धम्मसेनापतिआदीनं। एवरूपे कालेति उट्ठाय समुट्ठाय लहुतरं आवज्जनवसीनिब्बत्तनकाले। सा च खो इत्तरा परित्तकाला, न सत्थु यमकमहापाटिहारिये विय चिरतरप्पबन्धवती। तथा हि तं सावकेहि असाधारणं वुत्तं। अधिगमेन समं ससम्पयुत्तस्स झानस्स सम्मा आपज्जनं पटिपज्जनं समापज्जनं, झानसमङ्गिता।
सीघन्ति एत्थ समापज्जितुकामतानन्तरं द्वीसु भवङ्गेसु उप्पन्नेसु भवङ्गं उपच्छिन्दित्वा उप्पन्नावज्जनानन्तरं समापज्जनं सीघं समापज्जनसमत्थता। अयञ्च मत्थकप्पत्ता समापज्जनवसी सत्थु धम्मदेसनायं लब्भति। यं सन्धाय वुत्तं ‘‘सो खो अहं, अग्गिवेस्सन, तस्सा एव कथाय परियोसाने तस्मिंयेव पुरिमस्मिं समाधिनिमित्ते अज्झत्तमेव चित्तं सण्ठपेमि सन्निसादेमि एकोदिं करोमि समादहामि येनस्सुदं निच्चकप्पं विहरामी’’ति (म॰ नि॰ १.३८७)। इतो सीघतरा हि समापज्जनवसी नाम नत्थि। जुण्हाय रत्तिया नवोरोपितेहि केसेहि कपोतकन्दरायं विहरन्तस्स आयस्मतो सारिपुत्तस्स यक्खेन महन्तम्पि पब्बतकूटं पदालेतुं समत्थे पहारे सीसे दिन्ने समापज्जनम्पेत्थ निदस्सेतब्बं। तथा हि वक्खति ‘‘तदा थेरो तस्स पहरणसमये समापत्तिं अप्पेसी’’ति (विसुद्धि॰ २.३७४)। पाळियं पन ‘‘अञ्ञतरं समाधिं समापज्जित्वा निसिन्नो’’ति (उदा॰ ३४) वुत्तं। इमे पन थेरा ‘‘समापत्तितो वुट्ठानसमकालं तेन पहारो दिन्नो’’ति वदन्ति।
अच्छरामत्तन्ति अङ्गुलिफोटमत्तं खणं। ठपेतुन्ति सेतु विय सीघसोताय नदिया ओघं वेगेन पवत्तितुं अदत्वा यथावुत्तक्खणं झानं ठपेतुं समत्थता। अभिभुय्य ठपनं, अधिट्ठानं वियाति वा अधिट्ठानं। तत्थ वसी अधिट्ठानवसी। तथेव लहुं वुट्ठातुन्ति अच्छरामत्तं वा दसच्छरामत्तं वा लहुं खणं झानसमङ्गी हुत्वा झानतो वुट्ठातुं समत्थता। भवङ्गचित्तुप्पत्तियेव हेत्थ झानतो वुट्ठानं नाम। एत्थ च यथा ‘‘एत्तकमेव खणं झानं ठपेस्सामी’’ति पुब्बपरिकम्मवसेन अधिट्ठानसमत्थता अधिट्ठानवसी, एवं ‘‘एत्तकमेव खणं झानसमङ्गी हुत्वा झानतो वुट्ठहिस्सामी’’ति पुब्बपरिकम्मवसेन वुट्ठानसमत्थता वुट्ठानवसी वेदितब्बा, या समापत्ति ‘‘वुट्ठानकुसलता’’ति वुच्चति। तदुभयदस्सनत्थन्ति अधिट्ठानवुट्ठानवसीदस्सनत्थं।
तत्थाति तस्मिं निम्मितपब्बते तस्स विवरे। किञ्चापि एकंयेव तं अभिञ्ञाचित्तं येन पब्बतं निम्मिनेय्य, अभिञ्ञापादकस्स पन झानस्स लहुतरं ठपनं, वुट्ठानञ्च इध निदस्सितन्ति दट्ठब्बं। ‘‘एत्तका इद्धिमन्ता एकं उपट्ठाकं गरुळतो रक्खितुं न सक्खिंसू’’ति गारय्हा अस्साम।
आवज्जनानन्तरानीति आवज्जनवसीभावाय यथाक्कमं वितक्कादीनं झानङ्गानं आवज्जनाय परतो यानि जवनानि पवत्तानि, तानि तेसं पच्चवेक्खणानि। यदग्गेन आवज्जनवसीसिद्धि, तदग्गेन पच्चवेक्खणावसीसिद्धि वेदितब्बा।

दुतियज्झानकथावण्णना

७९. नीवरणप्पहानस्स तप्पठमताय आसन्ननीवरणपच्चत्थिका। थूलं नाम विपुलम्पि फेग्गु विय सुखभञ्जनीयन्ति आह ‘‘ओळारिकत्ता अङ्गदुब्बला’’ति। सन्ततो मनसि करित्वाति पठमज्झानं विय अनोळारिकङ्गत्ता, सन्तधम्मसमङ्गिताय च ‘‘सन्त’’न्ति मनसि कत्वा। ये हि धम्मा दुतियज्झाने पीतिसुखादयो, कामं ते पठमज्झानेपि सन्ति, तेहि पन ते सन्ततरा चेव पणीततरा च भवन्तीति। निकन्तिन्ति निकामनं, अपेक्खन्ति अत्थो। परियादायाति खेपेत्वा। चत्तारि पञ्चाति वा-सद्दो लुत्तनिद्दिट्ठो। दुतियज्झानं एतस्स अत्थीति दुतियज्झानिकं। वुत्तप्पकारानेवाति पठमज्झाने वुत्तप्पकारानियेव, परिकम्मादिनामकानीति अत्थो।
८०. वूपसमाति वूपसमहेतु, वूपसमोति चेत्थ पहानं अधिप्पेतं, तञ्च वितक्कविचारानं। अतिक्कमो अत्थतो दुतियज्झानक्खणे अनुप्पादोति आह ‘‘समतिक्कमा’’तिआदि। कतमेसं पनेत्थ वितक्कविचारानं वूपसमो अधिप्पेतो, किं पठमज्झानिकानं, उदाहु दुतियज्झानिकानन्ति। किञ्चेत्थ यदि पठमज्झानिकानं, नत्थि तेसं वूपसमो। न हि कदाचि पठमज्झानं वितक्कविचाररहितं अत्थि। अथ दुतियज्झानिकानं, एवम्पि नत्थेव वूपसमो, सब्बेन सब्बं तेसं तत्थ अभावतोति? वुच्चते – येहि वितक्कविचारेहि पठमज्झानस्स ओळारिकता, तेसं समतिक्कमा दुतियस्स झानस्स समधिगमो, न सभावतो अनोळारिकानं फस्सादीनं समतिक्कमाति अयमत्थो ‘‘वितक्कविचारानं वूपसमा’’ति एतेन दीपितो। तस्मा ‘‘किं पठमज्झानिकानं वितक्कविचारानं वूपसमो इधाधिप्पेतो, उदाहु दुतियज्झानिकान’’न्ति एदिसी चोदना अनोकासाव। यस्मा दिट्ठादीनवस्स तंतंझानक्खणे अनुप्पत्तिधम्मतापादनं वूपसमनं अधिप्पेतं। वितक्कादयो एव झानङ्गभूता तथा करीयन्ति, न तंसम्पयुत्ता फस्सादयो, तस्मा वितक्कादीनंयेव वूपसमादिवचनं ञायागतं। यस्मा पन वितक्कादीनं विय तंसम्पयुत्तधम्मानम्पि एतेन ‘‘एतं ओळारिक’’न्ति आदीनवदस्सनं सुत्ते आगतं, तस्मा अविसेसेन वितक्कादीनं, तंसहगतानञ्च वूपसमादिके वत्तब्बे वितक्कादीनंयेव वूपसमो वुच्चमानो अधिकवचनं अञ्ञं अत्थं बोधेतीति कत्वा किञ्चि विसेसं दीपेतीति दस्सेतुं अट्ठकथायं ‘‘ओळारिकस्स पना’’तिआदि गहितन्ति इध ‘‘येहि वितक्कविचारेही’’तिआदि वुत्तन्ति दट्ठब्बं। ‘‘पीतिया च विरागा’’तिआदीसुपि एसेव नयो। तस्मा वितक्कविचारपीतिसुखसमतिक्कमवचनानि ओळारिकोळारिकङ्गसमतिक्कमा दुतियादिअधिगमदीपकानीति तेसं एकदेसभूतं वितक्कविचारसमतिक्कमवचनं तंदीपकं वुत्तं। विसुं विसुं ठितेपि हि वितक्कविचारसमतिक्कमवचनादिके पहेय्यङ्गनिद्देसतासामञ्ञेन चित्तेन समूहतो गहिते वितक्कविचारवूपसमवचनस्स तदेकदेसता दट्ठब्बा। अयञ्च अत्थो अवयवेन समुदायोपलक्खणनयेन वुत्तो। अथ वा वितक्कविचारवूपसमवचनेनेव तंसमतिक्कमा दुतियाधिगमदीपकेन पीतिविरागादिवचनानं पीतिआदिसमतिक्कमा ततियादिअधिगमदीपकता दीपिता होतीति तस्स तंदीपकता वुत्ता।
नियकज्झत्तमधिप्पेतं न अज्झत्तज्झत्तादि। तत्थ कारणमाह ‘‘विभङ्गे पना’’तिआदि। नीलवण्णयोगतो नीलवत्थं वियाति नीलयोगतो वत्थं नीलं वियाति अधिप्पायो। येन सम्पसादनेन योगा झानं सम्पसादनं। तस्मिं दस्सिते ‘‘सम्पसादनं झान’’न्ति समानाधिकरणनिद्देसेनेव तंयोगा झाने तंसद्दप्पवत्ति दस्सिताति अविरोधो युत्तो। एकोदिभावे कथन्ति एकोदिम्हि दस्सिते एकोदिभावं झानन्ति समानाधिकरणनिद्देसेनेव झानस्स एकोदिवड्ढनता वुत्ता होतीति चे? ‘‘एकोदिभाव’’न्ति पदं उद्धरित्वा एकोदिस्स निद्देसो न कातब्बो सियाति एकोदिभावसद्दो एव समाधिम्हि पवत्तो सम्पसादनसद्दो विय झाने पवत्ततीति युत्तं। इमस्मिञ्च अत्थविकप्पेति ‘‘चेतसो सम्पसादयती’’ति एतस्मिं पक्खे ‘‘चेतसो’’ति च उपयोगत्थे सामिवचनं। पुरिमस्मिन्ति ‘‘सम्पसादनयोगतो झानं सम्पसादन’’न्ति वुत्तपक्खे। चेतसोति सम्बन्धे सामिवचनं।
सेट्ठोपि लोके ‘‘एको’’ति वुच्चति ‘‘याव परे एकाहं ते करोमी’’तिआदीसु। एको अदुतियो ‘‘एकाकीभि खुद्दकेहि जित’’न्तिआदीसु असहायत्थोपि एक-सद्दो दिट्ठोति आह ‘‘एको असहायो हुत्वा’’ति। सद्धादयोपि कामं सम्पयुत्तधम्मानं साधारणतो, असाधारणतो च पच्चया होन्तियेव, समाधि पन झानक्खणे सम्पयुत्तधम्मानं अविक्खेपलक्खणे इन्दट्ठकरणेन सातिसयं पच्चयो होतीति दस्सेन्तो ‘‘सम्पयुत्तधम्मे…पे॰… अधिवचन’’न्ति आह।
‘‘सम्पसादनं , चेतसो एकोदिभाव’’न्ति विसेसनद्वयं झानस्स अतिसयवचनिच्छावसेन गहितं। स्वायमतिसयो यथा इमस्मिं झाने लब्भति, न तथा पठमज्झानेति इमं विसेसं दस्सेतुं ‘‘ननु चा’’तिआदि वुत्तं। आरम्मणे आहननपरियाहननवसेन, अनुमज्जनअनुयोजनवसेन च पवत्तमाना धम्मा सतिपि नीवरणप्पहानेन किलेसकालुस्सियापगमे सम्पयुत्तानं कञ्चि खोभं करोन्ता विय तेहि च ते न सन्निसिन्ना होन्तीति वुत्तं ‘‘वितक्कविचारक्खोभेन न सुप्पसन्न’’न्ति। खुद्दिका ऊमियो वीचियो। महतियो तरङ्गा। सतिपि इन्द्रियसमत्ते, वीरियसमताय च तेनेव खोभेन, सम्पसादाभावेन च समाधिपि न सुट्ठु पाकटो बहले विय जले मच्छो। यथावुत्तक्खोभो एव पलिबोधो। एवं वुत्तेनाति यस्सा सद्धाय वसेन सम्पसादनं, यस्सा च चित्तेकग्गताय वसेन एकोदिभावन्ति च झानं वुत्तं। तासं एव ‘‘सद्दहना’’तिआदिना पवत्तिआकारस्स विसेसविभावनावसेन वुत्तेन। तेन विभङ्गपाठेन। ‘‘सम्पसादनयोगतो, सम्पसादनतो वा सम्पसादनं, एकोदिं भावेतीति एकोदिभावन्ति झानं वुत्त’’न्ति एवं पवत्ता अयं अत्थवण्णना न विरुज्झति। यथा पन अविरोधो, सो वुत्तो एव।
८१. सन्ताति समं निरोधं गता। समिताति भावनाय समं गमिता निरोधिता। वूपसन्ताति ततो एव सुट्ठु उपसन्ता। अत्थङ्गताति अत्थं विनासं गता। अब्भत्थङ्गताति उपसग्गेन पदं वड्ढेत्वा वुत्तं। अप्पिताति विनासं गमिता। सोसिताति पवत्तिसङ्खातस्स सन्तानस्स अभावेन सोसं सुक्खभावं इता। ब्यन्तिकताति विगतन्तकता।
अयमत्थोति भावनाय पहीनत्ता वितक्कविचारानं अभावो। चोदकेन वुत्तमत्थं सम्पटिच्छित्वा परिहरितुं ‘‘एवमेतं सिद्धोवायमत्थो’’ति वत्वा ‘‘न पनेत’’न्तिआदि वुत्तं। तत्थ एतन्ति ‘‘वितक्कविचारानं वूपसमा’’ति एतं वचनं। तदत्थदीपकन्ति तस्स वितक्कविचाराभावमत्तसङ्खातस्स अत्थस्स दीपकं। अयञ्हेत्थ अत्थो – दुतियज्झानादिअधिगमूपायदीपकेन अज्झत्तसम्पसादनताय, चेतसो एकोदिभावताय च हेतुदीपकेन, अवितक्कअविचारभावहेतुदीपकेन च वितक्कविचारवूपसमवचनेनेव वितक्कविचाराभावो दीपितोति किं पुन अवितक्कअविचारवचनेन कतेनाति? न, अदीपितत्ता। न हि वितक्कविचारवूपसमवचनेन वितक्कविचारानं अप्पवत्ति वुत्ता होति। वितक्कविचारेसु हि तण्हाप्पहानं एतेसं वूपसमनं, ये च सङ्खारेसु तण्हाप्पहानं करोन्ति, तेसु मग्गेसु, पहीनतण्हेसु च फलेसु सङ्खारपवत्ति होति एव , एवमेविधापि विक्खम्भितवितक्कविचारतण्हस्स दुतियज्झानस्स वितक्कविचारसम्पयोगो पुरिमेन न निवारितो सियाति तंनिवारणत्थं, आवज्जितुकामतादिअतिक्कमोव तेसं वूपसमोति दस्सनत्थञ्च ‘‘अवितक्कं अविचार’’न्ति वुत्तं। पठमम्पीति पठमं झानम्पि।
‘‘दुतियं उप्पन्नन्तिपि दुतिय’’न्ति वत्तुं वट्टतियेव। न तथा इमस्स वितक्कविचाराति यथा पठमज्झानस्स उपचारक्खणे नीवरणानि पहीयन्ति, तथा इमस्स दुतियज्झानस्स उपचारक्खणे वितक्कविचारा न पहीयन्ति असंकिलिट्ठसभावत्ता, उपचारभावनाय च ते पहातुं असमत्थभावतो। यदिपि ताय तेसु तण्हा पहीयति, न पन सविसेसं। सविसेसञ्हि तत्थ तण्हाप्पहानं अप्पनाय एव होति। तेन वुत्तं ‘‘अप्पनाक्खणेयेवा’’तिआदि। पहानङ्गतापि अतिसयप्पहानवसेनेव वेदितब्बा यथा नीवरणानं पठमज्झानस्स। तस्माति यस्मा तिवङ्गमेवेतं झानं, तस्मा। तन्ति विभङ्गे वचनं। रथस्स पण्डुकम्बलं विय सम्पसादो झानस्स परिक्खारो, न झानङ्गन्ति आह ‘‘सपरिक्खारं झानं दस्सेतु’’न्ति।

ततियज्झानकथावण्णना

८२. उप्पिलावितन्ति कामञ्चायं परिग्गहेसु अपरिच्चत्तपेमस्स अनादीनवदस्सिनो तण्हासहगताय पीतिया पवत्तिआकारो, इध पन दुतियज्झानपीति अधिप्पेता। तथापि सब्बसो पीतियं अविरत्तं, सापि अनुबन्धेय्याति वुत्तं। उप्पिलावितं वियाति वा उप्पिलावितं। आदीनवं हि तत्थ पाकटतरं कत्वा दस्सेतुं एवं वुत्तन्ति दट्ठब्बं।
८३. विरज्जनं विरागो। तं पन विरज्जनं निब्बिन्दनमुखेन हीळनं वा तप्पटिबद्धरागप्पहानं वाति तदुभयं दस्सेतुं ‘‘वुत्तप्पकाराय पीतिया जिगुच्छनं वा समतिक्कमो वा’’ति आह। वुत्तप्पकारायाति ‘‘यदेव तत्थ पीती’’तिआदिना वुत्तप्पकाराय। सम्पिण्डनं समुच्चयो।
मग्गोति उपायो। तदधिगमायाति ततियमग्गाधिगमाय।
८४. उपपत्तितोति समवाहितभावेन पतिरूपतो। झानुपेक्खापि समवाहितमेव अन्तोनीतं कत्वा पवत्ततीति आह ‘‘समं पस्सती’’ति। विसदायाति परिब्यत्ताय संकिलेसविगमेन। विपुलायाति महतिया सातिसयं महग्गतभावप्पत्तिया। थामगतायाति पीतिविगमेन थिरभावप्पत्ताय।
परिसुद्धपकति खीणासवपकति निक्किलेसता। सत्तेसु कम्मस्सकतादस्सनहेतुको समभावदस्सनाकारो मज्झत्ताकारो ब्रह्मविहारुपेक्खा।
सहजातधम्मानन्ति निद्धारणे सामिवचनं। समप्पवत्तिया भावनाय वीथिपटिपन्नाय अलीनानुद्धता निरस्सादताय पग्गहनिग्गहसम्पहंसनेसु ब्यापाराभावतो सम्पयुत्तधम्मेसु मज्झत्ताकारभूता बोज्झङ्गुपेक्खा।
उपेक्खानिमित्तन्ति एत्थ लीनुद्धच्चपक्खपातरहितं मज्झत्तं वीरियं उपेक्खा। तदेव तं आकारं गहेत्वा पवत्तेतब्बस्स तादिसस्स वीरियस्स निमित्तभावतो उपेक्खानिमित्तं भावनाय समप्पवत्तिकाले उपेक्खीयतीति उपेक्खा, वीरियमेव उपेक्खा वीरियुपेक्खा।
‘‘पठमं झानं पटिलाभत्थाय नीवरणे…पे॰… नेवसञ्ञानासञ्ञायतनसमापत्तिं पटिलाभत्थाय आकिञ्चञ्ञायतनसञ्ञं पटिसङ्खा सन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाण’’न्ति (पटि॰ म॰ १.५७) एवमागता इमा अट्ठ समाधिवसेन उप्पज्जन्ति। ‘‘सोतापत्तिमग्गं पटिलाभत्थाय उप्पादं पवत्तं निमित्तं आयूहनं पटिसन्धिं गतिं निब्बत्तिं उपपत्तिं जातिं जरं ब्याधिं मरणं सोकं परिदेवं उपायासं। सोतापत्तिफलसमापत्तत्थाय उप्पादं पवत्तं…पे॰… अरहत्तमग्गं पटिलाभत्थाय उप्पादं…पे॰… उपायासं…पे॰… अरहत्तफलसमापत्तत्थाय सुञ्ञताविहारसमापत्तत्थाय अनिमित्तविहारसमापत्तत्थाय उप्पादं पवत्तं निमित्तं आयूहनं पटिसन्धिं गतिं निब्बत्तिं उपपत्तिं जातिं जरं ब्याधिं मरणं सोकं परिदेवं उपायासं पटिसङ्खा सन्तिट्ठना पञ्ञा सङ्खारुपेक्खासु ञाण’’न्ति एवमागता इमा दस विपस्सनावसेन उप्पज्जन्ति। एत्थ च पठमज्झानादीहि विक्खम्भितानि नीवरणवितक्कविचारादीनि पटिसङ्खाय सभावतो उपपरिक्खित्वा सन्निट्ठानवसेन तिट्ठमाना नीवरणादिपटिसङ्खासन्तिट्ठना दिट्ठादीनवत्ता तेसं गहणे उप्पादने अज्झुपेक्खन्ती विपस्सनापञ्ञा गहणे मज्झत्तभूता उपेक्खा।
तत्थ उप्पादन्ति पुरिमकम्मपच्चया खन्धानं इध उप्पत्तिमाह। पवत्तन्ति तथाउप्पन्नस्स पवत्तिं। निमित्तन्ति सब्बम्पि तेभूमकसङ्खारगतं निमित्तभावेन उपट्ठानतो। आयूहनन्ति आयतिं पटिसन्धिहेतुभूतं कम्मं। पटिसन्धिन्ति आयतिं उप्पत्तिं। गतिन्ति याय गतिया सा पटिसन्धि होति। निब्बत्तिन्ति खन्धानं निब्बत्तनं। उपपत्तिन्ति ‘‘समापन्नस्स वा उपपन्नस्स वा’’ति (पटि॰ म॰ १.७२) एत्थ ‘‘उपपन्नस्सा’’ति वुत्तविपाकप्पवत्तिं। जातिन्ति जरादीनं पच्चयभूतं भवपच्चया जातिं। जराब्याधिमरणादयो पाकटा एव। एत्थ च उप्पादादयो पञ्चेव सङ्खारुपेक्खाञाणस्स विसयवसेन वुत्ता, सेसा तेसं वेवचनवसेन। ‘‘निब्बत्ति, जाती’’ति इदञ्हि द्वयं उप्पादस्स चेव पटिसन्धिया च वेवचनं, ‘‘गति, उपपत्ति चा’’ति इदं द्वयं पवत्तस्स, जरादयो निमित्तस्साति वेदितब्बं। अप्पणिहितविमोक्खवसेन मग्गुप्पत्तिहेतुभूता चतस्सो, तथा फलसमापत्तिया चतस्सो, सुञ्ञतविहारअनिमित्तविहारवसेन द्वेति दस सङ्खारुपेक्खा।
याति विपस्सनापञ्ञा। यदत्थीति यं अनिच्चादिलक्खणत्तयं उपलब्भति। यं भूतन्ति यं पच्चयनिब्बत्तत्ता भूतं खन्धपञ्चकं। तं पजहतीति अनिच्चानुपस्सनादीहि निच्चसञ्ञादयो पजहन्तो सम्मदेव दिट्ठादीनवत्ता तप्पटिबद्धच्छन्दरागप्पहानेन पजहति, यथा आयतिं आदानं न होति, तथा पटिपत्तिया पजहति। तथाभूतो च तत्थ उपेक्खं पटिलभति। विचिननेति अनिच्चादिवसेन सम्मसनेपि।
सम्पयुत्तधम्मानं समप्पवत्तिहेतुताय समवाहितभूता। नीवरणवितक्कविचारादिसब्बपच्चनीकेहि विमुत्तत्ता सब्बपच्चनीकपरिसुद्धा। तेसं वूपसन्तत्ता पच्चनीकवूपसमनेपि अब्यापारभूता अब्यापारभावेन पवत्ता, अब्यापारतं वा पत्ता।
यदि अत्थतो एका, कथमयं भेदोति आह ‘‘तेन तेना’’तिआदि। तस्माति यस्मा सतिपि सभावतो अभेदे येहि पन पच्चयविसेसेहि स्वायमिमासं अवत्थाभेदो, तेसं एकज्झं अप्पवत्तितो न तासं अभेदो, एकज्झं वा पवत्ति, तस्मा। तेनाह ‘‘यत्थ छळङ्गुपेक्खा’’तिआदि।
एकीभावोति एकता। सतिपि मज्झत्ताभावसामञ्ञे विसयभेदेन पनस्सा भेदो। यमत्थं सन्धाय ‘‘किच्चवसेन द्विधा भिन्ना’’ति वुत्तं, तं वित्थारतो दस्सेन्तो ‘‘यथा ही’’तिआदिमाह। अयं विपस्सनुपेक्खा। यं सन्धाय वुत्तं पाळियं ‘‘यदत्थि यं भूतं, तं पजहति, उपेक्खं पटिलभती’’ति (म॰ नि॰ ३.७१; अ॰ नि॰ ७.५५)। तत्थ यदत्थि यं भूतन्ति खन्धपञ्चकं, तं मुञ्चितुकम्यताञाणेन पजहति। दिट्ठसोवत्तिकत्तयस्स सब्बलक्खणविचिनने विय दिट्ठलक्खणत्तयस्स भूतस्स सङ्खारलक्खणविचिनने उपेक्खं पटिलभति। सङ्खारानं अनिच्चादिलक्खणस्स सुदिट्ठत्ता तेसं विचिनने मज्झत्तभूताय विपस्सनुपेक्खाय सिद्धाय तथा दिट्ठादीनवानं तेसं गहणेपि अज्झुपेक्खना सिद्धाव होति, सब्बसो विसङ्खारनिन्नत्ता अज्झासयस्स।
अनाभोगरसाति पणीतसुखेपि तस्मिं अवनतिपटिपक्खकिच्चाति अत्थो। अब्यापारपच्चुपट्ठानाति सतिपि सुखपारमिप्पत्तियं तस्मिं सुखे अब्यावटा हुत्वा पच्चुपतिट्ठति, सम्पयुत्तानं वा तत्थ अब्यापारं पच्चुपट्ठपेतीति अत्थो। सम्पयुत्तधम्मानं खोभं, उप्पिलवञ्च आवहन्तेहि वितक्कादीहि अभिभूतत्ता अपरिब्यत्तं। तत्थ तत्रमज्झत्तताय किच्चं। तदभावतो इध परिब्यत्तं।
निट्ठिता ‘‘उपेक्खको च विहरती’’ति एतस्स
सब्बसो अत्थवण्णना।
८५. ‘‘सरतीति सतो’’ति पदस्स कत्तुसाधनतमाह। सम्पजानातीति सम्मदेव पजानाति। सरणं चिन्तनं उपट्ठानं लक्खणमेतिस्साति सरणलक्खणा। सम्मुस्सनपटिपक्खो असम्मुस्सनं, तं किच्चं एतिस्साति असम्मुस्सनरसा। किलेसेहि आरक्खा हुत्वा पच्चुपतिट्ठति, ततो वा आरक्खं पच्चुपट्ठपेतीति आरक्खपच्चुपट्ठाना। असम्मुय्हनं सम्मदेव पजाननं, सम्मोहपटिपक्खो वा असम्मोहो। तीरणं किच्चस्स पारगमनं। पविचयो वीमंसा।
कामं उपचारज्झानादीनि उपादाय पठमदुतियज्झानानिपि सुखुमानेव, इमं पन उपरिझानं उपादाय ‘‘ओळारिकत्ता’’ति वुत्तं। सा च ओळारिकता वितक्कादिथूलङ्गताय वेदितब्बा। केचि ‘‘बहुचेतसिकताया’’ति च वदन्ति । गति सुखा होति तत्थ झानेसूति अधिप्पायो। अब्यत्तं तत्थ सतिसम्पजञ्ञकिच्चं ‘‘इदं नाम दुक्करं करीयती’’ति वत्तब्बस्स अभावतो। ओळारिकङ्गप्पहानेन सुखुमत्ताति अयमत्थो कामं दुतियज्झानेपि सम्भवति, तथापि येभुय्येन अविप्पयोगीभावेन वत्तमानेसु पीतिसुखेसु पीतिसङ्खातस्स ओळारिकङ्गस्स पहानेन सुखुमताय इध सातिसयो सतिसम्पजञ्ञब्यापारोति वुत्तं ‘‘पुरिसस्सा’’तिआदि। पुनदेव पीतिं उपगच्छेय्याति हानभागियं झानं सिया दुतियज्झानमेव सम्पज्जेय्याति अत्थो। तेनाह ‘‘पीतिसम्पयुत्तमेव सिया’’ति। ‘‘इदञ्च अतिमधुरं सुख’’न्ति ततियज्झानसुखं सन्धायाह। अतिमधुरता चस्स पहासोदग्यसभावाय पीतिया अभावेनेव वेदितब्बा। इदन्ति ‘‘सतो, सम्पजानो’’ति पदद्वयं।
तस्मा एतमत्थं दस्सेन्तोति यस्मा तस्स झानसमङ्गिनो यं नामकायेन सम्पयुत्तं सुखं, तं सो पटिसंवेदेय्य। यं वा तन्ति अथ वा यं तं यथावुत्तं नामकायसम्पयुत्तं सुखं। तंसमुट्ठानेन ततो समुट्ठितेन अतिपणीतेन रूपेन अस्स झानसमङ्गिनो रूपकायो यस्मा फुटो। यस्स रूपकायस्स फुटत्ता झाना वुट्ठितोपि झानसमङ्गी कायिकं सुखं पटिसंवेदेय्य। तस्मा एतं चेतसिककायिकसुखपटिसंवेदनसङ्खातं अत्थं दस्सेन्तो ‘‘सुखञ्च कायेन पटिसंवेदेतीति आहा’’ति योजना। अयञ्हेत्थ सङ्खेपत्थो – नामकायेन चेतसिकसुखं, कायिकसुखहेतुरूपसमुट्ठापनेन कायिकसुखञ्च झानसमङ्गी पटिसंवेदेतीति वुच्चति। फुटत्ताति ब्यापितत्ताति अत्थो। यथा हि उदकेन फुटसरीरस्स तादिसे नातिपच्चनीके वातादिफोट्ठब्बे फुटे सुखं उप्पज्जति, एवमेतेहि फुटसरीरस्साति। अपरो नयो – सुखञ्च कायेन पटिसंवेदेतीति एत्थ कथमाभोगेन विना सुखपटिसंवेदनाति चोदनायं ‘‘किञ्चापि…पे॰… एवं सन्तेपी’’ति। यस्मा तस्स नामकायेन सम्पयुत्तं सुखं, तस्मा सुखञ्च कायेन पटिसंवेदेतीति योजना। इदानि सहापि आभोगेन सुखपटिसंवेदनं दस्सेतुं ‘‘यं वा त’’न्तिआदि वुत्तं।
८६. यन्ति हेतुअत्थे निपातो, यस्माति अत्थो। तेनाह ‘‘यंझानहेतू’’ति। ‘‘आचिक्खन्ती’’तिआदीनि पदानि कित्तनत्थानीति अधिप्पायेनाह ‘‘पसंसन्तीति अधिप्पायो’’ति। किन्तीति पसंसनाकारपुच्छा। एदिसेसु ठानेसु सतिग्गहणेनेव सम्पजञ्ञम्पि गहितं होतीति इध पाळियं सतिया एव गहितत्ता एवं उपट्ठितसतिताय ‘‘सतिमा’’ इच्चेव वुत्तं, ‘‘सम्पजानो’’ति हेट्ठा वुत्तत्ता वा।
झानक्खणे चेतसिकसुखमेव लब्भतीति ‘‘सुखं नामकायेन पटिसंवेदेती’’ति च वुत्तं। ततियन्ति गणनानुपुब्बताति इतो पट्ठाय दुतियततियज्झानकथाहि अविसेसो, विसेसो च वुत्तोति।

चतुत्थज्झानकथावण्णना

८७. इदानि निब्बत्तितविसेसं दस्सेन्तो ‘‘अयं पन विसेसो’’ति वत्वा ‘‘यस्मा’’तिआदिमाह। आसेवनपच्चयेन पच्चयो न होति, अनिट्ठे ठाने पदन्तरसङ्गहितस्स आसेवनपच्चयत्ताभावतो। अदुक्खमसुखाय वेदनाय उप्पज्जितब्बं सातिसयं सुखविरागभावनाभावतो। तानीति अप्पनावीथियं जवनानि सन्धायाह।
८८. ‘‘पुब्बेवा’’ति वुत्तत्ता कदा पन तेसं पहानं होतीति चोदनायं आह ‘‘चतुन्नं झानानं उपचारक्खणे’’ति। एवं वेदितब्बन्ति सम्बन्धो। पहानक्कमो नाम पहायकधम्मानं उप्पत्तिपटिपाटि। तेन पन वुच्चमाने ‘‘दुक्खं दोमनस्सं सुखं सोमनस्स’’न्ति वत्तब्बं सिया। कस्मा इतो अञ्ञथा वचनन्ति आह ‘‘इन्द्रियविभङ्गे’’तिआदि। अथ कस्मा झानेस्वेव निरोधो वुत्तोति सम्बन्धो।
कत्थ चुप्पन्नं दुक्खिन्द्रियन्ति अत्तनो पच्चयेहि उप्पन्नं दुक्खिन्द्रियं। कत्थ च अपरिसेसं निरुज्झतीति निरोधट्ठानं पुच्छति। तेन ‘‘कत्था’’ति पुच्छायं, ‘‘एत्था’’ति विस्सज्जनेपि हेतुम्हि भुम्मवचनं दट्ठब्बं। झानानुभावनिमित्तं हि अनुप्पज्जन्तं ‘‘दुक्खिन्द्रियं अपरिसेसं निरुज्झती’’ति वुत्तं। अतिसयनिरोधो सुट्ठु पहानं उजुपटिपक्खेन वूपसमो।
नानावज्जनेति येन आवज्जनेन अप्पनावीथि, ततो भिन्नावज्जने, अनेकावज्जने वा। अप्पनावीथियञ्हि उपचारो एकावज्जनो, इतरो अनेकावज्जनो अनेकक्खत्तुं पवत्तनतो। विसमनिसज्जाय उप्पन्नकिलमथो विसमासनुपतापो। पीतिफरणेनाति पीतिया फरणरसत्ता, पीतिसमुट्ठानानं वा पणीतरूपानं कायस्स ब्यापनतो वुत्तं। तेनाह ‘‘सब्बो कायो सुखोक्कन्तो होती’’ति। वितक्कविचारपच्चयेपीति पि-सद्दो अट्ठानप्पयुत्तो, सो ‘‘पहीनस्सा’’ति एत्थ आनेत्वा सम्बन्धितब्बो ‘‘पहीनस्सापि दोमनस्सिन्द्रियस्सा’’ति। एतं दोमनस्सिन्द्रियं उप्पज्जतीति सम्बन्धो। ‘‘तस्स मय्हं अतिचिरं वितक्कयतो विचारयतो कायोपि किलमिचित्तम्पि उहञ्ञी’’ति वचनतो कायचित्तखेदानं वितक्कविचारप्पच्चयता वेदितब्बा । ‘‘वितक्कविचारभावे उप्पज्जति दोमनस्सिन्द्रिय’’न्ति आनेत्वा सम्बन्धितब्बं। तत्थस्स सिया उप्पत्तीति तत्थ दुतियज्झानूपचारे अस्स दोमनस्सस्स उप्पत्ति भवेय्य।
एत्थ च यदेके ‘‘तत्थस्स सिया उप्पत्ती’’ति वदन्तेन झानलाभीनम्पि दोमनुस्सुप्पत्ति अत्थीति दस्सितं होति। तेन च अनीवरणसभावो लोभो विय दोसोपि अत्थीति दीपेति। न हि दोसेन विना दोमनस्सं पवत्तति। न चेत्थ पट्ठानपाळिया विरोधो चिन्तेतब्बो। यस्मा तत्थ परिहीनं झानं आरम्मणं कत्वा पवत्तमानं दोमनस्सं दस्सितं, अपरिहीनज्झानमारम्मणं कत्वा उप्पज्जमानस्स दोमनस्सस्स असम्भवतो। झानलाभीनं सब्बसो दोमनस्सं नुप्पज्जतीति च न सक्का वत्तुं, अट्ठसमापत्तिलाभिनो अपि तस्स उप्पन्नत्ता। न हेव खो सो पहीनज्झानो अहोसीति वदन्ति, तं अयुत्तं अनीवरणसभावस्स दोसस्स अभावतो। यदि सिया, रूपारूपावचरसत्तानम्पि उप्पज्जेय्य, न च उप्पज्जति। तथा हि ‘‘अरूपे कामच्छन्दनीवरणं पटिच्च थिनमिद्धनीवरणं उद्धच्चनीवरणं अविज्जानीवरण’’न्तिआदीसु ब्यापादकुक्कुच्चनीवरणानि अनुद्धटानि। न चेत्थ नीवरणत्ता परिहारो, कामच्छन्दादीनम्पि अनीवरणानंयेव नीवरणसदिसताय नीवरणपरियायस्स वुत्तत्ता। यं पन वुत्तं ‘‘अट्ठसमापत्तिलाभिनो अपि तस्स उप्पन्नत्ता’’ति, तम्पि अकारणं उप्पज्जमानेन च दोमनस्सेन झानतो परिहायनतो। लहुकेन पन पच्चयेन परिहीनं तादिसा अप्पकसिरेनेव पटिपाकतिकं करोन्तीति दट्ठब्बं। ‘‘तत्थस्स सिया उप्पत्ती’’ति इदं पन परिकप्पवचनं उपचारक्खणे दोमनस्सस्स अप्पहीनभावदस्सनत्थं। तथा हि वुत्तं ‘‘न त्वेव अन्तोअप्पनाय’’न्ति। यदि पन तदा दोमनस्सं उप्पज्जेय्य, पठमज्झानम्पिस्स परिहीनमेवाति दट्ठब्बं। पहीनम्पि सोमनस्सिन्द्रियं पीति विय न दूरेति कत्वा ‘‘आसन्नत्ता’’ति वुत्तं। नानावज्जनूपचारे पहीनम्पि पहानङ्गं पटिपक्खेन अविहतत्ता अन्तरन्तरा उप्पज्जेय्य वाति इममत्थं दस्सेन्तो ‘‘अप्पनाप्पत्ताया’’तिआदिमाह। तादिसाय आसेवनाय इच्छितब्बत्ता यथा मग्गवीथितो पुब्बे द्वे तयो जवनवारा सदिसानुपस्सनाव पवत्तन्ति, एवमिधापि अप्पनावारतो पुब्बे द्वे तयो जवनवारा उपेक्खासहगताव पवत्तन्तीति वदन्ति।
समाहटाति समानीता, सङ्गहेत्वा वुत्ताति अत्थो। सुखदुक्खानि विय अनोळारिकत्ता अविभूतताय सुखुमा। ततो एव अनुमिनितब्बसभावत्ता दुविञ्ञेय्या। दुट्ठस्साति दुट्ठपयोगस्स, दुद्दम्मस्साति अत्थो। सक्का होति एसा गाहयितुं अञ्ञापोहननयेनाति अधिप्पायो।
अदुक्खमसुखाय चेतोविमुत्तियाति इदमेव चतुत्थज्झानं दट्ठब्बं। पच्चयदस्सनत्थन्ति अधिगमस्स उपायभूतपच्चयदस्सनत्थं। तेनाह ‘‘दुक्खप्पहानादयो हि तस्सा पच्चया’’ति। दुक्खप्पहानादयोति च सोपचारा पठमज्झानादयोवेत्थ अधिप्पेता।
पहीनाति वुत्ता ‘‘पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया’’ति। एताति सुखादयो वेदना।
सोमनस्सं रागस्स पच्चयो। वुत्तञ्हि ‘‘सुखाय खो, आवुसो विसाख, वेदनाय रागानुसयो अनुसेती’’ति (म॰ नि॰ १.४६५)। दोमनस्सं दोसस्स पच्चयो। वुत्तम्पि चेतं ‘‘दुक्खाय खो, आवुसो विसाख, वेदनाय पटिघानुसयो अनुसेती’’ति। सुखादिघातेनाति सुखादीनं पहानेन। अस्स झानस्स।
न दुक्खन्ति अदुक्खं, दुक्खविधुरं। यस्मा तत्थ दुक्खं नत्थि, तस्मा वुत्तं ‘‘दुक्खाभावेना’’ति। असुखन्ति एत्थपि एसेव नयो। एतेनाति दुक्खसुखपटिक्खेपवचनेन। ‘‘पटिपक्खभूत’’न्ति इदं इध ततियवेदनाय दुक्खादीनं समतिक्कमवसेन पत्तब्बत्ता वुत्तं, न कुसलाकुसलानं विय उजुविपच्चनीकताय। इट्ठानिट्ठविपरीतस्स मज्झत्तारम्मणस्स, इट्ठानिट्ठविपरीतं वा मज्झत्ताकारेन अनुभवनलक्खणा इट्ठानिट्ठविपरीतानुभवनलक्खणा। ततो एव मज्झत्तरसा। अविभूतपच्चुपट्ठानाति सुखदुक्खानि विय न विभूताकारा , पिट्ठिपासाणे मिगगतमग्गो विय तेहि अनुमातब्बा अविभूताकारोपट्ठाना। सुखनिरोधो नाम इध चतुत्थज्झानूपचारो, सो पदट्ठानं एतिस्साति सुखनिरोधपदट्ठाना।
८९. ‘‘उपेक्खासतिपारिसुद्धि’’न्ति पुरिमपदे उत्तरपदलोपेनेतं समासपदन्ति आह ‘‘उपेक्खाय जनितसतिपारिसुद्धि’’न्ति। सब्बपच्चनीकधम्मपरिसुद्धाय पच्चनीकसमनेपि अब्यावटाय पारिसुद्धिउपेक्खाय वत्तमानाय चतुत्थज्झाने सति सम्पहंसनपञ्ञा विय सुपरिसुद्धा, सुविसदा च होतीति आह ‘‘या च तस्सा सतिया पारिसुद्धि, सा उपेक्खाय कता, न अञ्ञेना’’ति। यदि तत्रमज्झत्तता इध ‘‘उपेक्खा’’ति अधिप्पेता, कथं सतियेव ‘‘परिसुद्धा’’ति वुत्ताति आह ‘‘न केवल’’न्तिआदि।
एवम्पि कस्मा अयमेव सति ‘‘उपेक्खासतिपारिसुद्धी’’ति वुत्ताति अनुयोगं सन्धाय ‘‘तत्थ किञ्चापी’’तिआदि वुत्तं। तत्थ हेट्ठा तीसु झानेसु विज्जमानायपि तत्रमज्झत्तताय पच्चनीकाभिभवतो, सहायपच्चयवेकल्लतो च अपारिसुद्धि, तथा तंसम्पयुत्तानं। तदभावतो इध पारिसुद्धीति इममत्थं रूपकवसेन दस्सेतुं ‘‘यथा पना’’तिआदि वुत्तं। सूरियप्पभाभिभवाति सूरियप्पभाय अभिभुय्यमानत्ता। अतिक्खताय चन्दलेखा विय रत्तिपि सोम्मसभावा सभागाय रत्तियमेव च चन्दलेखा समुज्जलतीति सा तस्सा सभागाति दस्सेन्तो ‘‘सोम्मभावेन च अत्तनो उपकारकत्तेन वा सभागाय रत्तिया’’ति आह।
‘‘एकवीथिय’’न्ति इदं तत्थ सोमनस्सस्स एकंसेन अभावतो वुत्तं, न ततो पुरिमतरेसु एकंसेन भावतो। यथा पन वितक्कादयो दुतियादिज्झानक्खणेयेव पहीयन्ति, न तेसं एकवीथियं पुरिमजवनेसु, न एवमेतन्ति दस्सेतुं वुत्तं। चतुक्कज्झानेति चतुक्कनयवसेन निब्बत्तितज्झानचतुक्के।

पञ्चकज्झानकथावण्णना

९०. तत्थाति पठमज्झाने। चतुक्कनयस्स दुतियज्झाने वियाति चतुक्कनयसम्बन्धिनि दुतियज्झाने विय। तं द्विधा भिन्दित्वाति चतुक्कनये दुतियं ‘‘अवितक्कं विचारमत्तं, अवितक्कं अविचार’’न्ति च एवं द्विधा भिन्दित्वा पञ्चकनये दुतियञ्चेव ततियञ्च होति अभिधम्मेति (ध॰ स॰ १६८) अधिप्पायो। सुत्तन्तेसु पन सरूपतो पञ्चकनयो न गहितो।
कस्मा पनेत्थ नयद्वयविभागो गहितोति? अभिधम्मे नयद्वयवसेन झानानं देसितत्ता। कस्मा च तत्थ तथा तानि देसितानि? पुग्गलज्झासयतो, देसनाविलासतो च। सन्निपतितदेवपरिसाय किर येसं यथादेसिते पठमज्झाने वितक्को एव ओळारिकतो उपट्ठासि, इतरे सन्ततो। तेसं अज्झासयवसेन च चतुरङ्गिकं अवितक्कं विचारमत्तं झानं देसितं। येसं विचारो, येसं पीति, येसं सुखं ओळारिकतो उपट्ठासि, इतरे सन्ततो। तेसं तेसं अज्झासयवसेन ततियादीनि झानानि देसितानि। अयं ताव पुग्गलज्झासयो।
यस्सा पन धम्मधातुया सुप्पटिविद्धत्ता भगवा यस्मा देसनाविलासप्पत्तो, तस्मा ञाणमहन्तताय देसनाय सुकुसलो यं यं अङ्गं लब्भति, तस्स तस्स वसेन यथारुचिं देसनं नियामेन्तो चतुक्कनयवसेन, पञ्चकनयवसेन च। तत्थ च पञ्चङ्गिकं पठमं, चतुरङ्गिकं दुतियं, तिवङ्गिकं ततियं, दुवङ्गिकं चतुत्थं, दुवङ्गिकमेव पञ्चमं झानं देसेसीति अयं देसनाविलासो। एत्थ च पञ्चकनये दुतियज्झानं चतुक्कनये दुतियज्झानपक्खिकं कत्वा विभत्तं ‘‘यस्मिं समये रूपूपपत्तिया मग्गं भावेति अवितक्कं विचारमत्तं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरती’’ति (ध॰ स॰ १६८)। कस्मा? एकत्तकायनानत्तसञ्ञीसत्तावासफलताय दुतियज्झानेन समानफलत्ता, पठमज्झानसमाधितो जातत्ता च। पठमज्झानमेव हि ‘‘कामेहि अकुसलेहि च विवित्त’’न्ति तदभावा न इध ‘‘विविच्चेव कामेहि विविच्च अकुसलेही’’ति सक्का वत्तुं, नापि ‘‘विवेकज’’न्ति। सुत्तन्तदेसनासु च पञ्चकनये दुतियततियज्झानानि दुतियज्झानमेव भजन्ति वितक्कवूपसमा विचारवूपसमा अवितक्कत्ता, अविचारत्ता च। एवञ्च कत्वा सुत्तन्तदेसनायपि पञ्चकनयो लब्भतेवाति सिद्धं होति। ननु सुत्तन्ते चत्तारियेव झानानि विभत्तानीति पञ्चकनयो न लब्भतीति? न, ‘‘सवितक्कसविचारो समाधी’’तिआदिना (दी॰ नि॰ ३.३०५) समाधित्तयापदेसेन पञ्चकनयस्स लब्भमानत्ता। चतुक्कनयनिस्सितो पन कत्वा पञ्चकनयो विभत्तोति सुत्तन्तदेसनायपि पञ्चकनयो निद्धारेतब्बो। ‘‘वितक्कविचारानं वूपसमा’’ति हि वितक्कस्स, विचारस्स, वितक्कविचारानञ्च ‘‘वितक्कविचारान’’न्ति सक्का वत्तुं। तथा ‘‘अवितक्कं, अविचार’’न्ति च विना, सह च विचारेन वितक्कप्पहानेन अवितक्कं, सह, विना च वितक्केन विचारप्पहानेन अविचारन्ति अवितक्कं, अविचारं, अवितक्कञ्च अविचारञ्चाति वा तिविधम्पि सक्का सङ्गहेतुं।
दुतियन्ति च वितक्करहिते, वितक्कविचारद्वयरहिते च ञायागता देसना दुतियं अधिगन्तब्बत्ता, विचारमत्तरहितेपि द्वयप्पहानाधिगतसमानधम्मत्ता। एवञ्च कत्वा पञ्चकनयनिद्देसे दुतिये वूपसन्तोपि वितक्को सहायभूतविचारावूपसमेन न सम्मा वूपसन्तोति वितक्कविचारद्वयरहिते विय विचारवूपसमेनेव तदुपसमं, सेसधम्मानं समानतञ्च दस्सेन्तेन ‘‘वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं ततियं झानं उपसम्पज्ज विहरती’’ति ततियं चतुक्कनये दुतियेन निब्बिसेसं विभत्तं। दुविधस्सापि सहायविरहेन, अञ्ञथा च वितक्कप्पहानेन अवितक्कत्तं, समाधिजं पीतिसुखत्तञ्च समानन्ति समानधम्मत्तापि दुतियन्ति निद्देसो । विचारमत्तम्पि हि वितक्कविचारद्वयरहितं विय ‘‘यस्मिं समये रूपूपपत्तिया मग्गं भावेति अवितक्कं विचारमत्तं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरती’’ति (ध॰ स॰ १६८) अवितक्कं समाधिजं पीतिसुखन्ति विभत्तं। पठमज्झाने वा सहचारीसु वितक्कविचारेसु एकं अतिक्कमित्वा दुतियम्पि तत्रट्ठमेव दोसतो दिस्वा उभयम्पि सहातिक्कमन्तस्स पञ्चकनये ततियं वुत्तं, ततियं अधिगन्तब्बत्ता। पठमतो अनन्तरभावेन पनस्स दुतियभावो च उप्पज्जतीति। कस्मा पनेवं सरूपतो पञ्चकनयो न विभत्तोति? विनेय्यज्झासयतो। यथानुलोमदेसना हि सुत्तन्तदेसनाति।
पथवीकसिणनिद्देसवण्णना निट्ठिता।
इति चतुत्थपरिच्छेदवण्णना।