०२. धुतङ्गनिद्देसवण्णना

२. धुतङ्गनिद्देसवण्णना
२२. अप्पा इच्छा एतस्साति अप्पिच्छो, पच्चयगेधरहितो। तस्स भावो अप्पिच्छता, अलोभज्झासयताति अत्थो। समं तुट्ठि, सन्तेन, सकेन वा तुट्ठि सन्तुट्ठि, सन्तुट्ठि एव सन्तुट्ठिता, अञ्ञं अपत्थेत्वा यथालद्धेहि इतरीतरेहि पच्चयेहि परितुस्सना। सन्तुट्ठितादीहीति त-कारो वा पदसन्धिकरो। ‘‘सन्तुट्ठिआदीही’’ति वा पाठो। ते गुणेति ते सीलवोदानस्स हेतुभूते अप्पिच्छतादिगुणे। सम्पादेतुन्ति सम्पन्ने कातुं। ते हि सीलविसुद्धिया पटिलद्धमत्ता हुत्वा धुतधम्मेहि सम्पन्नतरा होन्ति। धुतङ्गसमादानन्ति किलेसानं धुननकअङ्गानं विद्धंसनकारणानं सम्मदेव आदानं। एवन्ति एवं सन्ते, धुतङ्गसमादाने कतेति अत्थो। अस्स योगिनो। सल्लेखो किलेसानं सम्मदेव लिखना छेदना तनुकरणं। पविवेको चित्तविवेकस्स उपायभूता विवेकट्ठकायता। अपचयो यथा पटिपज्जनतो किलेसा नं अपचिनन्ति न आचिनन्ति, तथा पटिपज्जना। वीरियारम्भो अनुप्पन्नानं पापधम्मानं अनुप्पादनादिवसेन आरद्धवीरियता। सुभरता यथावुत्तअप्पिच्छभावादिसिद्धा उपट्ठकानं सुखभरणीयता सुपोसता। आदि-सद्देन अप्पकिच्चतासल्लहुकवुत्तिआदिके सङ्गण्हाति। सीलञ्चेव यथासमादिन्नं पटिपक्खधम्मानं दूरीभावेन सुपरिसुद्धं भविस्सति। वतानि च धुतधम्मा च सम्पज्जिस्सन्ति सम्पन्ना भविस्सन्ति, निप्फज्जिस्सन्ति वा। या थिरभूता इतरीतरचीवरपिण्डपातसेनासनसन्तुट्ठि पोराणानं बुद्धादीनं अरियानं पवेणिभावेन ठिता, तत्थ पतिट्ठितभावं सन्धायाह ‘‘पोराणे अरियवंसत्तये पतिट्ठाया’’ति। भावना आरमितब्बट्ठेन आरामो एतस्साति भावनारामो, तब्भावो भावनारामता, समथविपस्सनाभावनासु युत्तप्पयुत्तता। यस्मा अधिगमारहो भविस्सति, तस्माति सम्बन्धो।
लाभसक्कारादि तण्हाय आमसितब्बतो, लोकपरियापन्नताय च लोकामिसं। निब्बानाधिगमस्स अनुलोमतो अनुलोमपटिपदा विपस्सनाभावना। अत्थतोति वचनत्थतो। पभेदतोति विभागतो। भेदतोति विनासतो। धुतादीनन्ति धुतधुतवादधुतधम्मधुतङ्गानं। समासब्यासतोति सङ्खेपवित्थारतो।
२३. रथिकाति रच्छा। सङ्कारकूटादीनन्ति निद्धारणे सामिवचनं। अब्भुग्गतट्ठेनाति उस्सितट्ठेन। ‘‘नदिया कूल’’न्तिआदीसु विय समुस्सयत्थो कूल-सद्दोति आह ‘‘पंसुकूलमिव पंसुकूल’’न्ति। कु-सद्दो कुच्छायं उल-सद्दो गतिअत्थोति आह ‘‘कुच्छितभावं गच्छतीति वुत्तं होती’’ति, पंसु विय कुच्छितं उलति पवत्ततीति वा पंसुकूलं। पंसुकूलस्स धारणं पंसुकूलं उत्तरपदलोपेन, तं सीलमस्साति पंसुकूलिको, यथा ‘‘आपूपिको’’ति। अङ्गति अत्तनो फलं पटिच्च हेतुभावं गच्छतीति अङ्गं, कारणं। येन पुग्गलो ‘‘पंसुकूलिको’’ति वुच्चति, सो समादानचेतनासङ्खातो धम्मो पंसुकूलिकस्स अङ्गन्ति पंसुकूलिकङ्गं। तेनाह ‘‘पंसुकूलिकस्सा’’तिआदि। तस्साति समादानस्स। समादियति एतेनाति समादानं, चेतना।
एतेनेव नयेनाति यथा पंसुकूलधारणं पंसुकूलं, तंसीलो पंसुकूलिको, तस्स अङ्गं समादानचेतना ‘‘पंसुकूलिकङ्ग’’न्ति वुत्तं, एवं एतेनेव वचनत्थनयेन तिचीवरधारणं तिचीवरं, तंसीलो तेचीवरिको, तस्स अङ्गं समादानचेतना ‘‘तेचीवरिकङ्ग’’न्ति वेदितब्बं। सङ्घाटिआदीसु एव तीसु चीवरेसु तिचीवरसमञ्ञा, न कण्डुपटिच्छादिवस्सिकसाटिकादीसूति तानि सरूपतो दस्सेन्तो ‘‘सङ्घाटिउत्तरासङ्गअन्तरवासकसङ्खात’’न्ति आह।
तं पिण्डपातन्ति परेहि दिय्यमानानं पिण्डानं पत्ते पतनसङ्खातं पिण्डपातं, तं उञ्छतीति पिण्डपातिको, यथा बादरिको सामाकिको। पिण्डपाति एव पिण्डपातिको, यथा भद्दो एव भद्दको। अवखण्डनं विच्छिन्दनं निरन्तरमप्पवत्ति। तप्पटिक्खेपतो अनवखण्डनं अविच्छिन्दनं निरन्तरप्पवत्ति। सह अपदानेनाति सह अनवखण्डनेन। सपदानन्ति पदस्स किरियाविसेसनभावं, यत्थ च तं अनवखण्डनं, तञ्च दस्सेतुं ‘‘अवखण्डनरहितं अनुघरन्ति वुत्तं होती’’ति वुत्तं। एकासनेति इरियापथन्तरेन अनन्तरिताय एकाययेव निसज्जाय। पत्ते पिण्डोति एत्थ वत्थुभेदो इधाधिप्पेतो, न सामञ्ञं। एव-कारो च लुत्तनिद्दिट्ठोति दस्सेन्तो ‘‘केवलं एकस्मिंयेव पत्ते’’ति आह। उत्तरपदलोपं कत्वा अयं निद्देसोति दस्सेन्तो ‘‘पत्तपिण्डगहणे पत्तपिण्डसञ्ञं कत्वा’’ति आह। एस नयो इतो परेसुपि।
पच्छाभत्तं नाम पवारणतो पच्छा लद्धभत्तं एव। खलु-सद्दस्स पटिसेधत्थवाचकत्ता तेन समानत्थं न-कारं गहेत्वा आह ‘‘न पच्छाभत्तिको’’ति। सिक्खापदस्स विसयो सिक्खापदेनेव पटिक्खित्तो। यो तस्स अविसयो, सो एव समादानस्स विसयोति आह ‘‘समादानवसेन पटिक्खित्तातिरित्तभोजनस्सा’’ति। अब्भोकासे निवासो अब्भोकासो। सुसाने निवासो सुसानं, तं सीलं अस्सातिआदिना सब्बं वत्तब्बन्ति आह ‘‘एसेव नयो’’ति। यथासन्थतं विय यथासन्थतं, आदितो यथाउद्दिट्ठं। तं हेस ‘‘इदं बहुमङ्कुणं दुग्गन्धपवात’’न्तिआदिवसेन अप्पटिक्खिपित्वाव सम्पटिच्छति। तेनेवाह ‘‘इदं तुय्ह’’न्तिआदि। सयनन्ति निपज्जनमाह। तेन तेन समादानेनाति तेन तेन पंसुकूलिकङ्गादिकस्स समादानेन धुतकिलेसत्ताति विद्धंसितकिलेसत्ता, तदङ्गवसेन पहीनतण्हुपादानादिपापधम्मत्ताति अत्थो। येहि तं किलेसधुननं, तानियेव इध धुतस्स भिक्खुनो अङ्गानीति अधिप्पेतानि, न अञ्ञानि यानि कानिचि, अञ्ञेन वा धुतस्साति अयमत्थो अत्थतो आपन्नो। ‘‘ञाणं अङ्गं एतेस’’न्ति इमिना ञाणपुब्बकतं तेसं समादानस्स विभावेति। पटिपत्तियाति सीलादिसम्मापटिपत्तिया। समादियति एतेनाति समादानं, समादानवसेन पवत्ता चेतना, तं लक्खणं एतेसन्ति समादानचेतनालक्खणानि। वुत्तम्पि चेतं अट्ठकथायं –
‘‘समादानकिरियाय, साधकतमभावतो।
सम्पयुत्तधम्मा येनाति, करणभावेन दस्सिता’’ति॥
समादानचेतनाय गहणं तंमूलकत्ता परिहरणचेतनापि धुतङ्गमेव। अत्तना, परम्मुखेन च कुसलभण्डस्स भुसं विलुप्पनट्ठेन लोलुप्पं तण्हाचारो, तस्स विद्धंसनकिच्चत्ता लोलुप्पविद्धंसनरसानि। ततो एव निल्लोलुप्पभावेन पच्चुपतिट्ठन्ति, तं वा पच्चुपट्ठापेन्तीति निल्लोलुप्पभावपच्चुपट्ठानानि। अरियधम्मपदट्ठानानीति परिसुद्धसीलादिसद्धम्मपदट्ठानानि।
भगवतोव सन्तिके समादातब्बानीति इदं अन्तरा अविच्छेदनत्थं वुत्तं, रञ्ञो सन्तिके पटिञ्ञातारहस्स अत्थस्स तदुपजीविनो एकंसतो अविसंवादनं विय। सेसानं सन्तिके समादानेपि एसेव नयो। एकसङ्गीतिकस्साति पञ्चसु दीघनिकायादीसु निकायेसु एकनिकायिकस्स। अट्ठकथाचरियस्साति यस्स अट्ठकथातन्तियेव विसेसतो पगुणा, तस्स। एत्थाति अत्तनापि समादानस्स रुहने। जेट्ठकभातु धुतङ्गप्पिच्छताय वत्थूति सो किर थेरो नेसज्जिको , तस्स तं न कोचि जानाति। अथेकदिवसं रत्तिया सयनपिट्ठे निसिन्नं विज्जुलतोभासेन दिस्वा इतरो पुच्छि ‘‘किं, भन्ते, तुम्हे नेसज्जिका’’ति। थेरो धुतङ्गप्पिच्छताय तावदेव निपज्जित्वा पच्छा समादियीति एवमागतं वत्थु।

१. पंसुकूलिकङ्गकथावण्णना

२४. गहपतिदानचीवरन्ति एत्थ दायकभावेन समणापि उक्कट्ठस्स गहपतिपक्खंयेव पविट्ठाति दट्ठब्बं। ‘‘पब्बजितो गण्हिस्सती’’ति ठपितकं सिया गहपतिचीवरं, न पन गहपतिदानचीवरन्ति तादिसं निवत्तेतुं दानग्गहणं। अञ्ञतरेनाति एत्थ समादानवचनेन ताव समादिन्नं होतु, पटिक्खेपवचनेन पन कथन्ति? अत्थतो आपन्नत्ता। यथा ‘‘देवदत्तो दिवा न भुञ्जती’’ति वुत्ते ‘‘रत्तियं भुञ्जती’’ति अत्थतो आपन्नमेव होति, तस्स आहारेन विना सरीरट्ठिति नत्थीति, एवमिधापि भिक्खुनो गहपतिदानचीवरे पटिक्खित्ते तदञ्ञचीवरप्पटिग्गहो अत्थतो आपन्नो एव होति, चीवरेन विना सासने ठिति नत्थीति।
एवं समादिन्नधुतङ्गेनातिआदिविधानं पंसुकूलिकङ्गे पटिपज्जनविधि। सुसाने लद्धं सोसानिकं। तं पन यस्मा तत्थ केनचि छड्डितत्ता पतितं होति, तस्मा वुत्तं ‘‘सुसाने पतितक’’न्ति। एवं पापणिकम्पि दट्ठब्बं। तालवेळिमग्गो नाम महागामे एका वीथि। अनुराधपुरेति च वदन्ति। डड्ढो पदेसो एतस्साति डड्ढप्पदेसं, वत्थं। मग्गे पतितकं बहुदिवसातिक्कन्तं गहेतब्बन्ति वदन्ति। ‘‘द्वत्तिदिवसातिक्कन्त’’न्ति अपरे। थोकं रक्खित्वाति कतिपयं कालं आगमेत्वा। वाताहतम्पि सामिकानं सतिसम्मोसेन पतितसदिसन्ति ‘‘सामिके अपस्सन्तेन गहेतुं वट्टती’’ति वुत्तं। तस्मा थोकं आगमेत्वा गहेतब्बं।
‘‘सङ्घस्स देमा’’ति दिन्नं, चोळकभिक्खावसेन लद्धञ्च लद्धकालतो पट्ठाय ‘‘समणचीवरं सिया नु खो, नो’’ति आसङ्कं निवत्तेतुं ‘‘न तं पंसुकूल’’न्ति वुत्तं। न हि तं तेवीसतिया उप्पत्तिट्ठानेसु कत्थचि परियापन्नं। इदानि इमिनाव पसङ्गेन यं भिक्खुदत्तिये लक्खणपत्तं पंसुकूलं, तस्स च उक्कट्ठानुक्कट्ठविभागं दस्सेतुं ‘‘भिक्खुदत्तियेपी’’तिआदि वुत्तं। तत्थ गाहेत्वा वा दीयतीति सङ्घस्स वा गणस्स वा देन्तेहि यं चीवरं वस्सग्गेन पापेत्वा भिक्खूनं दीयति। सेनासनचीवरन्ति सेनासनं कारेत्वा ‘‘एतस्मिं सेनासने वसन्ता परिभुञ्जन्तू’’ति दिन्नचीवरं। न तं पंसुकूलन्ति अपंसुकूलभावो पुब्बे वुत्तकारणतो, गाहेत्वा दिन्नत्ता च। तेनाह ‘‘नो गाहापेत्वा दिन्नमेव पंसुकूल’’न्ति। तत्रपीति यं गाहेत्वा न दिन्नं भिक्खुदत्तियं, तत्रपि येन भिक्खुना चीवरं दीयति, तस्स लाभे, दाने च विसुं विसुं उभयत्थ आदरगारवानं सब्भावतो, तदभावतो च भिक्खुदत्तियस्स एकतोसुद्धि उभतोसुद्धि अनुक्कट्ठता होन्तीति इममत्थं दस्सेतुं ‘‘यं दायकेही’’तिआदि वुत्तं, पादमूले ठपेत्वा दिन्नकं समणेनाति अधिप्पायो। यस्स कस्सचीति उक्कट्ठादीसु यस्स कस्सचि। रुचियाति छन्देन। खन्तियाति निज्झानक्खन्तिया।
निस्सयानुरूपपटिपत्तिसब्भावोति उपसम्पन्नसमनन्तरं आचरियेन वुत्तेसु चतूसु निस्सयेसु अत्तना यथापटिञ्ञातदुतियनिस्सयानुरूपाय पटिपत्तिया विज्जमानता। आरक्खदुक्खाभावोति चीवरारक्खनदुक्खस्स अभावो पंसुकूलचीवरस्स अलोभनीयत्ता। परिभोगतण्हाय अभावो सविसेसलूखसभावत्ता। पासादिकताति परेसं पसादावहता। अप्पिच्छतादीनं फलनिप्फत्ति धुतङ्गपरिहरणस्स अप्पिच्छतादीहियेव निप्फादेतब्बतो। धुतधम्मे समादाय वत्तनं यावदेव उपरि सम्मापटिपत्तिसम्पादनायाति वुत्तं ‘‘सम्मापटिपत्तिया अनुब्रूहन’’न्ति। मारसेनविघातायाति मारस्स, मारसेनाय च विहननाय विद्धंसनाय। कायवाचाचित्तेहि यतो संयतोति यति, भिक्खु। धारितं यं लोकगरुना पंसुकूलं, तं को न धारये, यस्मा वा लोकगरुना पंसुकूलं धारितं, तस्मा को तं न धारयेति योजना यंतंसद्दानं एकन्तसम्बन्धिभावतो। पटिञ्ञं समनुस्सरन्ति उपसम्पदमाळे ‘‘आम भन्ते’’ति आचरियपमुखस्स सङ्घस्स सम्मुखा दिन्नं पटिञ्ञं समनुस्सरन्तो।
इति पंसुकूलिकङ्गकथावण्णना।

२. तेचीवरिकङ्गकथावण्णना

२५. चतुत्थकचीवरन्ति निवासनपारुपनयोग्यं चतुत्थकचीवरन्ति अधिप्पायो, अंसकासावस्स अप्पटिक्खिपितब्बतो। अञ्ञतरवचनेनाति एत्थ यं वत्तब्बं, तं हेट्ठा वुत्तनयमेव। याव न सक्कोति, याव न लभति, याव न सम्पज्जतीति पच्चेकं याव-सद्दो सम्बन्धितब्बो। न सम्पज्जतीति न सिज्झति। निक्खित्तपच्चया दोसो नत्थीति निचयसन्निधिधुतङ्गसंकिलेसदोसो नत्थि। आसन्नेति चीवरस्स आसन्ने ठाने। रजनक्खणे परिभुञ्जनकासावं रजनकासावं। तत्रट्ठकपच्चत्थरणं नाम अत्तनो, परस्स वा सन्तकं सेनासने पच्चत्थरणवसेन अधिट्ठितं। ‘‘अंसकासावं परिक्खारचोळं होति, इति पच्चत्थरणं, अंसकासावन्ति इमानि द्वेपि अतिरेकचीवरट्ठाने ठितानिपि धुतङ्गभेदं न करोन्ती’’ति अट्ठकथायं वुत्तन्ति वदन्ति। परिहरितुं पन न वट्टतीति रजनकाले एव अनुञ्ञातत्ता निच्चपरिभोगवसेन न वट्टति तेचीवरिकस्स। अंसकासावन्ति खन्धे ठपेतब्बकासावं। कायपरिहारिकेनाति वातातपादिपरिस्सयतो कायस्स परिहरणमत्तेन। समादायेवाति गहेत्वा एव। अप्पसमारम्भताति अप्पकिच्चता। कप्पिये मत्तकारितायाति निसीदनादिवसेन, परिक्खारचोळवसेन च बहूसु चीवरेसु अनुञ्ञातेसुपि तिचीवरमत्ते ठितत्ता। सह पत्तचरणायाति सपत्तचरणो। पक्खी सपक्खको।
इति तेचीवरिकङ्गकथावण्णना।

३. पिण्डपातिकङ्गकथावण्णना

२६. अतिरेकलाभन्ति ‘‘पिण्डियालोपभोजनं निस्साया’’ति (महाव॰ ७३, १२८) एवं वुत्तभिक्खाहारलाभतो अतिरेकलाभं, सङ्घभत्तादिन्ति अत्थो। सकलस्स सङ्घस्स दातब्बभत्तं सङ्घभत्तं। कतिपये भिक्खू उद्दिसित्वा दातब्बभत्तं उद्देसभत्तं। एकस्मिं पक्खे एकदिवसं दातब्बभत्तं पक्खिकं। उपोसथे उपोसथे दातब्बभत्तं उपोसथिकं। पटिपददिवसे दातब्बभत्तं पाटिपदिकं। विहारं उद्दिस्स दातब्बभत्तं विहारभत्तं। धुरगेहे एव ठपेत्वा दातब्बभत्तं धुरभत्तं। गामवासीआदीहि वारेन दातब्बभत्तं वारकभत्तं। ‘‘सङ्घभत्तं गण्हथातिआदिना’’ति आदि-सद्देन उद्देसभत्तादिं सङ्गण्हाति। सादितुं वट्टन्तीति भिक्खापरियायेन वुत्तत्ता। भेसज्जादिपटिसंयुत्ता निरामिससलाका। यावकालिकवज्जाति च वदन्ति। विहारे पक्कभत्तम्पीति उपासका इधेव भत्तं पचित्वा ‘‘सब्बेसं अय्यानं दस्सामा’’ति विहारेयेव भत्तं सम्पादेन्ति, तं पिण्डपातिकानम्पि वट्टति। आहरित्वाति पत्तं गहेत्वा गेहतो आनेत्वा। तं दिवसं निसीदित्वाति ‘‘मा, भन्ते, पिण्डाय चरित्थ, विहारेयेव भिक्खा आनीयती’’ति वदन्तानं सम्पटिच्छनेन तं दिवसं निसीदित्वा। सेरिविहारसुखन्ति अपरायत्तविहारितासुखं । अरियवंसोति अरियवंससुत्तपटिसंयुत्ता (दी॰ नि॰ ३.३०९; अ॰ नि॰ ४.२८) धम्मकथा। धम्मरसन्ति धम्मूपसञ्हितं पामोज्जादिरसं।
जङ्घबलं निस्साय पिण्डपरियेसनतो कोसज्जनिम्मद्दनता। ‘‘यथापि भमरो पुप्फ’’न्तिआदिना (ध॰ प॰ ४९; नेत्ति॰ १२३) वुत्तविधिना आहारपरियेसनतो परिसुद्धाजीवता। निच्चं अन्तरघरं पविसन्तस्सेव सुप्पटिच्छन्नगमनादयो सेखियधम्मा सम्पज्जन्तीति सेखियपटिपत्तिपूरणं। पटिग्गहणे मत्तञ्ञुताय, संसट्ठविहाराभावतो च अपरपोसिता। कुले कुले अप्पकअप्पकपिण्डगहणेन परानुग्गहकिरिया। अन्तिमाय जीविकाय अवट्ठानेन मानप्पहानं। वुत्तञ्हेतं ‘‘अन्तमिदं, भिक्खवे, जीविकानं, यदिदं पिण्डोल्य’’न्तिआदि (इतिवु॰ ९१; सं॰ नि॰ ३.८०)। मिस्सकभत्तेन यापनतो रसतण्हानिवारणं। निमन्तनासम्पटिच्छनतो गणभोजनादिसिक्खापदेहि अनापत्तिता।
अप्पटिहतवुत्तिताय चतूसुपि दिसासु वत्तनट्ठेन चातुद्दिसो। आजीवस्स विसुज्झतीति आजीवो अस्स विसुज्झति। अत्तभरस्साति अप्पानवज्जसुलभरूपेहि पच्चयेहि अत्तनो भरणतो अत्तभरस्स। ततो एव एकविहारिताय सद्धिविहारिकादीनम्पि अञ्ञेसं अपोसनतो अनञ्ञपोसिनो। पदद्वयेनापि कायपरिहारिकेन चीवरेन कुच्छिपरिहारिकेन पिण्डपातेन विचरणतो सल्लहुकवुत्तितं, सुभरतं, परमअप्पिच्छतं, सन्तुट्ठिञ्च दस्सेति। देवापि पिहयन्ति तादिनोति तादिसस्स भुसं अतिविय सन्तकायवचीमनोकम्मताय उपसन्तस्स परमेन सतिनेपक्केन समन्नागमतो सब्बकालं सतिमतो पिण्डपातिकस्स भिक्खुस्स सक्कादयो देवापि पिहयन्ति पत्थेन्ति। तस्स सीलादिगुणेसु बहुमानं उप्पादेन्ता आदरं जनेन्ति, पगेव मनुस्सा। सचे सो लाभसक्कारसिलोकसन्निस्सितो न होति, तदभिकङ्खी न होतीति अत्थो।
इति पिण्डपातिकङ्गकथावण्णना।

४. सपदानचारिकङ्गकथावण्णना

२७. इमिनाति सपदानचारिकेन। कालतरन्ति कालस्सेव। अफासुकट्ठानन्ति सपरिस्सयादिवसेन दुप्पवेसनट्ठानं। पुरतोति वीथियं गच्छन्तस्स पुरतो घरं अपविट्ठस्सेव। पत्तविस्सट्ठट्ठानन्ति पेसकारवीथियं पेसकारभावं निम्मिनित्वा ठितस्स सक्कस्स घरद्वारे पत्तविस्सट्ठट्ठानं। उक्कट्ठपिण्डपातिको तं दिवसं न भिक्खं आगमयमानो निसीदति, तस्मा तं अनुलोमेति। कत्थचिपि कुले निबद्धं उपसङ्कमनाभावतो परिचयाभावेन कुलेसु निच्चनवकता। सब्बत्थ अलग्गमानसताय च सोम्मभावेन च चन्दूपमता। कुलेसु परिग्गहचित्ताभावेन तत्थ मच्छेरप्पहानं। हितेसिताय विभागाभावतो समानुकम्पिता। कुलानं सङ्गण्हनसंसट्ठतादयो कुलूपकादीनवा। अव्हानानभिनन्दनाति निमन्तनवसेन अव्हानस्स असम्पटिच्छना। अभिहारेनाति भिक्खाभिहारेन। सेरिचारन्ति यथारुचि विचरणं।
इति सपदानचारिकङ्गकथावण्णना।

५. एकासनिकङ्गकथावण्णना

२८. नानासनभोजनन्ति अनेकस्मिं आसने भोजनं, एकनिसज्जाय एव अभुञ्जित्वा विसुं विसुं निसज्जासु आहारपरिभोगन्ति अत्थो। पतिरूपन्ति युत्तरूपं अनुट्ठापनीयं। वत्तं कातुं वट्टतीति वत्तं कातुं युज्जति। वत्तं नाम गरुट्ठानीये कत्तब्बमेव। तत्थ पन पटिपज्जनविधिं दस्सेतुं यं थेरवादं आह ‘‘आसनं वा रक्खेय्य भोजनं वा’’तिआदि। तस्सत्थो – एकासनिकं भिक्खुं भुञ्जन्तं आसनं वा रक्खेय्य, धुतङ्गभेदतो याव भोजनपरियोसाना न वुट्ठातब्बन्ति वुत्तं होति । भोजनं वा रक्खेय्य धुतङ्गभेदतो, अभुञ्जियमानं याव भुञ्जितुं नारभति, ताव वुट्ठातब्बन्ति अत्थो। यस्मा तयिदं द्वयं इध नत्थि, तस्मा वत्तकरणं धुतङ्गं न रक्खतीति अधिप्पायो। तेनाह ‘‘अयञ्चा’’तिआदि। ‘‘भेसज्जत्थमेवा’’ति इमिना भेसज्जपरिभोगवसेनेव सप्पिआदीनिपि वट्टन्तीति दस्सेति। अप्पाबाधताति अरोगता। अप्पातङ्कताति अकिच्छजीविता सरीरदुक्खाभावो। लहुट्ठानन्ति कायस्स लहुपरिवत्तिता। बलन्ति सरीरबलं। फासुविहारोति सुखविहारो। सब्बमेतं बहुक्खत्तुं भुञ्जनपच्चया उप्पज्जनविकारपटिक्खेपपदं। रुजाति रोगा। न कम्ममत्तनोति अत्तनो योगकम्मं पुरेभत्तं, पच्छाभत्तञ्च न परिहापेति, बहुसो भोजने अब्यावटभावतो, अरोगभावतो चाति अधिप्पायो।
इति एकासनिकङ्गकथावण्णना।

६. पत्तपिण्डिकङ्गकथावण्णना

२९. अप्पटिकूलं कत्वा भुञ्जितुं वट्टति पटिकूलस्स भुत्तस्स अगण्हनम्पि सियाति अधिप्पायो। पमाणयुत्तमेव गण्हितब्बन्ति ‘‘एकभाजनमेव गण्हामी’’ति बहुं गहेत्वा न छड्डेतब्बं। नानारसतण्हाविनोदनन्ति नानारसभोजने तण्हाय विनोदनं। अत्र अत्र नानाभाजने ठिते नानारसे इच्छा एतस्साति अत्रिच्छो, तस्स भावो अत्रिच्छता, तस्सा अत्रिच्छताय पहानं। आहारे पयोजनमत्तदस्सिताति असम्भिन्ननानारसे गेधं अकत्वा आहारे सत्थारा अनुञ्ञातपयोजनमत्तदस्सिता। विसुं विसुं भाजनेसु ठितानि ब्यञ्जनानि गण्हतो तत्थ तत्थ साभोगताय सिया विक्खित्तभोजिता, न तथा इमस्स एकपत्तगतसञ्ञिनोति वुत्तं ‘‘अविक्खित्तभोजिता’’ति। ओक्खित्तलोचनोति पत्तसञ्ञिताय हेट्ठाखित्तचक्खु। परिभुञ्जेय्याति परिभुञ्जितुं सक्कुणेय्य।
इति पत्तपिण्डिकङ्गकथावण्णना।

७. खलुपच्छाभत्तिकङ्गकथावण्णना

३०. भुञ्जन्तस्स यं उपनीतं, तस्स पटिक्खेपेन तं अतिरित्तं भोजनन्ति अतिरित्तभोजनं। पुन भोजनं कप्पियं कारेत्वा न भुञ्जितब्बं, तब्बिसयत्ता इमस्स धुतङ्गस्स। तेनाह ‘‘इदमस्स विधान’’न्ति। यस्मिं भोजनेति यस्मिं भुञ्जियमाने भोजने। तदेव भुञ्जति, न अञ्ञं। अनतिरित्तभोजनपच्चया आपत्ति अनतिरित्तभोजनापत्ति, ततो दूरीभावो अनापज्जनं। ओदरिकत्तं घस्मरभावो कुच्छिपूरकता, तस्स अभावो एकपिण्डेनापि यापनतो। निरामिससन्निधिता निहितस्स अभुञ्जनतो। पुन परियेसनवसेन परियेसनाय खेदं न याति। अभिसल्लेखकानं सन्तोसगुणादीनं वुद्धिया सञ्जननं सन्तोसगुणादिवुड्ढिसञ्जननं। इदन्ति खलुपच्छाभत्तिकङ्गं।
इति खलुपच्छाभत्तिकङ्गकथावण्णना।

८. आरञ्ञिकङ्गकथावण्णना

३१. गामन्तसेनासनं पहाय अरञ्ञे अरुणं उट्ठापेतब्बन्ति एत्थ गामन्तं, अरञ्ञञ्च सरूपतो दस्सेतुं ‘‘तत्थ सद्धिं उपचारेना’’तिआदि आरद्धं। तत्थ गामपरियापन्नत्ता गामन्तसेनासनस्स ‘‘गामोयेव गामन्तसेनासन’’न्ति वुत्तं। यो कोचि सत्थोपि गामो नामाति सम्बन्धो। इन्दखीलाति उम्मारा। तस्साति लेड्डुपातस्स। विनयपरियायेन अरञ्ञलक्खणं अदिन्नादानपाराजिके (पारा॰ ९२) आगतं। तत्थ हि ‘‘गामा वा अरञ्ञा वा’’ति अनवसेसतो अवहारट्ठानपरिग्गहे तदुभयं असङ्करतो दस्सेतुं ‘‘ठपेत्वा गामञ्चा’’तिआदि वुत्तं। गामूपचारो हि लोके गामसङ्खमेव गच्छतीति। निप्परियायतो पन गामविनिमुत्तं ठानं अरञ्ञमेव होतीति अभिधम्मे (विभ॰ ५२९) गामा ‘‘निक्खमित्वा बहि इन्दखीला, सब्बमेतं अरञ्ञ’’न्ति वुत्तं। सुत्तन्तिकपरियायेन आरञ्ञकसिक्खापदे (पारा॰ ६५४) ‘‘पञ्चधनुसतिकं पच्छिम’’न्ति आगतं आरञ्ञिकं भिक्खुं सन्धाय। न हि सो विनयपरियायिके ‘‘अरञ्ञे वसनतो आरञ्ञिको पन्तसेनासनो’’ति सुत्ते वुत्तो। अयञ्च सुत्तसंवण्णनाति इध सब्बत्थ सुत्तन्तकथाव पमाणं। तस्मा तत्थ आगतमेव लक्खणं गहेतब्बन्ति दस्सेन्तो ‘‘तं आरोपितेन आचरियधनुना’’तिआदिना मिननविधिं आह। तेनेव हि मज्झिमट्ठकथानयोव (म॰ नि॰ अट्ठ॰ १.२९६) इदमेत्थ पमाणन्ति च वुत्तो।
ततो ततो मग्गन्ति तत्थ तत्थ खुद्दकमग्गं पिदहति। धुतङ्गसुद्धिकेन धुतङ्गसोधनपसुतेन। यथापरिच्छिन्ने कालेति उक्कट्ठस्स तयोपि उतू, मज्झिमस्स द्वे, मुदुकस्स एको उतु। तत्थपि धुतङ्गं न भिज्जति सउस्साहत्ता। निपज्जित्वा गमिस्सामाति चित्तस्स सिथिलभावेन धुतङ्गं भिज्जतीति वुत्तं। अरञ्ञसञ्ञं मनसि करोन्तोति ‘‘अहं विवेकवासं वसिस्सामि, यथालद्धोव कायविवेको सात्थको कातब्बो’’ति मनसिकारसब्भावतो ‘‘भब्बो…पे॰… रक्खितु’’न्ति वुत्तं। अस्स आरञ्ञिकस्स चित्तं न विक्खिपन्ति आपाथमनुपगमनतो। विगतसन्तासो होति विवेकपरिचयतो। जीवितनिकन्तिं जहति बहुपरिस्सये अरञ्ञे निवासेनेव मरणभयस्स दूरीकरणतो। पविवेकसुखरसं अस्सादेति अनुभवति जनसंसग्गाभावतो। आराधयन्तोति अनुनयन्तो। यथानुसिट्ठं पटिपत्तिया विवेकस्स अधिट्ठानभावतो आरञ्ञिकङ्गयोगिनो वाहनसदिसन्ति कत्वा वुत्तं ‘‘अवसेसधुतायुधो’’ति, अवसिट्ठधुतधम्मायुधोति अत्थो।
इति आरञ्ञिकङ्गकथावण्णना।

९. रुक्खमूलिकङ्गकथावण्णना

३२. छन्नन्ति इट्ठकाछदनादीहि छादितं, आवसथन्ति अत्थो। सीमन्तरिकरुक्खोति द्विन्नं राजूनं रज्जसीमाय ठितरुक्खो। तत्थ हि तेसं राजूनं बलकायो उपगन्त्वा अन्तरन्तरा युद्धं करेय्य, चोरापि पारिपन्थिका समोसरन्ता भिक्खुस्स सुखेन निसीदितुं न देन्ति। चेतियरुक्खो ‘‘देवताधिट्ठितो’’ति मनुस्सेहि सम्मतरुक्खो पूजेतुं उपगतेहि मनुस्सेहि अविवित्तो होति। निय्यासरुक्खो सज्जरुक्खादि। वग्गुलिरुक्खो वग्गुलिनिसेवितो। सीमन्तरिकरुक्खादयो सपरिस्सया, दुल्लभविवेका चाति आह ‘‘इमे रुक्खे विवज्जेत्वा’’ति। पण्णसटन्ति रुक्खतो पतितपण्णं। पटिच्छन्ने ठाने निसीदितब्बं रुक्खमूलिकभावस्स पटिच्छादनत्थं। छन्ने वासकप्पना धम्मस्सवनादीनमत्थायपि होति। तस्मा ‘‘जानित्वा अरुणं उट्ठापितमत्ते’’ति वुत्तं।
अभिण्हं तरुपण्णविकारदस्सनेनाति अभिक्खणं तरूसु, तरूनं वा पण्णेसु विकारस्स खणभङ्गस्स दस्सनेन। सेनासनमच्छेरकम्मारामतानन्ति आवासमच्छरियनवकम्मरतभावानं। देवताहीति रुक्खदेवताहि। तापि हि रुक्खट्ठविमानेसु वसन्तियो रुक्खेसु वसन्ति। अयम्पि रुक्खेति सहवासिता। वण्णितोति ‘‘अप्पानि चेवा’’तिआदिना पसंसितो। ‘‘रुक्खमूलसेनासनं निस्साय पब्बज्जा’’ति (महाव॰ ७३, १२८) एवं निस्सयोति च भासितो। अभिरत्तानि तरुणकाले, नीलानि मज्झिमकाले, पण्डूनि जिण्णकाले। पतितानि मिलायनवसेन। एवं पस्सन्तो तरुपण्णानि पच्चक्खतो एव निच्चसञ्ञं पनूदति पजहति, अनिच्चसञ्ञा एवस्स सण्ठाति। यस्मा भगवतो जातिबोधिधम्मचक्कपवत्तनपरिनिब्बानानि रुक्खमूलेयेव जातानि, तस्मा वुत्तं ‘‘बुद्धदायज्जं रुक्खमूल’’न्ति।
इति रुक्खमूलिकङ्गकथावण्णना।

१०. अब्भोकासिकङ्गकथावण्णना

३३. ‘‘रुक्खमूलं पटिक्खिपामी’’ति एत्तके वुत्ते छन्नं अप्पटिक्खित्तमेव होतीति ‘‘छन्नञ्च रुक्खमूलञ्च पटिक्खिपामी’’ति वुत्तं। धुतङ्गस्स सब्बसो पटियोगिपटिक्खेपेन हि समादानं इज्झति, नो अञ्ञथाति। ‘‘धम्मस्सवनाया’’ति इमिनाव धम्मं कथेन्तेनापि उपोसथदिवसादीसु सुणन्तानं चित्तानुरक्खणत्थं तेहि याचितेन छन्नं पविसितुं वट्टति, धम्मं पन कथेत्वा अब्भोकासोव गन्तब्बो। रुक्खमूलिकस्सापि एसेव नयो। उपोसथत्थायाति उपोसथकम्माय। उद्दिसन्तेनाति परेसं उद्देसं देन्तेन। उद्दिसापेन्तेनाति सयं उद्देसं गण्हन्तेन। मग्गमज्झे ठितं सालन्ति सीहळदीपे विय मग्गा अनोक्कम्म उजुकमेव पविसितब्बसालं। वेगेन गन्तुं न वट्टति असारुप्पत्ता। याव वस्सूपरमा ठत्वा गन्तब्बं, न ताव धुतङ्गभेदो होतीति अधिप्पायो।
रुक्खस्स अन्तो नाम रुक्खमूलं। पब्बतस्स पन पब्भारसदिसो पब्बतपदेसो। अच्छन्नमरियादन्ति यथा वस्सोदकं अन्तो न पविसति, एवं छदनसङ्खेपेन उपरि अकतमरियादं। अन्तो पन पब्भारस्स वस्सोदकं पविसति चे, अब्भोकाससङ्खेपमेवाति तत्थ पविसितुं वट्टति। साखामण्डपोति रुक्खसाखाहि विरळच्छन्नमण्डपो। पीठपटो खलित्थद्धसाटको।
पविट्ठक्खणे धुतङ्गं भिज्जति यथावुत्तपब्भारादिके ठपेत्वाति अधिप्पायो। जानित्वाति धम्मस्सवनादिअत्थं छन्नं रुक्खमूलं पविसित्वा निसिन्नो ‘‘इदानि अरुणो उट्ठहती’’ति जानित्वा। रुक्खमूलेपि कत्थचि अत्थेव निवासफासुकताति सिया तत्थ आसङ्गपुब्बको आवासपलिबोधो, न पन अब्भोकासेति इधेव आवासपलिबोधुपच्छेदो आनिसंसो वुत्तो। पसंसायानुरूपताति अनिकेताति वुत्तपसंसाय अनालयभावेन अनुच्छविकता। निस्सङ्गताति आवासपरिग्गहाभावेनेव तत्थ निस्सङ्गता। असुकदिसाय वसनट्ठानं नत्थि, तस्मा तत्थ गन्तुं नेव सक्काति एदिसस्स परिवितक्कस्स अभावतो चातुद्दिसो। मिगभूतेनाति परिग्गहाभावेन मिगस्स विय भूतेन। सितोति निस्सितो। विन्दतीति लभति।
इति अब्भोकासिकङ्गकथावण्णना।

११. सोसानिकङ्गकथावण्णना

३४. न सुसानन्ति असुसानं। अञ्ञत्थो न-कारो, सुसानलक्खणरहितं वसनट्ठानन्ति अधिप्पायो। न तत्थाति ‘‘सुसान’’न्ति ववत्थपितमत्ते ठाने न वसितब्बं। न हि नाममत्तेन सुसानलक्खणं सिज्झति। तेनाह ‘‘न ही’’तिआदि। झापितकालतो पन पट्ठाय…पे॰… सुसानमेव छवेन सयितमत्ताय सुसानलक्खणप्पत्तितो। छवसयनं हि ‘‘सुसान’’न्ति वुच्चति।
सोसानिकेन नाम अप्पकिच्चेन सल्लहुकवुत्तिना भवितब्बन्ति दस्सेतुं ‘‘तस्मिं पन वसन्तेना’’तिआदि वुत्तं। गरुकन्ति दुप्परिहारं। तमेव हि दुप्परिहारभावं दस्सेतुं ‘‘तस्मा’’तिआदि वुत्तं। तत्थ उप्पन्नपरिस्सयविघातत्थायाति ‘‘सुसानं नाम मनुस्सराहस्सेय्यक’’न्ति चोरा कतकम्मापि अकतकम्मापि ओसरन्ति, तत्थ चोरेसु भण्डसामिके दिस्वा भिक्खुसमीपे भण्डं छड्डेत्वा पलातेसु मनुस्सा भिक्खुं ‘‘चोरो’’ति गहेत्वा पोथेय्युं, तस्मा विहारे सङ्घत्थेरं वा गोचरगामे रञ्ञा नियुत्तं राजयुत्तकं वा अत्तनो सोसानिकभावं जानापेत्वा यथा तादिसो, अञ्ञो वा परिस्सयो न होति, तथा अप्पमत्तेन वसितब्बं। चङ्कमन्तस्स यदा आळहनं अभिमुखं न होति, तदापि संवेगजननत्थं तत्थ दिट्ठि विस्सज्जेतब्बाति दस्सेतुं ‘‘अद्धक्खिकेन आळहनं ओलोकेन्तेना’’ति वुत्तं।
उप्पथमग्गेन गन्तब्बं अत्तनो सोसानिकभावस्स अपाकटभावत्थं। आरम्मणन्ति तस्मिं सुसाने ‘‘अयं वम्मिको, अयं रुक्खो, अयं खाणुको’’तिआदिना दिवायेव आरम्मणं ववत्थपेतब्बं। भयानकन्ति भयजनकं वम्मिकादिं। केनचि लेड्डुपासाणादिना आसन्ने विचरन्तीति न पहरितब्बा। तिलपिट्ठं वुच्चति पललं। मासमिस्सं भत्तं मासभत्तं। गुळादीति आदि-सद्देन तिलसंगुळिकादिघनपूवञ्च सङ्गण्हाति। कुलगेहं न पविसितब्बन्ति पेतधूमेन वासितत्ता, पिसाचानुबन्धत्ता च कुलगेहस्स अब्भन्तरं न पविसितब्बं। देवसिकं छवडाहो धुवडाहो। मतञातकानं तत्थ गन्त्वा देवसिकं रोदनं धुवरोदनं। वुत्तनयेनाति ‘‘झापितकालतो पन पट्ठाया’’ति वुत्तनयेन। ‘‘पच्छिमयामे पटिक्कमितुं वट्टती’’ति इच्छितत्ता ‘‘सुसानं अगतदिवसे’’ति अङ्गुत्तरभाणका।
सुसाने निच्चकालं सिवथिकदस्सनेन मरणस्सतिपटिलाभो। ततो एव अप्पमादविहारिता । तत्थ छड्डितस्स मतकळेवरस्स दस्सनेन असुभनिमित्ताधिगमो। ततो एव कामरागविनोदनं। बहुलं सरीरस्स असुचिदुग्गन्धजेगुच्छभावसल्लक्खणतो अभिण्हं कायसभावदस्सनं। ततो मरणस्सतिपटिलाभतो च संवेगबहुलता। ब्याधिकानं, जराजिण्णानञ्च मतानं तत्थ दस्सनेन आरोग्ययोब्बनजीवितमदप्पहानं। खुद्दकस्स, महतो च भयस्स अभिभवनतो भयभेरवसहनता। संविग्गस्स योनिसो पदहनं सम्भवतीति अमनुस्सानं गरुभावनीयता। निद्दागतम्पीति सुत्तम्पि, सुपिनन्तेपीति अधिप्पायो।
इति सोसानिकङ्गकथावण्णना।

१२. यथासन्थतिकङ्गकथावण्णना

३५. सेनासनगाहणे परे उट्ठापेत्वा गहणं, ‘‘इदं सुन्दरं, इदं न सुन्दर’’न्ति परितुलयित्वा पुच्छना, ओलोकना च सेनासनलोलुप्पं। तुट्ठब्बन्ति तुस्सितब्बं। विहारस्स परियन्तभावेन दूरेति वा बहूनं सन्निपातट्ठानादीनं अच्चासन्नेति वा पुच्छितुं न लभति, पुच्छनेनपिस्स धुतङ्गस्स संकिलिस्सनतो। ओलोकेतुन्ति लोलुप्पवसेन पस्सितुं। सचस्स तं न रुच्चतीति अस्स यथासन्थतिकस्स तं यथागाहितं सेनासनं अफासुकभावेन सचे न रुच्चति, मुदुकस्स असति रोगे यथागाहितं पहाय अञ्ञस्स सेनासनस्स गहणं लोलुप्पं, मज्झिमस्स गन्त्वा ओलोकना, उक्कट्ठस्स पुच्छना। सब्बेसम्पि उट्ठापेत्वा गहणे वत्तब्बमेव नत्थि।
उपट्ठापनीयानम्पि अनुट्ठापनेन सब्रह्मचारीनं हितेसिता। ताय करुणाविहारानुगुणता। सुन्दरासुन्दरविभागाकरणतो हीनपणीतविकप्पपरिच्चागो। तेन तादिलक्खणानुगुणता। ततो एव अनुरोधविरोधप्पहानं। द्वारपिदहनं ओकासादानतो। यथासन्थतरामतन्ति यथागाहिते यथानिद्दिट्ठे सेनासने अभिरतभावं।
इति यथासन्थतिकङ्गकथावण्णना।

१३. नेसज्जिकङ्गकथावण्णना

३६. सेय्यन्ति इरियापथलक्खणं सेय्यं। तप्पटिक्खेपेनेव हि तदत्था ‘‘मञ्चो भिसी’’ति एवमादिका (चूळव॰ ३२१, ३२२) सेय्या पटिक्खित्ता एव होन्ति। ‘‘नेसज्जिको’’ति च सयनं पटिक्खिपित्वा निसज्जाय एव विहरितुं सीलमस्साति इमस्स अत्थस्स इध अधिप्पेतत्ता सेय्या एवेत्थ पटियोगिनी, न इतरे तथा अनिट्ठत्ता, असम्भवतो च। कोसज्जपक्खियो हि इरियापथो इध पटियोगिभावेन इच्छितो, न इतरे। न च सक्का ठानगमनेहि विना निसज्जाय एव यापेतुं तथा पवत्तेतुन्ति सेय्यावेत्थ पटियोगिनी। तेनाह ‘‘तेन पना’’तिआदि। चङ्कमितब्बं न ‘‘नेसज्जिको अह’’न्ति सब्बरत्तिं निसीदितब्बं। इरियापथन्तरानुग्गहितो हि कायो मनसिकारक्खमो होति।
चत्तारो पादा, पिट्ठिअपस्सयो चाति इमेहि पञ्चहि अङ्गेहि पञ्चङ्गो। चतूहि अट्टनीहि, पिट्ठिअपस्सयेन च पञ्चङ्गोति अपरे। उभोसु पस्सेसु पिट्ठिपस्से च यथासुखं अपस्साय विहरतो नेसज्जिकस्स ‘‘अनेसज्जिकतो को विसेसो’’ति गाहं निवारेतुं अभयत्थेरो निदस्सितो ‘‘थेरो अनागामी हुत्वा परिनिब्बायी’’ति।
उपच्छेदीयति एतेनाति उपच्छेदनन्ति विनिबन्धुपच्छेदस्स साधकतमभावो दट्ठब्बो। सब्बकम्मट्ठानानुयोगसप्पायता अलीनानुद्धच्चपक्खिकत्ता निसज्जाय। ततो एव पासादिकइरियापथता। वीरियारम्भानुकूलता वीरियसमतायोजनस्स अनुच्छविकता। ततो एव सम्मापटिपत्तिया अनुब्रूहनता। पणिधायाति ठपेत्वा। तनुन्ति उपरिमकायं। विकम्पेतीति चालेति, इच्छाविघातं करोतीति अधिप्पायो। वतन्ति धुतङ्गं।
इति नेसज्जिकङ्गकथावण्णना।

धुतङ्गपकिण्णककथावण्णना

३७. सेक्खपुथुज्जनानं वसेन सिया कुसलानि, खीणासवानं वसेन सिया अब्याकतानि । तत्थ सेक्खपुथुज्जना पटिपत्तिपूरणत्थं, खीणासवा फासुविहारत्थं धुतङ्गानि परिहरन्ति। अकुसलम्पि धुतङ्गन्ति अकुसलचित्तेनापि धुतङ्गसेवना अत्थीति अधिप्पायो। तं न युत्तं, येन अकुसलचित्तेन पब्बजितस्स आरञ्ञिकत्तं, तं धुतङ्गं नाम न होति। कस्मा? लक्खणाभावतो। यं हिदं किलेसानं धुननतो धुतस्स पुग्गलस्स, ञाणस्स, चेतनाय वा अङ्गत्तं, न तं अकुसलधम्मेसु सम्भवति। तस्मा अरञ्ञवासादिमत्तेन आरञ्ञिकादयो ताव होन्तु, आरञ्ञिकङ्गादीनि पन न होन्तीति इममत्थं दस्सेतुं ‘‘न मय’’न्तिआदि वुत्तं। तत्थ इमानीति धुतङ्गानि। वुत्तं हेट्ठा वचनत्थनिद्देसे। न च अकुसलेन कोचि धुतो नाम होति, किलेसानं धुननट्ठेनाति अधिप्पायो। यस्स भिक्खुनो एतानि समादानानि अङ्गानि, एतेन पठमेनापि अत्थविकप्पेन ‘‘नत्थि अकुसलं धुतङ्ग’’न्ति दस्सेति। न च अकुसलं किञ्चि धुनातीति अकुसलं किञ्चि पापं न च धुनाति एव अप्पटिपक्खतो। येसं समादानानं तं अकुसलं ञाणं विय अङ्गन्ति कत्वा तानि धुतङ्गानीति वुच्चेय्युं। इमिना दुतियेनापि अत्थविकप्पेन ‘‘नत्थि अकुसलं धुतङ्ग’’न्ति दस्सेति। नापि अकुसलन्तिआदि ततियअत्थविकप्पवसेन योजना। तस्मातिआदि वुत्तस्सेवत्थस्स निगमनं।
येसन्ति अभयगिरिवासिके सन्धायाह। ते हि धुतङ्गं नाम पञ्ञत्तीति वदन्ति। तथा सति तस्स परमत्थतो अविज्जमानत्ता किलेसानं धुननट्ठोपि न सिया, समादातब्बता चाति तेसं वचनं पाळिया विरुज्झतीति दस्सेतुं ‘‘कुसलत्तिकविनिमुत्त’’न्तिआदि वुत्तं। तस्माति यस्मा पञ्ञत्तिपक्खे एते दोसा दुन्निवारा, तस्मा तं तेसं वचनं न गहेतब्बं, वुत्तनयो चेतनापक्खोयेव गहेतब्बोति अत्थो। यस्मा एते धुतगुणा कुसलत्तिके पठमततियपदसङ्गहिता, तस्मा सिया सुखाय वेदनाय सम्पयुत्ता, सिया अदुक्खमसुखाय वेदनाय सम्पयुत्ता, सिया विपाकधम्मधम्मा, सिया नेवविपाकनविपाकधम्मधम्मा, सिया अनुपादिन्नुपादानिया, सिया असंकिलिट्ठसंकिलेसिकाति एवं सेसतिकदुकपदेहिपि नेसं यथारहं सङ्गहो विभावेतब्बो।
कामं सब्बोपि अरहा धुतकिलेसो, इध पन धुतङ्गसेवनामुखेन किलेसे विधुनित्वा ठितो खीणासवो ‘‘धुतकिलेसो पुग्गलो’’ति अधिप्पेतो। तथा सब्बोपि अरियमग्गो निप्परियायेन किलेसधुननो धम्मो, विसेसतो अग्गमग्गो। परियायेन पन विपस्सनाञाणादि। हेट्ठिमपरिच्छेदेन धुतङ्गचेतनासम्पयुत्तञाणं दट्ठब्बं। एवं धुतं दस्सेत्वा धुतवादे दस्सेतब्बे यस्मा धुतवादभेदेन धुतो विय धुतभेदेन धुतवादोपि दुविधो, तस्मा तेसं, तदुभयपटिक्खेपस्स च वसेन चतुक्कमेत्थ सम्भवतीति तं दस्सेतुं ‘‘अत्थि धुतो’’तिआदि वुत्तं।
तयिदन्ति निपातो, तस्स ‘‘सो अय’’न्ति अत्थो। धुतधम्मा नामाति धुतङ्गसेवनाय पटिपक्खभूतानं पापधम्मानं धुननवसेन पवत्तिया ‘‘धुतो’’ति लद्धनामाय धुतङ्गचेतनाय उपकारका धम्माति कत्वा धुतधम्मा नाम। असम्पत्तसम्पत्तेसु पच्चयेसु अलुब्भनाकारेन पवत्तनतो अप्पिच्छता सन्तुट्ठिता च अत्थतो अलोभो। पच्चयगेधादिहेतुकानं लोलतादीनं संकिलेसानं सम्मदेव लिखनतो छेदनतो गणसङ्गणिकादिभेदतो संसग्गतो चित्तस्स विवेचनतो सल्लेखता पविवेकता च अलोभो अमोहोति इमेसु द्वीसु धम्मेसु अनुपतन्ति तदन्तोगधा तप्परियापन्ना होन्ति, तदुभयस्सेव पवत्तिविसेसभावतो। इमेहि कुसलधम्मेहि अत्थी इदमत्थी, येन ञाणेन पब्बजितेन नाम पंसुकूलिकङ्गादीसु पतिट्ठितेन भवितब्बन्ति यथानुसिट्ठं धुतगुणे समादियति चेव परिहरति च, तं ञाणं इदमत्थिता। तेनाह ‘‘इदमत्थिता ञाणमेवा’’ति। पटिक्खेपवत्थूसूति गहपतिचीवरादीसु तेहि तेहि धुतङ्गेहि पटिक्खिपितब्बवत्थूसु। लोभन्ति तण्हं। तेस्वेव वाति पटिक्खेपवत्थूसु एव। आदीनवपटिच्छादकन्ति आरक्खदुक्खपराधीनवुत्तिचोरभयादिआदीनवपटिच्छादकं। अनुञ्ञातानन्ति सत्थारा निच्छन्दरागपरिभोगवसेन अनुञ्ञातानं सुखसम्फस्सअत्थरणपावुरणादीनं। पटिसेवनमुखेनाति पटिसेवनद्वारेन, तेन लेसेनाति अत्थो। अतिसल्लेखमुखेनाति अतिविय सल्लेखपटिपत्तिमुखेन, उक्कट्ठस्स वत्तनकानम्पि पटिक्खिपनवसेनाति अत्थो।
सुखुमकरणसन्निस्सयो रागो दुक्खाय पटिपत्तिया पतिट्ठं न लभतीति आह ‘‘दुक्खापटिपदञ्च निस्साय रागो वूपसम्मती’’ति। सल्लेखो नाम सम्पजानस्स होति, सतिसम्पजञ्ञे मोहो अपतिट्ठोव अप्पमादसम्भवतोति वुत्तं ‘‘सल्लेखं निस्साय अप्पमत्तस्स मोहो पहीयती’’ति। एत्थाति एतेसु धुतङ्गेसु। तत्थाति अरञ्ञरुक्खमूलेसु।
सीसङ्गानीति सीसभूतानि अङ्गानि, परेसम्पि केसञ्चि नानन्तरिकताय, सुकरताय च सङ्गण्हनतो उत्तमङ्गानीति अत्थो। असम्भिन्नङ्गानीति केहिचि सम्भेदरहितानि, विसुंयेव अङ्गानीति वुत्तं होति। कम्मट्ठानं वड्ढति रागचरितस्स मोहचरितस्स दोसचरितस्सापि, तं एकच्चं धुतङ्गं सेवन्तस्साति अधिप्पायो। हायति कम्मट्ठानं सुकुमारभावेनलूखपटिपत्तिं असहन्तस्स। वड्ढतेव महापुरिसजातिकस्साति अधिप्पायो। न वड्ढति कम्मट्ठानं उपनिस्सयरहितस्स। एकमेव हि धुतङ्गं यथा किलेसधुननट्ठेन, एवं चेतनासभावत्ता। तेनाह ‘‘समादानचेतना’’ति।
तेरसापि धुतङ्गानि समादाय परिहरन्तानं पुग्गलानं वसेन ‘‘द्वाचत्तालीस होन्ती’’ति वत्वा भिक्खूनं तेरसन्नम्पि परिहरणस्स एकज्झंयेव सम्भवं दस्सेतुं ‘‘सचे ही’’तिआदि वुत्तं। तत्थ ‘‘एकप्पहारेन सब्बधुतङ्गानि परिभुञ्जितुं सक्कोती’’ति वुत्तं। कथं अब्भोकासे विहरन्तस्स रुक्खमूलिकङ्गं? ‘‘छन्नं पटिक्खिपामि, रुक्खमूलिकङ्गं समादियामी’’ति (विसुद्धि॰ १.३२) वचनतो छन्ने अरुणं उट्ठापितमत्ते धुतङ्गं भिज्जति, न अब्भोकासे, तस्मा भेदहेतुनो अभावेन तम्पि अरोगमेव। तथा सेनासनलोलुप्पस्स अभावेन यथासन्थतिकङ्गन्ति दट्ठब्बं। आरञ्ञिकङ्गं गणम्हा ओहीयनसिक्खापदेन (पाचि॰ ६९१-६९२) पटिक्खित्तं, खलुपच्छाभत्तिकङ्गं अनतिरित्तभोजनसिक्खापदेन (पाचि॰ २३८-२४०)। पवारिताय हि भिक्खुनिया अतिरित्तं कत्वा भुञ्जितुं न लब्भति। कप्पिये च वत्थुस्मिं लोलतापहानाय धुतङ्गसमादानं, न अकप्पिये, सिक्खापदेनेव पटिक्खित्तत्ता। अट्ठेव होन्ति भिक्खुनिया संकच्चिकचीवरादीहि सद्धिं पञ्चपि तिचीवरसङ्खमेव गच्छन्तीति कत्वा। यथावुत्तेसूति भिक्खूनं वुत्तेसु तेरससु तिचीवराधिट्ठानविनयकम्माभावतो ठपेत्वा तेचीवरिकङ्गं द्वादस सामणेरानं। सत्ताति भिक्खुनीनं वुत्तेसु अट्ठसु एकं पहाय सत्त तिचीवराधिट्ठानविनयकम्माभावतो। ‘‘ठपेत्वा तेचीवरिकङ्ग’’न्ति हि इमं अनुवत्तमानमेव कत्वा ‘‘सत्त सिक्खमानसामणेरीन’’न्ति वुत्तं। पतिरूपानीति उपासकभावस्स अनुच्छविकानि।
धुतङ्गनिद्देसवण्णना निट्ठिता।
इति दुतियपरिच्छेदवण्णना।