१४. खन्धनिद्देसो

१४. खन्धनिद्देसो

पञ्‍ञाकथा

४२१. इदानि यस्मा एवं अभिञ्‍ञावसेन अधिगतानिसंसाय थिरतराय समाधिभावनाय समन्‍नागतेन भिक्खुना सीले पतिट्ठाय नरो सपञ्‍ञो, चित्तं पञ्‍ञञ्‍च भावयन्ति एत्थ चित्तसीसेन निद्दिट्ठो समाधि सब्बाकारेन भावितो होति।
तदनन्तरा पन पञ्‍ञा भावेतब्बा। सा च अतिसङ्खेपदेसितत्ता विञ्‍ञातुम्पि ताव न सुकरा, पगेव भावेतुं। तस्मा तस्सा वित्थारं भावनानयञ्‍च दस्सेतुं इदं पञ्हाकम्मं होति।
का पञ्‍ञा, केनट्ठेन पञ्‍ञा, कानस्सा लक्खणरसपच्‍चुपट्ठानपदट्ठानानि, कतिविधा पञ्‍ञा, कथं भावेतब्बा, पञ्‍ञाभावनाय को आनिसंसोति?
४२२. तत्रिदं विस्सज्‍जनं, का पञ्‍ञाति पञ्‍ञा बहुविधा नानप्पकारा। तं सब्बं विभावयितुं आरब्भमानं विस्सज्‍जनं अधिप्पेतञ्‍चेव अत्थं न साधेय्य, उत्तरि च विक्खेपाय संवत्तेय्य, तस्मा इध अधिप्पेतमेव सन्धाय वदाम। कुसलचित्तसम्पयुत्तं विपस्सनाञाणं पञ्‍ञा।
४२३. केनट्ठेन पञ्‍ञाति पजाननट्ठेन पञ्‍ञा। किमिदं पजाननं नाम? सञ्‍जाननविजाननाकारविसिट्ठं नानप्पकारतो जाननं। सञ्‍ञाविञ्‍ञाणपञ्‍ञानं हि समानेपि जाननभावे, सञ्‍ञा ‘‘नीलं पीतक’’न्ति आरम्मणसञ्‍जाननमत्तमेव होति। ‘‘अनिच्‍चं दुक्खमनत्ता’’ति लक्खणपटिवेधं पापेतुं न सक्‍कोति। विञ्‍ञाणं ‘‘नीलं पीतक’’न्ति आरम्मणञ्‍च जानाति, लक्खणपटिवेधञ्‍च पापेति। उस्सक्‍कित्वा पन मग्गपातुभावं पापेतुं न सक्‍कोति। पञ्‍ञा वुत्तनयवसेन आरम्मणञ्‍च जानाति, लक्खणपटिवेधञ्‍च पापेति, उस्सक्‍कित्वा मग्गपातुभावञ्‍च पापेति।
यथा हि हेरञ्‍ञिकफलके ठपितं कहापणरासिं एको अजातबुद्धिदारको, एको गामिकपुरिसो, एको हेरञ्‍ञिकोति तीसु जनेसु पस्समानेसु अजातबुद्धिदारको कहापणानं चित्तविचित्तदीघचतुरस्सपरिमण्डलभावमत्तमेव जानाति, ‘‘इदं मनुस्सानं उपभोगपरिभोगं रतनसम्मत’’न्ति न जानाति। गामिकपुरिसो चित्तविचित्तादिभावं जानाति, ‘‘इदं मनुस्सानं उपभोगपरिभोगं रतनसम्मत’’न्ति च। ‘‘अयं छेको, अयं कूटो, अयं अद्धसारो’’ति इमं पन विभागं न जानाति। हेरञ्‍ञिको सब्बेपि ते पकारे जानाति, जानन्तो च कहापणं ओलोकेत्वापि जानाति, आकोटितस्स सद्दं सुत्वापि, गन्धं घायित्वापि, रसं सायित्वापि, हत्थेन धारयित्वापि, असुकस्मिं नाम गामे वा निगमे वा नगरे वा पब्बते वा नदीतीरे वा कतोतिपि, असुकाचरियेन कतोतिपि जानाति, एवंसम्पदमिदं वेदितब्बं।
सञ्‍ञा हि अजातबुद्धिनो दारकस्स कहापणदस्सनं विय होति, नीलादिवसेन आरम्मणस्स उपट्ठानाकारमत्तगहणतो। विञ्‍ञाणं गामिकस्स पुरिसस्स कहापणदस्सनमिव होति, नीलादिवसेन आरम्मणाकारगहणतो, उद्धंपि च लक्खणपटिवेधसम्पापनतो। पञ्‍ञा हेरञ्‍ञिकस्स कहापणदस्सनमिव होति, नीलादिवसेन आरम्मणाकारं गहेत्वा, लक्खणपटिवेधञ्‍च पापेत्वा, ततो उद्धम्पि मग्गपातुभावपापनतो। तस्मा यदेतं सञ्‍जाननविजाननाकारविसिट्ठं नानप्पकारतो जाननं। इदं पजाननन्ति वेदितब्बं। इदं सन्धाय हि एतं वुत्तं ‘‘पजाननट्ठेन पञ्‍ञा’’ति।
सा पनेसा यत्थ सञ्‍ञाविञ्‍ञाणानि, न तत्थ एकंसेन होति। यदा पन होति, तदा अविनिब्भुत्ता तेहि धम्मेहि ‘‘अयं सञ्‍ञा, इदं विञ्‍ञाणं, अयं पञ्‍ञा’’ति विनिब्भुज्‍जित्वा अलब्भनेय्यनानत्ता सुखुमा दुद्दसा। तेनाह आयस्मा नागसेनो ‘‘दुक्‍करं, महाराज, भगवता कत’’न्ति। किं, भन्ते, नागसेन भगवता दुक्‍करं कतन्ति? ‘दुक्‍करं, महाराज, भगवता कतं यं अरूपीनं चित्तचेतसिकानं धम्मानं एकारम्मणे पवत्तमानानं ववत्थानं अक्खातं अयं फस्सो, अयं वेदना, अयं सञ्‍ञा, अयं चेतना, इदं चित्त’’’न्ति (मि॰ प॰ २.७.१६)।
४२४. कानस्सा लक्खणरसपच्‍चुपट्ठानपदट्ठानानीति एत्थ पन धम्मसभावपटिवेधलक्खणा पञ्‍ञा, धम्मानं सभावपटिच्छादकमोहन्धकारविद्धंसनरसा, असम्मोहपच्‍चुपट्ठाना। ‘‘समाहितो यथाभूतं जानाति पस्सती’’ति (अ॰ नि॰ १०.२) वचनतो पन समाधि तस्सा पदट्ठानं।

पञ्‍ञापभेदकथा

४२५. कतिविधा पञ्‍ञाति धम्मसभावपटिवेधलक्खणेन ताव एकविधा। लोकियलोकुत्तरवसेन दुविधा। तथा सासवानासवादिवसेन, नामरूपववत्थापनवसेन, सोमनस्सुपेक्खासहगतवसेन, दस्सनभावनाभूमिवसेन च। तिविधा चिन्तासुतभावनामयवसेन। तथा परित्तमहग्गतअप्पमाणारम्मणवसेन, आयापायउपायकोसल्‍लवसेन, अज्झत्ताभिनिवेसादिवसेन च। चतुब्बिधा चतूसु सच्‍चेसु ञाणवसेन चतुपटिसम्भिदावसेन चाति।
४२६. तत्थ एकविधकोट्ठासो उत्तानत्थोयेव। दुविधकोट्ठासे लोकियमग्गसम्पयुत्ता लोकिया। लोकुत्तरमग्गसम्पयुत्ता लोकुत्तराति एवं लोकियलोकुत्तरवसेन दुविधा।
दुतियदुके आसवानं आरम्मणभूता सासवा। तेसं अनारम्मणा अनासवा। अत्थतो पनेसा लोकियलोकुत्तराव होति। आसवसम्पयुत्ता सासवा। आसवविप्पयुत्ता अनासवातिआदीसुपि एसेव नयो। एवं सासवानासवादिवसेन दुविधा।
ततियदुके या विपस्सनं आरभितुकामस्स चतुन्‍नं अरूपक्खन्धानं ववत्थापने पञ्‍ञा, अयं नामववत्थापनपञ्‍ञा। या रूपक्खन्धस्स ववत्थापने पञ्‍ञा, अयं रूपववत्थापनपञ्‍ञाति एवं नामरूपववत्थापनवसेन दुविधा।
चतुत्थदुके द्वीसु कामावचरकुसलचित्तेसु सोळससु च पञ्‍चकनयेन चतुक्‍कज्झानिकेसु मग्गचित्तेसु पञ्‍ञा सोमनस्ससहगता। द्वीसु कामावचरकुसलचित्तेसु चतूसु च पञ्‍चमज्झानिकेसु मग्गचित्तेसु पञ्‍ञा उपेक्खासहगताति एवं सोमनस्सुपेक्खासहगतवसेन दुविधा।
पञ्‍चमदुके पठममग्गपञ्‍ञा दस्सनभूमि। अवसेसमग्गत्तयपञ्‍ञा भावनाभूमीति एवं दस्सनभावनाभूमिवसेन दुविधा।
४२७. तिकेसु पठमत्तिके परतो अस्सुत्वा पटिलद्धपञ्‍ञा अत्तनो चिन्तावसेन निप्फन्‍नत्ता चिन्तामया। परतो सुत्वा पटिलद्धपञ्‍ञा सुतवसेन निप्फन्‍नत्ता सुतमया। यथा तथा वा भावनावसेन निप्फन्‍ना अप्पनाप्पत्ता पञ्‍ञा भावनामया। वुत्तञ्हेतं –
‘‘तत्थ कतमा चिन्तामया पञ्‍ञा? योगविहितेसु वा कम्मायतनेसु योगविहितेसु वा सिप्पायतनेसु योगविहितेसु वा विज्‍जाट्ठानेसु कम्मस्सकतं वा सच्‍चानुलोमिकं वा रूपं अनिच्‍चन्ति वा वेदना…पे॰… सञ्‍ञा… सङ्खारा… विञ्‍ञाणं अनिच्‍चन्ति वा, यं एवरूपिं अनुलोमिकं खन्तिं दिट्ठिं रुचिं मुतिं पेक्खं धम्मनिज्झानखन्तिं परतो अस्सुत्वा पटिलभति, अयं वुच्‍चति चिन्तामया पञ्‍ञा…पे॰… सुत्वा पटिलभति, अयं वुच्‍चति सुतमया पञ्‍ञा। सब्बापि समापन्‍नस्स पञ्‍ञा भावनामया पञ्‍ञा’’ति (विभ॰ ७६८)।
एवं चिन्तासुतभावनामयवसेन तिविधा।
दुतियत्तिके कामावचरधम्मे आरब्भ पवत्ता पञ्‍ञा परित्तारम्मणा। रूपावचरारूपावचरे आरब्भ पवत्ता महग्गतारम्मणा। सा लोकियविपस्सना। निब्बानं आरब्भ पवत्ता अप्पमाणारम्मणा। सा लोकुत्तरविपस्सनाति एवं परित्तमहग्गताप्पमाणारम्मणवसेन तिविधा।
ततियत्तिके आयो नाम वुद्धि, सा दुविधा अनत्थहानितो अत्थुप्पत्तितो च। तत्थ कोसल्‍लं आयकोसल्‍लं। यथाह –
‘‘तत्थ कतमं आयकोसल्‍लं? इमे मे धम्मे मनसिकरोतो अनुप्पन्‍ना चेव अकुसला धम्मा न उप्पज्‍जन्ति, उप्पन्‍ना च अकुसला धम्मा पहीयन्ति, इमे वा पनिमे धम्मे मनसिकरोतो अनुप्पन्‍ना चेव कुसला धम्मा उप्पज्‍जन्ति। उप्पन्‍ना च कुसला धम्मा भिय्योभावाय वेपुल्‍लाय भावनाय पारिपूरिया संवत्तन्तीति, या तत्थ पञ्‍ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि, इदं वुच्‍चति आयकोसल्‍ल’’न्ति (विभ॰ ७७१)।
अपायोति पन अवुद्धि, सापि दुविधा अत्थहानितो च अनत्थुप्पत्तितो च। तत्थ कोसल्‍लं अपायकोसल्‍लं। यथाह ‘‘तत्थ कतमं अपायकोसल्‍लं? इमे धम्मे मनसिकरोतो अनुप्पन्‍ना चेव कुसला धम्मा न उप्पज्‍जन्ती’’तिआदि (विभ॰ ७७१)।
सब्बत्थ पन तेसं तेसं धम्मानं उपायेसु निब्बत्तिकारणेसु तंखणप्पवत्तं ठानुप्पत्तिकं कोसल्‍लं उपायकोसल्‍लं नाम। यथाह – ‘‘सब्बापि तत्रुपाया पञ्‍ञा उपायकोसल्‍ल’’न्ति (विभ॰ ७७१)। एवं आयापायउपायकोसल्‍लवसेन तिविधा।
चतुत्थत्तिके अत्तनो खन्धे गहेत्वा आरद्धा विपस्सना पञ्‍ञा अज्झत्ताभिनिवेसा। परस्स खन्धे बाहिरं वा अनिन्द्रियबद्धरूपं गहेत्वा आरद्धा बहिद्धाभिनिवेसा। उभयं गहेत्वा आरद्धा अज्झत्तबहिद्धाभिनिवेसाति एवं अज्झत्ताभिनिवेसादिवसेन तिविधा।
४२८. चतुक्‍केसु पठमचतुक्‍के दुक्खसच्‍चं आरब्भ पवत्तं ञाणं दुक्खे ञाणं। दुक्खसमुदयं आरब्भ पवत्तं ञाणं दुक्खसमुदये ञाणं। दुक्खनिरोधं आरब्भ पवत्तं ञाणं दुक्खनिरोधे ञाणं। दुक्खनिरोधगामिनिं पटिपदं आरब्भ पवत्तं ञाणं दुक्खनिरोधगामिनिया पटिपदाय ञाणन्ति एवं चतूसु सच्‍चेसु ञाणवसेन चतुब्बिधा।
दुतियचतुक्‍के चतस्सो पटिसम्भिदा नाम अत्थादीसु पभेदगतानि चत्तारि ञाणानि। वुत्तञ्हेतं – ‘‘अत्थे ञाणं अत्थपटिसम्भिदा। धम्मे ञाणं धम्मपटिसम्भिदा। तत्रधम्मनिरुत्ताभिलापे ञाणं निरुत्तिपटिसम्भिदा। ञाणेसु ञाणं पटिभानपटिसम्भिदा’’ति (विभ॰ ७१८)।
तत्थ अत्थोति सङ्खेपतो हेतुफलस्सेतं अधिवचनं। हेतुफलं हि यस्मा हेतुअनुसारेन अरियति अधिगमियति सम्पापुणियति, तस्मा अत्थोति वुच्‍चति। पभेदतो पन यं किञ्‍चि पच्‍चयसम्भूतं, निब्बानं, भासितत्थो, विपाको, किरियाति इमे पञ्‍च धम्मा अत्थोति वेदितब्बा । तं अत्थं पच्‍चवेक्खन्तस्स तस्मिं अत्थे पभेदगतं ञाणं अत्थपटिसम्भिदा। धम्मोतिपि सङ्खेपतो पच्‍चयस्सेतं अधिवचनं। पच्‍चयो हि यस्मा तं तं दहति पवत्तेति वा सम्पापुणितुं वा देति, तस्मा धम्मोति वुच्‍चति। पभेदतो पन यो कोचि फलनिब्बत्तको हेतु, अरियमग्गो, भासितं, कुसलं, अकुसलन्ति इमे पञ्‍च धम्मा धम्मोति वेदितब्बा। तं धम्मं पच्‍चवेक्खन्तस्स तस्मिं धम्मे पभेदगतं ञाणं धम्मपटिसम्भिदा।
अयमेव हि अत्थो अभिधम्मे –
‘‘दुक्खे ञाणं अत्थपटिसम्भिदा। दुक्खसमुदये ञाणं धम्मपटिसम्भिदा। हेतुम्हि ञाणं धम्मपटिसम्भिदा। हेतुफले ञाणं अत्थपटिसम्भिदा। ये धम्मा जाता भूता सञ्‍जाता निब्बत्ता अभिनिब्बत्ता पातुभूता। इमेसु धम्मेसु ञाणं अत्थपटिसम्भिदा। यम्हा धम्मा ते धम्मा जाता भूता सञ्‍जाता निब्बत्ता अभिनिब्बत्ता पातुभूता, तेसु धम्मेसु ञाणं धम्मपटिसम्भिदा। जरामरणे ञाणं अत्थपटिसम्भिदा। जरामरणसमुदये ञाणं धम्मपटिसम्भिदा…पे॰… सङ्खारनिरोधे ञाणं अत्थपटिसम्भिदा। सङ्खारनिरोधगामिनिया पटिपदाय ञाणं धम्मपटिसम्भिदा। इध भिक्खु धम्मं जानाति सुत्तं गेय्यं…पे॰… वेदल्‍लं। अयं वुच्‍चति धम्मपटिसम्भिदा। सो तस्स तस्सेव भासितस्स अत्थं जानाति ‘अयं इमस्स भासितस्स अत्थो, अयं इमस्स भासितस्स अत्थो’ति। अयं वुच्‍चति अत्थपटिसम्भिदा। कतमे धम्मा कुसला? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्‍नं होति…पे॰… इमे धम्मा कुसला। इमेसु धम्मेसु ञाणं धम्मपटिसम्भिदा। तेसं विपाके ञाणं अत्थपटिसम्भिदा’’तिआदिना (विभ॰ ७१९ आदयो) नयेन विभजित्वा दस्सितो।
तत्रधम्मनिरुत्ताभिलापे ञाणन्ति तस्मिं अत्थे च धम्मे च या सभावनिरुत्ति अब्यभिचारी वोहारो। तदभिलापे तस्स भासने उदीरणे तं भासितं लपितं उदीरितं सुत्वाव अयं सभावनिरुत्ति, अयं न सभावनिरुत्तीति एवं तस्सा धम्मनिरुत्तिसञ्‍ञिताय सभावनिरुत्तिया मागधिकाय सब्बसत्तानं मूलभासाय पभेदगतं ञाणं निरुत्तिपटिसम्भिदा। निरुत्तिपटिसम्भिदाप्पत्तो हि फस्सो वेदनाति एवमादिवचनं सुत्वाव अयं सभावनिरुत्तीति जानाति। फस्सा वेदनोति एवमादिकं पन अयं न सभावनिरुत्तीति।
ञाणेसु ञाणन्ति सब्बत्थ ञाणमारम्मणं कत्वा पच्‍चवेक्खन्तस्स ञाणारम्मणं ञाणं, यथावुत्तेसु वा तेसु ञाणेसु सगोचरकिच्‍चादिवसेन वित्थारतो ञाणं पटिभानपटिसम्भिदाति अत्थो।
४२९. चतस्सोपि चेता पटिसम्भिदा द्वीसु ठानेसु पभेदं गच्छन्ति सेक्खभूमियञ्‍च असेक्खभूमियञ्‍च।
तत्थ अग्गसावकानं महासावकानञ्‍च असेक्खभूमियं पभेदगता। आनन्दत्थेरचित्तगहपतिधम्मिकउपासकउपालिगहपतिखुज्‍जुत्तराउपासिकादीनं सेक्खभूमियं। एवं द्वीसु भूमीसु पभेदं गच्छन्तियोपि चेता अधिगमेन परियत्तिया सवनेन परिपुच्छाय पुब्बयोगेन चाति इमेहि पञ्‍चहाकारेहि विसदा होन्ति।
तत्थ अधिगमो नाम अरहत्तप्पत्ति। परियत्ति नाम बुद्धवचनस्स परियापुणनं। सवनं नाम सक्‍कच्‍चं अत्थिं कत्वा धम्मस्सवनं। परिपुच्छा नाम पाळिअट्ठकथादीसु गण्ठिपदअत्थपदविनिच्छयकथा, पुब्बयोगो नाम पुब्बबुद्धानं सासने गतपच्‍चागतिकभावेन याव अनुलोमं गोत्रभुसमीपं, ताव विपस्सनानुयोगो।
अपरे आहु –
‘‘पुब्बयोगो बाहुसच्‍चं, देसभासा च आगमो।
परिपुच्छा अधिगमो, गरुसन्‍निस्सयो तथा।
मित्तसम्पत्ति चेवाति, पटिसम्भिदपच्‍चया’’ति॥
तत्थ पुब्बयोगो वुत्तनयोव। बाहुसच्‍चं नाम तेसु तेसु सत्थेसु च सिप्पायतनेसु च कुसलता। देसभासा नाम एकसतवोहारकुसलता। विसेसेन पन मागधिके कोसल्‍लं। आगमो नाम अन्तमसो ओपम्मवग्गमत्तस्सपि बुद्धवचनस्स परियापुणनं। परिपुच्छा नाम एकगाथायपि अत्थविनिच्छयपुच्छनं। अधिगमो नाम सोतापन्‍नता वा…पे॰… अरहत्तं वा। गरुसन्‍निस्सयो नाम सुतपटिभानबहुलानं गरूनं सन्तिके वासो। मित्तसम्पत्ति नाम तथारूपानंयेव मित्तानं पटिलाभोति।
तत्थ बुद्धा च पच्‍चेकबुद्धा च पुब्बयोगञ्‍चेव अधिगमञ्‍च निस्साय पटिसम्भिदा पापुणन्ति। सावका सब्बानिपि एतानि कारणानि। पटिसम्भिदाप्पत्तिया च पाटियेक्‍को कम्मट्ठानभावनानुयोगो नाम नत्थि। सेक्खानं पन सेक्खफलविमोक्खन्तिका। असेक्खानं असेक्खफलविमोक्खन्तिकाव पटिसम्भिदाप्पत्ति होति। तथागतानं हि दसबलानि विय अरियानं अरियफलेनेव पटिसम्भिदा इज्झन्तीति इमा पटिसम्भिदा सन्धाय वुत्तं चतुपटिसम्भिदावसेन चतुब्बिधाति।

पञ्‍ञाभूमि-मूल-सरीरववत्थानम्

४३०. कथं भावेतब्बाति एत्थ पन यस्मा इमाय पञ्‍ञाय खन्धायतनधातुइन्द्रियसच्‍चपटिच्‍चसमुप्पादादिभेदा धम्मा भूमि। सीलविसुद्धि चेव चित्तविसुद्धि चाति इमा द्वे विसुद्धियो मूलं। दिट्ठिविसुद्धि, कङ्खावितरणविसुद्धि, मग्गामग्गञाणदस्सनविसुद्धि, पटिपदाञाणदस्सनविसुद्धि, ञाणदस्सनविसुद्धीति इमा पञ्‍च विसुद्धियो सरीरं। तस्मा तेसु भूमिभूतेसु धम्मेसु उग्गहपरिपुच्छावसेन ञाणपरिचयं कत्वा मूलभूता द्वे विसुद्धियो सम्पादेत्वा सरीरभूता पञ्‍च विसुद्धियो सम्पादेन्तेन भावेतब्बा। अयमेत्थ सङ्खेपो।
४३१. अयं पन वित्थारो, यं ताव वुत्तं ‘‘खन्धायतनधातुइन्द्रियसच्‍चपटिच्‍चसमुप्पादादिभेदा धम्मा भूमी’’ति, एत्थ खन्धाति पञ्‍च खन्धा रूपक्खन्धो वेदनाक्खन्धो सञ्‍ञाक्खन्धो सङ्खारक्खन्धो विञ्‍ञाणक्खन्धोति।

रूपक्खन्धकथा

४३२. तत्थ यं किञ्‍चि सीतादीहि रुप्पनलक्खणं धम्मजातं, सब्बं तं एकतो कत्वा रूपक्खन्धोति वेदितब्बं।
तदेतं रुप्पनलक्खणेन एकविधम्पि भूतोपादायभेदतो दुविधं।
तत्थ भूतरूपं चतुब्बिधं – पथवीधातु आपोधातु तेजोधातु वायोधातूति। तासं लक्खणरसपच्‍चुपट्ठानानि चतुधातुववत्थाने वुत्तानि। पदट्ठानतो पन ता सब्बापि अवसेसधातुत्तयपदट्ठाना।
उपादारूपं चतुवीसतिविधं – चक्खु, सोतं, घानं, जिव्हा, कायो, रूपं, सद्दो, गन्धो, रसो, इत्थिन्द्रियं, पुरिसिन्द्रियं, जीवितिन्द्रियं, हदयवत्थु, कायविञ्‍ञत्ति, वचीविञ्‍ञत्ति, आकासधातु, रूपस्स लहुता, रूपस्स मुदुता , रूपस्स कम्मञ्‍ञता, रूपस्स उपचयो, रूपस्स सन्तति, रूपस्स जरता, रूपस्स अनिच्‍चता, कबळीकारो आहारोति।
४३३. तत्थ रूपाभिघातारहतप्पसादलक्खणं दट्ठुकामतानिदानकम्मसमुट्ठानभूतप्पसादलक्खणं वा चक्खु, रूपेसु आविञ्छनरसं, चक्खुविञ्‍ञाणस्स आधारभावपच्‍चुपट्ठानं, दट्ठुकामतानिदानकम्मजभूतपदट्ठानं।
सद्दाभिघातारहभूतप्पसादलक्खणं, सोतुकामतानिदानकम्मसमुट्ठानभूतप्पसादलक्खणं वा सोतं, सद्देसु आविञ्छनरसं, सोतविञ्‍ञाणस्स आधारभावपच्‍चुपट्ठानं, सोतुकामतानिदानकम्मजभूतपदट्ठानं।
गन्धाभिघातारहभूतप्पसादलक्खणं, घायितुकामतानिदानकम्मसमुट्ठानभूतप्पसादलक्खणं वा घानं, गन्धेसु आविञ्छनरसं, घानविञ्‍ञाणस्स आधारभावपच्‍चुपट्ठानं, घायितुकामतानिदानकम्मजभूतपदट्ठानं।
रसाभिघातारहभूतप्पसादलक्खणा, सायितुकामतानिदानकम्मसमुट्ठानभूतप्पसादलक्खणा वा जिव्हा, रसेसु आविञ्छनरसा, जिव्हाविञ्‍ञाणस्स आधारभावपच्‍चुपट्ठाना, सायितुकामतानिदानकम्मजभूतपदट्ठाना।
फोट्ठब्बाभिघातारहभूतप्पसादलक्खणो, फुसितुकामतानिदानकम्मसमुट्ठानभूतप्पसादलक्खणो वा कायो, फोट्ठब्बेसु आविञ्छनरसो, कायविञ्‍ञाणस्स आधारभावपच्‍चुपट्ठानो, फुसितुकामतानिदानकम्मजभूतपदट्ठानो।
४३४. केचि पन ‘‘तेजाधिकानं भूतानं पसादो चक्खु, वायुपथवीआपाधिकानं भूतानं पसादा सोतघानजिव्हा, कायो सब्बेसम्पी’’ति वदन्ति। अपरे ‘‘तेजाधिकानं पसादो चक्खु, विवरवायुआपपथवाधिकानं सोतघानजिव्हाकाया’’ति वदन्ति। ते वत्तब्बा ‘‘सुत्तं आहरथा’’ति। अद्धा सुत्तमेव न दक्खिस्सन्ति। केचि पनेत्थ ‘‘तेजादीनं गुणेहि रूपादीहि अनुगय्हभावतो’’ति कारणं दस्सेन्ति। ते वत्तब्बा ‘‘को पनेवमाहरूपादयो तेजादीनं गुणा’ति। अविनिब्भोगवुत्तीसु हि भूतेसु अयं इमस्स गुणो अयं इमस्स गुणोति न लब्भा वत्तु’’न्ति। अथापि वदेय्युं ‘‘यथा तेसु तेसु सम्भारेसु तस्स तस्स भूतस्स अधिकताय पथवीआदीनं सन्धारणादीनि किच्‍चानि इच्छथ, एवं तेजादिअधिकेसु सम्भारेसु रूपादीनं अधिकभावदस्सनतो इच्छितब्बमेतं रूपादयो तेसं गुणा’’ति। ते वत्तब्बा ‘‘इच्छेय्याम, यदि आपाधिकस्स आसवस्स गन्धतो पथवीअधिके कप्पासे गन्धो अधिकतरो सिया, तेजाधिकस्स च उण्होदकस्स वण्णतो सीतुदकस्स वण्णो परिहायेथ’’। यस्मा पनेतं उभयम्पि नत्थि, तस्मा पहायेतं एतेसं निस्सयभूतानं विसेसकप्पनं, ‘‘यथा अविसेसेपि एककलापे भूतानं रूपरसादयो अञ्‍ञमञ्‍ञं विसदिसा होन्ति, एवं चक्खुपसादादयो अविज्‍जमानेपि अञ्‍ञस्मिं विसेसकारणे’’ति गहेतब्बमेतं।
किं पन तं यं अञ्‍ञमञ्‍ञस्स असाधारणं? कम्ममेव नेसं विसेसकारणं। तस्मा कम्मविसेसतो एतेसं विसेसो, न भूतविसेसतो। भूतविसेसे हि सति पसादोव न उप्पज्‍जति। समानानञ्हि पसादो, न विसमानानन्ति पोराणा।
४३५. एवं कम्मविसेसतो विसेसवन्तेसु च एतेसु चक्खुसोतानि असम्पत्तविसयगाहकानि, अत्तनो निस्सयं अनल्‍लीननिस्सये एव विसये विञ्‍ञाणहेतुत्ता। घानजिव्हाकाया सम्पत्तविसयगाहका, निस्सयवसेन चेव, सयञ्‍च, अत्तनो निस्सयं अल्‍लीनेयेव विसये विञ्‍ञाणहेतुत्ता।
४३६. चक्खु चेत्थ यदेतं लोके नीलपखुमसमाकिण्णकण्हसुक्‍कमण्डलविचित्तं नीलुप्पलदलसन्‍निभं चक्खूति वुच्‍चति। तस्स ससम्भारचक्खुनो सेतमण्डलपरिक्खित्तस्स कण्हमण्डलस्स मज्झे अभिमुखे ठितानं सरीरसण्ठानुप्पत्तिपदेसे सत्तसु पिचुपटलेसु आसित्ततेलं पिचुपटलानि विय सत्त अक्खिपटलानिब्यापेत्वा धारणन्हापनमण्डनबीजनकिच्‍चाहि चतूहि धातीहि खत्तियकुमारो विय सन्धारणबन्धनपरिपाचनसमुदीरणकिच्‍चाहि चतूहि धातूहि कतूपकारं उतुचित्ताहारेहि उपत्थम्भियमानं आयुना अनुपालियमानं वण्णगन्धरसादीहि परिवुतं पमाणतो ऊकासिरमत्तं चक्खुविञ्‍ञाणादीनं यथारहं वत्थुद्वारभावं साधयमानं तिट्ठति। वुत्तम्पि चेतं धम्मसेनापतिना –
‘‘येन चक्खुपसादेन, रूपानि मनुपस्सति।
परित्तं सुखुमं एतं, ऊकासिरसमूपम’’न्ति॥
ससम्भारसोतबिलस्स अन्तो तनुतम्बलोमाचिते अङ्गुलिवेधकसण्ठाने पदेसे सोतं वुत्तप्पकाराहि धातूहि कतूपकारं उतुचित्ताहारेहि उपत्थम्भियमानं आयुना अनुपालियमानं वण्णादीहि परिवुतं सोतविञ्‍ञाणादीनं यथारहं वत्थुद्वारभावं साधयमानं तिट्ठति।
ससम्भारघानबिलस्स अन्तो अजपदसण्ठाने पदेसे घानं यथावुत्तप्पकारुपकारुपत्थम्भनानुपालनपरिवारं घानविञ्‍ञाणादीनं यथारहं वत्थुद्वारभावं साधयमानं तिट्ठति।
ससम्भारजिव्हामज्झस्स उपरि उप्पलदलग्गसण्ठाने पदेसे जिव्हा यथावुत्तप्पकारुपकारुपत्थम्भनानुपालनपरिवारा जिव्हाविञ्‍ञाणादीनं यथारहं वत्थुद्वारभावं साधयमाना तिट्ठति।
यावता पन इमस्मिं काये उपादिण्णरूपं नाम अत्थि। सब्बत्थ कायो कप्पासपटले स्नेहो विय वुत्तप्पकारुपकारुपत्थम्भनानुपालनपरिवारोव हुत्वा कायविञ्‍ञाणादीनं यथारहं वत्थुद्वारभावं साधयमानो तिट्ठति।
वम्मिकउदकाकासगामसिवथिकसङ्खातसगोचरनिन्‍ना विय च अहिसुसुमारपक्खीकुक्‍कुरसिङ्गालारूपादिसगोचरनिन्‍नाव एते चक्खादयोति दट्ठब्बा।
४३७. ततो परेसु पन रूपादीसु चक्खुपटिहननलक्खणं रूपं, चक्खुविञ्‍ञाणस्स विसयभावरसं , तस्सेव गोचरपच्‍चुपट्ठानं, चतुमहाभूतपदट्ठानं। यथा चेतं तथा सब्बानिपि उपादारूपानि। यत्थ पन विसेसो अत्थि, तत्थ वक्खाम। तयिदं नीलं पीतकन्तिआदिवसेन अनेकविधं।
सोतपटिहननलक्खणो सद्दो, सोतविञ्‍ञाणस्स विसयभावरसो, तस्सेव गोचरपच्‍चुपट्ठानो। भेरिसद्दो मुदिङ्गसद्दोतिआदिना नयेन अनेकविधो।
घानपटिहननलक्खणो गन्धो, घानविञ्‍ञाणस्स विसयभावरसो, तस्सेव गोचरपच्‍चुपट्ठानो। मूलगन्धो सारगन्धोतिआदिना नयेन अनेकविधो।
जिव्हापटिहननलक्खणो रसो, जिव्हाविञ्‍ञाणस्स विसयभावरसो, तस्सेव गोचरपच्‍चुपट्ठानो। मूलरसो खन्धरसोतिआदिना नयेन अनेकविधो।
४३८. इत्थिभावलक्खणं इत्थिन्द्रियं, इत्थीति पकासनरसं, इत्थिलिङ्गनिमित्तकुत्ताकप्पानं कारणभावपच्‍चुपट्ठानं। पुरिसभावलक्खणं पुरिसिन्द्रियं, पुरिसोति पकासनरसं, पुरिसलिङ्गनिमित्तकुत्ताकप्पानं कारणभावपच्‍चुपट्ठानं। तदुभयम्पि कायप्पसादो विय सकलसरीरं ब्यापकमेव, न च कायपसादेन ठितोकासे ठितन्ति वा अट्ठितोकासे ठितन्ति वाति वत्तब्बतं आपज्‍जति, रूपरसादयो विय अञ्‍ञमञ्‍ञं सङ्करो नत्थि।
४३९. सहजरूपानुपालनलक्खणं जीवितिन्द्रियं, तेसं पवत्तनरसं, तेसञ्‍ञेव ठपनपच्‍चुपट्ठानं, यापयितब्बभूतपदट्ठानं। सन्तेपि च अनुपालनलक्खणादिम्हि विधाने अत्थिक्खणेयेव तं सहजरूपानि अनुपालेति उदकं विय उप्पलादीनि। यथासकं पच्‍चयुप्पन्‍नेपि च धम्मे पालेति धाति विय कुमारं। सयं पवत्तितधम्मसम्बन्धेनेव च पवत्तति नियामको विय। न भङ्गतो उद्धं पवत्तति, अत्तनो च पवत्तयितब्बानञ्‍च अभावा। न भङ्गक्खणे ठपेति, सयं भिज्‍जमानत्ता। खीयमानो विय वट्टिस्नेहो दीपसिखं। न च अनुपालनपवत्तनट्ठपनानुभावविरहितं, यथावुत्तक्खणे तस्स तस्स साधनतोति दट्ठब्बं।
४४०. मनोधातुमनोविञ्‍ञाणधातूनं निस्सयलक्खणं हदयवत्थु, तासञ्‍ञेव धातूनं आधारणरसं , उब्बहनपच्‍चुपट्ठानं। हदयस्स अन्तो कायगतासतिकथायं वुत्तप्पकारं लोहितं निस्साय सन्धारणादिकिच्‍चेहि भूतेहि कतूपकारं उतुचित्ताहारेहि उपत्थम्भियमानं आयुना अनुपालियमानं मनोधातुमनोविञ्‍ञाणधातूनञ्‍चेव तंसम्पयुत्तधम्मानञ्‍च वत्थुभावं साधयमानं तिट्ठति।
४४१. अभिक्‍कमादिपवत्तकचित्तसमुट्ठानवायोधातुया सहजरूपकायथम्भनसन्धारणचलनस्स पच्‍चयो आकारविकारो कायविञ्‍ञत्ति, अधिप्पायपकासनरसा, कायविप्फन्दनहेतुभावपच्‍चुपट्ठाना, चित्तसमुट्ठानवायोधातुपदट्ठाना। सा पनेसा कायविप्फन्दनेन अधिप्पायविञ्‍ञापनहेतुत्ता, सयञ्‍च तेन कायविप्फन्दनसङ्खातेन कायेन विञ्‍ञेय्यत्ता ‘‘कायविञ्‍ञत्ती’’ति वुच्‍चति। ताय च पन चलितेहि चित्तजरूपेहि अभिसम्बन्धानं उतुजादीनम्पि चलनतो अभिक्‍कमादयो पवत्तन्तीति वेदितब्बा।
वचीभेदपवत्तकचित्तसमुट्ठानपथवीधातुया उपादिण्णघट्टनस्स पच्‍चयो आकारविकारो वचीविञ्‍ञत्ति, अधिप्पायप्पकासनरसा, वचीघोसहेतुभावपच्‍चुपट्ठाना, चित्तसमुट्ठानपथवीधातुपदट्ठाना। सा पनेसा वचीघोसेन अधिप्पायविञ्‍ञापनहेतुत्ता, सयञ्‍च ताय वचीघोससङ्खाताय वाचाय विञ्‍ञेय्यत्ता ‘‘वचीविञ्‍ञत्ती’’ति वुच्‍चति। यथा हि अरञ्‍ञे उस्सापेत्वा बन्धगोसीसादिउदकनिमित्तं दिस्वा उदकमेत्थ अत्थीति विञ्‍ञायति, एवं कायविप्फन्दनञ्‍चेव वचीघोसञ्‍च गहेत्वा कायवचीविञ्‍ञत्तियोपि विञ्‍ञायन्ति।
४४२. रूपपरिच्छेदलक्खणा आकासधातु, रूपपरियन्तप्पकासनरसा, रूपमरियादापच्‍चुपट्ठाना, असम्फुट्ठभावच्छिद्दविवरभावपच्‍चुपट्ठाना वा, परिच्छिन्‍नरूपपदट्ठाना। याय परिच्छिन्‍नेसु रूपेसु इदमितो उद्धमधो तिरियन्ति च होति।
४४३. अदन्धतालक्खणा रूपस्स लहुता, रूपानं गरुभावविनोदनरसा, लहुपरिवत्तितापच्‍चुपट्ठाना, लहुरूपपदट्ठाना। अथद्धतालक्खणा रूपस्स मुदुता, रूपानं थद्धभावविनोदनरसा, सब्बकिरियासु अविरोधितापच्‍चुपट्ठाना, मुदुरूपपदट्ठाना। सरीरकिरियानुकूलकम्मञ्‍ञभावलक्खणा रूपस्स कम्मञ्‍ञता, अकम्मञ्‍ञताविनोदनरसा, अदुब्बलभावपच्‍चुपट्ठाना, कम्मञ्‍ञरूपपदट्ठाना।
एता पन तिस्सो न अञ्‍ञमञ्‍ञं विजहन्ति, एवं सन्तेपि यो अरोगिनो विय रूपानं लहुभावो अदन्धता लहुपरिवत्तिप्पकारो रूपदन्धत्तकरधातुक्खोभपटिपक्खपच्‍चयसमुट्ठानो, सो रूपविकारो रूपस्स लहुता। यो पन सुपरिमद्दितचम्मस्सेव रूपानं मुदुभावो सब्बकिरियाविसेसेसु वसवत्तनभावमद्दवप्पकारो रूपत्थद्धत्तकरधातुक्खोभपटिपक्खपच्‍चयसमुट्ठानो, सो रूपविकारो रूपस्स मुदुता। यो पन सुदन्तसुवण्णस्सेव रूपानं कम्मञ्‍ञभावो सरीरकिरियानुकूलभावप्पकारो सरीरकिरियानं अननुकूलकरधातुक्खोभपटिपक्खपच्‍चयसमुट्ठानो, सो रूपविकारो रूपस्स कम्मञ्‍ञताति एवमेतासं विसेसो वेदितब्बो।
४४४. आचयलक्खणो रूपस्स उपचयो, पुब्बन्ततो रूपानं उम्मुज्‍जापनरसो, निय्यातनपच्‍चुपट्ठानो, परिपुण्णभावपच्‍चुपट्ठानो वा, उपचितरूपपदट्ठानो। पवत्तिलक्खणा रूपस्स सन्तति, अनुप्पबन्धनरसा, अनुपच्छेदपच्‍चुपट्ठाना, अनुप्पबन्धकरूपपदट्ठाना। उभयम्पेतं जातिरूपस्सेवाधिवचनं, आकारनानत्ततो पन वेनेय्यवसेन च ‘‘उपचयो सन्तती’’ति उद्देसदेसना कता। यस्मा पनेत्थ अत्थतो नानत्तं नत्थि, तस्मा इमेसं पदानं निद्देसे ‘‘यो आयतनानं आचयो, सो रूपस्स उपचयो। यो रूपस्स उपचयो, सा रूपस्स सन्तती’’ति (ध॰ स॰ ६४१-६४२) वुत्तं। अट्ठकथायम्पि ‘‘आचयो नाम निब्बत्ति, उपचयो नाम वड्ढि, सन्तति नाम पवत्ती’’ति (ध॰ स॰ अट्ठ॰ ६४१) वत्वा ‘‘नदीतीरे खतकूपकम्हि उदकुग्गमनकालो विय आचयो निब्बत्ति, परिपुण्णकालो विय उपचयो वड्ढि, अज्झोत्थरित्वा गमनकालो विय सन्तति पवत्ती’’ति (ध॰ स॰ अट्ठ॰ ६४१) उपमा कता।
उपमावसाने च ‘‘एवं किं कथितं होति? आयतनेन आचयो कथितो, आचयेन आयतनं कथित’’न्ति वुत्तं। तस्मा या रूपानं पठमाभिनिब्बत्ति, सा आचयो। या तेसं उपरि अञ्‍ञेसम्पि निब्बत्तमानानं निब्बत्ति, सा वड्ढिआकारेन उपट्ठानतो उपचयो। या तेसम्पि उपरि पुनप्पुनं अञ्‍ञेसं निब्बत्तमानानं निब्बत्ति, सा अनुपबन्धाकारेन उपट्ठानतो सन्ततीति च पवुच्‍चतीति वेदितब्बा।
रूपपरिपाकलक्खणा जरता, उपनयनरसा, सभावानपगमेपि नवभावापगमपच्‍चुपट्ठाना वीहिपुराणभावो विय, परिपच्‍चमानरूपपदट्ठाना। खण्डिच्‍चादिभावेन दन्तादीसु विकारदस्सनतो इदं पाकटजरं सन्धाय वुत्तं। अरूपधम्मानं पन पटिच्छन्‍नजरा नाम होति, तस्सा एस विकारो नत्थि, या च पथवी उदकपब्बतचन्दिमसूरियादीसु अवीचिजरा नाम।
परिभेदलक्खणा रूपस्स अनिच्‍चता, संसीदनरसा, खयवयपच्‍चुपट्ठाना, परिभिज्‍जमानरूपपदट्ठाना।
४४५. ओजालक्खणो कबळीकारो आहारो, रूपाहरणरसो, उपत्थम्भनपच्‍चुपट्ठानो, कबळं कत्वा आहरितब्बवत्थुपदट्ठानो। याय ओजाय सत्ता यापेन्ति, तस्सा एतं अधिवचनं।
४४६. इमानि ताव पाळियं आगतरूपानेव। अट्ठकथायं पन बलरूपं सम्भवरूपं जातिरूपं रोगरूपं एकच्‍चानं मतेन मिद्धरूपन्ति एवं अञ्‍ञानिपि रूपानि आहरित्वा ‘‘अद्धा मुनीसि सम्बुद्धो, नत्थि नीवरणा तवा’’तिआदीनि (सु॰ नि॰ ५४६) वत्वा मिद्धरूपं ताव नत्थियेवाति पटिक्खित्तं। इतरेसु रोगरूपं जरताअनिच्‍चताग्गहणेन गहितमेव, जातिरूपं उपचयसन्ततिग्गहणेन, सम्भवरूपं आपोधातुग्गहणेन, बलरूपं वायोधातुग्गहणेन गहितमेव। तस्मा तेसु एकम्पि विसुं नत्थीति सन्‍निट्ठानं कतं।
इति इदं चतुवीसतिविधं उपादारूपं पुब्बे वुत्तं चतुब्बिधं भूतरूपञ्‍चाति अट्ठवीसतिविधं रूपं होति अनूनमनधिकं।
४४७. तं सब्बम्पि न हेतु अहेतुकं हेतुविप्पयुत्तं सप्पच्‍चयं लोकियं सासवमेवातिआदिना नयेन एकविधं।
अज्झत्तिकं बाहिरं, ओळारिकं सुखुमं, दूरे सन्तिके, निप्फन्‍नं अनिप्फन्‍नं, पसादरूपं नपसादरूपं, इन्द्रियं अनिन्द्रियं, उपादिण्णं अनुपादिण्णन्तिआदिवसेन दुविधं।
तत्थ चक्खादिपञ्‍चविधं अत्तभावं अधिकिच्‍च पवत्तत्ता अज्झत्तिकं, सेसं ततो बाहिरत्ता बाहिरं। चक्खादीनि नव आपोधातुवज्‍जिता तिस्सो धातुयो चाति द्वादसविधं घट्टनवसेन गहेतब्बतो ओळारिकं, सेसं ततो विपरीतत्ता सुखुमं। यं सुखुमं तदेव दुप्पटिविज्झसभावत्ता दूरे, इतरं सुप्पटिविज्झसभावत्ता सन्तिके। चतस्सो धातुयो, चक्खादीनि तेरस, कबळीकाराहारो चाति अट्ठारसविधं रूपं परिच्छेदविकारलक्खणभावं अतिक्‍कमित्वा सभावेनेव परिग्गहेतब्बतो निप्फन्‍नं, सेसं तब्बिपरीतताय अनिप्फन्‍नं। चक्खादिपञ्‍चविधं रूपादीनं गहणपच्‍चयभावेन आदासतलं विय विप्पसन्‍नत्ता पसादरूपं, इतरं ततो विपरीतत्ता नपसादरूपं। पसादरूपमेव इत्थिन्द्रियादित्तयेन सद्धिं अधिपतियट्ठेन इन्द्रियं, सेसं ततो विपरीतत्ता अनिन्द्रियं। यं कम्मजन्ति परतो वक्खाम, तं कम्मेन उपादिण्णत्ता उपादिण्णं, सेसं ततो विपरीतत्ता अनुपादिण्णं।
४४८. पुन सब्बमेव रूपं सनिदस्सनकम्मजादीनं तिकानं वसेन तिविधं होति। तत्थ ओळारिके रूपं सनिदस्सनसप्पटिघं, सेसं अनिदस्सनसप्पटिघं। सब्बम्पि सुखुमं अनिदस्सनअप्पटिघं। एवं ताव सनिदस्सनत्तिकवसेन तिविधं। कम्मजादित्तिकवसेन पन कम्मतो जातं कम्मजं, तदञ्‍ञपच्‍चयजातं अकम्मजं, नकुतोचिजातं नेव कम्मजं नाकम्मजं। चित्ततो जातं चित्तजं, तदञ्‍ञपच्‍चयजातं अचित्तजं, नकुतोचिजातं नेव चित्तजं नाचित्तजं, आहारतो जातं आहारजं, तदञ्‍ञपच्‍चयजातं अनाहारजं, नकुतोचिजातं नेव आहारजं नअनाहारजं। उतुतो जातं उतुजं, तदञ्‍ञपच्‍चयजातं अनुतुजं, नकुतोचिजातं नेव उतुजं नअनुतुजन्ति एवं कम्मजादित्तिकवसेन तिविधं।
४४९. पुन दिट्ठादिरूपरूपादिवत्थादिचतुक्‍कवसेन चतुब्बिधं। तत्थ रूपायतनं दिट्ठं नाम दस्सनविसयत्ता, सद्दायतनं सुतं नाम सवनविसयत्ता, गन्धरसफोट्ठब्बत्तयं मुतं नाम सम्पत्तगाहकइन्द्रियविसयत्ता, सेसं विञ्‍ञातं नाम विञ्‍ञाणस्सेव विसयत्ताति एवं ताव दिट्ठादिचतुक्‍कवसेन चतुब्बिधं।
निप्फन्‍नरूपं पनेत्थ रूपरूपं नाम, आकासधातु परिच्छेदरूपं नाम, कायविञ्‍ञत्तिआदि कम्मञ्‍ञतापरियन्तं विकाररूपं नाम, जातिजराभङ्गं लक्खणरूपं नामाति एवं रूपरूपादिचतुक्‍कवसेन चतुब्बिधं।
यं पनेत्थ हदयरूपं नाम, तं वत्थु न द्वारं। विञ्‍ञत्तिद्वयं द्वारं न वत्थु। पसादरूपं वत्थु चेव द्वारञ्‍च। सेसं नेव वत्थु न द्वारन्ति एवं वत्थादिचतुक्‍कवसेन चतुब्बिधं।
४५०. पुन एकजं, द्विजं, तिजं, चतुजं, नकुतोचिजातन्ति इमेसं वसेन पञ्‍चविधं। तत्थ कम्मजमेव चित्तजमेव च एकजं नाम। तेसु सद्धिं हदयवत्थुना इन्द्रियरूपं कम्मजमेव। विञ्‍ञत्तिद्वयं चित्तजमेव। यं पन चित्ततो च उतुतो च जातं, तं द्विजं नाम, तं सद्दायतनमेव। यं उतुचित्ताहारेहि जातं, तं तिजं नाम, तं पन लहुतादित्तयमेव। यं चतूहिपि कम्मादीहि जातं, तं चतुजं नाम, तं लक्खणरूपवज्‍जं अवसेसं होति। लक्खणरूपं पन नकुतोचिजातं। कस्मा? न हि उप्पादस्स उप्पादो अत्थि, उप्पन्‍नस्स च परिपाकभेदमत्तं इतरद्वयं। यम्पि ‘‘रूपायतनं सद्दायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं आकासधातु आपोधातु रूपस्स लहुता, रूपस्स मुदुता, रूपस्स कम्मञ्‍ञता, रूपस्स उपचयो, रूपस्स सन्तति, कबळीकारो आहारो, इमे धम्मा चित्तसमुट्ठाना’’तिआदीसु (ध॰ स॰ १२०१) जातिया कुतोचिजातत्तं अनुञ्‍ञातं, तं पन रूपजनकपच्‍चयानं किच्‍चानुभावक्खणे दिट्ठत्ताति वेदितब्बं।
इदं ताव रूपक्खन्धे वित्थारकथामुखं।

विञ्‍ञाणक्खन्धकथा

४५१. इतरेसु पन यंकिञ्‍चि वेदयितलक्खणं, सब्बं तं एकतो कत्वा वेदनाक्खन्धो; यंकिञ्‍चि सञ्‍जाननलक्खणं, सब्बं तं एकतो कत्वा सञ्‍ञाक्खन्धो; यंकिञ्‍चि अभिसङ्खरणलक्खणं, सब्बं तं एकतो कत्वा सङ्खारक्खन्धो; यंकिञ्‍चि विजाननलक्खणं, सब्बं तं एकतो कत्वा विञ्‍ञाणक्खन्धो वेदितब्बो। तत्थ यस्मा विञ्‍ञाणक्खन्धे विञ्‍ञाते इतरे सुविञ्‍ञेय्या होन्ति, तस्मा विञ्‍ञाणक्खन्धं आदिं कत्वा वण्णनं करिस्साम।
यंकिञ्‍चि विजाननलक्खणं, सब्बं तं एकतो कत्वा विञ्‍ञाणक्खन्धो वेदितब्बोति हि वुत्तं। किञ्‍च विजाननलक्खणं विञ्‍ञाणं? यथाह ‘‘विजानाति विजानातीति खो, आवुसो, तस्मा विञ्‍ञाणन्ति वुच्‍चती’’ति (म॰ नि॰ १.४४९)। विञ्‍ञाणं चित्तं मनोति अत्थतो एकं। तदेतं विजाननलक्खणेन सभावतो एकविधम्पि जातिवसेन तिविधं कुसलं, अकुसलं, अब्याकतञ्‍च।
४५२. तत्थ कुसलं भूमिभेदतो चतुब्बिधं कामावचरं रूपावचरं अरूपावचरं लोकुत्तरञ्‍च। तत्थ कामावचरं सोमनस्सुपेक्खाञाणसङ्खारभेदतो अट्ठविधं। सेय्यथिदं – सोमनस्ससहगतं ञाणसम्पयुत्तं असङ्खारं ससङ्खारञ्‍च, तथा ञाणविप्पयुत्तं। उपेक्खासहगतं ञाणसम्पयुत्तं असङ्खारं ससङ्खारञ्‍च, तथा ञाणविप्पयुत्तं।
यदा हि देय्यधम्मपटिग्गाहकादिसम्पत्तिं अञ्‍ञं वा सोमनस्सहेतुं आगम्म हट्ठपहट्ठो ‘‘अत्थि दिन्‍न’’न्तिआदिनयप्पवत्तं (म॰ नि॰ १.४४१) सम्मादिट्ठिं पुरक्खत्वा असंसीदन्तो अनुस्साहितो परेहि दानादीनि पुञ्‍ञानि करोति, तदास्स सोमनस्ससहगतं ञाणसम्पयुत्तं चित्तं असङ्खारं होति। यदा पन वुत्तनयेन हट्ठतुट्ठो सम्मादिट्ठिं पुरक्खत्वा अमुत्तचागतादिवसेन संसीदमानो वा परेहि वा उस्साहितो करोति, तदास्स तदेव चित्तं ससङ्खारं होति। इमस्मिञ्हि अत्थे सङ्खारोति एतं अत्तनो वा परेसं वा वसेन पवत्तस्स पुब्बपयोगस्साधिवचनं। यदा पन ञातिजनस्स पटिपत्तिदस्सनेन जातपरिचया बालदारका भिक्खू दिस्वा सोमनस्सजाता सहसा किञ्‍चिदेव हत्थगतं ददन्ति वा वन्दन्ति वा, तदा ततियं चित्तं उप्पज्‍जति। यदा पन ‘‘देथ वन्दथाति’’ ञातीहि उस्साहिता एवं पटिपज्‍जन्ति, तदा चतुत्थं चित्तं उप्पज्‍जति। यदा पन देय्यधम्मपटिग्गाहकादीनं असम्पत्तिं अञ्‍ञेसं वा सोमनस्सहेतूनं अभावं आगम्म चतूसुपि विकप्पेसु सोमनस्सरहिता होन्ति, तदा सेसानि चत्तारि उपेक्खासहगतानि उप्पज्‍जन्तीति। एवं सोमनस्सुपेक्खाञाणसङ्खारभेदतो अट्ठविधं कामावचरकुसलं वेदितब्बं।
रूपावचरं पन झानङ्गयोगभेदतो पञ्‍चविधं होति। सेय्यथिदं, वितक्‍कविचारपीतिसुखसमाधियुत्तं पठमं, अतिक्‍कन्तवितक्‍कं दुतियं, ततो अतिक्‍कन्तविचारं ततियं, ततो विरत्तपीतिकं चतुत्थं, अत्थङ्गतसुखं उपेक्खासमाधियुत्तं पञ्‍चमन्ति।
अरूपावचरं चतुन्‍नं आरुप्पानं योगवसेन चतुब्बिधं। वुत्तप्पकारेन हि आकासानञ्‍चायतनज्झानेन सम्पयुत्तं पठमं, विञ्‍ञाणञ्‍चायतनादीहि दुतियततियचतुत्थानि । लोकुत्तरं चतुमग्गसम्पयोगतो चतुब्बिधन्ति एवं ताव कुसलविञ्‍ञाणमेव एकवीसतिविधं होति।
४५३. अकुसलं पन भूमितो एकविधं कामावचरमेव, मूलतो तिविधं लोभमूलं दोसमूलं मोहमूलञ्‍च।
तत्थ लोभमूलं सोमनस्सुपेक्खादिट्ठिगतसङ्खारभेदतो अट्ठविधं। सेय्यथिदं, सोमनस्ससहगतं दिट्ठिगतसम्पयुत्तं असङ्खारं ससङ्खारञ्‍च, तथा दिट्ठिगतविप्पयुत्तं। उपेक्खासहगतं दिट्ठिगतसम्पयुत्तं असङ्खारं ससङ्खारञ्‍च, तथा दिट्ठिगतविप्पयुत्तं।
यदा हि ‘‘नत्थि कामेसु आदीनवो’’ति (म॰ नि॰ १.४६९) आदिना नयेन मिच्छादिट्ठिं पुरक्खत्वा हट्ठतुट्ठो कामे वा परिभुञ्‍जति, दिट्ठमङ्गलादीनि वा सारतो पच्‍चेति सभावतिक्खेनेव अनुस्साहितेन चित्तेन, तदा पठमं अकुसलचित्तं उप्पज्‍जति। यदा मन्देन समुस्साहितेन चित्तेन, तदा दुतियं। यदा मिच्छादिट्ठिं अपुरक्खत्वा केवलं हट्ठतुट्ठो मेथुनं वा सेवति, परसम्पत्तिं वा अभिज्झायति, परभण्डं वा हरति सभावतिक्खेनेव अनुस्साहितेन चित्तेन, तदा ततियं। यदा मन्देन समुस्साहितेन चित्तेन, तदा चतुत्थं। यदा पन कामानं वा असम्पत्तिं आगम्म अञ्‍ञेसं वा सोमनस्सहेतूनं अभावेन चतूसुपि विकप्पेसु सोमनस्सरहिता होन्ति, तदा सेसानि चत्तारि उपेक्खासहगतानि उप्पज्‍जन्तीति एवं सोमनस्सुपेक्खादिट्ठिगतसङ्खारभेदतो अट्ठविधं लोभमूलं वेदितब्बं।
दोसमूलं पन दोमनस्ससहगतं पटिघसम्पयुत्तं असङ्खारं ससङ्खारन्ति दुविधमेव होति, तस्स पाणातिपातादीसु तिक्खमन्दप्पवत्तिकाले पवत्ति वेदितब्बा।
मोहमूलं उपेक्खासहगतं विचिकिच्छासम्पयुत्तं उद्धच्‍चसम्पयुत्तञ्‍चाति दुविधं। तस्स सन्‍निट्ठानविक्खेपकाले पवत्ति वेदितब्बाति एवं अकुसलविञ्‍ञाणं द्वादसविधं होति।
४५४. अब्याकतं जातिभेदतो दुविधं विपाकं किरियञ्‍च। तत्थ विपाकं भूमितो चतुब्बिधं कामावचरं रूपावचरं अरूपावचरं लोकुत्तरञ्‍च। तत्थ कामावचरं दुविधं कुसलविपाकं अकुसलविपाकञ्‍च। कुसलविपाकम्पि दुविधं अहेतुकं सहेतुकञ्‍च।
तत्थ अलोभादिविपाकहेतुविरहितं अहेतुकं, तं चक्खुविञ्‍ञाणं, सोतघानजिव्हाकायविञ्‍ञाणं , सम्पटिच्छनकिच्‍चा मनोधातु, सन्तीरणादिकिच्‍चा द्वे मनोविञ्‍ञाणधातुयो चाति अट्ठविधं।
तत्थ चक्खुसन्‍निस्सितरूपविजाननलक्खणं चक्खुविञ्‍ञाणं, रूपमत्तारम्मणरसं, रूपाभिमुखभावपच्‍चुपट्ठानं, रूपारम्मणाय किरियमनोधातुया अपगमपदट्ठानं। सोतादिसन्‍निस्सितसद्दादिविजाननलक्खणानि सोतघानजिव्हाकायविञ्‍ञाणानि, सद्दादिमत्तारम्मणरसानि, सद्दादिअभिमुखभावपच्‍चुपट्ठानानि, सद्दारम्मणादीनं किरियमनोधातूनं अपगमपदट्ठानानि।
चक्खुविञ्‍ञाणादीनं अनन्तरं रूपादिविजाननलक्खणा मनोधातु, रूपादिसम्पटिच्छनरसा, तथाभावपच्‍चुपट्ठाना, चक्खुविञ्‍ञाणादिअपगमपदट्ठाना।
अहेतुकविपाका सळारम्मणविजाननलक्खणा दुविधापि सन्तीरणादिकिच्‍चा मनोविञ्‍ञाणधातु, सन्तीरणादिरसा, तथाभावपच्‍चुपट्ठाना, हदयवत्थुपदट्ठाना। सोमनस्सुपेक्खायोगतो पन द्विपञ्‍चट्ठानभेदतो च तस्सा भेदो। एतासु हि एका एकन्तमिट्ठारम्मणे पवत्तिसब्भावतो सोमनस्ससम्पयुत्ता हुत्वा सन्तीरणतदारम्मणवसेन पञ्‍चद्वारे चेव जवनावसाने च पवत्तनतो द्विट्ठाना होति। एका इट्ठमज्झत्तारम्मणे पवत्तिसब्भावतो उपेक्खासम्पयुत्ता हुत्वा सन्तीरणतदारम्मणपटिसन्धिभवङ्गचुतिवसेन पवत्तनतो पञ्‍चट्ठाना होति।
अट्ठविधम्पि चेतं अहेतुकविपाकविञ्‍ञाणं नियतानियतारम्मणत्ता दुविधं। उपेक्खासुखसोमनस्सभेदतो तिविधं। विञ्‍ञाणपञ्‍चकं हेत्थ नियतारम्मणं यथाक्‍कमं रूपादीसुयेव पवत्तितो, सेसं अनियतारम्मणं। तत्र हि मनोधातु पञ्‍चसुपि रूपादीसु पवत्तति, मनोविञ्‍ञाणधातुद्वयं छसूति। कायविञ्‍ञाणं पनेत्थ सुखयुत्तं, द्विट्ठाना मनोविञ्‍ञाणधातु सोमनस्सयुत्ता, सेसं उपेक्खायुत्तन्ति। एवं ताव कुसलविपाकाहेतुकं अट्ठविधं वेदितब्बं।
अलोभादिविपाकहेतुसम्पयुत्तं पन सहेतुकं, तं कामावचरकुसलं विय सोमनस्सादि भेदतो अट्ठविधं। यथा पन कुसलं दानादिवसेन छसु आरम्मणेसु पवत्तति, न इदं तथा। इदञ्हि पटिसन्धिभवङ्गचुतितदारम्मणवसेन परित्तधम्मपरियापन्‍नेसुयेव छसु आरम्मणेसु पवत्तति । सङ्खारासङ्खारभावो पनेत्थ आगमनादिवसेन वेदितब्बो। सम्पयुत्तधम्मानञ्‍च विसेसे असतिपि आदासतलादीसु मुखनिमित्तं विय निरुस्साहं विपाकं, मुखं विय सउस्साहं कुसलन्ति वेदितब्बं।
केवलं हि अकुसलविपाकं अहेतुकमेव, तं चक्खुविञ्‍ञाणं, सोतघानजिव्हाकायविञ्‍ञाणं, सम्पटिच्छनकिच्‍चा मनोधातु, सन्तीरणादिकिच्‍चा पञ्‍चट्ठाना मनोविञ्‍ञाणधातूति सत्तविधं। तं लक्खणादितो कुसलाहेतुकविपाके वुत्तनयेनेव वेदितब्बं।
केवलञ्हि कुसलविपाकानि इट्ठइट्ठमज्झत्तारम्मणानि, इमानि अनिट्ठअनिट्ठमज्झत्तारम्मणानि। तानि च उपेक्खासुखसोमनस्सभेदतो तिविधानि, इमानि दुक्खउपेक्खावसेन दुविधानि। एत्थ हि कायविञ्‍ञाणं दुक्खसहगतमेव, सेसानि उपेक्खासहगतानि। सा च तेसु उपेक्खा हीना दुक्खं विय नातितिखिणा, इतरेसु उपेक्खा पणीता सुखं विय नातितिखिणा। इति इमेसं सत्तन्‍नं अकुसलविपाकानं पुरिमानञ्‍च सोळसन्‍नं कुसलविपाकानं वसेन कामावचरं विपाकविञ्‍ञाणं तेवीसतिविधं।
रूपावचरं पन कुसलं विय पञ्‍चविधं। कुसलं पन समापत्तिवसेन जवनवीथियं पवत्तति। इदं उपपत्तियं पटिसन्धिभवङ्गचुतिवसेन। यथा च रूपावचरं, एवं अरूपावचरम्पि कुसलं विय चतुब्बिधं। पवत्तिभेदोपिस्स रूपावचरे वुत्तनयो एव। लोकुत्तरविपाकं चतुमग्गयुत्तचित्तफलत्ता चतुब्बिधं, तं मग्गवीथिवसेन चेव समापत्तिवसेन च द्विधा पवत्तति। एवं सब्बम्पि चतूसु भूमीसु छत्तिंसविधं विपाकविञ्‍ञाणं होति।
किरियं पन भूमिभेदतो तिविधं कामावचरं रूपावचरं अरूपावचरञ्‍च। तत्थ कामावचरं दुविधं अहेतुकं सहेतुकञ्‍च। तत्थ अलोभादिकिरियहेतुविरहितं अहेतुकं, तं मनोधातुमनोविञ्‍ञाणधातुभेदतो दुविधं।
तत्थ चक्खुविञ्‍ञाणादिपुरेचररूपादिविजाननलक्खणा मनोधातु, आवज्‍जनरसा, रूपादिअभिमुखभावपच्‍चुपट्ठाना, भवङ्गविच्छेदपदट्ठाना, सा उपेक्खायुत्ताव होति।
मनोविञ्‍ञाणधातु पन दुविधा साधारणा असाधारणा च। तत्थ साधारणा उपेक्खासहगताहेतुककिरिया सळारम्मणविजाननलक्खणा, किच्‍चवसेन पञ्‍चद्वारमनोद्वारेसु वोट्ठब्बनावज्‍जनरसा, तथाभावपच्‍चुपट्ठाना, अहेतुकविपाकमनोविञ्‍ञाणधातु भवङ्गानं अञ्‍ञतरापगमपदट्ठाना।
असाधारणा सोमनस्ससहगताहेतुककिरिया सळारम्मणविजाननलक्खणा, किच्‍चवसेन अरहतं अनुळारेसु वत्थूसु हसितुप्पादनरसा, तथाभावपच्‍चुपट्ठाना, एकन्ततो हदयवत्थुपदट्ठानाति। इति कामावचरकिरियं अहेतुकं तिविधं।
सहेतुकं पन सोमनस्सादिभेदतो कुसलं विय अट्ठविधं। केवलञ्हि कुसलं सेक्खपुथुज्‍जनानं उप्पज्‍जति, इदं अरहतंयेवाति अयमेत्थ विसेसो। एवं ताव कामावचरं एकादसविधं।
रूपावचरं पन अरूपावचरञ्‍च कुसलं विय पञ्‍चविधं चतुब्बिधञ्‍च होति। अरहतं उप्पत्तिवसेनेव चस्स कुसलतो विसेसो वेदितब्बोति। एवं सब्बम्पि तीसु भूमीसु वीसतिविधं किरियविञ्‍ञाणं होति।
४५५. इति एकवीसति कुसलानि द्वादसाकुसलानि छत्तिंस विपाकानि वीसति किरियानीति सब्बानिपि एकूननवुति विञ्‍ञाणानि होन्ति। यानि पटिसन्धिभवङ्गावज्‍जनदस्सनसवनघायनसायनफुसनसम्पटिच्छनसन्तीरणवोट्ठब्बनजवनतदारम्मणचुतिवसेन चुद्दसहि आकारेहि पवत्तन्ति।
कथं? यदा हि अट्ठन्‍नं कामावचरकुसलानं आनुभावेन देवमनुस्सेसु सत्ता निब्बत्तन्ति, तदा नेसं मरणकाले पच्‍चुपट्ठितं कम्मकम्मनिमित्तगतिनिमित्तानं अञ्‍ञतरं आरम्मणं कत्वा अट्ठ सहेतुककामावचरविपाकानि, मनुस्सेसु पण्डकादिभावं आपज्‍जमानानं दुब्बलद्विहेतुककुसलविपाकउपेक्खासहगताहेतुकविपाकमनोविञ्‍ञाणधातु चाति पटिसन्धिवसेन नव विपाकचित्तानि पवत्तन्ति। यदा रूपावचरारूपावचरकुसलानुभावेन रूपारूपभवेसु निब्बत्तन्ति , तदा नेसं मरणकाले पच्‍चुपट्ठितं कम्मनिमित्तमेव आरम्मणं कत्वा नव रूपारूपावचरविपाकानि पटिसन्धिवसेन पवत्तन्ति।
यदा पन अकुसलानुभावेन अपाये निब्बत्तन्ति, तदा नेसं मरणकाले पच्‍चुपट्ठितं कम्मकम्मनिमित्तगतिनिमित्तानं अञ्‍ञतरं आरम्मणं कत्वा एका अकुसलविपाकाहेतुकमनोविञ्‍ञाणधातु पटिसन्धिवसेन पवत्ततीति एवं तावेत्थ एकूनवीसतिया विपाकविञ्‍ञाणानं पटिसन्धिवसेन पवत्ति वेदितब्बा।
पटिसन्धिविञ्‍ञाणे पन निरुद्धे तं तं पटिसन्धिविञ्‍ञाणमनुबन्धमानं तस्स तस्सेव कम्मस्स विपाकभूतं तस्मिञ्‍ञेव आरम्मणे तादिसमेव भवङ्गविञ्‍ञाणं नाम पवत्तति, पुनपि तादिसन्ति एवं असति सन्तानविनिवत्तके अञ्‍ञस्मिं चित्तुप्पादे नदीसोतं विय सुपिनं अपस्सतो निद्दोक्‍कमनकालादीसु अपरिमाणसङ्ख्यम्पि पवत्ततियेवाति एवं तेसञ्‍ञेव विञ्‍ञाणानं भवङ्गवसेनापि पवत्ति वेदितब्बा।
एवं पवत्ते पन भवङ्गसन्ताने यदा सत्तानं इन्द्रियानि आरम्मणगहणक्खमानि होन्ति, तदा चक्खुस्सापाथगते रूपे रूपं पटिच्‍च चक्खुपसादस्स घट्टना होति, ततो घट्टनानुभावेन भवङ्गचलनं होति, अथ निरुद्धे भवङ्गे तदेव रूपं आरम्मणं कत्वा भवङ्गं विच्छिन्दमाना विय आवज्‍जनकिच्‍चं साधयमाना किरियमनोधातु उप्पज्‍जति। सोतद्वारादीसुपि एसेव नयो। मनोद्वारे पन छब्बिधेपि आरम्मणे आपाथगते भवङ्गचलनानन्तरं भवङ्गं विच्छिन्दमाना विय आवज्‍जनकिच्‍चं साधयमाना अहेतुककिरियमनोविञ्‍ञाणधातु उप्पज्‍जति उपेक्खासहगताति एवं द्विन्‍नं किरियविञ्‍ञाणानं आवज्‍जनवसेन पवत्ति वेदितब्बा।
आवज्‍जनानन्तरं पन चक्खुद्वारे ताव दस्सनकिच्‍चं साधयमानं चक्खुपसादवत्थुकं चक्खुविञ्‍ञाणं, सोतद्वारादीसु सवनादिकिच्‍चं साधयमानानि सोतघानजिव्हाकायविञ्‍ञाणानि पवत्तन्ति। तानि इट्ठइट्ठमज्झत्तेसु विसयेसु कुसलविपाकानि, अनिट्ठअनिट्ठमज्झत्तेसु विसयेसु अकुसलविपाकानीति एवं दसन्‍नं विपाकविञ्‍ञाणानं दस्सनसवनघायनसायनफुसनवसेन पवत्ति वेदितब्बा।
‘‘चक्खुविञ्‍ञाणधातुया उप्पज्‍जित्वा निरुद्धसमनन्तरा उप्पज्‍जति चित्तं मनो मानसं तज्‍जा मनोधातू’’तिआदिवचनतो (विभ॰ १८४) पन चक्खुविञ्‍ञाणादीनं अनन्तरा तेसञ्‍ञेव विसयं सम्पटिच्छमाना कुसलविपाकानन्तरं कुसलविपाका, अकुसलविपाकानन्तरं अकुसलविपाका मनोधातु उप्पज्‍जति। एवं द्विन्‍नं विपाकविञ्‍ञाणानं सम्पटिच्छनवसेन पवत्ति वेदितब्बा।
‘‘मनोधातुयापि उप्पज्‍जित्वा निरुद्धसमनन्तरा उप्पज्‍जति चित्तं मनो मानसं तज्‍जामनोविञ्‍ञाणधातू’’ति (विभ॰ १८४) वचनतो पन मनोधातुया सम्पटिच्छितमेव विसयं सन्तीरयमाना अकुसलविपाकमनोधातुया अनन्तरा अकुसलविपाका, कुसलविपाकाय अनन्तरा इट्ठारम्मणे सोमनस्ससहगता, इट्ठमज्झत्ते उपेक्खासहगता उप्पज्‍जति विपाकाहेतुकमनोविञ्‍ञाणधातूति एवं तिण्णं विपाकविञ्‍ञाणानं सन्तीरणवसेन पवत्ति वेदितब्बा।
सन्तीरणानन्तरं पन तमेव विसयं ववत्थापयमाना उप्पज्‍जति किरियाहेतुकमनोविञ्‍ञाणधातु उपेक्खासहगताति एवं एकस्सेव किरियविञ्‍ञाणस्स वोट्ठब्बनवसेन पवत्ति वेदितब्बा।
वोट्ठब्बनानन्तरं पन सचे महन्तं होति रूपादिआरम्मणं, अथ यथाववत्थापिते विसये अट्ठन्‍नं वा कामावचरकुसलानं द्वादसन्‍नं वा अकुसलानं नवन्‍नं वा अवसेसकामावचरकिरियानं अञ्‍ञतरवसेन छ सत्त वा जवनानि जवन्ति, एसो ताव पञ्‍चद्वारे नयो।
मनोद्वारे पन मनोद्वारावज्‍जनानन्तरं तानियेव। गोत्रभुतो उद्धं रूपावचरतो पञ्‍च कुसलानि पञ्‍च किरियानि, अरूपावचरतो चत्तारि कुसलानि चत्तारि किरियानि, लोकुत्तरतो चत्तारि मग्गचित्तानि चत्तारि फलचित्तानीति इमेसु यं यं लद्धपच्‍चयं होति, तं तं जवतीति एवं पञ्‍चपञ्‍ञासाय कुसलाकुसलकिरियविपाकविञ्‍ञाणानं जवनवसेन पवत्ति वेदितब्बा।
जवनावसाने पन सचे पञ्‍चद्वारे अतिमहन्तं, मनोद्वारे च विभूतमारम्मणं होति, अथ कामावचरसत्तानं कामावचरजवनावसाने इट्ठारम्मणादीनं पुरिमकम्मजवनचित्तादीनञ्‍च वसेन यो यो पच्‍चयो लद्धो होति, तस्स तस्स वसेन अट्ठसु सहेतुककामावचरविपाकेसु तीसु विपाकाहेतुकमनोविञ्‍ञाणधातूसु च अञ्‍ञतरं पटिसोतगतं नावं अनुबन्धमानं किञ्‍चि अन्तरं उदकमिव भवङ्गस्सारम्मणतो अञ्‍ञस्मिं आरम्मणे जवितं जवनमनुबन्धं द्विक्खत्तुं सकिं वा विपाकविञ्‍ञाणं उप्पज्‍जति। तदेतं जवनावसाने भवङ्गस्स आरम्मणे पवत्तनारहं समानं तस्स जवनस्स आरम्मणं आरम्मणं कत्वा पवत्तत्ता तदारम्मणन्ति वुच्‍चति। एवं एकादसन्‍नं विपाकविञ्‍ञाणानं तदारम्मणवसेन पवत्ति वेदितब्बा।
तदारम्मणावसाने पन पुन भवङ्गमेव पवत्तति, भवङ्गे विच्छिन्‍ने पुन आवज्‍जनादीनीति एवं लद्धपच्‍चयचित्तसन्तानं भवङ्गानन्तरं आवज्‍जनं आवज्‍जनानन्तरं दस्सनादीनीति चित्तनियमवसेनेव पुनप्पुनं ताव पवत्तति, याव एकस्मिं भवे भवङ्गस्स परिक्खयो। एकस्मिं हि भवे यं सब्बपच्छिमं भवङ्गचित्तं, तं ततो चवनत्ता चुतीति वुच्‍चति। तस्मा तम्पि एकूनवीसतिविधमेव होति। एवं एकूनवीसतिया विपाकविञ्‍ञाणानं चुतिवसेन पवत्ति वेदितब्बा।
चुतितो पन पुन पटिसन्धि, पटिसन्धितो पुन भवङ्गन्ति एवं भवगतिठितिनिवासेसु संसरमानानं सत्तानं अविच्छिन्‍नं चित्तसन्तानं पवत्ततियेव। यो पनेत्थ अरहत्तं पापुणाति, तस्स चुतिचित्ते निरुद्धे निरुद्धमेव होतीति।
इदं विञ्‍ञाणक्खन्धे वित्थारकथामुखं।

वेदनाक्खन्धकथा

४५६. इदानि यं वुत्तं ‘‘यंकिञ्‍चि वेदयितलक्खणं, सब्बं तं एकतो कत्वा वेदनाक्खन्धो वेदितब्बो’’ति, एत्थापि वेदयितलक्खणं नाम वेदनाव। यथाह – ‘‘वेदयति वेदयतीति खो आवुसो, तस्मा वेदनाति वुच्‍चती’’ति (म॰ नि॰ १.४५०)। सा पन वेदयितलक्खणेन सभावतो एकविधापि जातिवसेन तिविधा होति कुसला, अकुसला, अब्याकता चाति।
तत्थ कामावचरं सोमनस्सुपेक्खाञाणसङ्खारभेदतो अट्ठविधन्तिआदिना नयेन वुत्तेन कुसलविञ्‍ञाणेन सम्पयुत्ता कुसला, अकुसलेन सम्पयुत्ता अकुसला, अब्याकतेन सम्पयुत्ता अब्याकताति वेदितब्बा। सा सभावभेदतो पञ्‍चविधा होति – सुखं दुक्खं सोमनस्सं दोमनस्सं उपेक्खाति।
तत्थ कुसलविपाकेन कायविञ्‍ञाणेन सम्पयुत्तं सुखं। अकुसलविपाकेन दुक्खं। कामावचरतो चतूहि कुसलेहि, चतूहि सहेतुकविपाकेहि, एकेन अहेतुकविपाकेन, चतूहि सहेतुककिरियेहि, एकेन अहेतुककिरियेन, चतूहि अकुसलेहि, रूपावचरतो ठपेत्वा पञ्‍चमज्झानविञ्‍ञाणं चतूहि कुसलेहि, चतूहि विपाकेहि, चतूहि किरियेहि, लोकुत्तरं पन यस्मा अझानिकं नाम नत्थि, तस्मा अट्ठ लोकुत्तरानि पञ्‍चन्‍नं झानानं वसेन चत्तालीसं होन्ति। तेसु ठपेत्वा अट्ठ पञ्‍चमज्झानिकानि सेसेहि द्वत्तिंसाय कुसलविपाकेहीति एवं सोमनस्सं द्वासट्ठिया विञ्‍ञाणेहि सम्पयुत्तं। दोमनस्सं द्वीहि अकुसलेहि। उपेक्खा अवसेसपञ्‍चपञ्‍ञासाय विञ्‍ञाणेहि सम्पयुत्ता।
तत्थ इट्ठफोट्ठब्बानुभवनलक्खणं सुखं, सम्पयुत्तानं उपब्रूहनरसं, कायिकअस्सादपच्‍चुपट्ठानं, कायिन्द्रियपदट्ठानं।
अनिट्ठफोट्ठब्बानुभवनलक्खणं दुक्खं, सम्पयुत्तानं मिलापनरसं, कायिकाबाधपच्‍चुपट्ठानं, कायिन्द्रियपदट्ठानं।
इट्ठारम्मणानुभवनलक्खणं सोमनस्सं, यथा तथा वा इट्ठाकारसम्भोगरसं, चेतसिकअस्सादपच्‍चुपट्ठानं, पस्सद्धिपदट्ठानं।
अनिट्ठारम्मणानुभवनलक्खणं दोमनस्सं, यथा तथा वा अनिट्ठाकारसम्भोगरसं, चेतसिकाबाधपच्‍चुपट्ठानं, एकन्तेनेव हदयवत्थुपदट्ठानं।
मज्झत्तवेदयितलक्खणा उपेक्खा, सम्पयुत्तानं नातिउपब्रूहनमिलापनरसा, सन्तभावपच्‍चुपट्ठाना, निप्पीतिकचित्तपदट्ठानाति।
इदं वेदनाक्खन्धे वित्थारकथामुखं।

सञ्‍ञाक्खन्धकथा

४५७. इदानि यं वुत्तं ‘‘यंकिञ्‍चि सञ्‍जाननलक्खणं, सब्बं तं एकतो कत्वा सञ्‍ञाक्खन्धो वेदितब्बो’’ति, एत्थापि सञ्‍जाननलक्खणं नाम सञ्‍ञाव। यथाह – ‘‘सञ्‍जानाति सञ्‍जानातीति खो, आवुसो, तस्मा सञ्‍ञाति वुच्‍चती’’ति (म॰ नि॰ १.४५०)। सा पनेसा सञ्‍जाननलक्खणेन सभावतो एकविधापि जातिवसेन तिविधा होति कुसला, अकुसला, अब्याकता च।
तत्थ कुसलविञ्‍ञाणसम्पयुत्ता कुसला, अकुसलसम्पयुत्ता अकुसला, अब्याकतसम्पयुत्ता अब्याकता। न हि तं विञ्‍ञाणं अत्थि, यं सञ्‍ञाय विप्पयुत्तं, तस्मा यत्तको विञ्‍ञाणस्स भेदो, तत्तको सञ्‍ञायाति।
सा पनेसा एवं विञ्‍ञाणेन समप्पभेदापि लक्खणादितो सब्बाव सञ्‍जाननलक्खणा, तदेवेतन्ति पुन सञ्‍जाननपच्‍चयनिमित्तकरणरसा दारुआदीसु तच्छकादयो विय, यथागहितनिमित्तवसेन अभिनिवेसकरणपच्‍चुपट्ठाना हत्थिदस्सकअन्धा (उदा॰ ५४) विय, यथाउपट्ठितविसयपदट्ठाना तिणपुरिसकेसु मिगपोतकानं पुरिसाति उप्पन्‍नसञ्‍ञा वियाति।
इदं सञ्‍ञाक्खन्धे वित्थारकथामुखं।

सङ्खारक्खन्धकथा

४५८. यं पन वुत्तं ‘‘यंकिञ्‍चि अभिसङ्खरणलक्खणं, सब्बं तं एकतो कत्वा सङ्खारक्खन्धो वेदितब्बो’’ति, एत्थ अभिसङ्खरणलक्खणं नाम रासिकरणलक्खणं। किं पन तन्ति, सङ्खारायेव। यथाह – ‘‘सङ्खतमभिसङ्खरोन्तीति खो, भिक्खवे, तस्मा सङ्खाराति वुच्‍चन्ती’’ति (सं॰ नि॰ ३.७९)। ते अभिसङ्खरणलक्खणा, आयूहनरसा, विप्फारपच्‍चुपट्ठाना, सेसखन्धत्तयपदट्ठाना।
एवं लक्खणादितो एकविधापि च जातिवसेन तिविधा कुसला, अकुसला, अब्याकताति । तेसु कुसलविञ्‍ञाणसम्पयुत्ता कुसला। अकुसलसम्पयुत्ता अकुसला। अब्याकतसम्पयुत्ता अब्याकता।
तत्थ कामावचरपठमकुसलविञ्‍ञाणसम्पयुत्ता ताव नियता सरूपेन आगता सत्तवीसति, येवापनका चत्तारो, अनियता पञ्‍चाति छत्तिंस। तत्थ फस्सो, चेतना, वितक्‍को, विचारो, पीति, वीरियं, जीवितं, समाधि, सद्धा, सति, हिरी, ओत्तप्पं, अलोभो, अदोसो, अमोहो, कायपस्सद्धि, चित्तपस्सद्धि, कायलहुता, चित्तलहुता, कायमुदुता, चित्तमुदुता, कायकम्मञ्‍ञता, चित्तकम्मञ्‍ञता, कायपागुञ्‍ञता, चित्तपागुञ्‍ञता, कायुजुकता, चित्तुजुकताति इमे सरूपेन आगता सत्तवीसति (ध॰ स॰ १; ध॰ स॰ अट्ठ॰ १ येवापनकवण्णना)। छन्दो, अधिमोक्खो, मनसिकारो, तत्रमज्झत्तताति इमे येवापनका चत्तारो (ध॰ स॰ अट्ठ॰ १ येवापनकवण्णना)। करुणा, मुदिता, कायदुच्‍चरितविरति, वचीदुच्‍चरितविरति, मिच्छाजीवविरतीति इमे अनियता पञ्‍च। एते हि कदाचि उप्पज्‍जन्ति, उप्पज्‍जमानापि च न एकतो उप्पज्‍जन्ति।
४५९. तत्थ फुसतीति फस्सो। स्वायं फुसनलक्खणो। सङ्घट्टनरसो, सन्‍निपातपच्‍चुपट्ठानो, आपाथगतविसयपदट्ठानो। अयञ्हि अरूपधम्मोपि समानो आरम्मणे फुसनाकारेनेव पवत्तति। एकदेसेन च अनल्‍लियमानोपि रूपं विय चक्खु, सद्दो विय च सोतं चित्तं आरम्मणञ्‍च सङ्घट्टेति, तिकसन्‍निपातसङ्खातस्स अत्तनो कारणस्स वसेन पवेदितत्ता सन्‍निपातपच्‍चुपट्ठानो। तज्‍जासमन्‍नाहारेन चेव इन्द्रियेन च परिक्खते विसये अनन्तरायेनेव उप्पज्‍जनतो आपाथगतविसयपदट्ठानोति वुच्‍चति। वेदनाधिट्ठानभावतो पन निच्‍चम्मगावी (सं॰ नि॰ २.६३) विय दट्ठब्बो।
४६०. चेतयतीति चेतना। अभिसन्दहतीति अत्थो। सा चेतनाभावलक्खणा, आयूहनरसा, संविदहनपच्‍चुपट्ठाना सकिच्‍चपरकिच्‍चसाधिका जेट्ठसिस्समहावड्ढकीआदयो विय। अच्‍चायिककम्मानुस्सरणादीसु च पनायं सम्पयुत्तानं उस्सहनभावेन पवत्तमाना पाकटा होति।
वितक्‍कविचारपीतीसु यं वत्तब्बं सिया, तं सब्बं पथवीकसिणनिद्देसे पठमज्झानवण्णनायं (विसुद्धि॰ १.७१) वुत्तमेव।
४६१. वीरभावो वीरियं। तं उस्सहनलक्खणं, सहजातानं उपत्थम्भनरसं, असंसीदनभावपच्‍चुपट्ठानं। ‘‘संविग्गो योनिसो पदहती’’ति (अ॰ नि॰ ४.११३) वचनतो संवेगपदट्ठानं, वीरियारम्भवत्थुपदट्ठानं वा, सम्मा आरद्धं सब्बसम्पत्तीनं मूलं होतीति दट्ठब्बं।
४६२. जीवन्ति तेन, सयं वा जीवति, जीवनमत्तमेव वा तन्ति जीवितं। लक्खणादीनि पनस्स रूपजीविते वुत्तनयेनेव वेदितब्बानि। तञ्हि रूपधम्मानं जीवितं, इदं अरूपधम्मानन्ति इदमेवेत्थ नानाकरणं।
४६३. आरम्मणे चित्तं समं आधियति, सम्मा वा आधियति, समाधानमत्तमेव वा एतं चित्तस्साति समाधि। सो अविसारलक्खणो, अविक्खेपलक्खणो वा, सहजातानं सम्पिण्डनरसो न्हानियचुण्णानं उदकं विय, उपसमपच्‍चुपट्ठानो, विसेसतो सुखपदट्ठानो, निवाते दीपच्‍चीनं ठिति विय चेतसो ठितीति दट्ठब्बो।
४६४. सद्दहन्ति एताय, सयं वा सद्दहति, सद्दहनमत्तमेव वा एसाति सद्धा। सा सद्दहनलक्खणा, ओकप्पनलक्खणा वा, पसादनरसा उदकप्पसादकमणि विय, पक्खन्दनरसा वा ओघुत्तरणो विय। अकालुस्सियपच्‍चुपट्ठाना, अधिमुत्तिपच्‍चुपट्ठाना वा, सद्धेय्यवत्थुपदट्ठाना, सद्धम्मस्सवनादिसोतापत्तियङ्ग(दी॰ नि॰ ३.३११; सं॰ नि॰ ५.१००१) पदट्ठाना वा, हत्थवित्तबीजानि विय दट्ठब्बा।
४६५. सरन्ति ताय, सयं वा सरति सरणमत्तमेव वा एसाति सति। सा अपिलापनलक्खणा, असम्मोसरसा, आरक्खपच्‍चुपट्ठाना, विसयाभिमुखभावपच्‍चुपट्ठाना वा, थिरसञ्‍ञापदट्ठाना, कायादिसतिपट्ठानपदट्ठाना वा। आरम्मणे दळ्हपतिट्ठितत्ता पन एसिका विय, चक्खुद्वारादिरक्खणतो दोवारिको विय च दट्ठब्बा।
४६६. कायदुच्‍चरितादीहि हिरियतीति हिरी। लज्‍जायेतं अधिवचनं। तेहियेव ओत्तप्पतीति ओत्तप्पं। पापतो उब्बेगस्सेतं अधिवचनं। तत्थ पापतो जिगुच्छनलक्खणा हिरी। उत्तासनलक्खणं ओत्तप्पं। लज्‍जाकारेन पापानं अकरणरसा हिरी। उत्तासाकारेन ओत्तप्पं। वुत्तप्पकारेनेव च पापतो सङ्कोचनपच्‍चुपट्ठाना एता, अत्तगारवपरगारवपदट्ठाना। अत्तानं गरुं कत्वा हिरिया पापं जहाति कुलवधू विय। परं गरुं कत्वा ओत्तप्पेन पापं जहाति वेसिया विय। इमे च पन द्वे धम्मा लोकपालकाति (अ॰ नि॰ २.९) दट्ठब्बा।
४६७. न लुब्भन्ति तेन, सयं वा न लुब्भति, अलुब्भनमत्तमेव वा तन्ति अलोभो। अदोसामोहेसुपि एसेव नयो। तेसु अलोभो आरम्मणे चित्तस्स अगेधलक्खणो, अलग्गभावलक्खणो वा कमलदले जलबिन्दु विय। अपरिग्गहरसो मुत्तभिक्खु विय, अनल्‍लीनभावपच्‍चुपट्ठानो असुचिम्हि पतितपुरिसो विय।
४६८. अदोसो अचण्डिक्‍कलक्खणो, अविरोधलक्खणो वा अनुकूलमित्तो विय, आघातविनयरसो, परिळाहविनयरसो वा चन्दनं विय, सोम्मभावपच्‍चुपट्ठानो पुण्णचन्दो विय।
४६९. अमोहो यथासभावपटिवेधलक्खणो, अक्खलितपटिवेधलक्खणो वा कुसलिस्सासखित्तउसुपटिवेधो विय, विसयोभासनरसो पदीपो विय। असम्मोहपच्‍चुपट्ठानो अरञ्‍ञगतसुदेसको विय। तयोपि चेते सब्बकुसलानं मूलभूताति दट्ठब्बा।
४७०. कायस्स पस्सम्भनं कायपस्सद्धि। चित्तस्स पस्सम्भनं चित्तपस्सद्धि। कायोति चेत्थ वेदनादयो तयो खन्धा। उभोपि पनेता एकतो कत्वा कायचित्तदरथवूपसमलक्खणा कायचित्तपस्सद्धियो, कायचित्तदरथनिमद्दनरसा, कायचित्तानं अपरिप्फन्दनसीतिभावपच्‍चुपट्ठाना, कायचित्तपदट्ठाना। कायचित्तानं अवूपसमकरउद्धच्‍चादिकिलेसपटिपक्खभूताति दट्ठब्बा।
कायस्स लहुभावो कायलहुता। चित्तस्स लहुभावो चित्तलहुता। ता कायचित्तगरुभाववूपसमलक्खणा, कायचित्तगरुभावनिमद्दनरसा, कायचित्तानं अदन्धतापच्‍चुपट्ठाना, कायचित्तपदट्ठाना। कायचित्तानं गरुभावकरथिनमिद्धादिकिलेसपटिपक्खभूताति दट्ठब्बा।
कायस्स मुदुभावो कायमुदुता। चित्तस्स मुदुभावो चित्तमुदुता। ता कायचित्तत्थम्भवूपसमलक्खणा , कायचित्तथद्धभावनिमद्दनरसा, अप्पटिघातपच्‍चुपट्ठाना, कायचित्तपदट्ठाना। कायचित्तानं थद्धभावकरदिट्ठिमानादिकिलेसपटिपक्खभूताति दट्ठब्बा।
कायस्स कम्मञ्‍ञभावो कायकम्मञ्‍ञता। चित्तस्स कम्मञ्‍ञभावो चित्तकम्मञ्‍ञता। ता कायचित्ताकम्मञ्‍ञभाववूपसमलक्खणा, कायचित्ताकम्मञ्‍ञभावनिमद्दनरसा, कायचित्तानं आरम्मणकरणसम्पत्तिपच्‍चुपट्ठाना, कायचित्तपदट्ठाना। कायचित्तानं अकम्मञ्‍ञभावकरावसेसनीवरणादिपटिपक्खभूता, पसादनीयवत्थूसु पसादावहा, हितकिरियासु विनियोगक्खमभावावहा सुवण्णविसुद्धि वियाति दट्ठब्बा।
कायस्स पागुञ्‍ञभावो कायपागुञ्‍ञता। चित्तस्स पागुञ्‍ञभावो चित्तपागुञ्‍ञता। ता कायचित्तानं अगेलञ्‍ञभावलक्खणा, कायचित्तगेलञ्‍ञनिमद्दनरसा, निरादीनवपच्‍चुपट्ठाना, कायचित्तपदट्ठाना। कायचित्तानं गेलञ्‍ञकरअसद्धियादिपटिपक्खभूताति दट्ठब्बा।
कायस्स उजुकभावो कायुजुकता। चित्तस्स उजुकभावो चित्तुजुकता। ता कायचित्तअज्‍जवलक्खणा, कायचित्तकुटिलभावनिमद्दनरसा, अजिम्हतापच्‍चुपट्ठाना, कायचित्तपदट्ठाना। कायचित्तानं कुटिलभावकरमायासाठेय्यादिपटिपक्खभूताति दट्ठब्बा।
४७१. छन्दोति कत्तुकामतायेतं अधिवचनं। तस्मा सो कत्तुकामतालक्खणो छन्दो, आरम्मणपरियेसनरसो, आरम्मणेन अत्थिकतापच्‍चुपट्ठानो, तदेवस्स पदट्ठानं। आरम्मणग्गहणे अयं चेतसो हत्थप्पसारणं विय दट्ठब्बो।
४७२. अधिमुच्‍चनं अधिमोक्खो। सो सन्‍निट्ठानलक्खणो, असंसप्पनरसो, निच्छयपच्‍चुपट्ठानो, सन्‍निट्ठेय्यधम्मपदट्ठानो, आरम्मणे निच्‍चलभावेन इन्दखीलो विय दट्ठब्बो।
४७३. किरिया कारो। मनम्हि कारो मनसिकारो। पुरिममनतो विसदिसमनं करोतीतिपि मनसिकारो। स्वायं आरम्मणपटिपादको, वीथिपटिपादको, जवनपटिपादकोति तिप्पकारो।
तत्थ आरम्मणपटिपादको मनम्हि कारोति मनसिकारो। सो सारणलक्खणो, सम्पयुत्तानं आरम्मणे संयोजनरसो, आरम्मणाभिमुखभावपच्‍चुपट्ठानो, आरम्मणपदट्ठानो। सङ्खारक्खन्धपरियापन्‍नो, आरम्मणपटिपादकत्तेन सम्पयुत्तानं सारथि विय दट्ठब्बो। वीथिपटिपादकोति पन पञ्‍चद्वारावज्‍जनस्सेतं अधिवचनं। जवनपटिपादकोति मनोद्वारावज्‍जनस्सेतं अधिवचनं। न ते इध अधिप्पेता।
४७४. तेसु धम्मेसु मज्झत्तता तत्रमज्झत्तता। सा चित्तचेतसिकानं समवाहितलक्खणा, ऊनाधिकतानिवारणरसा, पक्खपातुपच्छेदनरसा वा, मज्झत्तभावपच्‍चुपट्ठाना, चित्तचेतसिकानं अज्झुपेक्खनभावेन समप्पवत्तानं आजानीयानं अज्झुपेक्खकसारथि विय दट्ठब्बा।
करुणामुदिता च ब्रह्मविहारनिद्देसे (विसुद्धि॰ १.२६२) वुत्तनयेनेव वेदितब्बा। केवलञ्हि ता अप्पनाप्पत्ता रूपावचरा, इमा कामावचराति अयमेव विसेसो।
केचि पन मेत्तुपेक्खायोपि अनियतेसु इच्छन्ति, तं न गहेतब्बं। अत्थतो हि अदोसोयेव मेत्ता, तत्रमज्झत्तुपेक्खायेव उपेक्खाति।
४७५. कायदुच्‍चरिततो विरति कायदुच्‍चरितविरति। एस नयो सेसासुपि। लक्खणादितो पनेता तिस्सोपि कायदुच्‍चरितादिवत्थूनं अवीतिक्‍कमलक्खणा, अमद्दनलक्खणाति वुत्तं होति। कायदुच्‍चरितादिवत्थुतो सङ्कोचनरसा, अकिरियपच्‍चुपट्ठाना, सद्धाहिरोत्तप्पअप्पिच्छतादिगुणपदट्ठाना, पापकिरियतो चित्तस्स विमुखभावभूताति दट्ठब्बा।
४७६. इति इमेव छत्तिंस सङ्खारा पठमेन कामावचरकुसलविञ्‍ञाणेन सम्पयोगं गच्छन्तीति वेदितब्बा। यथा च पठमेन, एवं दुतियेनापि। ससङ्खारभावमत्तमेव हेत्थ विसेसो।
ततियेन पन ठपेत्वा अमोहं अवसेसा वेदितब्बा। तथा चतुत्थेन। ससङ्खारभावमत्तमेव हेत्थ विसेसो।
पठमे वुत्तेसु पन ठपेत्वा पीतिं अवसेसा पञ्‍चमेन सम्पयोगं गच्छन्ति। यथा च पञ्‍चमेन, एवं छट्ठेनापि। ससङ्खारभावमत्तमेव हेत्थ विसेसो। सत्तमेन च पन ठपेत्वा अमोहं अवसेसा वेदितब्बा। तथा अट्ठमेन। ससङ्खारभावमत्तमेव हेत्थ विसेसो।
पठमे वुत्तेसु ठपेत्वा विरतित्तयं सेसा रूपावचरकुसलेसु पठमेन सम्पयोगं गच्छन्ति। दुतियेन ततो वितक्‍कवज्‍जा। ततियेन ततो विचारवज्‍जा। चतुत्थेन ततो पीतिवज्‍जा। पञ्‍चमेन ततो अनियतेसु करुणामुदितावज्‍जा। तेयेव चतूसु आरुप्पकुसलेसु। अरूपावचरभावोयेव हि एत्थ विसेसो।
लोकुत्तरेसु पठमज्झानिके ताव मग्गविञ्‍ञाणे पठमरूपावचरविञ्‍ञाणे वुत्तनयेन, दुतियज्झानिकादिभेदे दुतियरूपावचरविञ्‍ञाणादीसु वुत्तनयेनेव वेदितब्बा। करुणामुदितानं पन अभावो, नियतविरतिता , लोकुत्तरता चाति अयमेत्थ विसेसो। एवं ताव कुसलायेव सङ्खारा वेदितब्बा।
४७७. अकुसलेसु लोभमूले पठमाकुसलसम्पयुत्ता ताव नियता सरूपेन आगता तेरस, येवापनका चत्तारोति सत्तरस। तत्थ फस्सो, चेतना, वितक्‍को, विचारो, पीति, वीरियं, जीवितं, समाधि, अहिरिकं, अनोत्तप्पं, लोभो, मोहो, मिच्छादिट्ठीति इमे सरूपेन आगता तेरस (ध॰ स॰ ३६५; ध॰ स॰ अट्ठ॰ ३६५)। छन्दो, अधिमोक्खो, उद्धच्‍चं, मनसिकारोति इमे येवापनका चत्तारो (ध॰ स॰ अट्ठ॰ ३६५)।
४७८. तत्थ न हिरियतीति अहिरिको। अहिरिकस्स भावो अहिरिकं। न ओतप्पतीति अनोत्तप्पं। तेसु अहिरिकं कायदुच्‍चरितादीहि अजिगुच्छनलक्खणं, अलज्‍जालक्खणं वा। अनोत्तप्पं तेहेव असारज्‍जलक्खणं, अनुत्तासलक्खणं वा। अयमेत्थ सङ्खेपो। वित्थारो पन हिरोत्तप्पानं वुत्तपटिपक्खवसेन वेदितब्बो।
४७९. लुब्भन्ति तेन, सयं वा लुब्भति, लुब्भनमत्तमेव वा तन्ति लोभो। मुय्हन्ति तेन, सयं वा मुय्हति, मुय्हनमत्तमेव वा तन्ति मोहो। तेसु लोभो आरम्मणग्गहणलक्खणो मक्‍कटालेपो विय, अभिसङ्गरसो तत्तकपाले खित्तमंसपेसि विय। अपरिच्‍चागपच्‍चुपट्ठानो तेलञ्‍जनरागो विय। संयोजनियधम्मेसु अस्साददस्सनपदट्ठानो। तण्हानदीभावेन वड्ढमानो सीघसोता नदी इव महासमुद्दं अपायमेव गहेत्वा गच्छतीति दट्ठब्बो।
४८०. मोहो चित्तस्स अन्धभावलक्खणो, अञ्‍ञाणलक्खणो वा, असम्पटिवेधरसो, आरम्मणसभावच्छादनरसो वा, असम्मापटिपत्तिपच्‍चुपट्ठानो, अन्धकारपच्‍चुपट्ठानो वा, अयोनिसोमनसिकारपदट्ठानो, सब्बाकुसलानं मूलन्ति दट्ठब्बो।
४८१. मिच्छा पस्सन्ति ताय, सयं वा मिच्छा पस्सति, मिच्छादस्सनमत्तं वा एसाति मिच्छादिट्ठि। सा अयोनिसो अभिनिवेसलक्खणा, परामासरसा, मिच्छाभिनिवेसपच्‍चुपट्ठाना, अरियानं अदस्सनकामतादिपदट्ठाना, परमं वज्‍जन्ति दट्ठब्बा।
४८२. उद्धतभावो उद्धच्‍चं। तं अवूपसमलक्खणं वाताभिघातचलजलं विय, अनवट्ठानरसं वाताभिघातचलधजपटाका विय, भन्तत्तपच्‍चुपट्ठानं पासाणाभिघातसमुद्धतभस्मं विय, चेतसो अवूपसमे अयोनिसोमनसिकारपदट्ठानं, चित्तविक्खेपोति दट्ठब्बं। सेसा कुसले वुत्तनयेनेव वेदितब्बा। अकुसलभावोयेव हि अकुसलभावेन च लामकत्तं एतेसं तेहि विसेसो।
४८३. इति इमे सत्तरस सङ्खारा पठमेन अकुसलविञ्‍ञाणेन सम्पयोगं गच्छन्तीति वेदितब्बा। यथा च पठमेन, एवं दुतियेनापि। ससङ्खारता पनेत्थ थिनमिद्धस्स च अनियतता विसेसो।
तत्थ थिननता थिनं। मिद्धनता मिद्धं। अनुस्साहसंहननता असत्तिविघातो चाति अत्थो। थिनञ्‍च मिद्धञ्‍च थिनमिद्धं। तत्थ थिनं अनुस्साहलक्खणं, वीरियविनोदनरसं, संसीदनपच्‍चुपट्ठानं। मिद्धं अकम्मञ्‍ञतालक्खणं, ओनहनरसं, लीनतापच्‍चुपट्ठानं, पचलायिकानिद्दापच्‍चुपट्ठानं वा। उभयम्पि अरतिविजम्भिकादीसु अयोनिसोमनसिकारपदट्ठानं।
ततियेन पठमे वुत्तेसु ठपेत्वा मिच्छादिट्ठिं अवसेसा वेदितब्बा। मानो पनेत्थ अनियतो होति। अयं विसेसो, सो उण्णतिलक्खणो, सम्पग्गहरसो, केतुकम्यतापच्‍चुपट्ठानो, दिट्ठिविप्पयुत्तलोभपदट्ठानो, उम्मादो विय दट्ठब्बो।
चतुत्थेन दुतिये वुत्तेसु ठपेत्वा मिच्छादिट्ठिं अवसेसा वेदितब्बा। एत्थापि च मानो अनियतेसु होतियेव। पठमे वुत्तेसु पन ठपेत्वा पीतिं अवसेसा पञ्‍चमेन सम्पयोगं गच्छन्ति। यथा च पञ्‍चमेन, एवं छट्ठेनापि। ससङ्खारता पनेत्थ थिनमिद्धस्स च अनियतभावो विसेसो। सत्तमेन पञ्‍चमे वुत्तेसु ठपेत्वा दिट्ठिं अवसेसा वेदितब्बा। मानो पनेत्थ अनियतो होति। अट्ठमेन छट्ठे वुत्तेसु ठपेत्वा दिट्ठिं अवसेसा वेदितब्बा। एत्थापि च मानो अनियतेसु होतियेवाति।
४८४. दोसमूलेसु पन द्वीसु पठमसम्पयुत्ता ताव नियता सरूपेन आगता एकादस, येवापनका चत्तारो, अनियता तयोति अट्ठारस । तत्थ फस्सो, चेतना, वितक्‍को, विचारो, वीरियं, जीवितं, समाधि, अहिरिकं, अनोप्पत्तं, दोसो, मोहोति इमे सरूपेन आगता एकादस (ध॰ स॰ ४१३; ध॰ स॰ अट्ठ॰ ४१३)। छन्दो, अधिमोक्खो, उद्धच्‍चं, मनसिकारोति इमे येवापनका चत्तारो (ध॰ स॰ अट्ठ॰ ४१३)। इस्सा, मच्छरियं, कुक्‍कुच्‍चन्ति इमे अनियता तयो (ध॰ स॰ अट्ठ॰ ४१३)।
४८५. तत्थ दुस्सन्ति तेन, सयं वा दुस्सति, दुस्सनमत्तमेव वा तन्ति दोसो। सो चण्डिक्‍कलक्खणो पहटासीविसो विय, विसप्पनरसो विसनिपातो विय, अत्तनो निस्सयदहनरसो वा दावग्गि विय। दूसनपच्‍चुपट्ठानो लद्धोकासो विय सपत्तो, आघातवत्थुपदट्ठानो, विससंसट्ठपूतिमुत्तं विय दट्ठब्बो।
४८६. इस्सायना इस्सा। सा परसम्पत्तीनं उसूयनलक्खणा। तत्थेव अनभिरतिरसा, ततो विमुखभावपच्‍चुपट्ठाना, परसम्पत्तिपदट्ठाना, संयोजनन्ति दट्ठब्बा।
४८७. मच्छरभावो मच्छरियं। तं लद्धानं वा लभितब्बानं वा अत्तनो सम्पत्तीनं निगूहनलक्खणं, तासंयेव परेहि साधारणभावअक्खमनरसं, सङ्कोचनपच्‍चुपट्ठानं, कटुकञ्‍चुकतापच्‍चुपट्ठानं वा, अत्तसम्पत्तिपदट्ठानं, चेतसो विरूपभावोति दट्ठब्बं।
४८८. कुच्छितं कतं कुकतं। तस्स भावो कुक्‍कुच्‍चं। तं पच्छानुतापलक्खणं, कताकतानुसोचनरसं, विप्पटिसारपच्‍चुपट्ठानं, कताकतपदट्ठानं, दासब्यमिव दट्ठब्बं। सेसा वुत्तप्पकारायेवाति।
इति इमे अट्ठारस सङ्खारा पठमेन दोसमूलेन सम्पयोगं गच्छन्तीति वेदितब्बा। यथा च पठमेन, एवं दुतियेनापि। ससङ्खारता पन अनियतेसु च थिनमिद्धसम्भवोव विसेसो।
४८९. मोहमूलेसु द्वीसु विचिकिच्छासम्पयुत्तेन ताव फस्सो, चेतना, वितक्‍को, विचारो, वीरियं, जीवितं, चित्तट्ठिति, अहिरिकं, अनोत्तप्पं , मोहो, विचिकिच्छाति सरूपेन आगता एकादस (ध॰ स॰ ४२२; ध॰ स॰ अट्ठ॰ ४२२), उद्धच्‍चं, मनसिकारोति येवापनका द्वे चाति तेरस।
४९०. तत्थ चित्तट्ठितीति पवत्तिट्ठितिमत्तो दुब्बलो समाधि। विगता चिकिच्छाति विचिकिच्छा। सा संसयलक्खणा, कम्पनरसा, अनिच्छयपच्‍चुपट्ठाना, अनेकंसगाहपच्‍चुपट्ठाना वा, विचिकिच्छायं अयोनिसोमनसिकारपदट्ठाना, पटिपत्तिअन्तरायकराति दट्ठब्बा। सेसा वुत्तप्पकारायेव।
उद्धच्‍चसम्पयुत्तेन विचिकिच्छासम्पयुत्ते वुत्तेसु ठपेत्वा विचिकिच्छं सेसा द्वादस। विचिकिच्छाय अभावेन पनेत्थ अधिमोक्खो उप्पज्‍जति। तेन सद्धिं तेरसेव, अधिमोक्खसब्भावतो च बलवतरो समाधि होति। यञ्‍चेत्थ उद्धच्‍चं, तं सरूपेनेव आगतं। अधिमोक्खमनसिकारा येवापनकवसेनाति एवं अकुसलसङ्खारा वेदितब्बा।
४९१. अब्याकतेसु विपाकाब्याकता ताव अहेतुकसहेतुकभेदतो दुविधा। तेसु अहेतुकविपाकविञ्‍ञाणसम्पयुत्ता अहेतुका। तत्थ कुसलाकुसलविपाकचक्खुविञ्‍ञाणसम्पयुत्ता ताव फस्सो, चेतना, जीवितं, चित्तट्ठितीति सरूपेन आगता चत्तारो (ध॰ स॰ ४३१; ध॰ स॰ अट्ठ॰ ४३१), येवापनको मनसिकारोयेवाति पञ्‍च। सोतघानजिव्हाकायविञ्‍ञाणसम्पयुत्तापि एतेयेव। उभयविपाकमनोधातुया एते चेव वितक्‍कविचाराधिमोक्खा चाति अट्ठ, तथा तिविधायपि अहेतुकमनोविञ्‍ञाणधातुया। या पनेत्थ सोमनस्ससहगता, ताय सद्धिं पीति अधिका होतीति वेदितब्बा।
सहेतुकविपाकविञ्‍ञाणसम्पयुत्ता पन सहेतुका। तेसु अट्ठकामावचरविपाकसम्पयुत्ता ताव अट्ठहि कामावचरकुसलेहि सम्पयुत्तसङ्खारसदिसायेव। या पन ता अनियतेसु करुणामुदिता, ता सत्तारम्मणत्ता विपाकेसु न सन्ति। एकन्तपरित्तारम्मणा हि कामावचरविपाका। न केवलञ्‍च करुणामुदिता, विरतियोपि विपाकेसु न सन्ति। ‘‘पञ्‍च सिक्खापदा कुसलायेवा’’ति हि वुत्तं।
रूपावचरारूपावचरलोकुत्तरविपाकविञ्‍ञाणसम्पयुत्ता पन तेसं कुसलविञ्‍ञाणसम्पयुत्तसङ्खारेहि सदिसा एव।
४९२. किरियाब्याकतापि अहेतुकसहेतुकभेदतो दुविधा। तेसु अहेतुककिरियविञ्‍ञाणसम्पयुत्ता अहेतुका। ते च कुसलविपाकमनोधातुअहेतुकमनोविञ्‍ञाणधातुद्वययुत्तेहि समाना। मनोविञ्‍ञाणधातुद्वये पन वीरियं अधिकं। वीरियसब्भावतो बलप्पत्तो समाधि होति। अयमेत्थ विसेसो।
सहेतुककिरियविञ्‍ञाणसम्पयुत्ता पन सहेतुका। तेसु अट्ठकामावचरकिरियविञ्‍ञाणसम्पयुत्ता ताव ठपेत्वा विरतियो अट्ठहि कामावचरकुसलेहि सम्पयुत्तसङ्खारसदिसा। रूपावचरारूपावचरकिरियसम्पयुत्ता पन सब्बाकारेनपि तेसं कुसलविञ्‍ञाणसम्पयुत्तसदिसायेवाति एवं अब्याकतापि सङ्खारा वेदितब्बाति।
इदं सङ्खारक्खन्धे वित्थारकथामुखं।
इदं ताव अभिधम्मे पदभाजनीयनयेन खन्धेसु वित्थारकथामुखं।

अतीतादिविभागकथा

४९३. भगवता पन –
‘‘यंकिञ्‍चि रूपं अतीतानागतपच्‍चुप्पन्‍नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, तदेकज्झं अभिसंयूहित्वा अभिसङ्खिपित्वा अयं वुच्‍चति रूपक्खन्धो। या काचि वेदना… या काचि सञ्‍ञा… ये केचि सङ्खारा… यंकिञ्‍चि विञ्‍ञाणं अतीतानागतपच्‍चुप्पन्‍नं…पे॰… अभिसङ्खिपित्वा अयं वुच्‍चति विञ्‍ञाणक्खन्धो’’ति (विभ॰ २,२६) –
एवं खन्धा वित्थारिता।
तत्थ यंकिञ्‍चीति अनवसेसपरियादानं। रूपन्ति अतिप्पसङ्गनियमनं। एवं पदद्वयेनापि रूपस्स अनवसेसपरिग्गहो कतो होति। अथस्स अतीतादिना विभागं आरभति। तञ्हि किञ्‍चि अतीतं, किञ्‍चि अनागतादिभेदन्ति। एस नयो वेदनादीसु।
४९४. तत्थ रूपं ताव अद्धासन्ततिसमयखणवसेन चतुधा अतीतं नाम होति। तथा अनागतपच्‍चुप्पन्‍नं।
तत्थ अद्धावसेन ताव एकस्स एकस्मिं भवे पटिसन्धितो पुब्बे अतीतं, चुतितो उद्धं अनागतं, उभिन्‍नमन्तरे पच्‍चुप्पन्‍नं।
सन्ततिवसेन सभागएकउतुसमुट्ठानं एकाहारसमुट्ठानञ्‍च पुब्बापरियवसेन वत्तमानम्पि पच्‍चुप्पन्‍नं, ततो पुब्बे विसभागउतुआहारसमुट्ठानं अतीतं, पच्छा अनागतं। चित्तजं एकवीथिएकजवनएकसमापत्तिसमुट्ठानं पच्‍चुप्पन्‍नं, ततो पुब्बे अतीतं, पच्छा अनागतं। कम्मसमुट्ठानस्स पाटियेक्‍कं सन्ततिवसेन अतीतादिभेदो नत्थि, तेसञ्‍ञेव पन उतुआहारचित्तसमुट्ठानानं उपत्थम्भकवसेन तस्स अतीतादिभावो वेदितब्बो।
समयवसेन एकमुहुत्तपुब्बण्हसायन्हरत्तिन्दिवादीसु समयेसु सन्तानवसेन पवत्तमानं तं तं समयं पच्‍चुप्पन्‍नं नाम, ततो पुब्बे अतीतं, पच्छा अनागतं।
खणवसेन उप्पादादिखणत्तयपरियापन्‍नं पच्‍चुप्पन्‍नं, ततो पुब्बे अनागतं, पच्छा अतीतं। अपिच अतिक्‍कन्तहेतुपच्‍चयकिच्‍चं अतीतं, निट्ठितहेतुकिच्‍चं अनिट्ठितपच्‍चयकिच्‍चं पच्‍चुप्पन्‍नं, उभयकिच्‍चं असम्पत्तं अनागतं। सकिच्‍चक्खणे वा पच्‍चुप्पन्‍नं, ततो पुब्बे अनागतं, पच्छा अतीतं। एत्थ च खणादिकथाव निप्परियाया। सेसा सपरियाया।
४९५. अज्झत्तबहिद्धाभेदो वुत्तनयो एव। अपिच इध नियकज्झत्तम्पि अज्झत्तं परपुग्गलिकम्पि च बहिद्धाति वेदितब्बं। ओळारिकसुखुमभेदो वुत्तनयोव।
४९६. हीनपणीतभेदो दुविधो परियायतो निप्परियायतो च। तत्थ अकनिट्ठानं रूपतो सुदस्सीनं रूपं हीनं। तदेव सुदस्सानं रूपतो पणीतं। एवं याव नरकसत्तानं रूपं, ताव परियायतो हीनपणीतता वेदितब्बा। निप्परियायतो पन यत्थ अकुसलविपाकं उप्पज्‍जति, तं हीनं। यत्थ कुसलविपाकं, तं पणीतं।
दूरे सन्तिकेति इदम्पि वुत्तनयमेव। अपिच ओकासतोपेत्थ उपादायुपादाय दूरसन्तिकता वेदितब्बा।
४९७. तदेकज्झं अभिसंयूहित्वा अभिसङ्खिपित्वाति तं अतीतादीहि पदेहि विसुं विसुं निद्दिट्ठं रूपं सब्बं रुप्पनलक्खणसङ्खाते एकविधभावे पञ्‍ञाय रासिं कत्वा रूपक्खन्धोति वुच्‍चतीति अयमेत्थ अत्थो। एतेन सब्बम्पि रूपं रुप्पनलक्खणे रासिभावूपगमनेन रूपक्खन्धोति दस्सितं होति। न हि रूपतो अञ्‍ञो रूपक्खन्धो नाम अत्थि।
४९८. यथा च रूपं, एवं वेदनादयोपि वेदयितलक्खणादीसु रासिभावूपगमनेन। न हि वेदनादीहि अञ्‍ञे वेदनाक्खन्धादयो नाम अत्थि।
अतीतादिविभागे पनेत्थ सन्ततिवसेन खणादिवसेन च वेदनाय अतीतानागतपच्‍चुप्पन्‍नभावो वेदितब्बो। तत्थ सन्ततिवसेन एकवीथिएकजवनएकसमापत्तिपरियापन्‍ना एकवीथिविसयसमायोगप्पवत्ता च पच्‍चुप्पन्‍ना, ततो पुब्बे अतीता, पच्छा अनागता। खणादिवसेन खणत्तयपरियापन्‍ना पुब्बन्तापरन्तमज्झत्तगता सकिच्‍चञ्‍च कुरुमाना वेदना पच्‍चुप्पन्‍ना, ततो पुब्बे अतीता, पच्छा अनागता। अज्झत्तबहिद्धाभेदो नियकज्झत्तवसेन वेदितब्बो।
४९९. ओळारिकसुखुमभेदो ‘‘अकुसला वेदना ओळारिका, कुसलाब्याकता वेदना सुखुमा’’तिआदिना (विभ॰ ११) नयेन विभङ्गे वुत्तेन जातिसभावपुग्गललोकियलोकुत्तरवसेन वेदितब्बो। जातिवसेन ताव अकुसला वेदना सावज्‍जकिरियहेतुतो, किलेससन्तापभावतो च अवूपसन्तवुत्तीति कुसलवेदनाय ओळारिका, सब्यापारतो, सउस्साहतो, सविपाकतो, किलेससन्तापभावतो, सावज्‍जतो च विपाकाब्याकताय ओळारिका, सविपाकतो, किलेससन्तापभावतो, सब्याबज्झतो, सावज्‍जतो च किरियाब्याकताय ओळारिका। कुसलाब्याकता पन वुत्तविपरियायतो अकुसलाय सुखुमा। द्वेपि कुसलाकुसलवेदना सब्यापारतो, सउस्साहतो, सविपाकतो च यथायोगं दुविधायपि अब्याकताय ओळारिका , वुत्तविपरियायेन दुविधापि अब्याकता ताहि सुखुमा। एवं ताव जातिवसेन ओळारिकसुखुमता वेदितब्बा।
५००. सभाववसेन पन दुक्खा वेदना निरस्सादतो, सविप्फारतो, खोभकरणतो, उब्बेजनीयतो, अभिभवनतो च इतराहि द्वीहि ओळारिका, इतरा पन द्वे साततो, सन्ततो, पणीततो, मनापतो, मज्झत्ततो च यथायोगं दुक्खाय सुखुमा। उभो पन सुखदुक्खा सविप्फारतो, खोभकरणतो, पाकटतो च अदुक्खमसुखाय ओळारिका, सा वुत्तविपरियायेन तदुभयतो सुखुमा। एवं सभाववसेन ओळारिकसुखुमता वेदितब्बा।
५०१. पुग्गलवसेन पन असमापन्‍नस्स वेदना नानारम्मणे विक्खित्तभावतो समापन्‍नस्स वेदनाय ओळारिका, विपरियायेन इतरा सुखुमा। एवं पुग्गलवसेन ओळारिकसुखुमता वेदितब्बा।
लोकियलोकुत्तरवसेन पन सासवा वेदना लोकिया, सा आसवुप्पत्तिहेतुतो, ओघनियतो, योगनियतो, गन्थनियतो, नीवरणियतो, उपादानियतो, संकिलेसिकतो, पुथुज्‍जनसाधारणतो च अनासवाय ओळारिका। सा विपरियायेन सासवाय सुखुमा। एवं लोकियलोकुत्तरवसेन ओळारिकसुखुमता वेदितब्बा।
५०२. तत्थ जातिआदिवसेन सम्भेदो परिहरितब्बो। अकुसलविपाककआयविञ्‍ञाणसम्पयुत्ता हि वेदना जातिवसेन अब्याकतत्ता सुखुमापि समाना सभावादिवसेन ओळारिका होति। वुत्तञ्हेतं ‘‘अब्याकता वेदना सुखुमा। दुक्खा वेदना ओळारिका। समापन्‍नस्स वेदना सुखुमा। असमापन्‍नस्स वेदना ओळारिका। सासवा वेदना ओळारिका। अनासवा वेदना सुखुमा’’ति (विभ॰ ११)। यथा च दुक्खा वेदना, एवं सुखादयोपि जातिवसेन ओळारिका सभावादिवसेन सुखुमा होन्ति। तस्मा यथा जातिआदिवसेन सम्भेदो न होति, तथा वेदनानं ओळारिकसुखुमता वेदितब्बा। सेय्यथिदं – अब्याकता जातिवसेन कुसलाकुसलाहि सुखुमा। तत्थ कतमा अब्याकता? किं दुक्खा? किं सुखा? किं समापन्‍नस्स? किं असमापन्‍नस्स? किं सासवा ? किं अनासवाति? एवं सभावादिभेदो न परामसितब्बो। एस नयो सब्बत्थ।
अपिच तं तं वा पन वेदनं उपादायुपादाय वेदना ओळारिकसुखुमा दट्ठब्बाति वचनतो अकुसलादीसुपि लोभसहगताय दोससहगता वेदना अग्गि विय अत्तनो निस्सयदहनतो ओळारिका, लोभसहगता सुखुमा। दोससहगतापि नियता ओळारिका, अनियता सुखुमा। नियतापि कप्पट्ठितिका ओळारिका, इतरा सुखुमा। कप्पट्ठितिकासुपि असङ्खारिका ओळारिका, इतरा सुखुमा। लोभसहगता पन दिट्ठिसम्पयुत्ता ओळारिका, इतरा सुखुमा। सापि नियता कप्पट्ठितिका असङ्खारिका ओळारिका, इतरा सुखुमा। अविसेसेन च अकुसला बहुविपाका ओळारिका, अप्पविपाका सुखुमा। कुसला पन अप्पविपाका ओळारिका, बहुविपाका सुखुमा।
अपिच कामावचरकुसला ओळारिका। रूपावचरा सुखुमा। ततो अरूपावचरा। ततो लोकुत्तरा। कामावचरा दानमया ओळारिका। सीलमया सुखुमा। ततो भावनामया। भावनामयापि दुहेतुका ओळारिका। तिहेतुका सुखुमा। तिहेतुकापि ससङ्खारिका ओळारिका। असङ्खारिका सुखुमा। रूपावचरा च पठमज्झानिका ओळारिका…पे॰… पञ्‍चमज्झानिका सुखुमा। अरूपावचरा च आकासानञ्‍चायतनसम्पयुत्ता ओळारिका…पे॰… नेवसञ्‍ञानासञ्‍ञायतनसम्पयुत्ता सुखुमाव। लोकुत्तरा च सोतापत्तिमग्गसम्पयुत्ता ओळारिका…पे॰… अरहत्तमग्गसम्पयुत्ता सुखुमाव। एस नयो तं तं भूमिविपाककिरियवेदनासु च दुक्खादिअसमापन्‍नादिसासवादिवसेन वुत्तवेदनासु च।
ओकासवसेन चापि निरये दुक्खा ओळारिका। तिरच्छानयोनियं सुखुमा…पे॰… परनिम्मितवसवत्तीसु सुखुमाव। यथा च दुक्खा, एवं सुखापि सब्बत्थ यथानुरूपं योजेतब्बा। वत्थुवसेन चापि हीनवत्थुका या काचि वेदना ओळारिका, पणीतवत्थुका सुखुमा।
हीनपणीतभेदे या ओळारिका, सा हीना। या च सुखुमा, सा पणीताति दट्ठब्बा।
५०३. दूरपदं पन ‘‘अकुसला वेदना कुसलाब्याकताहि वेदनाहि दूरे’’। सन्तिकेपदं ‘‘अकुसला वेदना अकुसलाय वेदनाय सन्तिके’’तिआदिना नयेन विभङ्गे विभत्तं। तस्मा अकुसला वेदना विसभागतो, असंसट्ठतो, असरिक्खतो च कुसलाब्याकताहि दूरे, तथा कुसलाब्याकता अकुसलाय। एस नयो सब्बवारेसु। अकुसला पन वेदना सभागतो, सरिक्खतो च अकुसलाय सन्तिकेति। इदं वेदनाक्खन्धस्स अतीतादिविभागे वित्थारकथामुखं। तंतंवेदनासम्पयुत्तानं पन सञ्‍ञादीनम्पि एवमेव वेदितब्बं।

कमादिविनिच्छयकथा

५०४. एवं विदित्वा च पुन एतेस्वेव –
खन्धेसु ञाणभेदत्थं, कमतोथ विसेसतो।
अनूनाधिकतो चेव, उपमातो तथेव च॥
दट्ठब्बतो द्विधा एवं, पस्सन्तस्सत्थसिद्धितो।
विनिच्छयनयो सम्मा, विञ्‍ञातब्बो विभाविना॥
तत्थ कमतोति इध उप्पत्तिक्‍कमो, पहानक्‍कमो, पटिपत्तिक्‍कमो, भूमिक्‍कमो, देसनाक्‍कमोति बहुविधो कमो।
तत्थ ‘‘पठमं कललं होति, कलला होति अब्बुद’’न्ति (सं॰ नि॰ १.२३५) एवमादि उप्पत्तिक्‍कमो। ‘‘दस्सनेन पहातब्बा धम्मा, भावनाय पहातब्बा धम्मा’’ति (ध॰ स॰ तिकमातिका ८) एवमादि पहानक्‍कमो। ‘‘सीलविसुद्धि, चित्तविसुद्धी’’ति (म॰ नि॰ १.२५९; पटि॰ म॰ ३.४१) एवमादि पटिपत्तिक्‍कमो। ‘‘कामावचरा, रूपावचरा’’ति (ध॰ स॰ ९८७) एवमादि भूमिक्‍कमो। ‘‘चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना’’ति (दी॰ नि॰ ३.१४५) वा, ‘‘दानकथं, सीलकथ’’न्ति (दी॰ नि॰ १.२९८) वा एवमादि देसनाक्‍कमो। तेसु इध उप्पत्तिक्‍कमो ताव न युज्‍जति, कललादीनं विय खन्धानं पुब्बापरियववत्थानेन अनुप्पत्तितो। न पहानक्‍कमो, कुसलाब्याकतानं अप्पहातब्बतो। नपटिपत्तिक्‍कमो, अकुसलानं अप्पटिपज्‍जनीयतो। न भूमिक्‍कमो, वेदनादीनं चतुभूमिपरियापन्‍नत्ता। देसनाक्‍कमो पन युज्‍जति।
अभेदेन हि पञ्‍चसु खन्धेसु अत्तगाहपतितं वेनेय्यजनं समूहघनविनिब्भोगदस्सनेन अत्तगाहतो मोचेतुकामो भगवा हितकामो तस्स तस्स जनस्स सुखगहणत्थं चक्खुआदीनम्पि विसयभूतं ओळारिकं पठमं रूपक्खन्धं देसेसि। ततो इट्ठानिट्ठरूपसंवेदनिकं वेदनं। ‘‘यं वेदयति, तं सञ्‍जानाती’’ति एवं वेदनाविसयस्स आकारगाहिकं सञ्‍ञं। सञ्‍ञावसेन अभिसङ्खारके सङ्खारे। तेसं वेदनादीनं निस्सयं अधिपतिभूतञ्‍च नेसं विञ्‍ञाणन्ति एवं ताव कमतो विनिच्छयनयो विञ्‍ञातब्बो।
५०५. विसेसतोति खन्धानञ्‍च उपादानक्खन्धानञ्‍च विसेसतो। को पन नेसं विसेसो, खन्धा ताव अविसेसतो वुत्ता। उपादानक्खन्धा सासवउपादानियभावेन विसेसेत्वा। यथाह –
‘‘पञ्‍च चेव वो, भिक्खवे, खन्धे देसेस्सामि पञ्‍चुपादानक्खन्धे च, तं सुणाथ। कतमे च, भिक्खवे, पञ्‍चक्खन्धा, यंकिञ्‍चि, भिक्खवे, रूपं अतीतानागतपच्‍चुप्पन्‍नं…पे॰… सन्तिके वा, अयं वुच्‍चति, भिक्खवे, रूपक्खन्धो। या काचि वेदना…पे॰… यंकिञ्‍चि विञ्‍ञाणं…पे॰… सन्तिके वा, अयं वुच्‍चति, भिक्खवे, विञ्‍ञाणक्खन्धो। इमे वुच्‍चन्ति, भिक्खवे, पञ्‍चक्खन्धा। कतमे च, भिक्खवे, पञ्‍चुपादानक्खन्धा। यंकिञ्‍चि, भिक्खवे, रूपं…पे॰… सन्तिके वा सासवं उपादानियं, अयं वुच्‍चति, भिक्खवे, रूपुपादानक्खन्धो। या काचि वेदना…पे॰… यंकिञ्‍चि विञ्‍ञाणं…पे॰… सन्तिके वा सासवं उपादानियं, अयं वुच्‍चति, भिक्खवे, विञ्‍ञाणुपादानक्खन्धो। इमे वुच्‍चन्ति, भिक्खवे, पञ्‍चुपादानक्खन्धा’’ति (सं॰ नि॰ ३.४८)।
एत्थ च यथा वेदनादयो अनासवापि अत्थि, न एवं रूपं। यस्मा पनस्स रासट्ठेन खन्धभावो युज्‍जति, तस्मा खन्धेसु वुत्तं। यस्मा रासट्ठेन च सासवट्ठेन च उपादानक्खन्धभावो युज्‍जति, तस्मा उपादानक्खन्धेसु वुत्तं। वेदनादयो पन अनासवाव खन्धेसु वुत्ता। सासवा उपादानक्खन्धेसु। उपादानक्खन्धाति चेत्थ उपादानगोचरा खन्धा उपादानक्खन्धाति एवमत्थो दट्ठब्बो। इध पन सब्बेपेते एकज्झं कत्वा खन्धाति अधिप्पेता।
५०६. अनूनाधिकतोति कस्मा पन भगवता पञ्‍चेव खन्धा वुत्ता अनूना अनधिकाति। सब्बसङ्खतसभागेकसङ्गहतो अत्तत्तनियगाहवत्थुस्स एतपरमतो अञ्‍ञेसञ्‍च तदवरोधतो। अनेकप्पभेदेसु हि सङ्खतधम्मेसु सभागवसेन सङ्गय्हमानेसु रूपम्पि रूपसभागेकसङ्गहवसेन एको खन्धो होति। वेदना वेदनासभागेकसङ्गहवसेन एको खन्धो होति। एस नयो सञ्‍ञादीसु। तस्मा सब्बसङ्खतसभागेकसङ्गहतो पञ्‍चेव वुत्ता। एतपरमञ्‍चेतं अत्तत्तनियगाहवत्थु यदिदं रूपादयो पञ्‍च। वुत्तञ्हेतं ‘‘रूपे खो, भिक्खवे, सति रूपं उपादाय रूपं अभिनिविस्स एवं दिट्ठि उप्पज्‍जति ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति। वेदनाय, सञ्‍ञाय, सङ्खारेसु, विञ्‍ञाणे सति विञ्‍ञाणं उपादाय विञ्‍ञाणं अभिनिविस्स एवं दिट्ठि उप्पज्‍जति ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’ति (सं॰ नि॰ ३.२०७)। तस्मा अत्तत्तनियगाहवत्थुस्स एतपरमतोपि पञ्‍चेव वुत्ता। येपि चञ्‍ञे सीलादयो पञ्‍च धम्मक्खन्धा वुत्ता, तेपि सङ्खारक्खन्धे परियापन्‍नत्ता एत्थेव अवरोधं गच्छन्ति। तस्मा अञ्‍ञेसं तदवरोधतोपि पञ्‍चेव वुत्ताति एवं अनूनाधिकतो विनिच्छयनयो विञ्‍ञातब्बो।
५०७. उपमातोति एत्थ हि गिलानसालुपमो रूपुपादानक्खन्धो, गिलानुपमस्स विञ्‍ञाणुपादानक्खन्धस्स वत्थुद्वारारम्मणवसेन निवासट्ठानतो। गेलञ्‍ञुपमो वेदनुपादानक्खन्धो, आबाधकत्ता। गेलञ्‍ञसमुट्ठानुपमो सञ्‍ञुपादानक्खन्धो, कामसञ्‍ञादिवसेन रागादिसम्पयुत्तवेदनासब्भावा। असप्पायसेवनुपमो सङ्खारुपादानक्खन्धो, वेदनागेलञ्‍ञस्स निदानत्ता। ‘‘वेदनं वेदनत्थाय अभिसङ्खरोन्ती’’ति (सं॰ नि॰ ३.७९) हि वुत्तं। तथा ‘‘अकुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं कायविञ्‍ञाणं उप्पन्‍नं होति दुक्खसहगत’’न्ति (ध॰ स॰ ५५६)। गिलानुपमो विञ्‍ञाणुपादानक्खन्धो, वेदनागेलञ्‍ञेन अपरिमुत्तत्ता। अपिच चारककारणअपराधकारणकारकअपराधिकुपमा एते भाजनभोजनब्यञ्‍जनपरिवेसकभुञ्‍जकूपमा चाति एवं उपमातो विनिच्छयनयो विञ्‍ञातब्बो।
५०८. दट्ठब्बतो द्विधाति सङ्खेपतो वित्थारतो चाति एवं द्विधा दट्ठब्बतोपेत्थ विनिच्छयनयो विञ्‍ञातब्बो। सङ्खेपतो हि पञ्‍चुपादानक्खन्धा आसीविसूपमे (सं॰ नि॰ ४.२३८) वुत्तनयेन उक्खित्तासिकपच्‍चत्थिकतो, भारसुत्तवसेन (सं॰ नि॰ ३.२२) भारतो, खज्‍जनीयपरियायवसेन (सं॰ नि॰ ३.७९) खादकतो, यमकसुत्तवसेन (सं॰ नि॰ ३.८५) अनिच्‍चदुक्खानत्तसङ्खतवधकतो दट्ठब्बा। वित्थारतो पनेत्थ फेणपिण्डो विय रूपं दट्ठब्बं, परिमद्दनासहनतो। उदकपुब्बुळं विय वेदना, मुहुत्तरमणीयतो। मरीचिका विय सञ्‍ञा, विप्पलम्भनतो। कदलिक्खन्धो विय सङ्खारा, असारकतो। माया विय विञ्‍ञाणं, वञ्‍चकतो। विसेसतो च सुळारम्पि अज्झत्तिकं रूपं असुभन्ति दट्ठब्बं। वेदना तीहि दुक्खताहि अविनिमुत्ततो दुक्खाति। सञ्‍ञासङ्खारा अविधेय्यतो अनत्ताति। विञ्‍ञाणं उदयब्बयधम्मतो अनिच्‍चन्ति दट्ठब्बं।
५०९. एवं पस्सन्तस्सत्थसिद्धितोति एवञ्‍च सङ्खेपवित्थारवसेन द्विधा पस्सतो या अत्थसिद्धि होति, ततोपि विनिच्छयनयो विञ्‍ञातब्बो। सेय्यथिदं – सङ्खेपतो ताव पञ्‍चुपादानक्खन्धे उक्खित्तासिकपच्‍चत्थिकादिभावेन पस्सन्तो खन्धेहि न विहञ्‍ञति। वित्थारतो पन रूपादीनि फेणपिण्डादिसदिसभावेन पस्सन्तो न असारेसु सारदस्सी होति।
विसेसतो च अज्झत्तिकरूपं असुभतो पस्सन्तो कबळीकाराहारं परिजानाति, असुभे सुभन्ति विपल्‍लासं पजहति। कामोघं उत्तरति, कामयोगेन विसंयुज्‍जति, कामासवेन अनासवो होति, अभिज्झाकायगन्थं भिन्दति, कामुपादानं न उपादियति।
वेदनं दुक्खतो पस्सन्तो फस्साहारं परिजानाति, दुक्खे सुखन्ति विपल्‍लासं पजहति, भवोघं उत्तरति, भवयोगेन विसंयुज्‍जति, भवासवेन अनासवो होति, ब्यापादकायगन्थं भिन्दति, सीलब्बतुपादानं न उपादियति।
सञ्‍ञं सङ्खारे च अनत्ततो पस्सन्तो मनोसञ्‍चेतनाहारं परिजानाति, अनत्तनि अत्ताति विपल्‍लासं पजहति, दिट्ठोघं उत्तरति, दिट्ठियोगेन विसंयुज्‍जति, दिट्ठासवेन अनासवो होति। इदंसच्‍चाभिनिवेसकायगन्थं भिन्दति, अत्तवादुपादानं न उपादियति।
विञ्‍ञाणं अनिच्‍चतो पस्सन्तो विञ्‍ञाणाहारं परिजानाति, अनिच्‍चे निच्‍चन्ति विपल्‍लासं पजहति, अविज्‍जोघं उत्तरति, अविज्‍जायोगेन विसंयुज्‍जति, अविज्‍जासवेन अनासवो होति, सीलब्बतपरामासकायगन्थं भिन्दति, दिट्ठुपादानं न उपादियति।
एवं महानिसंसं, वधकादिवसेन दस्सनं यस्मा।
तस्मा खन्धे धीरो, वधकादिवसेन पस्सेय्याति॥
इति साधुजनपामोज्‍जत्थाय कते विसुद्धिमग्गे
पञ्‍ञाभावनाधिकारे
खन्धनिद्देसो नाम
चुद्दसमो परिच्छेदो।