३. कम्मट्ठानग्गहणनिद्देसवण्णना
३८. अप्पिच्छतादीहीति अप्पिच्छतासन्तुट्ठिसल्लेखपविवेकापचयवीरियारम्भादीहि। परियोदातेति सुविसुद्धे निरुपक्किलेसे। इमस्मिं सीलेति यथावुत्ते चतुपारिसुद्धिसीले। ‘‘चित्तं भावय’’न्ति इममेव देसनं सन्धायाह ‘‘अतिसङ्खेपदेसितत्ता’’ति। को समाधीति सरूपपुच्छा। केनट्ठेन समाधीति केन अत्थेन समाधीति वुच्चति, ‘‘समाधी’’ति पदं कं अभिधेय्यत्थं निस्साय पवत्तन्ति अत्थो। कतिविधोति पभेदपुच्छा।
‘‘को समाधी’’ति कामञ्चायं सरूपपुच्छा, विभागवन्तानं पन सरूपविभावनं विभागदस्सनमुखेनेव होतीति विभागो ताव अनवसेसतो दस्सेतब्बो। तंदस्सने च अयमादीनवोति दस्सेतुं ‘‘समाधि बहुविधो’’तिआदि वुत्तं। तत्थ बहुविधोति कुसलादिवसेन अनेकविधो। नानप्पकारकोति आलम्बनमनसिकारछन्दपणिधिअधिमोक्खअभिनीहारसञ्ञानानत्तादिनानप्पकारो। न साधेय्याति लोकियसमाधिस्स भावना इध अधिप्पेतत्थो, तञ्च न साधेय्य। झानविमोक्खादीसु हि समाधिं उद्धरित्वा तस्स लब्भमानेहि विभागेहि विस्सज्जने करियमाने झानविभङ्गादीसु (विभ॰ ५०८ आदयो) आगतो सब्बो समाधिपभेदो विस्सज्जेतब्बो सिया। तथा च सति य्वायं लोकियसमाधिस्स भावनाविधि अधिप्पेतो, तस्स विस्सज्जनाय ओकासोव न भवेय्य। किञ्च येनस्स तिकचतुक्कझानिकेन हीनादिभेदभिन्नेन पवत्तिविभागेन ब्रह्मपारिसज्जादिवसेन नवविधो, पञ्चमज्झानिकेन वेहप्फलादिवसेन दसविधो वा एकादसविधो वा भवप्पभेदो निप्पज्जति। स्वास्स पवत्तिविभागो अयं सोति निद्धारेत्वा वुच्चमानो विक्खेपाय सिया, यथा तं अविसये। तेनाह ‘‘उत्तरि च विक्खेपाय संवत्तेय्या’’ति। कुसलचित्तेकग्गताति कुसला अनवज्जसुखविपाकलक्खणा चित्तेकग्गता।
चित्तचेतसिकानं समं अविसारवसेन सम्पिण्डेन्तस्स विय आधानं समाधानं। अविसारलक्खणो हि समाधि, सम्पिण्डनरसो च। सम्मा अविक्खिपनवसेन आधानं समाधानं। अविक्खेपलक्खणो वा हि समाधि, विक्खेपविद्धंसनरसो चाति। स्वायं यस्मा एकारम्मणे चित्तस्स ठितिहेतु, तस्मा ‘‘ठपनन्ति वुत्तं होती’’ति आह। तथा हेस ‘‘चित्तस्स ठिति सण्ठिति अवट्ठिती’’ति (ध॰ स॰ १५) निद्दिट्ठो। एकारम्मणग्गहणञ्चेत्थ समाधिस्स सन्तानट्ठितिभावदस्सनत्थं। तथा हिस्स अट्ठकथायं दीपच्चिट्ठिति निदस्सिता। आनुभावेनाति बलेन, पच्चयभावेनाति अत्थो। अविक्खिपमानाति न विक्खिपमाना वूपसममाना। उपसमपच्चुपट्ठानो हि समाधि। एतेनस्स विक्खेपपटिपक्खतं दस्सेति। अविप्पकिण्णाति अविसटा। एतेन अविसारलक्खणतं।
सयं न विक्खिपति, सम्पयुत्ता वा न विक्खिपन्ति एतेनाति अविक्खेपो, सो लक्खणं एतस्साति अविक्खेपलक्खणो। विक्खेपं विद्धंसेति, तथा वा सम्पज्जतीति विक्खेपविद्धंसनरसो। उद्धच्चे अविकम्पनवसेन पच्चुपतिट्ठति, सम्पयुत्तानं वा तं पच्चुपट्ठपेतीति अविकम्पनपच्चुपट्ठानो। सुखन्ति निरामिसं सुखं दट्ठब्बं।
३९. अविक्खेपलक्खणं नाम समाधिस्स आवेणिको सभावो, न तेनस्स कोचि विभागो लब्भतीति आह ‘‘अविक्खेपलक्खणेन ताव एकविधो’’ति। सम्पयुत्तधम्मे आरम्मणे अप्पेन्तो विय पवत्ततीति वितक्को अप्पना। तथा हि सो ‘‘अप्पना ब्यप्पना’’ति (ध॰ स॰ ७) निद्दिट्ठो। तप्पमुखतावसेन पन सब्बस्मिं महग्गतानुत्तरे झानधम्मे ‘‘अप्पना’’ति अट्ठकथावोहारो। तथा तस्स अनुप्पत्तिट्ठानभूते परित्तझाने उपचारवोहारो। गामादीनं समीपट्ठाने गामूपचारादिसमञ्ञा वियाति आह ‘‘उपचारप्पनावसेन दुविधो’’ति। इध पन समाधिवसेन वेदितब्बं। लुज्जनपलुज्जनट्ठेन लोकोति वुच्चति वट्टं, तप्परियापन्नताय लोके नियुत्तो, तत्थ वा विदितोति लोकियो। तत्थ अपरियापन्नताय लोकतो उत्तरो उत्तिण्णोति लोकुत्तरो। कामञ्चेत्थ लोकियसमाधि भावेतब्बभावेन गय्हति, उभयं पन एकज्झं गहेत्वा ततो इतरं निद्धारेतुं ‘‘लोकियलोकुत्तरवसेन दुविधो’’ति वुत्तं। सप्पीतिकनिप्पीतिकवसेनाति सह पीतिया वत्ततीति सप्पीतिको, पीतिसम्पयुत्तो। नत्थि एतस्स पीतीति निप्पीतिको, पीतिविप्पयुत्तो। तेसं वसेन। सुखेन सह एकुप्पादादिभावं गतोति सुखसहगतो , सुखसम्पयुत्तोति अत्थो। उपेक्खासहगतेपि एसेव नयो। उपेक्खाति चेत्थ अदुक्खमसुखवेदना अधिप्पेता। सा हि सुखदुक्खाकारपवत्तिं उपेक्खति मज्झत्ताकारसण्ठितत्ता। सुखसहगत-पदेन चेत्थ सप्पीतिको, निप्पीतिकेकदेसो च सङ्गहितो, उपेक्खासहगत-पदेन पन निप्पीतिकेकदेसोवाति अयमेतेसं पदानं विसेसो।
सभावतो, पच्चयतो, फलतो च मज्झिमपणीतेहि निहीनो, तेसं वा गुणेहि परिहीनोति हीनो, अत्तनो पच्चयेहि पधानभावं नीतो पणीतो, उभिन्नं मज्झे भवो मज्झिमो। सम्पयोगवसेन पवत्तमानेन सह वितक्केन सवितक्को, सह विचारेन सविचारो, सवितक्को च सो सविचारो चाति सवितक्कसविचारो। आदि-सद्देन अवितक्कविचारमत्तो, अवितक्काविचारो च गहितो। तत्थ विचारतो उत्तरि वितक्केन सम्पयोगाभावतो अवितक्को च सो विचारमत्तो चाति अवितक्कविचारमत्तो। विसेसनिवत्तिअत्थो वा मत्त-सद्दो। सवितक्कसविचारो हि समाधि वितक्कविसिट्ठेन विचारेन सविचारो, अयं पन विचारमत्तेन वितक्कसङ्खातविसेसरहितेन, तस्मा अवितक्कविचारमत्तो। अथ वा भावनाय पहीनत्ता वितक्काभावेनायं विचारमत्तो, न विचारतो अञ्ञस्स अत्तनो सम्पयुत्तधम्मस्स कस्सचि अभावाति दस्सेतुं अवितक्क-वचनेन विचारमत्त-पदं विसेसेत्वा वुत्तं। उभयरहितो अवितक्काविचारो। पीतिसहगतादिवसेनाति पीतिसहगतसुखसहगतउपेक्खासहगतवसेन। यदेत्थ वत्तब्बं, तं सुखसहगतदुके वुत्तनयमेव। पटिपक्खेहि समन्ततो खण्डितत्ता परित्तो। परित्तन्ति वा अप्पमत्तकं वुच्चति, अयम्पि अप्पानुभावताय परित्तो वियाति परित्तो। किलेसविक्खम्भनतो, विपुलफलतो, दीघसन्तानतो च महन्तभावं गतो, महन्तेहि वा उळारच्छन्दादीहि गतो पटिपन्नोति महग्गतो। आरम्मणकरणवसेनापि नत्थि एतस्स पमाणकरधम्मा, तेसं वा पटिपक्खोति अप्पमाणो।
पटिपज्जति झानं एतायाति पटिपदा, पुब्बभागभावना। दुक्खा किच्छा पटिपदा एतस्साति दुक्खापटिपदो। पकतिपञ्ञाय अभिविसिट्ठत्ता अभिञ्ञा नाम अप्पनावहा भावनापञ्ञा, दन्धा मन्दा अभिञ्ञा एतस्साति दन्धाभिञ्ञो। दुक्खापटिपदो च सो दन्धाभिञ्ञो चाति दुक्खापटिपदादन्धाभिञ्ञो , समाधि। तदादिवसेन। चतुझानङ्गवसेनाति चतुन्नं झानानं अङ्गभाववसेन, चतुक्कनयवसेन चेतं वुत्तं। हानभागियादिवसेनाति हानकोट्ठासिकादिवसेन।
समाधिएककदुकवण्णना
छन्नं अनुस्सतिट्ठानानन्ति बुद्धानुस्सतिआदीनं छन्नं अनुस्सतिकम्मट्ठानानं। इमेसं वसेनाति इमेसं दसन्नं कम्मट्ठानानं वसेन। ‘‘पुब्बभागे एकग्गता’’ति इमिना अप्पनाय उपकारकनानावज्जनुपचारस्सपि सङ्गहो दट्ठब्बो, न एकावज्जनस्सेव। अप्पनासमाधीनन्ति उपकत्तब्बउपकारकसम्बन्धे सामिवचनं ‘‘पुरिसस्स अत्थो’’तिआदीसु विय। परिकम्मन्ति गोत्रभु। अपरित्तो समाधीति दस्सेतुं ‘‘पठमस्स झानस्सा’’तिआदि वुत्तं।
तीसु भूमीसूति कामरूपारूपभूमीसु। कुसलचित्तेकग्गताय अधिप्पेतत्ता ‘‘अरियमग्गसम्पयुत्ता’’ति वुत्तं। सिया सप्पीतिको, सिया निप्पीतिकोति अनियमवचनं उपचारसमाधिसामञ्ञेन सब्बेसम्पि वा झानानं नानावज्जनवीथियं उपचारसमाधि सिया सप्पीतिको, सिया निप्पीतिको। एकावज्जनवीथियं पन आदितो दुकतिकज्झानानं उपचारसमाधि सप्पीतिकोव, इतरेसं निप्पीतिकोव, विसभागवेदनस्स चित्तस्स आसेवनपच्चयताभावतो, एकवीथियं वेदनापरिवत्तनाभावतो च। सिया सुखसहगतो, सिया उपेक्खासहगतोति एत्थापि वुत्तनयेनेव अत्थो वेदितब्बो। तत्थ पन ‘‘दुकतिकज्झानान’’न्ति वुत्तं, इध ‘‘तिकचतुक्कज्झानान’’न्ति वत्तब्बं।
समाधितिकवण्णना
पटिलद्धमत्तोति अधिगतमत्तो अनासेवितो अबहुलीकतो। सो हि परिदुब्बलभावेन हीनो होति। नातिसुभावितोति अतिविय पगुणभावं अपापितो। सुभावितोति सुट्ठु भावितो सम्मदेव पगुणतं उपनीतो। तेनाह ‘‘वसिप्पत्तो’’ति। छन्दादीनं हीनतादिवसेनापि इमेसं हीनादिता वेदितब्बा। तथा हि उळारपुञ्ञफलकामतावसेन पवत्तितो हीनो, लोकियाभिञ्ञासम्पादनाय पवत्तितो मज्झिमो, विवेककामताय अरियभावे ठितेन पवत्तितो पणीतो । अत्तहिताय भवसम्पत्तिअत्थं पवत्तितो वा हीनो, केवलं अलोभज्झासयेन पवत्तितो मज्झिमो, परहिताय पवत्तितो पणीतो। वट्टज्झासयेन वा पवत्तितो हीनो, विवेकज्झासयेन पवत्तितो मज्झिमो, विवट्टज्झासयेन लोकुत्तरपादकत्थं पवत्तितो पणीतो।
सद्धिं उपचारसमाधिनाति सब्बेसम्पि झानानं उपचारसमाधिना सह। वितक्कमत्तेयेव आदीनवं दिस्वाति वितक्केयेव ओळारिकतो उपट्ठहन्ते ‘‘चित्तस्स खोभकरधम्मो अय’’न्ति आदीनवं दिस्वा विचारञ्च सन्ततो मनसि करित्वा। तेनाह ‘‘विचारे अदिस्वा’’ति। तं सन्धायाति तं एवं पटिलद्धं समाधिं सन्धाय। एतं ‘‘अवितक्कविचारमत्तो समाधी’’ति दुतियपदं वुत्तं। तीसूति आदितो तीसु।
तेस्वेवाति तेसु एव चतुक्कपञ्चकनयेसु। ततिये चतुत्थेति चतुक्कनये ततिये, पञ्चकनये चतुत्थेति योजेतब्बं। अवसानेति द्वीसुपि नयेसु परियोसानज्झाने। यथाक्कमं चतुत्थे, पञ्चमे वा। पीतिसुखसहगतो वाति एत्थापि हेट्ठा वुत्तनयेनेव अत्थो वेदितब्बो। एत्थ च सतिपि पीतिसहगतस्सापि समाधिस्स सुखसहगतत्ते तीणिपि पदानि असङ्करतो दस्सेतुं निप्पीतिकसुखतो सप्पीतिकसुखस्स विसेसदस्सनत्थं सत्थु पीतितिकदेसनाति निप्पीतिकस्सेव सुखस्स वसेन सुखसहगतो समाधि गहितोति दट्ठब्बो।
उपचारभूमियन्ति उपचारज्झानसम्पयुत्तचित्तुप्पादे। चित्तुप्पादो हि सहजातधम्मानं उप्पत्तिट्ठानताय ‘‘भूमी’’ति वुच्चति ‘‘सुखभूमियं कामावचरे’’तिआदीसु (ध॰ स॰ ९८८) विय। परित्तो समाधि कामावचरभावतो।
समाधिचतुक्कवण्णना
पठमसमन्नाहारो भावनं आरभन्तस्स ‘‘पथवी पथवी’’तिआदिना कम्मट्ठाने पठमाभिनिवेसो। तस्स तस्स झानस्स उपचारन्ति नीवरणवितक्कविचारनिकन्तिआदीनं वूपसमे थिरभूतं कामावचरज्झानं। ‘‘याव अप्पना’’ति इमिना पुब्बभागपञ्ञाय एव अभिञ्ञाभावो वुत्तो विय दिस्सतीति वदन्ति । अप्पनापञ्ञा पन अभिञ्ञाव। यदग्गेन हि पुब्बभागपञ्ञाय दन्धसीघता, तदग्गेन अप्पनापञ्ञायपीति। समुदाचारगहणतायाति समुदाचारस्स गहणभावेन, पवत्तिबाहुल्लतोति अत्थो। असुखासेवनाति कसिरभावना।
पलिबोधुपच्छेदादीनीति आदि-सद्देन भावनाविधानापरिहापनादिं सङ्गण्हाति। असप्पायसेवीति उपचाराधिगमतो पुब्बे असप्पायसेविताय दुक्खा पटिपदा। पच्छा असप्पायसेविताय दन्धा अभिञ्ञा होति। सप्पायसेविनोति एत्थापि एसेव नयो। पुब्बभागेति उपचारज्झानाधिगमतो ओरभागे। अपरभागेति ततो उद्धं। तस्स वोमिस्सकताति यो पुब्बभागे असप्पायं सेवित्वा अपरभागे सप्पायसेवी, तस्स दुक्खा पटिपदा खिप्पाभिञ्ञा। इतरस्स सुखा पटिपदा दन्धाभिञ्ञा होति। एवं पठमचतुत्थानं वोमिस्सकताय दुतियततियाति अत्थो। अकतपलिबोधुपच्छेदस्स सपरिपन्थताय पटिपदा दुक्खा होति, इतरस्स सुखा। असम्पादितअप्पनाकोसल्लस्स ञाणस्स अविसदताय दन्धा अभिञ्ञा होति, विसदताय खिप्पा अभिञ्ञा।
तण्हाअविज्जावसेनाति तण्हाअविज्जानं अभिभवानभिभववसेन। समथविपस्सनाधिकारवसेनाति समथविपस्सनासु असतो, सतो च अधिकारस्स वसेन। तण्हाय समाधिस्स उजुपटिपक्खत्ता सा समथपटिपदाय परिपन्थिनीति आह ‘‘तण्हाभिभूतस्स हि दुक्खा पटिपदा होती’’ति। अभिभवो चस्सा इतरकिलेसेहि अधिकताय अनभिभूतस्स तण्हायाति अधिकारतो वेदितब्बं। तथा अविज्जा पञ्ञाय उजुपटिपक्खाति तदभिभूतस्स दन्धाभिञ्ञता वुत्ता। अकताधिकारोति भवन्तरे अकतपरिचयो यथा पगुणं कत्वा विस्सट्ठगन्थो अप्पमत्तकेन पयोगेन सुप्पवत्ति वाचुग्गतोव होति, एवं पुब्बे कतपरिचयस्स भावना अप्पकसिरेनेव इज्झतीति आह ‘‘कताधिकारस्स सुखा’’ति। स्वायं अकतो, कतो च अधिकारो समथनिस्सितो पटिपदायं वुत्तो समाधिप्पधानत्ता पटिपदाय। विपस्सनानिस्सितो अभिञ्ञायं ञाणप्पधानत्ता अप्पनाय। किलेसिन्द्रियवसेनाति तिक्खातिक्खानं किलेसिन्द्रियानं वसेन। तेनाह ‘‘तिब्बकिलेसस्सा’’तिआदि । तत्थ किलेसा कामच्छन्दादयो, इन्द्रियानि सद्धादीनि।
यथावुत्ता पटिपदाभिञ्ञा पुग्गलाधिट्ठानाति धम्मनिद्देसम्पि पुग्गलाधिट्ठानमुखेन दस्सेतुं ‘‘यो पुग्गलो’’तिआदि वुत्तं। अप्पगुणोति न सुभावितो वसीभावं अपापितो। तेनाह ‘‘उपरिझानस्स पच्चयो भवितुं न सक्कोती’’ति। अयं परित्तोति अयं समाधि अप्पानुभावताय परित्तो। अवड्ढितेति एकङ्गुलद्वङ्गुलमत्तम्पि न वड्ढिते यथाउपट्ठिते आरम्मणे। एकङ्गुलमत्तम्पि हि वड्ढितं अप्पमाणमेवाति वदन्ति। ‘‘पगुणो सुभावितो’’ति वत्वा ‘‘उपरिझानस्स पच्चयो भवितुं सक्कोती’’ति इमिना यथा पगुणोपि उपरिझानस्स पच्चयो भवितुं असक्कोन्तो समाधि परित्तोयेव होति, न अप्पमाणो, एवं ञाणुत्तरस्स एकासनेनेव उपरिझाननिब्बत्तनेनाति सुभावितोपि उपरिझानस्स पच्चयभावसङ्खाताय सुभावितकिच्चसिद्धिया ‘‘अप्पमाणो’’त्वेव वुच्चति। अपरे पन सचे सुभावितो पगुणो वसीभावं पत्तो उपरिझानस्स पच्चयो अहोन्तोपि अप्पमाणो एव, पमाणकरानं रागादिपटिपक्खानं सुविदूरभावतोति वदन्ति। वुत्तलक्खणवोमिस्सतायाति यो अप्पगुणो उपरिझानस्स पच्चयो भवितुं न सक्कोति, वड्ढिते आरम्मणे पवत्तो, अयं परित्तो अप्पमाणारम्मणो। यो पन पगुणो उपरिझानस्स पच्चयो भवितुं सक्कोति, अवड्ढिते आरम्मणे पवत्तो, अयं अप्पमाणो परित्तारम्मणोति एवं पठमचतुत्थसमाधीनं वुत्तलक्खणस्स वोमिस्सकभावेन दुतियततियसमाधिसङ्गाहको वोमिस्सकनयो वेदितब्बो।
ततोति ततो पठमज्झानतो उद्धं। विरत्तपीतिकन्ति अतिक्कन्तपीतिकं वा जिगुच्छितपीतिकं वा। अवयवो समुदायस्स अङ्गन्ति वुच्चति, ‘‘सेनङ्गं रथङ्ग’’न्तिआदीसु वियाति आह ‘‘चतुन्नं झानानं अङ्गभूता चत्तारो समाधी’’ति।
हानं भजतीति हानभागियो, हानभागो वा एतस्स अत्थीति हानभागियो, परिहानकोट्ठासिकोति अत्थो। आलयस्स अपेक्खाय अपरिच्चजनतो ठितिं भजतीति ठितिभागियो। विसेसं भजतीति विसेसभागियो। पच्चनीकसमुदाचारवसेनाति तस्स तस्स झानस्स पच्चनीकानं नीवरणवितक्कविचारादीनं पवत्तिवसेन। तदनुधम्मतायाति तदनुरूपभूताय सतिया। सण्ठानवसेनाति सण्ठहनवसेन पतिट्ठानवसेन। ‘‘सा पन तदस्सादसङ्खाता, तदस्सादसम्पयुत्तक्खन्धसङ्खाता वा मिच्छासती’’ति सम्मोहविनोदनियं (विभ॰ अट्ठ॰ ७९९) वुत्तं। तत्थ सापेक्खस्स उपरि विसेसं निब्बत्तेतुं असक्कुणेय्यत्ता अविगतनिकन्तिका तंतंपरिहरणसतीतिपि वत्तुं वट्टति। एवञ्च कत्वा ‘‘सतिया वा निकन्तिया वा’’ति विकप्पवचनञ्च युत्तं होति। विसेसाधिगमवसेनाति विसेसाधिगमस्स पच्चयभाववसेन, विसेसं वा अधिगच्छति एतेनाति विसेसाधिगमो, तस्स वसेन। निब्बिदासहगतसञ्ञामनसिकारसमुदाचारवसेनाति आदीनवदस्सनपुब्बङ्गमनिब्बिन्दनञाणसम्पयुत्तसञ्ञाय च आभोगस्स च पवत्तिवसेन। निब्बेधभागियताति सच्चानं निब्बिज्झनपक्खिकता विपस्सनाय संवत्ततीति अत्थो।
कामसहगताति कामारम्मणा, कामसञ्ञाहि वा वोकिण्णा। अवितक्कसहगताति ‘‘कथं नु खो मे अवितक्कं झानं भवेय्या’’ति एवं अवितक्कारम्मणा अवितक्कविसया। कामञ्चायं ‘‘पठमस्स झानस्सा’’तिआदिको पाठो पञ्ञावसेन आगतो, समाधिस्सापि पनेत्थ सङ्गहो अत्थेवाति उदाहरणस्स सात्थकतं दस्सेतुं ‘‘ताय पन पञ्ञाय सम्पयुत्ता समाधीपि चत्तारो होन्ती’’ति तेसं वसेन एवं वुत्तन्ति अत्थो।
भावनामयस्स समाधिस्स इधाधिप्पेतत्ता उपचारेकग्गता ‘‘कामावचरो समाधी’’ति वुत्तं। अधिपतिं करित्वाति ‘‘छन्दवतो चे समाधि होति, मय्हम्पि एवं होती’’ति छन्दं अधिपतिं, छन्दं धुरं जेट्ठकं पुब्बङ्गमं कत्वा। लभति समाधिन्ति एवं यं समाधिं लभति, अयं वुच्चति छन्दसमाधि, छन्दाधिपतिसमाधीति अत्थो। एवं वीरियसमाधिआदयोपि वेदितब्बा।
चतुक्कभेदेति चतुक्कवसेन समाधिप्पभेदनिद्देसे। अञ्ञत्थ सम्पयोगवसेन विचारेन सह वत्तमानो वितक्को पञ्चकनये दुतियज्झाने वियोजितोपि न सुट्ठु वियोजितोति, तेन सद्धिंयेव विचारसमतिक्कमं दस्सेतुं वुत्तं ‘‘वितक्कविचारातिक्कमेन ततिय’’न्ति। द्विधा भिन्दित्वा चतुक्कभेदे वुत्तं दुतियं झानन्ति योजना। पञ्चझानङ्गवसेनाति पञ्चन्नं झानानं अङ्गभाववसेन समाधिस्स पञ्चविधता वेदितब्बा।
४०. विभङ्गेति ञाणविभङ्गे। तत्थ हि ‘‘झानविमोक्खसमाधिसमापत्तीनं संकिलेसवोदान’’न्ति, एत्थ ‘‘संकिलेस’’न्तिआदि वुत्तं। तत्थ हानभागियो धम्मोति अपगुणेहि पठमज्झानादीहि वुट्ठितस्स सञ्ञामनसिकारानं कामादिअनुपक्खन्दनं। विसेसभागियो धम्मोति पगुणेहि पठमज्झानादीहि वुट्ठितस्स सञ्ञामनसिकारानं दुतियज्झानादिअनुपक्खन्दनं। तेनाह ‘‘पठमस्स झानस्स लाभि’’न्तिआदि। तस्सत्थो (विभ॰ अट्ठ॰ ८२८) – अपगुणस्स पठमस्स झानस्स लाभीनं ततो वुट्ठितं आरम्मणवसेन कामसहगता हुत्वा सञ्ञामनसिकारा समुदाचरन्ति चोदेन्ति तुदन्ति, तस्स कामानुपक्खन्दानं सञ्ञामनसिकारानं वसेन सा पठमज्झानपञ्ञा हायति, तस्मा हानभागिनी पञ्ञा। अवितक्कसहगताति अवितक्कं दुतियं झानं सन्ततो पणीततो मनसि करोतो आरम्मणवसेन अवितक्कसहगता समुदाचरन्ति पगुणपठमज्झानतो वुट्ठितं दुतियज्झानाधिगमत्थाय चोदेन्ति तुदन्ति, तस्स दुतियज्झानानुपक्खन्दानं सञ्ञामनसिकारानं वसेन पठमज्झानपञ्ञा विसेसभूतस्स दुतियज्झानस्स उप्पत्तिया पदट्ठानताय विसेसभागिनी पञ्ञा। तंसम्पयुत्तो समाधि इधाधिप्पेतो। इमिना नयेनाति इमिना पठमज्झाने वुत्तेन विधिना दुतियज्झानादीसुपि हानभागियधम्मो, विसेसभागियधम्मो च वेदितब्बो।
दसपलिबोधवण्णना
४१. अरियमग्गसम्पयुत्तोति लोकुत्तरअप्पमाणअपरियापन्नग्गहणेन लोकियेहि असाधारणतो, सप्पीतिकादिग्गहणेन साधारणतो च अरियमग्गसम्पयुत्तो समाधि वुत्तो। भावितो होति सञ्ञाय सम्पयुत्तत्ता। तन्ति अरियमग्गसमाधिं। विसुन्ति पञ्ञाभावनाय विसुं कत्वा न वदाम।
कम्मट्ठानभावनं परिबुन्धेति उपरोधेति पवत्तितुं न देतीति पलिबोधो र-कारस्स ल-कारं कत्वा, परिपन्थोति अत्थो। उपच्छिन्दित्वाति समापनेन, सङ्गहणेन वा उपरुन्धित्वा, अपलिबोधं कत्वाति अत्थो।
आवसन्ति एत्थाति आवासो। परिच्छेदवसेन वेणियति दिस्सतीति परिवेणं। विहारे भिक्खूनं तं तं वसनट्ठानं। स्वायं आवासो। नवकम्मादीसूति आदि-सद्देन आवासस्स तदञ्ञं अभिवुद्धिकारणं सङ्गण्हाति। कारणेनाति ‘‘छायूदकसम्पन्नं सुलभभिक्ख’’न्तिआदिना कारणेन। अपेक्खवाति सालयो।
तत्राति तस्मिं पलिबोधाभावे। पाचीनखण्डराजिन्ति पुरत्थिमदिसायं पब्बतखण्डानं अन्तरे वनराजिट्ठानं। ‘‘नामा’’ति इमिना तस्स पदेसस्स अयं समञ्ञाति दस्सेति। पटिसामितमेवाति निच्चकालं पटिसामेत्वाव विहारतो निक्खमामीति दस्सेति। धातुनिधानट्ठानन्ति कायबन्धनधम्मकरणन्हानसाटिकअक्खकधातुसङ्खातानं परिभोगसरीरधातूनं निदहितट्ठानं। ईदिसस्स अयं थेरो विय अलग्गचित्तस्स। एतेन ‘‘भिक्खुना नाम आवासे एवरूपेन भवितब्ब’’न्ति ओवादो दिन्नो होति। इतो परेसुपि वत्थूसु एसेव नयो।
कुलन्ति कुलग्गहणेन कुलमनुस्सानं गहणं गामग्गहणेन गामवासीनं विय। उपट्ठाककुलम्पीति पि-सद्देन पगेव ञातिकुलन्ति दस्सेति। उद्देसत्थन्ति उद्दिसापनत्थं, पाठं उद्दिसापेत्वा सज्झायितुन्ति अत्थो। इधेवाति इमस्मिंयेव पदेसे, यत्थ कत्थचि विहारेति अत्थो। तं विहारन्ति तं कोरण्डकविहारं।
उपगतोति वस्सं उपगतो। सदाति गतकालतो पभुति विसेसतो पवारितदिवसतो पट्ठाय सब्बदा दिवसे दिवसे। परिदेवमानाति तंतंविलपनवसेन विविधं परिदेवन्ती। सब्बं पवत्तिन्ति अत्तना तत्थ दिट्ठकालतो पट्ठाय पच्छा समागमपरियोसानं दहरस्स सब्बं पवत्तिं।
कायसक्खिन्ति ‘‘पस्स इम’’न्ति मुखपटिग्गाहकं कत्वा। रथविनीतपटिपदन्ति दसकथावत्थुकित्तनपुब्बिकं रथविनीतूपमाहि विभावितं रथविनीतसुत्ते (म॰ नि॰ १.२५२) आगतं सत्तविसुद्धिपटिपदं। नालकपटिपदन्ति ‘‘मोनेय्यं ते उपञ्ञिस्स’’न्तिआदिना (सु॰ नि॰ ७०६) सत्थारा नालकत्थेरस्स देसितपटिपदं। तुवटकपटिपदन्ति ‘‘मूलं पपञ्चसङ्खाया’’तिआदिना (सु॰ नि॰ ९२२) भगवता देसितपटिपदं। तत्थ हि यथाक्कमं –
‘‘न मुनी गाममागम्म, कुलेसु सहसा चरे।
घासेसनं छिन्नकथो, न वाचं पयुतं भणे’’॥ (सु॰ नि॰ ७१६)।
‘‘गामे च नाभिसज्जेय्य, लाभकम्या जनं न लपयेय्या’’ति॥ (सु॰ नि॰ ९३५) –
एवमादिका परमप्पिच्छकथा आगता। चतुपच्चयसन्तोसभावनारामतादीपकन्ति चीवरादीसु चतूसु पच्चयेसु सन्तोसस्स, भावनारामताय च पकासकं।
लब्भतीति लाभो। तेनाह ‘‘चत्तारो पच्चया’’ति। महापरिवारेति विपुलपरिवारे। पिण्डपातं ताव देन्ता बुद्धपूजापत्तचीवरादीनि तस्स परिवारानि कत्वा देन्ति, तथा चीवरादिदानेपि। बाहुल्लिकपिण्डपातिकाति पिण्डपातिका हुत्वा पच्चयबाहुल्लिका। वदन्तीति पुरिमदिवसे भिक्खाय आहिण्डनकाले यथासुतं वदन्ति। निच्चब्यावटो उपासकादीनं सङ्गण्हने।
तस्साति गणस्स। सोति गणपलिबोधो। एवन्ति इदानि वुच्चमानाकारेन गणवाचकस्स परियेसनम्पि लहुकमेव इच्छितब्बन्ति आह ‘‘योजनतो परं अगन्त्वा’’ति। अत्तनो कम्मन्ति समणधम्ममाह।
कताकतेति कते च अकते च कम्मे जाननवसेन उस्सुक्कं आपज्जितब्बं, कताकतेति वा अप्पके च महन्ते च कते, यथा ‘‘फलाफले’’ति। सचे बहुं अवसिट्ठन्ति सम्बन्धो। भारहारा सङ्घकिच्चपरिणायका।
पब्बज्जापेक्खोति सीहळदीपे किर कुलदारकानं पब्बज्जा आवाहविवाहसदिसा, तस्मा तं परिच्छिन्नदिवसं अतिक्कमेतुं न सक्का। ‘‘सचे तं अलभन्तो न सक्कोति अधिवासेतु’’न्तिआदिना समापनेन पलिबोधुपच्छेदो वुत्तो, ब्यतिरेकतो पन ‘‘सचे तं अलभन्तो सक्कोति अधिवासेतुं, अरञ्ञं पविसित्वा समणधम्मोव कातब्बो’’ति अयमत्थो दस्सितोति सङ्गहणेन पलिबोधुपच्छेदो वेदितब्बो। एस नयो सेसेसुपि।
तथाति यथा उपज्झायो गिलानो यावजीवं उपट्ठातब्बो, तथा उपसम्पादितअन्तेवासिको अत्तनो कम्मवाचं वत्वा उपसम्पादितो।
यो कोचि रोगोति मूलभूतो, अनुबन्धो वा अत्तनो उप्पन्नो। अनमतग्गेति अनु अनु अमतग्गे अनादिमति।
‘‘गन्थो’’ति इमिना गन्थपलिबोधो इध वुत्तोति आह ‘‘परियत्तिहरण’’न्ति। सज्झायादीहीति सज्झायधारणपरिचयपुच्छादीहि। इतरस्साति अब्यावटस्स। यस्स गन्थधुरं विस्सज्जेत्वा ठितस्सापि गन्थो वत्ततेव, न तस्स गन्थो पलिबोधो। यथा तम्हि तम्हि वत्थुम्हि आगतत्थेरानं, नापि सब्बेन सब्बं अगन्थपसुतस्स। मज्झिमपण्णासको आगच्छति, सुत्तपदेसानं वारानञ्च सदिसताय ब्यामुय्हनतो। पुन न ओलोकेस्सामीति कम्मट्ठानं गहेत्वा गन्थधुरं विस्सज्जेमीति अत्थो।
गामवासिकत्थेरेहीति अनुराधपुरवासीहि। अनुग्गहेत्वाति अग्गहेत्वा तत्थ परिचयं अकत्वा। पञ्चनिकायमण्डलेति दीघागमादिके पञ्चपि निकाये सिक्खितपरिसाय। परिवत्तेस्सामीति वण्णयिस्सामि। सुवण्णभेरिन्ति सेट्ठभेरिं। कतमाचरियानं उग्गहोति कतमेसं आचरियानं उग्गहो, केन परिवत्तीयतीति अधिप्पायो। आचरियमग्गोति आचरियानं कथामग्गो। अत्तनो आचरियानन्ति अत्तनो कथेतुं युत्तानं आचरियानं। सुविनिच्छिता सब्बा तिपिटकपरियत्ति एतस्मिं अत्थीति सब्बपरियत्तिको, तेपिटकोति अत्थो। पीठे निसिन्नो ततो ओतरित्वा भूमियं तट्टिकाय निसीदित्वा। गतकस्साति पटिपत्तिगमनेन गतस्स दिट्ठसच्चस्स। चीवरं पारुपित्वाति आचरियस्स अपचितिदस्सनत्थं परिमण्डलं चीवरं पारुपित्वा। साठेय्याभावतो उजु। कारणाकारणस्स आजाननतो आजानीयो।
पोथुज्जनिकाति पुथुज्जने भवा। दुप्परिहारा बहुपरिस्सयताय। तथा हिस्सा उत्तानसेय्यकदारको, तरुणसस्सञ्च निदस्सितं। विपस्सनाय पलिबोधो समथयानिकस्स, न विपस्सनायानिकस्स। येभुय्येन हि झानलाभी समथयानिकोव होति विपस्सनासुखतो। इतरेनाति समथत्थिकेन। अवसेसा नव पलिबोधा।
कम्मट्ठानदायकवण्णना
४२. कम्मट्ठाने नियुत्तो कम्मट्ठानिको, भावनमनुयुञ्जन्तो। तेन कम्मट्ठानिकेन। परिच्छिन्दित्वाति ‘‘इमस्मिं विहारे सब्बे भिक्खू’’ति एवं परिच्छिन्दित्वा। सहवासीनं भिक्खूनं। मुदुचित्ततन्ति अत्तनि मुदुचित्ततं जनेति, अयञ्च सहवासीनं चित्तमद्दवजननादिअत्थो ‘‘मनुस्सानं पियो होती’’तिआदिनयप्पवत्तेन मेत्तानिसंससुत्तेन (अ॰ नि॰ ११.१५; पटि॰ म॰ २.२२; मि॰ प॰ ४.४.६) दीपेतब्बो। अनोलीनवुत्तिको होति सम्मापटिपत्तियं। दिब्बानिपि आरम्मणानि पगेव इतरानि। सब्बत्थ सब्बस्मिं समणकरणीये, सब्बस्मिं वा कम्मट्ठानानुयोगे। पुब्बासेवनवसेन अत्थयितब्बं। योगस्स भावनाय अनुयुञ्जनं योगानुयोगो, तदेव करणीयट्ठेन कम्मं, तस्स योगानुयोगकम्मस्स ठानं निप्फत्तिहेतु।
निच्चं परिहरितब्बत्ताति सब्बत्थककम्मट्ठानं विय एकदाव अननुयुञ्जित्वा सब्बकालं परिहरणीयत्ता अनुयुञ्जितब्बत्ता। एवमादिगुणसमन्नागतन्ति पियभावादीहि गुणेहि सम्पन्नं। कल्याणमित्तो हि सद्धासम्पन्नो होति सीलसम्पन्नो सुतसम्पन्नो चागसम्पन्नो वीरियसम्पन्नो सतिसम्पन्नो समाधिसम्पन्नो पञ्ञासम्पन्नो। तत्थ सद्धासम्पत्तिया सद्दहति तथागतस्स बोधिं, कम्मफलञ्च, तेन सम्मासम्बोधिया हेतुभूतं सत्तेसु हितेसितं न परिच्चजति। सीलसम्पत्तिया सत्तानं पियो होति गरु भावनीयो चोदको पापगरही वत्ता वचनक्खमो, सुतसम्पत्तिया सच्चपटिच्चसमुप्पादादिपटिसंयुत्तानं गम्भीरानं कथानं कत्ता होति, चागसम्पत्तिया अप्पिच्छो होति सन्तुट्ठो पविवित्तो असंसट्ठो, वीरियसम्पत्तिया आरद्धवीरियो होति अत्तहितपरहितपटिपत्तियं, सतिसम्पत्तिया उपट्ठितस्सति होति, समाधिसम्पत्तिया अविक्खित्तो समाहितचित्तो, पञ्ञासम्पत्तिया अविपरीतं पजानाति। सो सतिया कुसलाकुसलानं धम्मानं गतियो समन्नेसमानो पञ्ञाय सत्तानं हिताहितं यथाभूतं जानित्वा समाधिना तत्थ एकग्गचित्तो हुत्वा वीरियेन सत्ते अहितं निसेधेत्वा हिते नियोजेति। तेन वुत्तं ‘‘पियो…पे॰… नियोजकोति एवमादिगुणसमन्नागत’’न्ति।
तं पन कल्याणमित्तं परमुक्कंसगतं दस्सेतुं ‘‘ममं ही’’तिआदि वुत्तं। कारकभावं योगकम्मस्स। पकासेति अत्तानं पटिपत्तिया अमोघभावदस्सनेन समुत्तेजनाय, सम्पहंसनाय च, ननु कथेसि पवेणिपालनत्थन्ति अधिप्पायो। एवरूपोति पेसलो हुत्वा बहुस्सुतो। तन्तिधरोति सुत्तधरो तत्थ केहिचिपि असंहीरो। वंसानुरक्खकोति बुद्धानुबुद्धवंसस्स अनुरक्खको। पवेणिपालकोति पवेणिया आचरियुग्गहणस्स अनुपालको। आचरियमतिकोति आचरियमतियं नियुत्तो तस्सा अनतिवत्तनतो। न अत्तनोमतिं पकासेति कथेतीति न अत्तनोमतिको, अत्तनो मतिं पग्गय्ह वत्ता न होतीति अत्थो।
‘‘पुब्बे वुत्तखीणासवादयो’’तिआदि एकच्चखीणासवतो बहुस्सुतोव कम्मट्ठानदाने सेय्योति दस्सनत्थं आरद्धं। तत्थ पुब्बे वुत्तखीणासवादयोति ‘‘यं कम्मट्ठानं गहेतुकामो’’तिआदिना वुत्तखीणासवादिका। उग्गहपरिपुच्छानं विसोधितत्ताति उग्गहेतब्बतो ‘‘उग्गहो’’ति लद्धनामाय कम्मट्ठानुपकाराय पाळिया, तदत्थं परिपुच्छनतो ‘‘परिपुच्छा’’ति लद्धसमञ्ञाय अत्थसंवण्णनाय च विसेसतो सोधितत्ता निग्गुम्बं निज्जटं कत्वा गहितत्ता। इतो चितो च सुत्तञ्च कारणञ्च सल्लक्खेत्वाति पञ्चसुपि निकायेसु इतो चितो च तस्स तस्स कम्मट्ठानस्स अनुरूपं सुत्तपदञ्चेव सुत्तानुगतं युत्तिञ्च सुट्ठु उपलक्खेत्वा। सप्पायासप्पायं योजेत्वाति यस्स कम्मट्ठानं आचिक्खति, तस्स उपकारानुपकारं युत्तिं मग्गनेन योजेत्वा, समादाय वा सम्मदेव हदये ठपेत्वाति अत्थो। महामग्गं दस्सेन्तोति कम्मट्ठानविधिं महामग्गं कत्वा दस्सेन्तो।
सब्बत्थाति तत्थ तत्थ विहारे। वत्तपटिपत्तिं कुरुमानेनाति पविट्ठकाले आगन्तुकवत्तं, निक्खमनकाले गमिकवत्तन्ति यथारहं तं तं वत्तं पूरेन्तेन। सब्बपारिहारियतेलन्ति सब्बेसं अङ्गानं , सब्बेसं वा भिक्खूनं अत्थाय परिहरितब्बतेलं। ठपेमीति अनुजानापनं। यं तं सम्मावत्तं पञ्ञत्तन्ति सम्बन्धो। एकदिवसं सायं विस्सज्जितेनापीति योजना। आरोचेतब्बं आगमनकारणं। सप्पायवेला सरीरचित्तानं कल्लसमयो।
चरियावण्णना
४३. सन्ताने रागस्स उस्सन्नभावेन चरणं पवत्ति रागचरिया, सा सस्सतासयादयो विय दट्ठब्बा। तथा दोसचरियादयो। संसग्गो सम्पयोगारहवसेन वेदितब्बो, यथा ‘‘रागमोहचरिया दोसमोहचरिया’’तिआदि। सन्निपातो एकसन्ततिपरियापन्नतावसेन, यथा ‘‘रागदोसचरिया रागदोसमोहचरिया’’तिआदि। इमा एव हि सन्धाय ‘‘अपरापि चतस्सो’’ति वुत्तं। तथाति यथा रागादीनं, तथा सद्धादीनं संसग्गसन्निपातवसेन सद्धाबुद्धिचरिया सद्धावितक्कचरिया बुद्धिवितक्कचरिया सद्धाबुद्धिवितक्कचरियाति। इमा अपरापि चतस्सो। एवन्ति संसग्गसन्निपातवसेन। संसग्गन्ति संसज्जनं मिस्सीकरणं ‘‘रागसद्धाचरिया दोससद्धाचरिया’’तिआदिना। अनेकाति तेसट्ठि, ततो अतिरेकापि वा, ता पन असम्मोहन्तेन संयुत्तसुत्तटीकायं वित्थारतो दस्सिताति तत्थ वुत्तनयेन वेदितब्बा। ‘‘पकती’’ति इमिना असति पटिपक्खभावनायं तत्थ तत्थ सन्ताने चरियाय सभावभूततं दस्सेति। उस्सन्नता अञ्ञधम्मेहि रागादीनं अधिकता, यतो रागचरियादीनं पच्चयसमवाये रागादयो बलवन्तो होन्ति, अभिण्हञ्च पवत्तन्ति। तासं वसेनाति छन्नं मूलचरियानं वसेन छळेव पुग्गला होन्ति। अञ्ञथा अनेकपुग्गला सियुं, तथा च सति अधिप्पेतत्थसिद्धि च न सियाति अधिप्पायो।
सद्धा बलवती होति रागुस्सन्ने सन्ताने तदनुगुणस्स धम्मस्स नियोगतो अधिकभावसम्भवतो। तेनाह ‘‘रागस्स आसन्नगुणत्ता’’ति, सिनेहपरियेसनापरिच्चजनेहि सभागधम्मत्ताति अत्थो। सभागो हि दूरेपि आसन्नेयेवाति सभागतालक्खणमिध आसन्नग्गहणं। तत्थ सद्धाय सिनिय्हनं पसादवसेन अकालुस्सियं अलूखता , रागस्स पन रञ्जनवसेन। सद्धाय परियेसनं अधिमुच्चनवसेन तन्निन्नता, रागस्स तण्हायनवसेन। सद्धाय अपरिच्चजनं ओकप्पनवसेन अनुपक्खन्दनं, रागस्स अभिसङ्गवसेनाति एवं भिन्नसभावानम्पि तेसं यथा अलूखतादिसामञ्ञेन सभागता, एवं तंसमङ्गीनम्पि पुग्गलानन्ति आह ‘‘रागचरितस्स सद्धाचरितो सभागो’’ति।
पञ्ञा बलवती होति दोसुस्सन्ने सन्ताने तदनुगुणस्स धम्मस्स नियोगतो अधिकभावसम्भवतो। तेनाह ‘‘दोसस्स आसन्नगुणत्ता’’ति, अनल्लीयनपरियेसनपरिवज्जनेहि सभागधम्मत्ताति अत्थो। तत्थ पञ्ञाय आरम्मणस्स अनल्लीयनं तस्स यथासभावावबोधवसेन विसंसट्ठता, दोसस्स पन ब्यापज्जनवसेन। पञ्ञाय परियेसनं यथाभूतदोसपविचयो, दोसस्स अभूतदोसनिजिगीसा। पञ्ञाय परिवज्जनं निब्बिन्दनादिवसेन ञाणुत्रासो, दोसस्स अहिताधानवसेन छड्डनन्ति एवं भिन्नसभावानम्पि तेसं यथा अनल्लीयनादिसामञ्ञेन सभागता, एवं तंसमङ्गीनम्पि पुग्गलानन्ति आह ‘‘दोसचरितस्स बुद्धिचरितो सभागो’’ति।
अन्तरायकरा वितक्काति मिच्छावितक्का मिच्छासङ्कप्पा उप्पज्जन्ति मोहुस्सन्ने सन्ताने तदनुगुणस्स धम्मस्स येभुय्येन पवत्तिसब्भावतो। तेनाह ‘‘मोहस्स आसन्नलक्खणत्ता’’ति, अनवट्ठानचञ्चलभावेहि सभागधम्मत्ताति अत्थो। तत्थ वितक्कस्स अनवट्ठानं परिकप्पवसेन सविप्फारताय, मोहस्स सम्मूळ्हतावसेन ब्याकुलताय। तथा वितक्कस्स लहुपरिवितक्कनेन तदङ्गचलताय चञ्चलता, मोहस्स अनोगाळ्हतायाति एवं भिन्नसभावानम्पि तेसं यथा अनवट्ठानादिसामञ्ञेन सभागता, एवं तंसमङ्गीनम्पि पुग्गलानन्ति आह ‘‘मोहचरितस्स वितक्कचरितो सभागो’’ति।
तण्हा रागोयेव सभावतो, तस्मा रागचरियाविनिमुत्ता तण्हाचरिया नत्थीति अत्थो। तंसम्पयुत्तोति तेन रागेन सम्पयुत्तो, दोसादयो विय तेन विप्पयुत्तो नत्थीति अधिप्पायो। तदुभयन्ति तण्हामानद्वयं। नातिवत्ततीति सभावतो, सम्पयोगवसेन च न अतिक्कमित्वा वट्टति। कामञ्चेत्थ यथा रागदोसेहि सम्पयोगवसेन सह वत्तमानस्सपि मोहस्स उस्सन्नतावसेन विसुं चरियाभावो, न केवलं मोहस्सेव, तथा सद्धाबुद्धिवितक्कानं। एवं रागेन सतिपि सम्पयोगे मानस्सापि विसुं चरियाभावो युत्तो सिया, एवं सन्तेपि रागपटिघमानदिट्ठिविचिकिच्छाविज्जानं विय अनुसयट्ठो इमेसं रागादीनंयेव आवेणिको चरियट्ठोति, नत्थेव मानचरिया। यतो चरिया ‘‘पकती’’ति वुत्ता। पकति च सभावोति। एतेनेव दिट्ठियापि विसुं चरियाभावाभावो संवण्णितोति दट्ठब्बो। अट्ठकथायं पन मोहचरियन्तोगधाव दिट्ठिचरियाति दस्सेतुं ‘‘मोहनिदानत्ता चा’’तिआदि वुत्तं। तत्थ च-सद्देन सम्पयोगं समुच्चिनोति मोहनिदानत्ता, मोहसम्पयुत्तत्ता चाति।
४४. किं सप्पायन्ति कीदिसं सेनासनादिसप्पायं। पुब्बाचिण्णं पुरिमजातीसु आचरितं। एकच्चेति उपतिस्सत्थेरं सन्धायाह। तेन हि विमुत्तिमग्गे तथा वुत्तं। पुब्बे किराति किर-सद्दो अरुचिसूचनत्थो। इट्ठप्पयोगो मनापकिरिया। सुभकम्मबहुलो येभुय्येन सोभनकम्मकारी। न सब्बे रागचरिता एव होन्ति, अलुद्धानम्पि पुब्बे इट्ठप्पयोगसुभकम्मबहुलतासम्भवतो, सग्गा चवित्वा इधूपपत्तिसम्भवतो च। एतेन असति पुब्बहेतुनियामे यथावुत्तकारणमत्तेन न तेसं लुद्धता, लुद्धभावहेतुका च रागचरियाति इममत्थं दस्सेति।
इतरेति छेदनादिकम्मबहुला निरयादितो इधूपपन्ना च न सब्बे दोसमोहचरिता एव होन्तीति योजना। इधापि यथावुत्तकारणस्स कोधनभावे, मूळ्हभावे च अनेकन्तिकत्ता दोसमोहचरिततायपि अनेकंसिकता वेदितब्बा। धातूनं उस्सदनियमो यदि पमाणतो, सो नत्थि, अथ सामत्थियतो, सोपि एकंसिको न उपलब्भतीति दस्सेन्तो आह ‘‘यथावुत्तेनेव नयेन उस्सदनियमो नाम नत्थी’’ति। तत्थ यथावुत्तेनेवाति ‘‘द्विन्नं पन धातून’’न्तिआदिना वुत्तप्पकारेनेव। दोसनियमेति सेम्हादिदोसाधिकताय रागादिचरितो होतीति दोसवसेन चरियानियमे ‘‘सेम्हाधिको रागचरितो’’ति वत्वा पुन ‘‘सेम्हाधिको मोहचरितो’’ति, ‘‘वाताधिको मोहचरितो’’ति वत्वा पुन ‘‘वाताधिको रागचरितो’’ति च वुत्तत्ता तम्पि दोसवसेन नियमवचनं पुब्बापरविरुद्धमेव। अपरिच्छिन्नवचनन्ति परिच्छेदकारिकाय पञ्ञाय न परिच्छिन्दित्वा वुत्तवचनं, अनुपपरिक्खितवचनन्ति अत्थो।
उस्सदकित्तनेति विपाककथायं गहितउस्सदकित्तने। पुब्बहेतुनियामेनाति पुरिमभवे पवत्तलोभादिहेतुनियामेन। नियामोति च तेसंयेव लोभादीनं पटिनियतो लुब्भनादिसभावो दट्ठब्बो। लोभो उस्सदो एतेसन्ति लोभुस्सदा, उस्सन्नलोभा, लोभाधिकाति अत्थो। अमोहुस्सदा चाति एत्थ च-सद्दो सम्पिण्डनत्थो। तेन ये इमे लोभुस्सदतादीनं पच्चेकं वोमिस्सतो च चुद्दस पभेदा इच्छिता, ते अनवसेसतो सम्पिण्डेति यथावुत्तेसु छस्वेव तेसं अन्तोगधत्ता। फलभूता चेत्थ लोभुस्सदतादयो दट्ठब्बा।
इदानि तं नेसं लोभुस्सदतादीनं पच्चेकं वोमिस्सकतादिं विभागेन दस्सेतुं ‘‘यस्स ही’’तिआदि आरद्धं। कम्मायूहनक्खणेति कम्मकरणवेलायं। लोभो बलवाति लोभो तज्जाय पच्चयसामग्गिया सामत्थियतो अधिको होति। अलोभो मन्दोति तप्पटिपक्खो अलोभो दुब्बलो। कथं पनेते लोभालोभा अञ्ञमञ्ञं उजुविपच्चनीकभूता एकक्खणे पवत्तन्तीति? न खो पनेतं एवं दट्ठब्बं ‘‘एकक्खणे पवत्तन्ती’’ति। निकन्तिक्खणं पन आयूहनपक्खियमेव कत्वा एवं वुत्तं। एसेव नयो सेसेसुपि। परियादातुन्ति अभिभवितुं न सक्कोति। यो हि ‘‘एवंसुन्दरं एवंविपुलं एवंमहग्घञ्च न सक्का दातु’’न्तिआदिना अमुत्तचागतादिवसेन पवत्ताय चेतनाय सम्पयुत्तो अलोभो, सो सम्मदेव लोभं परियादातुं न सक्कोति। दोसमोहानं अनुप्पत्तिया, तादिसपच्चयलाभेन च अदोसामोहा बलवन्तो। तस्माति लोभादोसामोहानं बलवभावतो, अलोभदोसमोहानञ्च दुब्बलभावतोति वुत्तमेव कारणं पच्चामसति। सोति तंसमङ्गीपुग्गलो। तेन कम्मेनाति तेन लोभादिउपनिस्सयवता कुसलकम्मुना। सुखसीलोति सखिलो। तमेवत्थं ‘‘अक्कोधनो’’ति परियायेन वदति।
पुरिमनयेनेवाति पुब्बे वुत्तनयानुसारेन मन्दा अलोभादोसा लोभदोसे परियादातुं न सक्कोन्ति, अमोहो पन बलवा मोहं परियादातुं सक्कोतीति एवं तत्थ तत्थ वारे यथारहं अतिदेसत्थो वेदितब्बो। दुट्ठोति कोधनो। दन्धोति मन्दपञ्ञो। सीलकोति सुखसीलो।
एत्थ च लोभवसेन, दोसमोहलोभदोसलोभमोहदोसमोहलोभदोसमोहवसेनाति तयो एकका, तयो दुका, एको तिकोति लोभादिउस्सदवसेन अकुसलपक्खेयेव सत्त वारा, तथा कुसलपक्खे अलोभादिउस्सदवसेनाति चुद्दस वारा लब्भन्ति। तत्थ अलोभदोसामोहा, अलोभादोसमोहा, अलोभदोसमोहा बलवन्तोति आगतेहि कुसलपक्खे ततियदुतियपठमवारेहि दोसुस्सदमोहुस्सददोसमोहुस्सदवारा गहिता एव होन्ति, तथा अकुसलपक्खे लोभादोसमोहा, लोभदोसामोहा, लोभादोसामोहा बलवन्तोति आगतेहि ततियदुतियपठमवारेहि अदोसुस्सदअमोहुस्सदअदोसामोहुस्सदवारा गहिता एवाति अकुसलकुसलपक्खेसु तयो तयो वारे अन्तोगधे कत्वा अट्ठेव वारा दस्सिता। ये पन उभयेसं मिस्सतावसेन लोभालोभुस्सदवारादयो अपरे एकूनपञ्ञास वारा दस्सेतब्बा, ते अलब्भनतो एव न दस्सिता। न हि एकस्मिं सन्ताने अन्तरेन अवत्थन्तरं ‘‘लोभो च बलवा, अलोभो चा’’तिआदि युज्जतीति, पटिपक्खवसेन वा हि एतेसं बलवदुब्बलभावो, सहजातधम्मवसेन वा। तत्थ लोभस्स ताव पटिपक्खवसेन अलोभेन अनधिभूतताय बलवभावो, तथा दोसमोहानं अदोसामोहेहि। अलोभादीनं पन लोभादिअभिभवनतो, सब्बेसञ्च समानजातियमभिभुय्य पवत्तिवसेन सहजातधम्मतो बलवभावो। तेन वुत्तं अट्ठकथायं ‘‘लोभो बलवा अलोभो मन्दो, अदोसामोहा बलवन्तो दोसमोहा मन्दा’’ति। सो च नेसं मन्दबलवभावो पुरिमूपनिस्सयतो तथा आसयस्स परिभावितताय वेदितब्बो।
यो लुद्धोति वुत्तोति यो उस्सदकित्तने ‘‘लुद्धो’’ति वुत्तो, अयं इध चरियाविचारे ‘‘रागचरितो’’ति वेदितब्बो। दुट्ठदन्धाति ‘‘दुट्ठो, दन्धो’’ति च वुत्ता यथाक्कमं दोसमोहचरिता। पञ्ञवाति सातिसयं सप्पञ्ञो। यतो सद्धावितक्केसु विज्जमानेसुपि बुद्धिचरितोति वुच्चति। अलोभादोसानं बलवभावो सद्धूपनिस्सयताय विना न होतीति आह ‘‘अलुद्धअदुट्ठा पसन्नपकतिताय सद्धाचरिता’’ति।
अयञ्च नयो साधारणतो वुत्तोति निब्बत्तितपुब्बहेतुनियामवसेनेव बुद्धिचरितादिकेपि दस्सेतुं ‘‘यथा वा’’तिआदि वुत्तं। तत्थ अमोहपरिवारेनाति अमोहपरिक्खित्तेन, उपनिस्सयतो सम्पयोगतो च पञ्ञाय अभिसङ्खतेनाति अत्थो। सेसपदत्तयेपि एसेव नयो। लोभादिना वोमिस्सपरिवारेनाति एत्थ लोभमोहादिना अञ्ञमञ्ञअविरुद्धवोमिस्सपरिवारेनाति अत्थो। अविरोधो च युगग्गाहवसेन अप्पवत्तिया वेदितब्बो। तथा हि सद्धानुसारिधम्मानुसारिगोत्तानि अञ्ञमञ्ञम्पि भिन्नसभावानेव। एकंसेन च मिस्सकचरियापि सम्पटिच्छितब्बा पुब्बहेतुनियामेन चरियासिद्धितो। तथा चेव उस्सदकित्तनं पवत्तं यथारहं लोभालोभादीनं विपाकस्स पच्चयभावतो। तेनाह पटिसम्भिदामग्गे (पटि॰ म॰ १.२३२) –
‘‘गतिसम्पत्तिया ञाणसम्पयुत्ते कतमेसं अट्ठन्नं हेतूनं पच्चया उपपत्ति होति? कुसलकम्मस्स जवनक्खणे तयो हेतू कुसला तस्मिं खणे जातचेतनाय सहजातपच्चया होन्ति, तेन वुच्चति कुसलमूलपच्चयापि सङ्खारा। निकन्तिक्खणे द्वे हेतू अकुसला तस्मिं खणे जातचेतनाय सहजातपच्चया होन्ति, तेन वुच्चति अकुसलमूलपच्चयापि सङ्खारा। पटिसन्धिक्खणे तयो हेतू अब्याकता तस्मिं खणे जातचेतनाय सहजातपच्चया होन्ति, तेन वुच्चति नामरूपपच्चयापि विञ्ञाणं, विञ्ञाणपच्चयापि नामरूप’’न्ति –
आदि । पुब्बहेतुनियामेन च यथा तिहेतुकस्स पञ्ञावेय्यत्तियं, न तथा दुहेतुकस्स। यथा च दुहेतुकस्स इतिकत्तब्बता नेपक्कं, न तथा अहेतुकस्स। एवं लोभुस्सदादयो पुग्गला रागचरितादयो होन्तीति निट्ठमेत्थ गन्तब्बन्ति। यथावुत्तमत्थं निगमवसेन दस्सेतुं ‘‘एवं लोभादीसू’’तिआदि वुत्तं।
४५. तत्राति तस्मिं पुच्छावचने। नयोति जानननयो। पुग्गलाधिट्ठानेन वुत्तोपि अत्थो धम्ममुखेनेव पञ्ञायतीति धम्माधिट्ठानेनाह ‘‘चरियायो विभावये’’ति। पकतिगमनेनाति अकित्तिमेन सभावगमनेन। चातुरियेनाति चातुरभावेन सिङ्गारेन। उक्कुटिकन्ति असम्फुट्ठमज्झं। खणन्तो वियाति भूमिं खणन्तो विय। अनुकड्ढितन्ति पादनिक्खेपसमये कड्ढन्तो विय पादं निक्खिपति। तेनस्स पदं अनुकड्ढितं पच्छतो अञ्छितं होति। परिब्याकुलायाति परितो आलुळिताय। छम्भितो वियाति वित्थायन्तो विय। भीतो वियाति केचि। सहसानुपीळितन्ति अग्गपादेन, पण्हिया च सहसाव सन्निरुज्झितं। विवट्टच्छदस्साति विनिवट्टच्छदनस्स पहीनकिलेसस्स। इदमीदिसं पदन्ति भगवतो पदं दिस्वा वदति।
पासादिकन्ति पसादावहं। मधुराकारन्ति इट्ठाकारं। थद्धाकारन्ति थम्भिताकारं। अतरमानोति नतरमानो, सणिकन्ति अत्थो। समोधायाति सम्मदेव ओधाय अविक्खिपित्वा। निपज्जित्वाति कायपसारणलक्खणाय निपज्जाय सेय्याय निपज्जित्वा सयति निद्दायति। पक्खित्तकायोति अवक्खित्तकायो अवसो विय सहसा पतितकायो। दुस्सण्ठानन्ति विरूपसन्निवेसं। विक्खित्तकायोति इतो चितो च खित्तअङ्गपच्चङ्गो।
सम्परिवत्तकन्ति सम्परिवत्तित्वा। आलोळयमानो वालिकाकचवरानि आकुलयन्तो।
निपुणमधुरसमसक्कच्चकारीति सुकोसल्लं सुन्दरं अविसमं साभिसङ्खारञ्च करणसीलो। गाळ्हथद्धविसमकारीति थिरं असिथिलं विसमञ्च करणसीलो। अपरिच्छिन्नं अपरिनिट्ठितं।
मुखपूरकन्ति मुखस्स पूरणं महन्तं। अरसपटिसंवेदीति नरसपटिसंवेदी। भाजने छड्डेन्तोति भोजनभाजने सित्थानि छड्डेन्तो। मुखं मक्खेन्तोति बहिमुखं मक्खेन्तो।
किलन्तरूपो वियाति तस्स असहनेन खेदप्पत्तो विय। अञ्ञाणुपेक्खायाति अञ्ञाणभूताय उपेक्खाय। अञ्ञाणसङ्खाताय उपेक्खायाति केचि।
मायादीसु सन्तदोसपटिच्छदनलक्खणा माया। असन्तगुणपकासनलक्खणं साठेय्यं। उन्नतिलक्खणो मानो। असन्तगुणसम्भावनामुखेन पटिग्गहणे अमत्तञ्ञुतालक्खणा पापिच्छता। सन्तगुणसम्भावनामुखेन पटिग्गहणे अमत्तञ्ञुतालक्खणा महिच्छता। सकलाभेन असन्तुस्सनलक्खणा असन्तुट्ठिता। विज्झनट्ठेन सिङ्गं, सिङ्गारतानागरिकभावसङ्खातं किलेससिङ्गं। अत्तनो सरीरस्स, चीवरादिपरिक्खारस्स च मण्डनवसेन पवत्तं लोलुप्पं चापल्यं। एवमादयोति एत्थ आदि-सद्देन अहिरिकानोत्तप्पमदप्पमादादयो सङ्गय्हन्ति।
परापराधस्स उपनय्हनलक्खणो उपनाहो। परेसं गुणमक्खणलक्खणो मक्खो। परस्स गुणे डंसित्वा अपनेन्तो विय युगग्गाहलक्खणो पळासो। परसम्पत्तिउसूयनलक्खणा इस्सा। अत्तसम्पत्तिनिगूहनलक्खणं मच्छरियं। इध आदि-सद्देन दोवचस्सतापापमित्ततादीनं सङ्गहो दट्ठब्बो।
अनुस्साहनं थिनं। असत्तिविघातो मिद्धं। चेतसो अवूपसमो उद्धच्चं। विप्पटिसारो कुक्कुच्चं। संसयो विचिकिच्छा। अयोनिसो दळ्हग्गाहो आधानग्गाहिता। यथागहितस्स मिच्छागाहस्स दुब्बिवेठियता दुप्पटिनिस्सग्गियता। इध आदि-सद्देन मुट्ठसच्चअसम्पजञ्ञादीनं सङ्गहो दट्ठब्बो।
मुत्तचागताति विस्सट्ठचागता निस्सङ्गपरिच्चागो। यथा मायादयो, तथा पवत्ता अकुसलक्खन्धा, यथा अरियानं दस्सनकामतादयो, तथा पवत्ता कुसलक्खन्धा वेदितब्बा।
पसादनीयट्ठानं नाम वत्थुत्तयं। संवेजनीयट्ठानानि जातिआदीनि। कुसलानुयोगेति कुसलधम्मभावनायं। ‘‘एवञ्च एवञ्च करिस्सामी’’ति किच्चानं रत्तिभागे परिवितक्कनं रत्तिं धूमायना। तथावितक्कितानं तेसं दिवसभागे अनुट्ठानं दिवा पज्जलना। हुराहुरं धावनाति इतो चितो च तत्थ तत्थ आरम्मणे चित्तवोसग्गो। तेनेवाह ‘‘इदं पुरे चित्तमचारि चारिकं, येनिच्छकं यत्थकामं यथासुख’’न्ति (ध॰ प॰ ३२६), ‘‘चित्तमस्स विधावती’’ति (सं॰ नि॰ १.५५) च।
धम्मप्पवत्तिदस्सनादि च पाळियं, अट्ठकथायञ्च अनागतमेवाति न सक्का वत्तुन्ति ‘‘सब्बाकारेना’’ति वुत्तं। किञ्चि किञ्चि आगतम्पि अत्थेवाति हि अधिप्पायो। ‘‘न सारतो पच्चेतब्ब’’न्ति वत्वा तत्थ कारणं दस्सेन्तो ‘‘रागचरितस्स ही’’तिआदिमाह। अप्पमादविहारिनोति तत्थ विनिधाय भावं पटिपज्जनेन अप्पमादकारिनो। भिन्नलक्खणा इरियापथादयोति चातुरियेन अचातुरियेन सणिकं, सहसा च गमनादयो। न उपपज्जन्तीति न युज्जन्ति। पुच्छित्वा जानितब्बन्ति धम्मप्पवत्तिआदिं पुच्छित्वा जानितब्बं।
४६. सप्पायं हितं, किलेसविघातीति अत्थो। अधोतवेदिकन्ति अपरिसुद्धपरिक्खेपवेदिकं। भूमट्ठकन्ति भूमितलेयेव उट्ठापितं उपरिमतलरहितं। एकतो ओनतस्स पब्बतपादस्स हेट्ठाभागो अकतभित्तिभूमिपरिकम्मो अकतपब्भारो। जतुकाभरितन्ति अधोमुखाहि ओलम्बमानमुखाहि खुद्दकवग्गुलीहि परिपुण्णं। ओलुग्गविलुग्गन्ति छिन्नभिन्नं। उज्जङ्गलं लूखधूसरं छायूदकरहितं। सीहब्यग्घादिभयेन सासङ्कं। दुरूपन्ति विरूपं। दुब्बण्णन्ति असुन्दरवण्णं, दुस्सण्ठानं वा। जालाकारेन कतपूवं जालपूवं। साणि विय खरसम्फस्सन्ति साणिफलको विय दुक्खसम्फस्सं। भारिकभावेन, अन्तरन्तरा तुन्नकरणेन च किच्छपरिहरणं। आणिगण्ठिकाहतोति आणिना, गण्ठिया च हतसोभो। इदं रागचरितस्स सप्पायं, एवमस्स किलेससमुदाचारो न होतीति अधिप्पायो। एसेव नयो सेसेसुपि।
दिसामुखन्ति दिसाभिमुखं, अब्भोकासाभिमुखन्ति अधिप्पायो। महाकसिणन्ति महन्तं कसिणमण्डलं। सेसं सेनासनादीसु यं वत्तब्बं मोहचरितस्स, तं दोसचरितस्स वुत्तसदिसमेव।
वितक्कविधावनस्सेव पच्चयो होति यथा तं आयस्मतो मेघियत्थेरस्स। दरीमुखेति पब्बतविवरे। परित्तन्ति सुप्पसरावमत्तं।
पभेदपरिच्छेदतो निदानपरिच्छेदतो विभावनपरिच्छेदतो सप्पायपरिच्छेदतोति पच्चेकं परिच्छेद-सद्दो योजेतब्बो। विभावनाति ‘‘अयं रागचरितो’’तिआदिना जाननविभावना। एकच्चकसिणानुस्सतिट्ठानमत्तस्स पसङ्गेन कथितत्ता वुत्तं ‘‘न च ताव चरियानुकूलं कम्मट्ठानं सब्बाकारेन आविकत’’न्ति।
चत्तालीसकम्मट्ठानवण्णना
४७. सङ्खातनिद्देसतोति सङ्खातानं ‘‘चत्तालीसाया’’ति सङ्ख्यावसेन गहितानं उद्दिट्ठानं निद्देसतो। ‘‘एत्थ एत्तकानि उपचारज्झानावहानि, एत्तकानि अप्पनाज्झानावहानी’’ति उपचारप्पनावहतो। ‘‘एत्तकानि एकज्झानिकानि, एत्तकानि दुकतिकज्झानिकानि, एत्तकानि सकलज्झानिकानी’’ति झानप्पभेदतो। ‘‘एतेसु अङ्गसमतिक्कमो, एतेसु आरम्मणसमतिक्कमो’’ति एवं समतिक्कमतो। ‘‘एत्तकानेत्थ वड्ढेतब्बानि, एत्तकानि न वड्ढेतब्बानी’’ति वड्ढनावड्ढनतो। आरम्मणतोति सभावधम्मनिमित्तनवत्तब्बवसेन, चलिताचलितवसेन च आरम्मणविभागतो। भूमितोति कामावचरादिभूमिविभागतो। गहणतोति दिट्ठादिवसेन गहणविभागतो। पच्चयतोति आरुप्पादीनं यथारहं पच्चयभावतो। चरियानुकूलतोति रागचरियादीनं अनुकूलभावतो।
कम्मट्ठानानीति आरम्मणभावेन योगकम्मस्स पवत्तिट्ठानानि। चतुक्कज्झानिकाति चतुब्बिधरूपावचरज्झानवन्तो, तेसं आरम्मणभूताति अत्थो। चतुक्कनयवसेन चेतं वुत्तं। तिकचतुक्कज्झानिकेसूति तिकज्झानिकेसु पुरिमेसु ब्रह्मविहारेसु, चतुक्कज्झानिकेसु आनापानकसिणेसु। सेसेसूति वुत्तावसेसेसु एकवीसतिया कम्मट्ठानेसु।
दिब्बचक्खुना दिट्ठहदयरूपस्स सत्तस्स चित्तं आदिकम्मिको चेतोपरियञाणेन परिच्छिन्दितुं सक्कोति, न इतरस्साति कसिणफरणं चेतोपरियञाणस्स पच्चयो होति। तेन वुत्तं ‘‘परसत्तानञ्च चेतसा चित्तमञ्ञातुं समत्थो होती’’ति। ओकासेन परिच्छिन्नत्ताति अत्तनो ठितोकासेन परिच्छिन्नत्ता। तथा उग्गहकोसल्लस्स सम्पादितत्ता परिच्छिन्नाकारेनेव तानि उपतिट्ठन्ति, तस्मा न तत्थ वड्ढनाति अधिप्पायो। सचे पन कोचि वड्ढेय्य, न तेन कोचि गुणोति दस्सेन्तो आह ‘‘आनिसंसाभावा चा’’ति। ‘‘तेसु पना’’तिआदिना तमेव आनिसंसाभावं विवरति। यस्मा वड्ढितेसु कुणपरासियेव वड्ढति, अवड्ढितेपि कामरागविक्खम्भना होतियेव, तस्मा आनिसंसाभावो। विभूताति विपुलारम्मणताय सुपाकटा, वड्ढितनिमित्तताय अप्पमाणारम्मणभावेन परिब्यत्ताति अत्थो।
केवलन्ति सकलं अनवसेसं। ‘‘पथविं इम’’न्ति वचनं उपट्ठानाकारेन वुत्तं, न निमित्तस्स वड्ढनेनाति अधिप्पायो। लाभित्ताति सातिसयं लाभिताय, उक्कंसगतवसिभावतोति अत्थो। थेरो हि परमाय वसिपत्तिया अस्समण्डले अस्सं सारेन्तो विय यत्थ तत्थ निसिन्नोपि ठितोपि तं झानं समापज्जतेव। तेनस्स समन्ततो निमित्तं वड्ढितं विय उपट्ठासि। तेन वुत्तं ‘‘सब्बदिसासू’’तिआदि।
वुत्ताति धम्मसङ्गहे वुत्ता। महन्तेति विपुले। निन्नथलादिवसेन हि एकदेसे अट्ठत्वा समन्ततो गहणवसेन सकलसरीरे निमित्तं गण्हन्तस्स तं महन्तं होति। महन्ते वा सरीरे। अप्पकेति सरीरस्स एकदेसे निमित्तं गण्हातीति योजना। अप्पके वा खुद्दके दारकसरीरे। एतन्ति असुभनिमित्तं। आदीनवन्ति ‘‘असुभरासि एव वड्ढति, न च कोचि आनिसंसो’’ति वुत्तं आदीनवं।
सेसानिपि न वड्ढेतब्बानीति सङ्खेपतो वुत्तमत्थं उपपत्तितो विवरितुं ‘‘कस्मा’’तिआदि वुत्तं। पिचुपिण्डादिवसेन उपट्ठहन्तम्पि निमित्तं वातसङ्घातसन्निस्सयन्ति कत्वा वुत्तं ‘‘वातरासियेव वड्ढती’’ति। ओकासेन परिच्छिन्नन्ति नासिकग्गमुखनिमित्तादिओकासेन सपरिच्छेदं। वायोकसिणवड्ढने विय न एत्थ कोचि गुणो, केवलं वातवड्ढनमेवाति आह ‘‘सादीनवत्ता’’ति। तेसन्ति ब्रह्मविहारानं। निमित्तन्ति आरम्मणं। न च तेन अत्थो अत्थीति तेन सत्तरासिवड्ढनेन पथवीकसिणादिवड्ढने विय किञ्चि पयोजनं नत्थि। परिग्गहवसेनाति अपरिग्गहितस्स भावनाविसयस्स परिग्गहवसेन, न निमित्तवड्ढनवसेन। तेनाह ‘‘एकावासद्विआवासादिना’’तिआदि। एत्थाति ब्रह्मविहारभावनायं। यदयन्ति यं पटिभागनिमित्तं अयं योगी। सीमासम्भेदेनेव हेत्थ उपचारज्झानुप्पत्ति, न निमित्तुप्पत्तिया। यदि एवं कथं परित्तादिआरम्मणता झानस्साति आह ‘‘परित्तअप्पमाणारम्मणतापेत्थ परिग्गहवसेना’’ति, कतिपये सत्ते परिग्गहेत्वा पवत्ता मेत्तादयो परित्तारम्मणा, बहुके अप्पमाणारम्मणाति अत्थो। आकासं कसिणुग्घाटिमत्ता न वड्ढेतब्बन्ति योजना। वक्खति वा यं तेन सम्बन्धितब्बं। परिकप्पजमेव आरम्मणं वड्ढेतुं सक्का, न इतरन्ति आह ‘‘न हि सक्का सभावधम्मं वड्ढेतु’’न्ति । आरुप्पानं परित्तअप्पमाणारम्मणता परित्तकसिणुग्घाटिमाकासे, विपुलकसिणुग्घाटिमाकासे च पवत्तिया वेदितब्बा। सेसानि बुद्धानुस्सतिआदीनि दस कम्मट्ठानानि। अनिमित्तत्ताति पटिभागनिमित्ताभावा।
पटिभागनिमित्तारम्मणानीति पटिभागनिमित्तभूतानि आरम्मणानि। सेसानि अट्ठारस। सेसानि छाति चत्तारो ब्रह्मविहारा, आकासानञ्चायतनं, आकिञ्चञ्ञायतनन्ति इमानि सेसानि छ। विस्सन्दमानपुब्बताय विपुब्बकं। पग्घरमानलोहितताय लोहितकं। किमीनं पचलनेन पुळुवकं, चलितारम्मणं वुत्तं। वातपानविवरादीहि अन्तोपविट्ठस्स सूरियालोकादिकस्स चलनाकारो पञ्ञायतीति ओभासमण्डलारम्मणम्पि चलितारम्मणं वुत्तं। पुब्बभागेति पटिभागनिमित्तप्पवत्तिया पुब्बभागे। सन्निसिन्नमेवाति सन्तं निच्चलमेव।
देवेसूति कामावचरदेवेसु, तत्थ असुभानं पटिकूलस्स च आहारस्स अभावतो। अस्सासपस्सासानं ब्रह्मलोके अभावतो ‘‘आनापानस्सति चा’’ति वुत्तं।
दिट्ठेनाति दिट्ठेन वत्थुना कारणभूतेन। गहेतब्बानीति उग्गहेतब्बानि, उप्पादेतब्बउग्गहनिमित्तानीति अत्थो। तेनाह ‘‘पुब्बभागे’’तिआदि। तस्साति कायगतासतिया। उच्छुसस्सादीनं पत्तेसु पचलमानवण्णग्गहणमुखेन वा तस्स गहेतब्बत्ता वुत्तं ‘‘वायोकसिणं दिट्ठफुट्ठेना’’ति। न आदिकम्मिकेन गहेतब्बानीति आदिकम्मिकेन न गहेतब्बानि, भावनारम्भवसेन न पट्ठपेतब्बानि, हेट्ठिमे तयो ब्रह्मविहारे, कसिणेसु रूपावचरचतुत्थज्झानञ्च अनधिगन्त्वा सम्पादेतुं असक्कुणेय्यत्ता।
इमेसु पन कम्मट्ठानेसूति एत्थ कम्मट्ठानग्गहणेन यथारहं आरम्मणानं, झानानञ्च गहणं वेदितब्बं। सुखविहारस्साति दिट्ठधम्मसुखविहारस्स।
‘‘एकादस कम्मट्ठानानि अनुकूलानी’’ति उजुविपच्चनीकवसेन चेतं वुत्तं। एवं सेसेसुपि। वक्खति हि ‘‘सब्बञ्चेत’’न्तिआदि। अनुकूलानि रागविक्खम्भनस्स उपायभावतो। अट्ठ अनुकूलानीति योजना। एवं सेसेसु। एकन्ति इदं अनुस्सतिअपेक्खं अनुस्सतीसु एकन्ति, न मोहचरितवितक्कचरितापेक्खं तेसं अञ्ञस्सापि अनुकूलस्स अलब्भनतो । ‘‘सद्धाचरितस्स पुरिमा छ अनुस्सतियो’’ति इदं अतिसप्पायवसेन वुत्तं। इमस्सेव उजुविपच्चनीकं इमस्स अतिसप्पायन्ति गहेतब्बस्स विसेसस्स अभावतो सब्बचरितानं अनुकूलानि। परित्तन्ति सरावमत्तं, अप्पमाणन्ति ततो अधिकपमाणं। परित्तं वा सुप्पसरावमत्तं, अप्पमाणं अधिकपमाणं खलमण्डलादिकसिणभावेन परिग्गहितं।
चत्तारो धम्माति चत्तारो मनसिकरणीया धम्मा। उत्तरीति सीलसम्पदा, कल्याणमित्तता, सप्पायधम्मस्सवनं, वीरियं; पञ्ञाति इमेसु पञ्चसु धम्मेसु पतिट्ठानतो उपरि। असुभाति असुभभावना एकादससु असुभकम्मट्ठानेसु भावनानुयोगा। मेत्ताति अनोधिसो, ओधिसो वा पवत्ता मेत्ताभावना। आनापानस्सतीति सोळसवत्थुका आनापानस्सतिसमाधिभावना। वितक्कुपच्छेदायाति मिच्छावितक्कानं उपच्छिन्दनत्थाय। अनिच्चसञ्ञाति ‘‘सब्बे सङ्खारा अनिच्चा’’ति (अ॰ नि॰ ३.१३७; ध॰ प॰ २७७; महानि॰ २७) एवं पवत्ता अनिच्चानुपस्सना। अस्मिमानसमुग्घातायाति ‘‘अस्मी’’ति उप्पज्जनकस्स नवविधस्सापि मानस्स समुच्छिन्दनाय। एत्थ हि एकस्सेव चत्तारो धम्मा भावेतब्बा वुत्ता, न एकस्स चतुचरियताय। तेन विञ्ञायति ‘‘सब्बानिपि कम्मट्ठानानि सब्बाकुसलविक्खम्भनानि सब्बकुसलपरिब्रूहनानी’’ति।
एकस्सेव सत्त कम्मट्ठानानि वुत्तानि, न चायस्मा राहुलो सब्बचरितोति अधिप्पायो। वचनमत्तेति ‘‘असुककम्मट्ठानं असुकचरितस्स अनुकूल’’न्ति एवं वुत्तवचनमत्ते। अधिप्पायोति तथावचनस्स अधिप्पायो। सो पन ‘‘सब्बञ्चेत’’न्तिआदिना विभावितो एव।
४८. ‘‘पियो गरू’’तिआदिना (अ॰ नि॰ ७.३७) वुत्तप्पकारं कल्याणमित्तं। ‘‘अत्तनो पत्तचीवरं सयमेव गहेत्वा’’तिआदिना वुत्तनयेन उपसङ्कमित्वा। सोमनस्समेव उप्पज्जति ‘‘एवं बहुपरिस्सयोयं अत्तभावो ठानेयेव मया निय्यातितो’’ति। तेनाह ‘‘यथा ही’’तिआदि।
अतज्जनीयोति न तज्जेतब्बो न निग्गहेतब्बो। स्वायं अतज्जनीयभावो दोवचस्सताय वा सिया, आचरिये अनिविट्ठपेमताय वाति तदुभयं दस्सेतुं ‘‘दुब्बचो वा’’तिआदि वुत्तं। यो हि आचरियेन तज्जियमानो कोपञ्च दोसञ्च अपच्चयञ्च पातुकरोति, यो वा ‘‘किमस्स सन्तिके वासेना’’ति पक्कमति, अयं दुविधोपि अतज्जनीयो। धम्मेनाति ओवादानुसासनिधम्मेन। गूळ्हं गन्थन्ति कम्मट्ठानगन्थं, सच्चपटिच्चसमुप्पादादिसहितं गम्भीरं सुञ्ञतापटिसंयुत्तञ्च।
तुम्हाकमत्थायाति वुत्तेति ‘‘सतपोरिसे पपाते पतनेन तुम्हाकं कोचि अत्थो होती’’ति केनचि वुत्ते। घंसेन्तोति ‘‘मनुस्सकक्केन तुम्हाकं कोचि अत्थो’’ति वुत्ते घंसेन्तो निरवसेसं अत्तभावं खेपेतुं उस्सहेय्यं। ‘‘मम अस्सासपस्सासनिरुन्धनेन तुम्हाकं कोचि रोगवूपसमादिको अत्थो अत्थी’’ति केनचि वुत्ते। तीहिपि भिक्खूहि आचरिये भत्तिपवेदनमुखेन वीरियारम्भो एव पवेदितो।
४९. अञ्ञत्थ पवत्तित्वापि चित्तं आगम्म यत्थ सेति, सो तस्स आसयो ‘‘मिगासयो’’ विय, आसयो एव अज्झासयो। सो दुविधो विपन्नो, सम्पन्नोति। तत्थ विपन्नो सस्सतादिमिच्छाभिनिवेसनिस्सितो। सम्पन्नो दुविधो वट्टनिस्सितो, विवट्टनिस्सितोति। तेसु विवट्टनिस्सितो अज्झासयो ‘‘सम्पन्नज्झासयेना’’ति इधाधिप्पेतो। इदानि नं विभागेन दस्सेतुं ‘‘अलोभादीनं वसेना’’तिआदि वुत्तं। तत्थ छहाकारेहीति अलुब्भनादीहि छहि आकारेहि। सम्पन्नज्झासयेनाति पुब्बभागियानं सीलसम्पदादीनं साधनवसेन, लोकुत्तरानं उपनिस्सयभावेन च सम्पन्नो अज्झासयो एतस्साति सम्पन्नज्झासयो, तेन। अलोभादयो हि अनेकदोसविधमनतो, अनेकगुणावहतो च सत्तानं बहुकारा विसेसतो योगिनो। तथा हि अलोभादयो मच्छेरमलादीनं पटिपक्खभावेन पवत्तन्ति। वुत्तं हेतं (ध॰ स॰ अट्ठ॰ १ मूलरासीवण्णना) –
‘‘अलोभो मच्छेरमलस्स पटिपक्खो, अदोसो दुस्सील्यमलस्स, अमोहो कुसलेसु धम्मेसु अभावनाय। अलोभो चेत्थ दानहेतु, अदोसो सीलहेतु, अमोहो भावनाहेतु। तेसु च अलोभेन अनधिकं गण्हाति लुद्धस्स अधिकग्गहणतो, अदोसेन अनूनं दुट्ठस्स ऊनग्गहणतो, अमोहेन अविपरीतं मूळ्हस्स विपरीतग्गहणतो।
‘‘अलोभेन चेत्थ विज्जमानं दोसं दोसतो धारेन्तो दोसे पवत्तति, लुद्धो हि दोसं पटिच्छादेति। अदोसेन विज्जमानं गुणं गुणतो धारेन्तो गुणे पवत्तति, दुट्ठो हि गुणं मक्खेति। अमोहेन याथावसभावं याथावसभावतो धारेन्तो याथावसभावे पवत्तति , मूळ्हो हि तच्छं ‘अतच्छ’न्ति, अतच्छञ्च ‘तच्छ’न्ति गण्हाति। अलोभेन च पियविप्पयोगदुक्खं न होति लुद्धस्स पियसब्भावतो, पियविप्पयोगासहनतो च, अदोसेन अप्पियसम्पयोगदुक्खं न होति दुट्ठस्स अप्पियसब्भावतो, अप्पियसम्पयोगासहनतो च, अमोहेन इच्छितालाभदुक्खं न होति, अमूळ्हस्स हि ‘तं कुतेत्थ लब्भा’ति एवमादिपच्चवेक्खणसब्भावतो।
‘‘अलोभेन चेत्थ जातिदुक्खं न होति अलोभस्स तण्हापटिपक्खतो, तण्हामूलकत्ता च जातिदुक्खस्स, अदोसेन जरादुक्खं न होति तिक्खदोसस्स खिप्पं जरासम्भवतो, अमोहेन मरणदुक्खं न होति, सम्मोहमरणञ्हि दुक्खं, न च तं अमूळ्हस्स होति। अलोभेन च गहट्ठानं, अमोहेन पब्बजितानं, अदोसेन पन सब्बेसम्पि सुखसंवासता होति।
‘‘विसेसतो चेत्थ अलोभेन पेत्तिविसये उपपत्ति न होति, येभुय्येन हि सत्ता तण्हाय पेत्तिविसयं उपपज्जन्ति, तण्हाय च पटिपक्खो अलोभो। अदोसेन निरये उपपत्ति न होति, दोसेन हि चण्डजातिताय दोससदिसं निरयं उपपज्जन्ति, दोसस्स च पटिपक्खो अदोसो। अमोहेन तिरच्छानयोनियं निब्बत्ति न होति, मोहेन हि निच्चसम्मूळ्हं तिरच्छानयोनिं उपपज्जन्ति, मोहपटिपक्खो च अमोहो। एतेसु च अलोभो रागवसेन उपगमनस्स अभावकरो, अदोसो दोसवसेन अपगमनस्स, अमोहो मोहवसेन अमज्झत्तभावस्स।
‘‘तीहिपि चेतेहि यथापटिपाटिया नेक्खम्मसञ्ञा अब्यापादसञ्ञा अविहिंसासञ्ञाति इमा तिस्सो, असुभसञ्ञा अप्पमाणसञ्ञा धातुसञ्ञाति इमा च तिस्सो सञ्ञायो होन्ति। अलोभेन पन कामसुखल्लिकानुयोगअन्तस्स, अदोसेन अत्तकिलमथानुयोगअन्तस्स परिवज्जनं होति, अमोहेन मज्झिमाय पटिपत्तिया पटिपज्जनं। तथा अलोभेन अभिज्झाकायगन्थस्स पभेदनं होति, अदोसेन ब्यापादकायगन्थस्स, अमोहेन सेसगन्थद्वयस्स। पुरिमानि च द्वे सतिपट्ठानानि पुरिमानं द्विन्नं आनुभावेन, पच्छिमानि पच्छिमस्सेव आनुभावेन इज्झन्ति।
‘‘अलोभो चेत्थ आरोग्यस्स पच्चयो होति, अलुद्धो हि लोभनीयम्पि असप्पायं न सेवति, तेन अरोगो होति। अदोसो योब्बनस्स, अदुट्ठो हि वलितपलितावहेन दोसग्गिना अडय्हमानो दीघरत्तं युवा होति। अमोहो दीघायुकताय, अमूळ्हो हि हिताहितं ञत्वा अहितं परिवज्जेन्तो, हितञ्च पटिसेवमानो दीघायुको होति।
‘‘अलोभो चेत्थ भोगसम्पत्तिया पच्चयो चागेन भोगपटिलाभतो, अदोसो मित्तसम्पत्तिया मेत्ताय मित्तानं पटिलाभतो, अपरिहानतो च, अमोहो अत्तसम्पत्तिया, अमूळ्हो हि अत्तनो हितमेव करोन्तो अत्तानं सम्पादेति। अलोभो च दिब्बविहारस्स पच्चयो होति, अदोसो ब्रह्मविहारस्स, अमोहो अरियविहारस्स।
‘‘अलोभेन चेत्थ सकपक्खेसु सत्तसङ्खारेसु निब्बुतो होति तेसं विनासेन अभिसङ्गहेतुकस्स दुक्खस्स अभावा, अदोसेन परपक्खेसु, अदुट्ठस्स हि वेरीसुपि वेरिसञ्ञाय अभावतो, अमोहेन उदासीनपक्खेसु अमूळ्हस्स सब्बाभिसङ्गताय अभावतो।
‘‘अलोभेन च अनिच्चदस्सनं होति, लुद्धो हि उपभोगासाय अनिच्चेपि सङ्खारे अनिच्चतो न पस्सति। अदोसेन दुक्खदस्सनं, अदोसज्झासयो हि परिच्चत्तआघातवत्थुपरिग्गहो सङ्खारेयेव दुक्खतो पस्सति। अमोहेन अनत्तदस्सनं, अमूळ्हो हि याथावगहणकुसलो अपरिणायकं खन्धपञ्चकं अपरिणायकतो बुज्झति। यथा च एतेहि अनिच्चदस्सनादीनि, एवं एतेपि अनिच्चदस्सनादीहि होन्ति। अनिच्चदस्सनेन हि अलोभो होति, दुक्खदस्सनेन अदोसो, अनत्तदस्सनेन अमोहो। को हि नाम ‘अनिच्चमिद’न्ति सम्मा ञत्वा तस्सत्थाय पिहं उप्पादेय्य, सङ्खारे वा ‘दुक्ख’न्ति जानन्तो अपरम्पि अच्चन्ततिखिणं कोधदुक्खं उप्पादेय्य, अत्तसुञ्ञतञ्च बुज्झित्वा पुन सम्मोहं आपज्जेय्या’’ति।
तेन वुत्तं ‘‘पुब्बभागियानं सीलसम्पदादीनं साधनवसेन लोकुत्तरानं, उपनिस्सयभावेन च सम्पन्नो अज्झासयो एतस्साति सम्पन्नज्झासयो’’ति। तेनाह ‘‘एवं तिस्सन्नं बोधीनं अञ्ञतरं पापुणाती’’ति।
इदानि ते अज्झासये पाळियाव विभावेतुं ‘‘यथाहा’’तिआदि वुत्तं। तत्थ छाति गणनपरिच्छेदो। अज्झासयाति परिच्छिन्नधम्मनिदस्सनं। उभयं पन एकज्झं कत्वा छब्बिधा अज्झासयाति अत्थो। बोधिसत्ताति बुज्झनकसत्ता, बोधिया वा नियतभावेन सत्ता लग्गा, अधिमुत्ता तन्निन्ना तप्पोणाति अत्थो। बोधिपरिपाकाय संवत्तन्तीति यथाभिनीहारं अत्तना पत्तब्बबोधिया परिपाचनाय भवन्ति। अलोभज्झासयाति अलुब्भनाकारेन पवत्तअज्झासया, आदितो ‘‘कथं नु खो मयं सब्बत्थ, सब्बदा च अलुद्धा एव हेस्सामा’’ति, मज्झे च अलुब्भनवसेनेव, पच्छा च तस्सेव रोचनवसेन पवत्तअज्झासया। लोभे दोसदस्साविनोति लुब्भनलक्खणे लोभे सब्बप्पकारेन आदीनवदस्साविनो। इदं तस्स अज्झासयस्स एकदेसतो ब्रूहनाकारदस्सनं। लोभे हि आदीनवं, अलोभे च आनिसंसं पस्सन्तस्स अलोभज्झासयो परिवड्ढति, स्वायं तत्थ आदीनवानिसंसदस्सनविधि विभावितोयेव। सेसपदेसुपि इमिना नयेन अत्थो वेदितब्बो। अयं पन विसेसो – नेक्खम्मन्ति इध पब्बज्जा। पविवेको तदङ्गविवेको, विक्खम्भनविवेको, कायविवेको, चित्तविवेको च। निस्सरणं निब्बानं। सब्बभवगतीसूति सब्बेसु भवेसु, सब्बासु च गतीसु। तदधिमुत्ततायाति यदत्थं भावनानुयोगो, यदत्था च पब्बज्जा, तदधिमुत्तेन। तेनेवाह ‘‘समाधाधिमुत्तेना’’तिआदि।
५०. ‘‘किं चरितोसी’’ति पुच्छितो सचे ‘‘न जानामी’’ति वदेय्य, ‘‘के वा ते धम्मा बहुलं समुदाचरन्ती’’ति पुच्छितब्बो। किं वाति किं असुभं वा अनुस्सतिट्ठानं वा अञ्ञं वा। किं ते मनसि करोतो फासु होतीति चित्तस्स एकग्गभावेन सुखं होति। चित्तं नमतीति पकतियाव अभिरतिवसेन नमति। एवमादीहीति आदि-सद्देन इरियापथादीनं सङ्गहो दट्ठब्बो। तेपि हि न सब्बस्स एकंसतो ब्यभिचारिनो एव। तथा हि समुदाचारो पुच्छितब्बो वुत्तो। ‘‘असुकञ्च असुकञ्च मनसिकारविधिं कतिपयदिवसं अनुयुञ्जाही’’ति च वत्तब्बो।
‘‘पकतिया उग्गहितकम्मट्ठानस्सा’’ति इदं यं कम्मट्ठानं गहेतुकामो, तत्थ सज्झायवसेन वा मनसिकारवसेन वा कतपरिचयं सन्धाय वुत्तं। एकं द्वे निसज्जानीति एकं वा द्वे वा उण्हासनानि। सज्झायं कारेत्वा अत्तनो सम्मुखाव अधीयापेत्वा दातब्बं, सो चे अञ्ञत्थ गन्तुकामोति अधिप्पायो। तेनाह ‘‘सन्तिके वसन्तस्सा’’ति। आगतागतक्खणे कथेतब्बं, पवत्तिं सुत्वाति अधिप्पायो।
पथवीकसिणन्ति पथवीकसिणकम्मट्ठानं। कतस्साति कतस्स कसिणस्स। तं तं आकारन्ति आचरियेन कम्मट्ठाने वुच्चमाने पदपदत्थाधिप्पायओपम्मादिकं अत्तनो ञाणस्स पच्चुपट्ठितं तं तं आकारं, यं यं निमित्तन्ति वुत्तं। उपनिबन्धित्वाति उपनेत्वा निबद्धं विय कत्वा, हदये ठपेत्वा अपमुस्सन्तं कत्वाति अत्थो। एवं सुट्ठु उपट्ठितस्सतिताय निमित्तं गहेत्वा तत्थ सम्पजानकारिताय सक्कच्चं सुणन्तेन। तन्ति तं यथावुत्तं सुग्गहितं निस्साय। इतरस्साति तथा अगण्हन्तस्स। सब्बाकारेनाति कस्सचिपि पकारस्स तत्थ असेसितत्ता वुत्तं।
कम्मट्ठानग्गहणनिद्देसवण्णना निट्ठिता।
इति ततियपरिच्छेदवण्णना।