॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
विसुद्धिमग्ग-महाटीका
(पठमो भागो)
गन्थारम्भकथा
सद्धम्मरंसिमाली यो, विनेय्यकमलाकरे।
विबोधेसि महामोह-तमं हन्त्वान सब्बसो॥
ञाणातिसयबिम्बं तं, विसुद्धकरुणारुणं।
वन्दित्वा निरुपक्लेसं, बुद्धादिच्चं महोदयं॥
लोकालोककरं धम्मं, गुणरस्मिसमुज्जलं।
अरियसङ्घञ्च सम्फुल्लं, विसुद्धकमलाकरं॥
वन्दनाजनितं पुञ्ञं, इति यं रतनत्तये।
हतन्तरायो सब्बत्थ, हुत्वाहं तस्स तेजसा॥
सम्पन्नसीलाचारेन, धीमता सुचिवुत्तिना।
अज्झेसितो दाठानागत्थेरेन थिरचेतसा॥
विसुद्धचरितो नाथो, यं विसुद्धिमनुत्तरं।
पत्वा देसेसि करुणासमुस्साहितमानसो॥
तस्सा अधिगमूपायो, विसुद्धनयमण्डितो।
विसुद्धिमग्गो यो वुत्तो, सुविसुद्धपदक्कमो॥
सुविसुद्धं असंकिण्णं, निपुणत्थविनिच्छयं।
महाविहारवासीनं, समयं अविलोमयं॥
तस्स निस्साय पोराणं, कथामग्गं अनाकुलं।
तन्तिनयानुगं सुद्धं, करिस्सामत्थवण्णनं॥
इति आकङ्खमानस्स, सद्धम्मस्स चिरट्ठितिं।
विभजन्तस्स तस्सत्थं, निसामयथ साधवोति॥
निदानादिकथावण्णना
१. स्वायं विसुद्धिमग्गो यं सुत्तपदं निस्साय पट्ठपीयति, तं ताव निक्खिपित्वा तस्स निदानादिनिद्धारणमुखेन नानप्पकारतो अत्थं संवण्णेतुं ‘‘सीले पतिट्ठाया’’तिआदि आरद्धं। धम्मं संवण्णेन्तेन हि आदितो तस्स निदानं वत्तब्बं, ततो पयोजनं पिण्डत्थो पदत्थो सम्बन्धो अधिप्पायो चोदना सोधनं वत्तब्बं। तथा चेव आचरियेन पटिपन्नं। एत्थ हि भगवन्तं किरातिआदि देसनाय निदानपयोजननिद्धारणं, विसुद्धिमग्गं भासिस्सन्तिआदि पिण्डत्थनिद्धारणं , सीले ठत्वातिआदि पदत्थसम्बन्धाधिप्पायविभावना, किं सीलन्तिआदि चोदना, ततो परं सोधनं, समाधिपञ्ञाकथासुपि एसेव नयो। कस्मा पनेत्थ विस्सज्जनगाथा आदिम्हि निक्खित्ता, न पुच्छागाथा। पुच्छापुब्बिका हि विस्सज्जनाति? वुच्चते – तदत्थस्स मङ्गलभावतो, सासनस्स आदिकल्याणादिभावविभावनतो, भयादिउपद्दवनिवारणेन अन्तरायविधमनतो, उपरि संवण्णेतब्बधम्मसङ्गहतो चाति वेदितब्बं।
एत्थाह – कस्मा पनायं विसुद्धिमग्गकथा वत्थुपुब्बिका आरद्धा, न सत्थुथोमनापुब्बिकाति? वुच्चते – विसुं असंवण्णनादिभावतो। सुमङ्गलविलासिनीआदयो विय हि दीघनिकायादीनं नायं विसुं संवण्णना, न पकरणन्तरं वा अभिधम्मावतारसुमतावतारादि विय। तासंयेव पन सुमङ्गलविलासिनीआदीनं विसेसभूता। तेनेवाह ‘‘मज्झे विसुद्धिमग्गो’’तिआदि (दी॰ नि॰ अट्ठ॰ १.गन्थारम्भकथा; म॰ नि॰ अट्ठ॰ १.गन्थारम्भकथा; सं॰ नि॰ अट्ठ॰ १.१.गन्थारम्भकथा; अ॰ नि॰ अट्ठ॰ १.१.गन्थारम्भकथा)। अथ वा थोमनापुब्बिकापि चायं कथा न वत्थुपुब्बिकावाति दट्ठब्बं। सासने हि वत्थुकित्तनं न लोके विय केवलं होति, सासनसम्पत्तिकित्तनत्ता पन सत्थु अविपरीतधम्मदेसनाभावविभावनेन सत्थुगुणसंकित्तनं उल्लिङ्गन्तमेव पवत्तति। तथा हि वक्खति ‘‘एत्तावता तिस्सो सिक्खा’’तिआदि। सोतापन्नादिभावस्स च कारणन्ति एत्थ हि आदि-सद्देन सब्बसकदागामिअनागामिनो विय सब्बेपि अरहन्तो सङ्गय्हन्ति विभागस्स अनुद्धटत्ता। तेन तिण्णम्पि बोधिसत्तानं निब्बेधभागिया सीलादयो इध ‘‘सीले पतिट्ठाया’’तिआदिवचनेन सङ्गहिताति दट्ठब्बं। तिण्णम्पि हि नेसं चरिमभवे विसेसतो संसारभयिक्खणं, यथासकं सीले पतिट्ठाय समथविपस्सनं उस्सुक्कापेत्वा तण्हाजटाविजटनपटिपत्ति च समानाति। अथ वा ‘‘सो इमं विजटये जट’’न्ति साधारणवचनेन सातिसयं, निरतिसयञ्च तण्हाजटाविजटनं गहितं। तत्थ यं निरतिसयं सवासनप्पहानताय। तेन सत्थु पहानसम्पदा कित्तिता होति, तन्निमित्ता ञाणसम्पदा च। तदुभयेन नानन्तरिकताय आनुभावसम्पदादयोपीति। एवम्पि थोमनापुब्बिकायं कथाति वेदितब्बं। अथ वा थोमनापुब्बिका एवायं कथाति दट्ठब्बं, ‘‘सब्बधम्मेसु अप्पटिहतञाणचारो’’तिआदिना सत्थु थोमनं पुरक्खत्वा संवण्णनाय आरद्धत्ता। सा पनायं यस्मा पुच्छन्तस्स अज्झासयानुरूपं ब्याकरणसमत्थताय विभावनवसेन पवत्तिता, आचिण्णञ्चेतं आचरियस्स यदिदं संवण्णेतब्बधम्मानुकूलं संवण्णनारम्भे सत्थु अभित्थवनं। तस्मा इमिना कारणेन एवमेत्थ थोमना पवत्तिताति। थोमनाकारस्स वुच्चमानस्स कारणं उद्धरन्तेन पठमं विस्सज्जनगाथं निक्खिपित्वा तस्सा निदानचोदनामुखेन पुच्छागाथं सरूपतो च अत्थतो च दस्सेत्वा तस्सा पुच्छाय अविपरीतब्याकरणसमत्थभावावजोतनं भगवतो थोमनं पुरक्खत्वा यथाधिप्पेतधम्मसंवण्णना कता। तेनाह ‘‘सीले पतिट्ठाया’’तिआदि। तत्थ गाथाय अत्थो परतो आवि भविस्सति।
इतीतिआदीसु इतीति अयं इति-सद्दो हेतु परिसमापनादिपदत्थविपरियायपकारावधारणनिदस्सनादिअनेकत्थप्पभेदो। तथा हेस ‘‘रुप्पतीति खो, भिक्खवे, तस्मा ‘रूप’न्ति वुच्चती’’तिआदीसु (सं॰ नि॰ ३.७९) हेतुम्हि आगतो। ‘‘तस्मातिह मे, भिक्खवे, धम्मदायादा भवथ, मा आमिसदायादा। अत्थि मे तुम्हेसु अनुकम्पा ‘किन्ति मे सावका धम्मदायादा भवेय्युं, नो आमिसदायादा’’तिआदीसु (म॰ नि॰ १.२९) परिसमापने। ‘‘इति वा इति एवरूपा नच्चगीतवादितविसूकदस्सना पटिविरतो’’तिआदीसु (दी॰ नि॰ १.१९७) आदिअत्थे। ‘‘मागण्डियोति तस्स ब्राह्मणस्स सङ्खा समञ्ञा पञ्ञत्ति वोहारो नामं नामकम्मं नामधेय्यं निरुत्ति ब्यञ्जनं अभिलापो’’तिआदीसु (महानि॰ ७३, ७५) पदत्थविपरियाये। ‘‘इति खो, भिक्खवे, सप्पटिभयो बालो, अप्पटिभयो पण्डितो। सउपद्दवो बालो, अनुपद्दवो पण्डितो। सउपसग्गो बालो, अनुपसग्गो पण्डितो’’तिआदीसु (म॰ नि॰ ३.१२४) पकारे। ‘‘अत्थि इदप्पच्चया जरामरणन्ति इति पुट्ठेन सता, आनन्द, अत्थीतिस्स वचनीयं, किंपच्चया जरामरणन्ति इति चे वदेय्य, जातिपच्चया जरामरणन्ति इच्चस्स वचनीय’’न्तिआदीसु (दी॰ नि॰ २.९६) अवधारणे, सन्निट्ठानेति अत्थो। ‘‘अत्थीति खो, कच्चान, अयमेको अन्तो, नत्थीति खो, कच्चान, अयं दुतियो अन्तो’’तिआदीसु (सं॰ नि॰ २.१५; ३.९०) निदस्सने। इधापि निदस्सने दट्ठब्बो, पकारेतिपि वत्तुं वट्टतेव। पठमो पन इति-सद्दो परिसमापने दट्ठब्बो। हीति अवधारणे। इदन्ति आसन्नपच्चक्खवचनं यथाधिगतस्स सुत्तपदस्स अभिमुखीकरणतो।
वुत्तन्ति अयं वुत्त-सद्दो सउपसग्गो, अनुपसग्गो च वप्पनवापसमीकरणकेसोहारणजीवितवुत्तिपमुत्तभावपावचनपवत्तितअज्झेसनकथनादीसु दिस्सति। तथा हि अयं –
‘‘गावो तस्स पजायन्ति, खेत्ते वुत्तं विरूहति।
वुत्तानं फलमस्नाति, यो मित्तानं न दुब्भती’’ति॥ –
आदीसु (जा॰ २.२२.१९) वप्पने आगतो। ‘‘नो च खो पटिवुत्त’’न्तिआदीसु (पारा॰ २८९) अट्ठदन्तकादीहि वापसमीकरणे। ‘‘कापटिको माणवो दहरो वुत्तसिरो’’तिआदीसु (म॰ नि॰ २.४२६) केसोहारणे। ‘‘पन्नलोमो परदत्तवुत्तो मिगभूतेन चेतसा विहरती’’तिआदीसु (चूळव॰ ३३२) जीवितवुत्तियं। ‘‘सेय्यथापि नाम पण्डुपलासो बन्धना पवुत्तो अभब्बो हरितत्थाया’’तिआदीसु (म॰ नि॰ ३.५९; पारा॰ ९२; पाचि॰ ६६६; महाव॰ १२९) बन्धनतो पमुत्तभावे। ‘‘येसमिदं एतरहि पोराणं मन्तपदं गीतं पवुत्तं समिहित’’न्तिआदीसु (दी॰ नि॰ १.२८५; म॰ नि॰ २.४२७; महाव॰ ३००) पावचनभावेन पवत्तिते। लोके पन ‘‘वुत्तो गुणो वुत्तो पारायनो’’तिआदीसु अज्झेसने। ‘‘वुत्तं खो पनेतं भगवता ‘धम्मदायादा मे, भिक्खवे, भवथ, मा आमिसदायादा’ति’’आदीसु (म॰ नि॰ १.३०) कथने। इधापि कथने एव दट्ठब्बो। तस्मा ‘‘इति हि एवमेव इदं सुत्तं देसित’’न्ति यथानिक्खित्तं गाथं देसितभावेन निदस्सेति। तस्सा वा देसिताकारं अवधारेति।
कस्माति हेतुम्हि निस्सक्कं। पनाति वचनालङ्कारमत्तं। उभयेनापि कारणं पुच्छति। एतन्ति यथावुत्तं सुत्तपदं पच्चामसति। वुत्तन्ति पुच्छानिमित्तं। तदत्थस्स अत्तनो बुद्धियं विपरिवत्तमानतं उपादाय ‘‘इद’’न्ति वत्वा पुन भगवता भासिताकारं सन्धाय ‘‘एत’’न्ति वुत्तं। सकलेन पनानेन वचनेन देसनाय निदानं जोतितं होति। परतो तस्सा देसकदेसकालपटिग्गाहके विभावेतुं ‘‘भगवन्तं किरा’’तिआदि वुत्तं। तत्थ किराति अनुस्सवनत्थे निपातो। तेन वुच्चमानस्सत्थस्स अनु अनु सुय्यमानतं दीपेति। रत्तिभागेति रत्तिया एकस्मिं कोट्ठासे, मज्झिमयामेति अधिप्पायो। वेस्सवणादयो विय अपाकटनामधेय्यत्ता अञ्ञतरो। देवो एव देवपुत्तो। संसयसमुग्घाटत्थन्ति विचिकिच्छासल्लसमुद्धरणत्थं पुच्छीति योजना। ‘‘संसयसमुग्घाटत्थ’’न्ति च इमिना पञ्चसु पुच्छासु अयं विमतिच्छेदनापुच्छाति दस्सेति। येन अत्थेन तण्हा ‘‘जटा’’ति वुत्ता, तमेव अत्थं दस्सेतुं ‘‘जालिनिया’’तिआदि वुत्तं। सा हि अट्ठसततण्हाविचरितप्पभेदो अत्तनो अवयवभूतो एव जालो एतिस्सा अत्थीति ‘‘जालिनी’’ति वुच्चति।
इदानिस्सा जटाकारेन पवत्तिं दस्सेतुं ‘‘सा ही’’तिआदि वुत्तं। तत्थ रूपादीसु आरम्मणेसूति तस्सा पवत्तिट्ठानमाह, रूपादिछळारम्मणविनिमुत्तस्स तण्हाविसयस्स अभावतो। हेट्ठुपरियवसेनाति कदाचि रूपारम्मणे कदाचि याव धम्मारम्मणे कदाचि धम्मारम्मणे कदाचि याव रूपारम्मणेति एवं हेट्ठा, उपरि च पवत्तिवसेन। देसनाक्कमेन चेत्थ हेट्ठुपरियता दट्ठब्बा। कदाचि कामभवे कदाचि रूपभवे कदाचि अरूपभवे कदाचि वा अरूपभवे…पे॰… कदाचि कामभवेति एवमेत्थ हेट्ठुपरियवसेन पवत्ति वेदितब्बा। सब्बसङ्खारानं खणे खणे भिज्जनसभावत्ता अपरापरुप्पत्ति एत्थ संसिब्बनन्ति आह ‘‘पुनप्पुनं उप्पज्जनतो’’ति। ‘‘संसिब्बनट्ठेना’’ति इदं येन सम्बन्धेन जटा वियाति जटाति जटातण्हानं उपमूपमेय्यता, तंदस्सनं। अयं हेत्थ अत्थो – यथा जालिनो वेळुगुम्बस्स साखा, कोससञ्चयादयो च अत्तना अत्तनो अवयवेहि संसिब्बिता विनद्धा ‘‘जटा’’ति वुच्चन्ति, एवं तण्हापि संसिब्बनसभावेनाति, ‘‘संसिब्बितट्ठेना’’ति वा पाठो, अत्तनाव अत्तनो संसिब्बितभावेनाति अत्थो। अयं हि तण्हा कोसकारकिमि विय अत्तनाव अत्तानम्पि संसिब्बन्ती पवत्तति। तेनाह भगवा ‘‘रूपतण्हा लोके पियरूपं सातरूपं, एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसती’’तिआदि (दी॰ नि॰ २.४००; म॰ नि॰ १.८६; विभ॰ २०३)। इमे सत्ता ‘‘मम इद’’न्ति परिग्गहितं वत्थुं अत्तनिब्बिसेसं मञ्ञमाना अब्भन्तरिमं करोन्ति। अब्भन्तरत्थो च अन्तोसद्दोति सकपरिक्खारे उप्पज्जमानापि तण्हा ‘‘अन्तोजटा’’ति वुत्ता। पब्बजितस्स पत्तादि, गहट्ठस्स हत्थिआदि सकपरिक्खारो।
‘‘अत्ता’’ति भवति एत्थ अभिमानोति अत्तभावो, उपादानक्खन्धपञ्चकं। सरीरन्ति केचि। मम अत्तभावो सुन्दरो, असुकस्स विय मम अत्तभावो भवेय्याति वा आदिना सकअत्तभावादीसु तण्हाय उप्पज्जमानाकारो वेदितब्बो। अत्तनो चक्खादीनि अज्झत्तिकायतनानि। अत्तनो, परेसञ्च रूपादीनि बाहिरायतनानि। परेसं सब्बानि वा, सपरसन्ततिपरियापन्नानि वा चक्खादीनि अज्झत्तिकायतनानि। तथा रूपादीनि बाहिरायतनानि। परित्तमहग्गतभवेसु पवत्तियापि तण्हाय अन्तोजटाबहिजटाभावो वेदितब्बो। कामभवो हि कस्सचिपि किलेसस्स अविक्खम्भितत्ता कथञ्चिपि अविमुत्तो अज्झत्तग्गहणस्स विसेसपच्चयोति ‘‘अज्झत्तं, अन्तो’’ति च वुच्चति। तब्बिपरियायतो रूपारूपभवो ‘‘बहिद्धा, बही’’ति च। तेनाह भगवा ‘‘अज्झत्तसंयोजनो पुग्गलो, बहिद्धासंयोजनो पुग्गलो’’ति (अ॰ नि॰ २.३७)। विसयभेदेन, पवत्तिआकारभेदेन च अनेकभेदभिन्नम्पि तण्हं जटाभावसामञ्ञेन एकन्ति गहेत्वा ‘‘ताय एवं उप्पज्जमानाय जटाया’’ति वुत्तं। सा पन ‘‘पजा’’ति वुत्तसत्तसन्तानपरियापन्ना एव हुत्वा पुनप्पुनं तं जटेन्ती विनन्धन्ती पवत्ततीति आह ‘‘जटाय जटिता पजा’’ति। तथा हि परमत्थतो यदिपि अवयवब्यतिरेकेन समुदायो नत्थि, एकदेसो पन समुदायो नाम न होतीति अवयवतो समुदायं भिन्नं कत्वा उपमूपमेय्यं दस्सेन्तो ‘‘यथा नाम वेळुजटादीहि…पे॰… संसिब्बिता’’ति आह। इमं जटन्ति सम्बन्धो। तीसु धातूसु एकम्पि असेसेत्वा संसिब्बनेन तेधातुकं जटेत्वा ठितं। तेनस्सा महाविसयतं, विजटनस्स च सुदुक्करभावमाह। ‘‘विजटेतुं को समत्थो’’ति इमिना ‘‘विजटये’’ति पदं सत्तिअत्थं, न विधिआदिअत्थन्ति दस्सेति।
एवं ‘‘अन्तोजटा’’तिआदिना पुट्ठो पन अस्स देवपुत्तस्स इमं गाथमाहाति सम्बन्धो। ‘‘एदिसोव इमं पञ्हं विस्सज्जेय्या’’ति सत्थारं गुणतो दस्सेन्तो ‘‘सब्बधम्मेसु अप्पटिहतञाणचारो’’तिआदिमाह। तत्थ सब्बधम्मेसूति अतीतादिभेदभिन्नेसु सब्बेसु ञेय्यधम्मेसु। अप्पटिहतञाणचारोति अनवसेसञेय्यावरणप्पहानेन निस्सङ्गचारत्ता नविहतञाणपवत्तिको। एतेन तीसु कालेसु अप्पटिहतञाणताविभावनेन आदितो तिण्णं आवेणिकधम्मानं गहणेनेव तदेकलक्खणताय तदविनाभावतो च भगवतो सेसावेणिकधम्मानम्पि गहितभावो वेदितब्बो। दिब्बन्ति कामगुणादीहि कीळन्ति लळन्ति, तेसु वा विहरन्ति, विजयसमत्थतायोगेन पच्चत्थिके विजेतुं इच्छन्ति, इस्सरियधनादिसक्कारदानग्गहणं, तंतंअत्थानुसासनञ्च करोन्ता वोहरन्ति, पुञ्ञातिसययोगानुभावप्पत्ताय जुतिया जोतन्ति, यथाधिप्पेतञ्च विसयं अप्पटिघातेन गच्छन्ति, यथिच्छितनिप्फादने च सक्कोन्तीति देवा। अथ वा देवनीया तंतंब्यसननित्थरणत्थिकेहि सरणं परायणन्ति गमनीया, अभित्थवनीया वा, सोभाविसेसयोगेन कमनीयाति वा देवा। ते तिविधा – सम्मुतिदेवा उपपत्तिदेवा विसुद्धिदेवाति। भगवा पन निरतिसयाय अभिञ्ञाकीळाय उत्तमेहि दिब्बब्रह्मअरियविहारेहि सपरसन्तानगतपञ्चविधमारविजयिच्छानिप्फत्तिया चित्तिस्सरियसत्तधनादिसम्मापटिपत्ति अवेच्चपसादसक्कारदानग्गहणसङ्खातेन, धम्मसभावपुग्गलज्झासयानुरूपानुसासनीसङ्खातेन च वोहारातिसयेन परमाय पञ्ञासरीरप्पभासङ्खाताय जुतिया, अनञ्ञसाधारणाय ञाणसरीरगतिया, मारविजयसब्बसब्बञ्ञुगुणपरहितनिप्फादनेसु अप्पटिहताय सत्तिया च समन्नागतत्ता सदेवकेन लोकेन ‘‘सरण’’न्ति गमनीयतो, अभित्थवनीयतो, भत्तिवसेन कमनीयतो च सब्बे ते देवे तेहि गुणेहि अभिभुय्य ठितत्ता तेसं देवानं सेट्ठो उत्तमो देवोति देवदेवो। सब्बदेवेहि पूजनीयतरो देवोति वा, विसुद्धिदेवभावस्स वा सब्बञ्ञुगुणालङ्कारस्स वा अधिगतत्ता अञ्ञेसं देवानं अतिसयेन देवोति देवदेवो।
अपरिमाणासु लोकधातूसु अपरिमाणानं सक्कानं, महाब्रह्मानञ्च गुणाभिभवनतो अधिको अतिसयो अतिरेकतरो वा सक्को ब्रह्मा चाति सक्कानं अतिसक्को ब्रह्मानं अतिब्रह्मा। ञाणप्पहानदेसनाविसेसेसु सदेवके लोके केनचि अविक्खम्भनीयट्ठानताय कुतोचिपि उत्रस्ताभावतो चतूहि वेसारज्जेहि विसारदोति चतुवेसारज्जविसारदो। यं सन्धाय वुत्तं ‘‘सम्मासम्बुद्धस्स ते पटिजानतो इमे धम्मा अनभिसम्बुद्धाति तत्र वत मं समणो वा…पे॰… वेसारज्जप्पत्तो विहरामी’’ति (म॰ नि॰ १.१५०; अ॰ नि॰ ४.८)। ठानाठानञाणादीहि दसहि ञाणबलेहि समन्नागतत्ता दसबलधरो। यं सन्धाय वुत्तं ‘‘इध तथागतो ठानञ्च ठानतो, अट्ठानञ्च अट्ठानतो यथाभूतं पजानाती’’तिआदि (अ॰ नि॰ १०.२१; विभ॰ ८०९)। यं किञ्चि ञेय्यं नाम, तत्थ सब्बत्थेव अनावटञाणताय अनावरणञाणो। तञ्च सब्बं समन्ततो सब्बाकारतो हत्थतले आमलकं विय पच्चक्खतो दस्सनसमत्थेन ञाणचक्खुना समन्नागतत्ता समन्तचक्खु, सब्बञ्ञूति अत्थो। इमेहि पन द्वीहि पदेहि पच्छिमानि द्वे असाधारणञाणानि गहितानि। भाग्यवन्ततादीहि कारणेहि भगवा। यं पनेत्थ वत्तब्बं, तं परतो बुद्धानुस्सतिनिद्देसे (विसुद्धि॰ १.१२३ आदयो) वित्थारतो आगमिस्सति।
एत्थ च ‘‘सब्बधम्मेसु अप्पटिहतञाणचारो’’ति इमिना तियद्धारुळ्हानं पुच्छानं भगवतो ब्याकरणसमत्थताय दस्सिताय किं देवतानम्पि पुच्छं ब्याकातुं समत्थो भगवाति आसङ्काय तन्निवत्तनत्थं ‘‘देवदेवो’’ति वुत्तं। देवानं अतिदेवो सक्को देवानमिन्दो देवतानं पञ्हं विस्सज्जेति, ‘‘ततो इमस्स को विसेसो’’ति चिन्तेन्तानं तन्निवत्तनत्थं ‘‘सक्कानं अतिसक्को’’ति वुत्तं। सक्केनपि पुच्छितमत्थं सनङ्कुमारादयो ब्रह्मानो विस्सज्जेन्ति, ‘‘ततो इमस्स को अतिसयो’’ति चिन्तेन्तानं तन्निवत्तनत्थं ‘‘ब्रह्मानं अतिब्रह्मा’’ति वुत्तं। अयं चस्स विसेसो चतुवेसारज्जदसबलञाणेहि पाकटो जातोति दस्सनत्थं ‘‘चतु…पे॰… धरो’’ति वुत्तं। इमानि च ञाणानि इमस्स ञाणद्वयस्स अधिगमेन सहेव सिद्धानीति दस्सनत्थं ‘‘अनावरणञाणो समन्तचक्खू’’ति वुत्तं। तयिदं ञाणद्वयं पुञ्ञञाणसम्भारूपचयसिद्धाय भग्गदोसताय सिद्धन्ति दस्सेन्तो ‘‘भगवा’’ति अवोचाति। एवमेतेसं पदानं गहणे पयोजनं, अनुपुब्बि च वेदितब्बा। यं पनेतं पच्छिमं अनावरणञाणं सब्बञ्ञुतञ्ञाणन्ति ञाणद्वयं, तं अत्थतो अभिन्नं। एकमेव हि तं ञाणं विसयपवत्तिमुखेन अञ्ञेहि असाधारणभावदस्सनत्थं द्विधा कत्वा वुत्तं। अनवसेससङ्खतासङ्खतसम्मुतिधम्मारम्मणताय सब्बञ्ञुतञ्ञाणं, तत्थावरणाभावतो निस्सङ्गचारमुपादाय ‘‘अनावरणञाण’’न्तिपि वुत्तं। यं पनेत्थ वत्तब्बं, तं परतो बुद्धानुस्सतिनिद्देसे (विसुद्धि॰ १.१२३ आदयो) वक्खाम।
२. महन्ते सीलक्खन्धादिके एसी गवेसीति महेसि, भगवा। तेन महेसिना। वण्णयन्तोति विवरन्तो वित्थारेन्तो। यथाभूतन्ति अविपरीतं। सीलादिभेदनन्ति सीलसमाधिपञ्ञादिविभागं। सुदुल्लभन्ति अट्ठक्खणवज्जितेन नवमेन खणेन लद्धब्बत्ता सुट्ठु दुल्लभं। सीलादिसङ्गहन्ति सीलादिक्खन्धत्तयसङ्गहं। अरियमग्गो हि तीहि खन्धेहि सङ्गहितो सप्पदेसत्ता नगरं विय रज्जेन, न तयो खन्धा अरियमग्गेन निप्पदेसत्ता। वुत्तञ्हेतं ‘‘न खो, आवुसो विसाख, अरियेन अट्ठङ्गिकेन मग्गेन तयो खन्धा सङ्गहिता; तीहि च खो, आवुसो विसाख, खन्धेहि अरियो अट्ठङ्गिको मग्गो सङ्गहितो’’ति (म॰ नि॰ १.४६२)। किलेसचोरेहि अपरिपन्थनीयताय खेमं। अन्तद्वयपरिवज्जनतो, मायादिकायवङ्कादिप्पहानतो च उजुं। सब्बेसं संकिलेसधम्मानं मारणवसेन गमनतो पवत्तनतो, निब्बानस्स मग्गनतो, निब्बानत्थिकेहि मग्गितब्बतो च मग्गं। विसुद्धियाति निब्बानाय, विसुद्धिभावाय वा, अरहत्तायाति अत्थो।
यथाभूतं अजानन्ताति एवं सीलविसुद्धिआदिविसुद्धिपरम्पराय अधिगन्तब्बो एवरूपो एवंकिच्चको एवमत्थोति याथावतो अनवबुज्झन्ता। सकलसंकिलेसतो, संसारतो च सुद्धिं विमुत्तिं कामेन्ति पत्थेन्तीति सुद्धिकामा। अपि-सद्दो सम्भावने। तेन न केवलं सीलमत्तेन परितुट्ठा, अथ खो विसुद्धिकामापि समानाति दस्सेति। इधाति इमस्मिं सासने। भावनाय युत्तपयुत्तताय योगिनो वायमन्तापि विसुद्धिं उद्दिस्स पयोगं परक्कमं करोन्तापि उपायस्स अनधिगतत्ता विसुद्धिं नाधिगच्छन्तीति योजना। तेसन्ति योगीनं। कामञ्चायं विसुद्धिमग्गो समन्तभद्दकत्ता सवनधारणपरिचयादिपसुतानं सब्बेसम्पि पामोज्जकरो, योगीनं पन सातिसयं पमोदहेतूति आह ‘‘तेसं पामोज्जकरण’’न्ति। बाहिरकनिकायन्तरलद्धीहि असम्मिस्सताय सुट्ठु विसुद्धविनिच्छयत्ता सुविसुद्धविनिच्छयं। महाविहारवासीनन्ति अत्तनो अपस्सयभूतं निकायं दस्सेति । देसनानयनिस्सितन्ति धम्मसंवण्णनानयसन्निस्सितं। एत्थ च ‘‘तेसं पामोज्जकरण’’न्तिआदिना सब्बसंकिलेसमलविसुद्धताय विसुद्धिं निब्बानं पत्थेन्तानं योगीनं एकंसेन तदावहत्ता पामोज्जकरो ञाणुत्तरेहि सम्मापटिपन्नेहि अधिट्ठितत्ता सुट्ठु सम्मा विसुद्धविनिच्छयो महाविहारवासीनं कथामग्गोति दस्सेति। सक्कच्चं मे भासतो सक्कच्चं निसामयथाति योजेतब्बं।
एत्थ च ‘‘इमिस्सा दानि गाथाया’’ति इमिना विसुद्धिमग्गभासनस्स निस्सयं, ‘‘कथिताय महेसिना’’ति इमिना तस्स पमाणभावं, ‘‘यथाभूतं अत्थं सीलादिभेदन’’न्ति इमिना अविपरीतपिण्डत्थं, ‘‘सुदुल्लभं…पे॰… योगिनो’’ति इमिना निमित्तं, ‘‘तेसं पामोज्जकरण’’न्ति इमिना पयोजनं, ‘‘वण्णयन्तो अत्थं, सुविसुद्धविनिच्छयं महाविहारवासीनं देसनानयनिस्सितं, सक्कच्च’’न्ति च इमिना करणप्पकारं दस्सेत्वा ‘‘विसुद्धिकामा सब्बेपि, निसामयथ साधवो’’ति इमिना तत्थ सक्कच्चसवने साधुजने नियोजेति। साधुकं सवनपटिबद्धा हि सासनसम्पत्ति।
३. वचनत्थविभावनेन पवेदितविसुद्धिमग्गसामञ्ञत्थस्स विसुद्धिमग्गकथा वुच्चमाना अभिरुचिं उप्पादेतीति पदत्थतो विसुद्धिमग्गं विभावेतुं ‘‘तत्थ विसुद्धी’’तिआदि आरद्धं। तत्थ तत्थाति यदिदं ‘‘विसुद्धिमग्गं भासिस्स’’न्ति एत्थ विसुद्धिमग्गपदं वुत्तं, तत्थ। सब्बमलविरहितन्ति सब्बेहि रागादिमलेहि, सब्बेहि संकिलेसमलेहि च विरहितं विवित्तं। ततो एव अच्चन्तपरिसुद्धं, सब्बदा सब्बथा च विसुद्धन्ति अत्थो। यथावुत्तं विसुद्धिं मग्गति गवेसति अधिगच्छति एतेनाति विसुद्धिमग्गो। तेनाह ‘‘मग्गोति अधिगमूपायो वुच्चती’’ति। विसुद्धिमग्गोति च निप्परियायेन लोकुत्तरमग्गो वेदितब्बो, तदुपायत्ता पन पुब्बभागमग्गो, तन्निस्सयो कथापबन्धो च तथा वुच्चति।
स्वायं विसुद्धिमग्गो सत्थारा देसनाविलासतो, वेनेय्यज्झासयतो च नानानयेहि देसितो, तेसु अयमेको नयो गहितोति दस्सेतुं ‘‘सो पनाय’’न्तिआदि आरद्धं। तत्थ कत्थचीति किस्मिञ्चि सुत्ते। विपस्सनामत्तवसेनेवाति अवधारणेन समथं निवत्तेति। सो हि तस्सा पटियोगी, न सीलादि। मत्त-सद्देन च विसेसनिवत्तिअत्थेन सविसेसं समाधिं निवत्तेति। सो उपचारप्पनाभेदो विपस्सनायानिकस्स देसनाति कत्वा न समाधिमत्तं। न हि खणिकसमाधिं विना विपस्सना सम्भवति। विपस्सनाति च तिविधापि अनुपस्सना वेदितब्बा, न अनिच्चानुपस्सनाव। न हि अनिच्चदस्सनमत्तेन सच्चाभिसमयो सम्भवति। यं पन गाथायं अनिच्चलक्खणस्सेव गहणं कतं, तं यस्स तदेव सुट्ठुतरं पाकटं हुत्वा उपट्ठाति, तादिसस्स वसेन। सोपि हि इतरं लक्खणद्वयं विभूततरं कत्वा सम्मसित्वा विसेसं अधिगच्छति, न अनिच्चलक्खणमेव।
सब्बे सङ्खाराति सब्बे तेभूमकसङ्खारा, ते हि सम्मसनीया। अनिच्चाति न निच्चा अद्धुवा इत्तरा खणभङ्गुराति। पञ्ञायाति विपस्सनापञ्ञाय। पस्सति सम्मसति। अथ पच्छा उदयब्बयञाणादीनं उप्पत्तिया उत्तरकालं। निब्बिन्दति दुक्खेति तस्मिंयेव अनिच्चाकारतो दिट्ठे ‘‘सब्बे सङ्खारा’’ति वुत्ते तेभूमके खन्धपञ्चकसङ्खाते दुक्खे निब्बिन्दति निब्बिदाञाणं पटिलभति। एस मग्गो विसुद्धियाति एस निब्बिदानुपस्सनासङ्खातो विरागादीनं कारणभूतो निब्बानस्स अधिगमूपायो।
झानपञ्ञावसेनाति समथविपस्सनावसेन। झानन्ति चेत्थ विपस्सनाय पादकभूतं झानं अधिप्पेतं। यम्हीति यस्मिं पुग्गले। झानञ्च पञ्ञा चाति एत्थायमत्थो – यो पुग्गलो झानं पादकं कत्वा विपस्सनं पट्ठपेत्वा तं उस्सुक्कापेति। स वे निब्बानसन्तिकेति सो ब्यत्तं निब्बानस्स समीपे एकन्ततो निब्बानं अधिगच्छतीति।
कम्मन्ति मग्गचेतना। सा हि अपचयगामिताय सत्तानं सुद्धिं आवहति। विज्जाति सम्मादिट्ठि। सीलन्ति सम्मावाचाकम्मन्ता। जीवितमुत्तमन्ति सम्माआजीवो। धम्मोति अवसेसा चत्तारो अरियमग्गधम्मा। अथ वा कम्मन्ति सम्माकम्मन्तस्स गहणं। ‘‘या चावुसो विसाख, सम्मादिट्ठि, यो च सम्मासङ्कप्पो, इमे धम्मा पञ्ञाक्खन्धे सङ्गहिता’’ति (म॰ नि॰ १.४६२) वचनतो। विज्जाति सम्मादिट्ठिसम्मासङ्कप्पानं गहणं। धम्मोति समाधि ‘‘एवंधम्मा ते भगवन्तो अहेसु’’न्तिआदीसु (सं॰ नि॰ ५.३७८) विय। तग्गहणेनेव ‘‘यो चावुसो विसाख, सम्मावायामो, या च सम्मासति, यो च सम्मासमाधि, इमे धम्मा समाधिक्खन्धे सङ्गहिता’’ति वचनतो सम्मावायामसतीनम्पि गहणं दट्ठब्बं। सीलन्ति सम्मावाचाजीवानं। जीवितमुत्तमन्ति एवरूपस्स अरियपुग्गलस्स जीवितं उत्तमं जीवितन्ति एवमेत्थ अट्ठङ्गिको अरियमग्गो वुत्तोति वेदितब्बो।
सीलादिवसेनाति सीलसमाधिपञ्ञावीरियवसेन। सब्बदाति समादानतो पभुति सब्बकालं। सीलसम्पन्नोति चतुपारिसुद्धिसीलसम्पदाय सम्पन्नो समन्नागतो। पञ्ञवाति लोकियलोकुत्तराय पञ्ञाय समन्नागतो। सुसमाहितोति तंसम्पयुत्तेन समाधिना सुट्ठु समाहितो। आरद्धवीरियोति अकुसलानं धम्मानं पहानाय, कुसलानं धम्मानं उपसम्पदाय पग्गहितवीरियो। पहितत्तोति निब्बानं पतिपेसितत्तताय काये च जीविते च निरपेक्खचित्तो। ओघन्ति कामोघादिचतुब्बिधम्पि ओघं, संसारमहोघमेव वा।
एकायनोति एकमग्गो। मग्गपरियायो हि इध अयन-सद्दो, तस्मा एकपथभूतो अयं, भिक्खवे, मग्गो, न द्वेधापथभूतोति अत्थो। एकं वा निब्बानं अयति गच्छतीति एकायनो, एकेन वा गणसङ्गणिकं पहाय विवेकट्ठेन अयितब्बो पटिपज्जितब्बोति एकायनो, अयन्ति तेनाति वा अयनो, एकस्स सेट्ठस्स भगवतो अयनोति एकायनो, तेन उप्पादितत्ता, एकस्मिं वा इमस्मिंयेव धम्मविनये अयनोति एकायनो। सत्तानं विसुद्धियाति रागादिमलेहि, अभिज्झाविसमलोभादिउपक्किलेसेहि च सत्तानं विसुद्धत्थाय विसुज्झनत्थाय। यदिदन्ति निपातो, ये इमेति अत्थो। पुब्बे सरणलक्खणेन मग्गट्ठेन च मग्गोति वुत्तस्सेव कायादिविसयभेदेन चतुब्बिधत्ता ‘‘चत्तारो सतिपट्ठाना’’ति वुत्तं। सम्मप्पधानादीसूति एत्थ आदि-सद्देन अप्पमादाभिरतिआदीनं सङ्गहो वेदितब्बो । अप्पमादाभिरतिआदिवसेनापि हि कत्थचि विसुद्धिमग्गो देसितो। यथाह –
‘‘अप्पमादरतो भिक्खु, पमादे भयदस्सि वा।
अभब्बो परिहानाय, निब्बानस्सेव सन्तिके’’ति॥ (ध॰ प॰ ३२)।
४. तत्राति तस्सं गाथायं। उपरि वुच्चमाना गाथाय वित्थारसंवण्णना निद्देसपटिनिद्देसट्ठानिया, ततो संखित्ततरा अत्थवण्णना उद्देसट्ठानियाति आह ‘‘अयं सङ्खेपवण्णना’’ति। यथाउद्दिट्ठस्स हि अत्थस्स निद्देसपटिनिद्देसा सुकरा, सुबोधा च होन्तीति। सीले पतिट्ठायाति एत्थ सीलेति कुसलसीले। यदिपि ‘‘कतमे च, थपति, अकुसला सीला’’तिआदीसु अकुसला धम्मापि सीलन्ति आगता। वुच्चमानाय पन चित्तपञ्ञाभावनाय अधिट्ठानायोग्यताय किरियसीलानम्पि असम्भवो, कुतो इतरेसन्ति कुसलसीलमेवेत्थ अधिप्पेतं। सीलं परिपूरयमानोतिआदीसु परिपूरयमानोति परिपालेन्तो, परिवड्ढेन्तो वा, सब्बभागेहि संवरन्तो , अवीतिक्कमन्तो चाति अत्थो। तथाभूतो हि तं अविजहन्तो तत्थ पतिट्ठितो नाम होति। ‘‘सीले’’ति हि इदं आधारे भुम्मं। पतिट्ठायाति दुविधा पतिट्ठा निस्सयूपनिस्सयभेदतो। तत्थ उपनिस्सयपतिट्ठा लोकिया, इतरा लोकुत्तरा अभिन्दित्वा गहणे। भिन्दित्वा पन गहणे यथा लोकियचित्तुप्पादेसु सहजातानं, पुरिमपच्छिमानञ्च वसेन निस्सयूपनिस्सयपतिट्ठा सम्भवति, एवं लोकुत्तरेसु हेट्ठिममग्गफलसीलवसेन उपनिस्सयपतिट्ठापि सम्भवति। ‘‘पतिट्ठाया’’ति च पदस्स यदा उपनिस्सयपतिट्ठा अधिप्पेता, तदा ‘‘सद्धं उपनिस्साया’’तिआदीसु (पट्ठा॰ १.१.४२३) विय पुरिमकालकिरियावसेन अत्थो वेदितब्बो। तेनाह ‘‘पुब्बेव खो पनस्स कायकम्मं वचीकम्मं आजीवो सुपरिसुद्धो होती’’ति (म॰ नि॰ ३.४३१)। यदा पन निस्सयपतिट्ठा अधिप्पेता, तदा ‘‘चक्खुञ्च पटिच्चा’’तिआदीसु (म॰ नि॰ १.२०४; ३.४२१; सं॰ नि॰ ४.६०) विय समानकालकिरियावसेन अत्थो वेदितब्बो। सम्मावाचादयो हि अत्तना सम्पयुत्तानं सम्मादिट्ठिआदीनं सहजातवसेनेव निस्सयपच्चया होन्तीति।
नरति नेतीति नरो, पुरिसो। यथा हि पठमपकतिभूतो सत्तो, इतराय पकतिया सेट्ठट्ठेन पुरि उच्चे ठाने सेति पवत्ततीति ‘‘पुरिसो’’ति वुच्चति, एवं नयनट्ठेन ‘‘नरो’’ति वुच्चति। पुत्तभातुभूतोपि हि पुग्गलो मातुजेट्ठभगिनीनं नेतुट्ठाने तिट्ठति, पगेव इतरो इतरासं। नरेन योगतो, नरस्स अयन्ति वा नारी, इत्थी। सापि चेत्थ कामं तण्हाजटाविजटनसमत्थता अत्थि, पधानमेव पन सत्तं दस्सेन्तो ‘‘नरो’’ति आह यथा ‘‘सत्था देवमनुस्सान’’न्ति (दी॰ नि॰ १.१५७, २५५)। अट्ठकथायं पन अविभागेन पुग्गलपरियायो अयन्ति दस्सेतुं ‘‘नरोति सत्तो’’ति वुत्तं। सपञ्ञोति विपाकभूताय सह पञ्ञाय पवत्ततीति सपञ्ञो। ताय हि आदितो पट्ठाय सन्तानवसेन बहुलं पवत्तमानाय अयं सत्तो सविसेसं ‘‘सपञ्ञो’’ति वत्तब्बतं अरहति। विपाकपञ्ञापि हि सन्तानविसेसनेन भावनापञ्ञुप्पत्तिया उपनिस्सयो होति अहेतुकद्विहेतुकानं तदभावतो। सम्पजञ्ञसङ्खाताय च तंतंकिच्चकारिकाय पञ्ञाय वसेन ‘‘सपञ्ञो’’ति वत्तुं वट्टति। अट्ठकथायं पन निपक-सद्देन पारिहारिकपञ्ञा गय्हतीति विपाकपञ्ञावसेनेवेत्थ अत्थो वुत्तो। कम्मजतिहेतुकपटिसन्धिपञ्ञायाति कम्मजाय तिहेतुकपटिसन्धियं पञ्ञायाति एवं तिहेतुक-सद्दो पटिसन्धि-सद्देन सम्बन्धितब्बो, न पञ्ञा-सद्देन। न हि पञ्ञा तिहेतुका अत्थि। पटिसन्धितो पभुति पवत्तमाना पञ्ञा ‘‘पटिसन्धियं पञ्ञा’’ति वुत्ता तंमूलकत्ता, न पटिसन्धिक्खणे पवत्ता एव।
चिन्तेति आरम्मणं उपनिज्झायतीति चित्तं, समाधि। सो हि सातिसयं उपनिज्झानकिच्चो। न हि वितक्कादयो विना समाधिना तमत्थं साधेन्ति, समाधि पन तेहि विनापि साधेतीति। पगुणबलवभावापादनेन पच्चयेहि चितं, तथा सन्तानं चिनोतीतिपि चित्तं, समाधि। पठमज्झानादिवसेन चित्तविचित्तताय, इद्धिविधादिचित्तकरणेन च समाधि चित्तन्ति विनापि परोपदेसेनस्स चित्तपरियायो लब्भतेव। अट्ठकथायं पन चित्त-सद्दो विञ्ञाणे निरुळ्होति कत्वा वुत्तं ‘‘चित्तसीसेन हेत्थ समाधि निद्दिट्ठो’’ति। यथासभावं पकारेहि जानातीति पञ्ञा। सा यदिपि कुसलादिभेदतो बहुविधा। ‘‘भावय’’न्ति पन वचनतो भावेतब्बा इधाधिप्पेताति तं दस्सेतुं ‘‘विपस्सन’’न्ति वुत्तं। ‘‘भावय’’न्ति च इदं पच्चेकं योजेतब्बं ‘‘चित्तञ्च भावयं, पञ्ञञ्च भावय’’न्ति। तयिदं द्वयं किं लोकियं, उदाहु लोकुत्तरन्ति? लोकुत्तरन्ति दट्ठब्बं उक्कट्ठनिद्देसतो। तं हि भावयमानो अरियमग्गक्खणे तण्हाजटं समुच्छेदवसेन विजटेतीति वुच्चति, न लोकियं। नानन्तरियभावेन पनेत्थ लोकियापि गहिताव होन्ति लोकियसमथविपस्सनाय विना तदभावतो। समथयानिकस्स हि उपचारप्पनाप्पभेदं समाधिं इतरस्स खणिकसमाधिं, उभयेसम्पि विमोक्खमुखत्तयं विना न कदाचिपि लोकुत्तराधिगमो सम्भवति। तेनाह ‘‘समाधिञ्चेव विपस्सनञ्च भावयमानो’’ति। तत्थ यदा लोकिया समथविपस्सना अधिप्पेता, तदा ‘‘भावय’’न्ति इदं भावनाकिरियाय हेतुभावकथनं, भावनाहेतूति अत्थो। तंभावनाहेतुका हि विजटनकिरियाति। यदा पन लोकुत्तरा अधिप्पेता, तदा केवलं वत्तमानभावनिद्देसो। तदुभयभावनासमकालमेव हि तण्हाजटाविजटनं।
‘‘आतापी निपको’’ति इदं यथावुत्तभावनाय उपकारकधम्मकित्तनं। कम्मट्ठानं अनुयुञ्जन्तस्स हि वीरियं सति सम्पजञ्ञन्ति इमे तयो धम्मा बहूपकारा। वीरियूपत्थद्धञ्हि कम्मट्ठानं सतिसम्पजञ्ञानुपालितं न परिपतति, उपरि च विसेसं आवहति। पतिट्ठासिद्धिया चेत्थ सद्धासिद्धि, सद्धूपनिस्सयत्ता सीलस्स, वीरियादिसिद्धिया च। न हि सद्धेय्यवत्थुं असद्दहन्तस्स यथावुत्तवीरियादयो सम्भवन्ति, तथा समाधिपि। यथा हि हेतुभावतो वीरियादीहि सद्धासिद्धि, एवं फलभावतो तेहि समाधिसिद्धि। वीरियादीसु हि सम्पज्जमानेसु समाधि सम्पन्नोव होति असमाहितस्स तदभावतो। कथं पनेत्थ सतिसिद्धि? निपकग्गहणतो। तिक्खविसदभावप्पत्ता हि सति ‘‘नेपक्क’’न्ति वुच्चति। यथाह ‘‘परमेन सतिनेपक्केन समन्नागतो’’ति। अट्ठकथायं पन ‘‘नेपक्कं पञ्ञा’’ति अयमत्थो दस्सितो। तग्गहणेनेव सतिपि गहिताव होति। न हि सतिविरहिता पञ्ञा अत्थीति। अपरे पन ‘‘सपञ्ञो’’ति इमिनाव पारिहारिकपञ्ञापि गय्हतीति ‘‘निपको’’ति पदस्स ‘‘सतो’’ति अत्थं वदन्ति। यदिपि किलेसानं पहानं आतापनं, तं सम्मादिट्ठिआदीनम्पि अत्थेव। आतप्पसद्दो विय पन आतापसद्दो वीरियेयेव निरुळ्होति आह ‘‘आतापीति वीरियवा’’ति। अथ वा पटिपक्खप्पहाने सम्पयुत्तधम्मानं अब्भुस्सहनवसेन पवत्तमानस्स वीरियस्स सातिसयं तदातापनन्ति वीरियमेव तथा वुच्चति, न अञ्ञे धम्मा। आतापीति चायमीकारो पसंसाय, अतिसयस्स वा दीपको। वीरियवाति वा-सद्दोपि तदत्थो एव दट्ठब्बो। तेन सम्मप्पधानसमङ्गिता वुत्ता होति। तेनाह ‘‘किलेसानं आतापनपरितापनट्ठेना’’ति। आतापनग्गहणेन चेत्थ आरम्भ धातुमाह आदितो वीरियारम्भोति कत्वा, परितापनग्गहणेन निक्कमपरक्कमधातुयो सब्बसो पटिपक्खतो निक्खन्ततं, उपरूपरि विसेसप्पत्तिञ्च उपादाय। निपयति विसोसेति पटिपक्खं, ततो वा अत्तानं निपाति रक्खतीति निपको, सम्पजानो। कम्मट्ठानस्स परिहरणे नियुत्ताति पारिहारिका।
अभिक्कमादीनि सब्बकिच्चानि सात्थकसम्पजञ्ञादिवसेन परिच्छिज्ज नेतीति सब्बकिच्चपरिणायिका। कम्मट्ठानस्स वा उग्गहो परिपुच्छा भावनारम्भो मनसिकारविधि, तत्थ च सक्कच्चकारिता सातच्चकारिता सप्पायकारिता निमित्तकुसलता पहितत्तता अन्तराअसङ्कोचो इन्द्रियसमत्तपटिपादना वीरियसमतापादनं वीरियसमतायोजनन्ति एवमादीनं सब्बेसं किच्चानं परिणायिका सब्बकिच्चपरिणायिका। भयं इक्खतीति भिक्खूति साधारणतो भिक्खुलक्खणकथनेन पटिपत्तियाव भिक्खुभावो, न भिक्खकभिन्नपटधरादिभावेनाति दस्सेति। एवं हि कतकिच्चानं सामणेरादीनं, पटिपन्नानञ्च अपब्बजितानम्पि सङ्गहो कतो होति। इध पन पटिपज्जनकवसेन अत्थो वेदितब्बो। भिन्दति पापके अकुसले धम्मेति वा भिक्खु। सो इमं विजटयेति यो नरो सप्पञ्ञो सीले पतिट्ठाय आतापी निपको चित्तं पञ्ञञ्च भावयन्ति वुत्तो, सो भिक्खु इमं तण्हाजटं विजटयेति सम्बन्धो। इदानि तम्पि विजटनं वेळुगुम्बविजटनेन उपमेत्वा दस्सेतुं गाथाय यथावुत्ते सीलादिधम्मे ‘‘इमिना च सीलेना’’तिआदिना पच्चामसति। तत्थ यस्मा योगावचरसन्तानगता नानाक्खणिका मिस्सका सीलादिधम्मा गाथाय गहिता, तस्मा ते एकच्चं गण्हन्तो ‘‘छहि धम्मेहि समन्नागतो’’ति आह। न हि ते छ धम्मा एकस्मिं सन्ताने एकस्मिं खणे लब्भन्ति। यस्मा च पुग्गलाधिट्ठानेन गाथा भासिता, तस्मा पुग्गलाधिट्ठानमेव उपमं दस्सेन्तो ‘‘सेय्यथापि नाम पुरिसो’’तिआदिमाह । तत्थ सुनिसितन्ति सुट्ठु निसितं, अतिविय तिखिणन्ति अत्थो। सत्थस्स निसानसिलायं निसिततरभावकरणं, बाहुबलेन चस्स उक्खिपनन्ति उभयम्पेतं अत्थापन्नं कत्वा उपमा वुत्ताति तदुभयं उपमेय्ये दस्सेन्तो ‘‘समाधिसिलायं सुनिसितं…पे॰… पञ्ञाहत्थेन उक्खिपित्वा’’ति आह। समाधिगुणेन हि पञ्ञाय तिक्खभावो। तेनाह भगवा ‘‘समाहितो यथाभूतं पजानाती’’ति (सं॰ नि॰ ३.५; ४.९९; ५.१०७१; नेत्ति॰ ४०; मि॰ प॰ २.१.१४)। वीरियञ्चस्सा उपत्थम्भकं पग्गण्हनतो। विजटेय्याति विजटेतुं सक्कुणेय्य। वुट्ठानगामिनिविपस्सनाय हि वत्तमानाय योगावचरो तण्हाजटं विजटेतुं समत्थो नाम। विजटनं चेत्थ समुच्छेदवसेन पहानन्ति आह ‘‘सञ्छिन्देय्य सम्पदालेय्या’’ति। दक्खिणं अरहतीति दक्खिणेय्यो, अग्गो च सो दक्खिणेय्यो चाति अग्गदक्खिणेय्यो, अग्गा वा दक्खिणा अग्गदक्खिणा, तं अरहतीति अग्गदक्खिणेय्यो।
५. तत्राति तस्सं गाथायं। अयन्ति ‘‘नरो’’ति च ‘‘भिक्खू’’ति च वुत्तो योगावचरो। पुन तत्राति तस्सं पञ्ञायं। अस्साति भिक्खुनो। कत्तरि चेतं सामिवचनं, अनेनाति अत्थो। करणीयं नत्थि विसेसाधानस्स तिहेतुकपटिसन्धिपञ्ञाय अभावतो। तेनाह ‘‘पुरिमकम्मानुभावेनेव हिस्स सा सिद्धा’’ति। तेनाति योगिना। भावनायं सततपवत्तितवीरियताय सातच्चकारिना। पञ्ञावसेनाति यथावुत्तनेपक्कसङ्खातपञ्ञावसेन। यं किञ्चि कत्तब्बं, तस्स सब्बस्स सम्पजानवसेनेव करणसीलो, तत्थ वा सम्पजानकारो एतस्स अत्थि, सम्पजानस्स वा असम्मोहस्स कारको उप्पादकोति सम्पजानकारी, तेन सम्पजानकारिना। अत्राति अस्सं गाथायं। सीलादिसम्पादने वीरियस्स तेसं अङ्गभावतो तं विसुं अग्गहेत्वा ‘‘सीलसमाधिपञ्ञामुखेना’’ति वुत्तं।
‘‘विसुद्धिमग्गं दस्सेती’’ति अविभागतो देसनाय पिण्डत्थं वत्वा पुन तं विभागतो दस्सेतुं ‘‘एत्तावता’’तिआदि वुत्तं। तत्थ एत्तावताति एत्तकाय देसनाय। सिक्खाति सिक्खितब्बट्ठेन सिक्खा। सिक्खनं चेत्थ आसेवनं दट्ठब्बं। सीलादिधम्मेहि संवरणादिवसेन आसेवन्तो ते सिक्खतीति वुच्चति। सासनन्ति पटिपत्तिसासनं। उपनिस्सयो बलवकारणं। वज्जनं अनुपगमनं। सेवना भावना। पटिपक्खोति पहायकपटिपक्खो। यदिपि गाथायं ‘‘सीले’’ति सामञ्ञतो वुत्तं, न ‘‘अधिसीले’’ति। तं पन तण्हाजटाविजटनस्स पतिट्ठाभूतं अधिप्पेतन्ति आह ‘‘सीलेन अधिसीलसिक्खा पकासिता’’ति। भवगामि हि सीलं सीलमेव, विभवगामि सीलं अधिसीलसिक्खा। सामञ्ञजोतना हि विसेसे अवतिट्ठतीति। एस नयो सेससिक्खासुपि।
सीलेनाति अधिसीलसिक्खाभूतेन सीलेन। तं हि अनञ्ञसाधारणताय सासनस्स आदिकल्याणतं पकासेति, न यमनियमादिमत्तं। तेन वुत्तं ‘‘सीलञ्च सुविसुद्धं, सब्बपापस्स अकरण’’न्ति च। कुसलानन्ति मग्गकुसलानं। कुसलानन्ति वा अनवज्जानं। तेन अरियफलधम्मानम्पि सङ्गहो सिद्धो होति। सब्बपापस्स अकरणन्ति सब्बस्सापि सावज्जस्स अकिरिया अनज्झापज्जनं। एतेन चारित्तवारित्तभेदस्स सब्बस्स सीलस्स गहणं कतं होति। कत्तब्बाकरणम्पि हि सावज्जमेवाति। आदिवचनतोति गाथायं वुत्तसमाधिपञ्ञानं आदिम्हि वचनतो। आदिभावो चस्स तम्मूलकत्ता उत्तरिमनुस्सधम्मानं। आदीनं वा वचनं आदिवचनं। आदिसद्देन चेत्थ ‘‘सीलं समाधि पञ्ञा च, विमुत्ति च अनुत्तरा’’ति (दी॰ नि॰ २.१८६) एवमादीनं सङ्गहो दट्ठब्बो। सीलस्स विसुद्धत्ता विप्पटिसारादिहेतूनं दूरीकरणतो अविप्पटिसारादिगुणावहं। ‘‘अविप्पटिसारादिगुणावहत्ता’’ति एतेन न केवलं सीलस्स कल्याणताव विभाविता, अथ खो आदिभावोपीति दट्ठब्बं। तथा हिस्स सुत्ते (परि॰ ३६६) अविप्पटिसारादीनं विमुत्तिञाणपरियोसानानं परम्परपच्चयता वुत्ता। समाधिनाति अधिचित्तसिक्खाभूतेन समाधिना। सकलं सासनं सङ्गहेत्वा पवत्ताय गाथाय आदिपदेन आदिम्हि पटिपज्जितब्बस्स सीलस्स, ततियपदेन परियोसाने पटिपज्जितब्बाय पञ्ञाय गहितत्ता मज्झे पटिपज्जितब्बो समाधि पारिसेसतो दुतियपदेन गय्हतीति ‘‘कुसलस्स उपसम्पदातिआदिवचनतो हि समाधि सासनस्स मज्झे’’ति वुत्तं, न कुसलसद्दस्स समाधिपरियायत्ता। पुब्बूपनिस्सयवतो हि समाहिततादिअट्ठङ्गसमन्नागमेन अभिनीहारक्खमता समाधिस्स इद्धिविधादिगुणावहत्तं, अग्गमग्गपञ्ञाय अधिगताय यदत्थं पब्बजति, तं परियोसितन्ति पञ्ञा सासनस्स परियोसानं। तेनाह भगवा ‘‘सिक्खानिसंसमिदं, भिक्खवे, ब्रह्मचरियं वुस्सति सद्धाधिपतेय्यं पञ्ञुत्तरं विमुत्तिसार’’न्ति (अ॰ नि॰ ४.२४५)। सकं चित्तं सचित्तं, सचित्तस्स सब्बसो किलेसानं समुच्छिन्दनेन विसोधनं सचित्तपरियोदापनं। एवं पन पञ्ञाकिच्चे मत्थकप्पत्ते उत्तरि करणीयाभावतो सासनस्स पञ्ञुत्तरता वेदितब्बा। तादिभावावहनतोति यादिसो इट्ठेसु, लाभादीसु च अनुनयाभावतो, तादिसो अनिट्ठेसु, अलाभादीसु च पटिघाभावतो। ततो एव वा यादिसो अनापाथगतेसु इट्ठानिट्ठेसु, तादिसो आपाथगतेसुपीति तादी। तस्स भावो तादिभावो, तस्स आवहनतो। वातेनाति वातहेतु। न समीरतीति न चलति। न समिञ्जन्तीति न फन्दन्ति, कुतो चलनन्ति अधिप्पायो।
तथाति यथा सीलादयो अधिसीलसिक्खादीनं पकासका, तथा तेविज्जतादीनं उपनिस्सयस्साति तेसं पकासनाकारूपसंहारत्थो तथा-सद्दो। यस्मा सीलं विसुज्झमानं सतिसम्पजञ्ञबलेन, कम्मस्सकतञाणबलेन च संकिलेसमलतो विसुज्झति पारिपूरिञ्च गच्छति, तस्मा सीलसम्पदा सिज्झमाना उपनिस्सयसम्पत्तिभावेन सतिबलं, ञाणबलञ्च पच्चुपट्ठपेतीति तस्सा विज्जत्तयूपनिस्सयता वेदितब्बा सभागहेतुसम्पादनतो। सतिनेपक्केन हि पुब्बेनिवासविज्जासिद्धि, सम्पजञ्ञेन सब्बकिच्चेसु सुदिट्ठकारितापरिचयेन चुतूपपातञाणानुबन्धाय दुतियविज्जासिद्धि, वीतिक्कमाभावेन संकिलेसप्पहानसब्भावतो विवट्टूपनिस्सयतावसेन अज्झासयसुद्धिया ततियविज्जासिद्धि। पुरेतरं सिद्धानं समाधिपञ्ञानं पारिपूरिं विना सीलस्स आसवक्खयञाणूपनिस्सयता सुक्खविपस्सकखीणासवेहि दीपेतब्बा। समाधिपञ्ञा विय अभिञ्ञापटिसम्भिदानं सीलं न सभागहेतूति कत्वा वुत्तं ‘‘न ततो पर’’न्ति। ‘‘समाहितो यथाभूतं पजानाती’’ति (सं॰ नि॰ ३.५; ४.९९; नेत्ति॰ ४०; मि॰ प॰ २.१.१४) वचनतो समाधिसम्पदा छळभिञ्ञताय उपनिस्सयो। पञ्ञा विय पटिसम्भिदानं समाधि न सभागहेतूति वुत्तं ‘‘न ततो पर’’न्ति। ‘‘योगा वे जायते भूरी’’ति (ध॰ प॰ २८२) वचनतो पुब्बयोगेन, गरुवासदेसभासाकओसल्लउग्गहपरिपुच्छादीहि च परिभाविता पञ्ञासम्पत्ति पटिसम्भिदापभेदस्स उपनिस्सयो पच्चेकबोधिसम्मासम्बोधियोपि पञ्ञासम्पत्तिसन्निस्सयाति पञ्ञाय अनधिगन्तब्बस्स विसेसस्स अभावतो, तस्सा च पटिसम्भिदापभेदस्स एकन्तिककारणतो हेट्ठा विय ‘‘न ततो पर’’न्ति अवत्वा ‘‘न अञ्ञेन कारणेना’’ति वुत्तं।
एत्थ च ‘‘सीलसम्पत्तिञ्हि निस्साया’’ति वुत्तत्ता यस्स समाधिविजम्भनभूता अनवसेसा छ अभिञ्ञा न इज्झन्ति, तस्स उक्कट्ठपरिच्छेदवसेन न समाधिसम्पदा अत्थीति। सतिपि विज्जानं अभिञ्ञेकदेसभावे सीलसम्पत्तिसमुदागता एव तिस्सो विज्जा गहिता। यथा हि पञ्ञासम्पत्तिसमुदागता चतस्सो पटिसम्भिदा उपनिस्सयसम्पन्नस्स मग्गेनेव इज्झन्ति, मग्गक्खणे एव तासं पटिलभितब्बतो, एवं सीलसम्पत्तिसमुदागता तिस्सो विज्जा समाधिसम्पत्तिसमुदागता च छ अभिञ्ञा उपनिस्सयसम्पन्नस्स मग्गेनेव इज्झन्तीति मग्गाधिगमेनेव तासं अधिगमो वेदितब्बो। पच्चेकबुद्धानं, सम्मासम्बुद्धानञ्च पच्चेकबोधिसम्मासम्बोधिसमधिगमसदिसा हि इमेसं अरियानं इमे विसेसाधिगमाति। विनयसुत्ताभिधम्मेसु सम्मापटिपत्तिया तेविज्जतादीनं उपनिस्सयतापि यथावुत्तविधिना वेदितब्बा।
सम्पन्नसीलस्स कामसेवनाभावतो सीलेन पठमन्तविवज्जनं वुत्तं। येभुय्येन हि सत्ता कामहेतु पाणातिपातादिवसेनापि असुद्धपयोगा होन्ति। झानसुखलाभिनो कायकिलमथस्स सम्भवो एव नत्थीति समाधिना दुतियन्तविवज्जनं वुत्तं झानसमुट्ठानपणीतरूपफुटकायत्ता। पञ्ञायाति मग्गपञ्ञाय। उक्कट्ठनिद्देसेन हि एकंसतो अरियमग्गोव मज्झिमा पटिपत्ति नाम। एवं सन्तेपि लोकियपञ्ञावसेनपि अन्तद्वयविवज्जनं विभावेतब्बं।
सीलं तंसमङ्गिनो कामसुगतीसुयेव निब्बत्तापनतो चतूहि अपायेहि विमुत्तिया कारणन्ति आह ‘‘सीलेन अपायसमतिक्कमनुपायो पकासितो होती’’ति। न हि पाणातिपातादिपटिविरति दुग्गतिपरिकिलेसं आवहति। समाधि तंसमङ्गिनो महग्गतभूमियंयेव निब्बत्तापनेन सकलकामभवतो विमोचेतीति वुत्तं ‘‘समाधिना कामधातुसमतिक्कमनुपायो पकासितो होती’’ति। न हि कामावचरकम्मस्स अनुबलप्पदायीनं कामच्छन्दादीनं विक्खम्भकं झानं कामधातुपरिकिलेसावहं होति। न चेत्थ उपचारज्झानं निदस्सेतब्बं, अप्पनासमाधिस्स अधिप्पेतत्ता। नापि ‘‘सीलेनेव अतिक्कमितब्बस्स अपायभवस्स समाधिना अतिक्कमितब्बता’’ति वचनोकासो। सुगतिभवम्पि अतिक्कमन्तस्स दुग्गतिसमतिक्कमने का कथाति। सब्बभवसमतिक्कमनुपायोति कामभवादीनं नवन्नम्पि भवानं समतिक्कमनुपायो सीलसमाधीहि अतिक्कन्तापि भवा अनतिक्कन्ता एव, कारणस्स अपहीनत्ता। पञ्ञाय पनस्स सुप्पहीनत्ता ते समतिक्कन्ता एव।
तदङ्गप्पहानवसेनाति दीपालोकेनेव तमस्स पुञ्ञकिरियवत्थुगतेन तेन तेन कुसलङ्गेन तस्स तस्स अकुसलङ्गस्स पहानवसेन। समाधिना विक्खम्भनप्पहानवसेनाति उपचारप्पनाभेदेन समाधिना पवत्तिनिवारणेन घटप्पहारेनेव जलतले सेवालस्स तेसं तेसं नीवरणादिधम्मानं पहानवसेन। पञ्ञायाति अरियमग्गपञ्ञाय। समुच्छेदप्पहानवसेनाति चतुन्नं अरियमग्गानं भावितत्ता तंतंमग्गवतो अत्तनो सन्ताने ‘‘दिट्ठिगतानं पहानाया’’तिआदिना (ध॰ स॰ २७७) वुत्तस्स समुदयपक्खियस्स किलेसगणस्स अच्चन्तं अप्पवत्तिसङ्खातसमुच्छिन्दनप्पहानवसेन।
किलेसानं वीतिक्कमपटिपक्खोति संकिलेसधम्मानं, कम्मकिलेसानं वा यो कायवचीद्वारेसु वीतिक्कमो अज्झाचारो, तस्स पटिपक्खो सीलेन पकासितो होति, अवीतिक्कमसभावत्ता सीलस्स। ओकासादानवसेन किलेसानं चित्ते कुसलप्पवत्तिं परियादियित्वा उट्ठानं परियुट्ठानं। तं समाधि विक्खम्भेतीति आह ‘‘समाधिना परियुट्ठानपटिपक्खो पकासितो होती’’ति, समाधिस्स परियुट्ठानप्पहायकत्ता। अप्पहीनभावेन सन्ताने अनु अनु सयनतो कारणलाभे उप्पत्तिरहा अनुसया, ते पन अनुरूपं कारणं लद्धा उप्पज्जनारहा थामगता कामरागादयो सत्त किलेसा वेदितब्बा। ते अरियमग्गपञ्ञाय सब्बसो पहीयन्तीति आह ‘‘पञ्ञाय अनुसयपटिपक्खो पकासितो होती’’ति।
कायदुच्चरितादि दुट्ठु चरितं, किलेसेहि वा दूसितं चरितन्ति दुच्चरितं, तमेव यत्थ उप्पन्नं, तं सन्तानं संकिलेसेति विबाधति, उपतापेति चाति संकिलेसो, तस्स विसोधनं सीलेन तदङ्गवसेन पहानं वीतिक्कमपटिपक्खत्ता सीलस्स। तण्हासंकिलेसस्स विसोधनं विक्खम्भनवसेन पहानं परियुट्ठानपटिपक्खत्ता समाधिस्स, तण्हाय चस्स उजुविपच्चनिकभावतो। दिट्ठिसंकिलेसस्स विसोधनं समुच्छेदवसेन पहानं अनुसयपटिपक्खत्ता पञ्ञाय, दिट्ठिगतानञ्च अयाथावगाहीनं याथावगाहिनिया पञ्ञाय उजुविपच्चनिकभावतो।
कारणन्ति उपनिस्सयपच्चयो। सीलेसु परिपूरकारीति मग्गब्रह्मचरियस्स आदिभूतत्ता आदिब्रह्मचरियकानं पाराजिकसङ्घादिसेससङ्खातानं महासीलसिक्खापदानं अवीतिक्कमनतो खुद्दानुखुद्दकानं आपज्जने सहसाव तेहि वुट्ठानेन सीलेसु यं कत्तब्बं, तं परिपूरं समत्थं करोतीति सीलेसु परिपूरकारी। तथा सकदागामीति ‘‘सीलेसु परिपूरकारी’’ति एतं उपसंहरति तथा-सद्देन। एते हि द्वे अरिया समाधिपारिपन्थिकानं कामरागब्यापादानं पञ्ञापारिपन्थिकस्स सच्चपटिच्छादकमोहस्स सब्बसो असमूहतत्ता समाधिं, पञ्ञञ्च भावेन्तापि समाधिपञ्ञासु यं कत्तब्बं, तं मत्तसो पमाणेन पदेसमत्तमेव करोन्तीति समाधिस्मिं, पञ्ञाय च मत्तसो कारिनो ‘‘सीलेसु परिपूरकारिनो’’इच्चेव वुच्चन्ति। अनागामी पन कामरागब्यापादानं समुच्छिन्नत्ता समाधिस्मिं परिपूरकारी। अरहा सब्बसो सम्मोहस्स सुसमूहतत्ता पञ्ञाय परिपूरकारी।
वुत्तं हेतं भगवता (अ॰ नि॰ ३.८७) –
‘‘इध, भिक्खवे, भिक्खु सीलेसु परिपूरकारी होति, समाधिस्मिं मत्तसो कारी, पञ्ञाय मत्तसो कारी। सो यानि तानि खुद्दानुखुद्दकानि सिक्खापदानि, तानि आपज्जतिपि वुट्ठातिपि। तं किस्स हेतु? न हि मेत्थ, भिक्खवे, अभब्बता वुत्ता। यानि च खो तानि सिक्खापदानि आदिब्रह्मचरियकानि ब्रह्मचरियसारुप्पानि, तत्थ धुवसीलो च होति ठितसीलो च, समादाय सिक्खति सिक्खापदेसु। सो तिण्णं संयोजनानं परिक्खया सोतापन्नो होति अविनिपातधम्मो नियतो सम्बोधिपरायणो। इध पन, भिक्खवे, भिक्खु सीलेसु…पे॰… सो तिण्णं संयोजनानं परिक्खया रागदोसमोहानं तनुत्ता सकदागामी होति। सकिदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करोति। इध पन, भिक्खवे, भिक्खु सीलेसु परिपूरकारी होति, समाधिस्मिं परिपूरकारी, पञ्ञाय मत्तसो कारी। सो यानि तानि…पे॰… सिक्खति सिक्खापदेसु। सो पञ्चन्नं ओरम्भागियानं…पे॰… अनावत्तिधम्मो तस्मा लोका। इध पन, भिक्खवे, भिक्खु सीलेसु परिपूरकारी होति, समाधिस्मिं परिपूरकारी, पञ्ञाय परिपूरकारी। सो यानि तानि खुद्दानुखुद्दकानि…पे॰… सिक्खति सिक्खापदेसु। सो आसवानं खया…पे॰… उपसम्पज्ज विहरती’’ति।
‘‘कथ’’न्ति पुच्छित्वा सिक्खादिके विभजित्वा वुत्तमेवत्थं निगमेतुं ‘‘एव’’न्तिआदि वुत्तं। तत्थ अञ्ञे चाति तयो विवेका, तीणि कुसलमूलानि, तीणि विमोक्खमुखानि, तीणि इन्द्रियानीति एवमादयो, सिक्खत्तिकादीहि अञ्ञे च गुणत्तिका। एवरूपाति यादिसका सिक्खत्तिकादयो इध सीलादीहि पकासिता होन्ति, एदिसा।
एत्थ हि विवट्टसन्निस्सितस्स सीलस्स इधाधिप्पेतत्ता सीलेन कायविवेको पकासितो होति, समाधिना चित्तविवेको, पञ्ञाय उपधिविवेको। तथा सीलेन अदोसो कुसलमूलं पकासितं होति, तितिक्खप्पधानताय, अपरूपघातसभावताय च सीलस्स। समाधिना अलोभो कुसलमूलं, लोभपटिपक्खतो, अलोभपधानताय च समाधिस्स। पञ्ञाय पन अमोहोयेव। सीलेन च अनिमित्तविमोक्खमुखं पकासितं होति। अदोसप्पधानं हि सीलसम्पदं निस्साय दोसे आदीनवदस्सिनो अनिच्चानुपस्सना सुखेनेव इज्झति, अनिच्चानुपस्सना च अनिमित्तविमोक्खमुखं। समाधिना अप्पणिहितविमोक्खमुखं। पञ्ञाय सुञ्ञतविमोक्खमुखं। अलोभप्पधानं हि कामनिस्सरणं समाधिसम्पदं निस्साय कामेसु आदीनवदस्सिनो दुक्खानुपस्सना सुखेनेव इज्झति, दुक्खानुपस्सना च अप्पणिहितविमोक्खमुखं। पञ्ञासम्पदं निस्साय अनत्तानुपस्सना सुखेनेव इज्झति, अनत्तानुपस्सना च सुञ्ञतविमोक्खमुखं। तथा सीलेन अनञ्ञातञ्ञस्सामीतिन्द्रियं पकासितं होति। तं हि सीलेसु परिपूरकारिनो अट्ठमकस्स इन्द्रियं। समाधिना अञ्ञिन्द्रियं। तं हि उक्कंसगतं समाधिस्मिं परिपूरकारिनो अनागामिनो, अग्गमग्गट्ठस्स च इन्द्रियं। पञ्ञाय अञ्ञाताविन्द्रियं पकासितं होति। तदुप्पत्तिया हि अरहा पञ्ञाय परिपूरकारीति। इमिना नयेन अञ्ञे च एवरूपा गुणत्तिका सीलादीहि पकासेतब्बा।