११. समाधिनिद्देसो
आहारेपटिक्कूलभावना
२९४. इदानि आरुप्पानन्तरं एका सञ्ञाति एवं उद्दिट्ठाय आहारे पटिक्कूलसञ्ञाय भावनानिद्देसो अनुप्पत्तो। तत्थ आहरतीति आहारो। सो चतुब्बिधो कबळीकाराहारो, फस्साहारो, मनोसञ्चेतनाहारो, विञ्ञाणाहारोति।
को पनेत्थ किमाहरतीति? कबळीकाराहारो ओजट्ठमकं रूपं आहरति। फस्साहारो तिस्सो वेदना आहरति। मनोसञ्चेतनाहारो तीसु भवेसु पटिसन्धिं आहरति। विञ्ञाणाहारो पटिसन्धिक्खणे नामरूपं आहरति।
तेसु कबळीकाराहारे निकन्तिभयं। फस्साहारे उपगमनभयं। मनोसञ्चेतनाहारे उपपत्तिभयं। विञ्ञाणाहारे पटिसन्धिभयं। एवं सप्पटिभयेसु च तेसु कबळीकाराहारो पुत्तमंसूपमेन (सं॰ नि॰ २.६३) दीपेतब्बो। फस्साहारो निच्चम्मगावूपमेन (सं॰ नि॰ २.६३)। मनोसञ्चेतनाहारो अङ्गारकासूपमेन (सं॰ नि॰ २.६३)। विञ्ञाणाहारो सत्तिसतूपमेनाति (सं॰ नि॰ २.६३)। इमेसु पन चतूसु आहारेसु असितपीतखायितसायितप्पभेदो कबळीकारो आहारोव इमस्मिं अत्थे आहारोति अधिप्पेतो। तस्मिं आहारे पटिक्कूलाकारग्गहणवसेन उप्पन्ना सञ्ञा आहारे पटिक्कूलसञ्ञा।
तं आहारे पटिक्कूलसञ्ञं भावेतुकामेन कम्मट्ठानं उग्गहेत्वा उग्गहतो एकपदम्पि अविरज्झन्तेन रहोगतेन पटिसल्लीनेन असितपीतखायितसायितप्पभेदे कबळीकाराहारे दसहाकारेहि पटिक्कूलता पच्चवेक्खितब्बा। सेय्यथिदं, गमनतो, परियेसनतो, परिभोगतो, आसयतो, निधानतो, अपरिपक्कतो, परिपक्कतो, फलतो, निस्सन्दतो, सम्मक्खनतोति।
२९५. तत्थ गमनतोति एवं महानुभावे नाम सासने पब्बजितेन सकलरत्तिं बुद्धवचनसज्झायं वा समणधम्मं वा कत्वा कालस्सेव वुट्ठाय चेतियङ्गणबोधियङ्गणवत्तं कत्वा पानीयं परिभोजनीयं उपट्ठपेत्वा परिवेणं सम्मज्जित्वा सरीरं पटिजग्गित्वा आसनमारूय्ह वीसतिंस वारे कम्मट्ठानं मनसिकरित्वा उट्ठाय पत्तचीवरं गहेत्वा निजनसम्बाधानि पविवेकसुखानि छायूदकसम्पन्नानि सुचीनि सीतलानि रमणीयभूमिभागानि तपोवनानि पहाय अरियं विवेकरतिं अनपेक्खित्वा सुसानाभिमुखेन सिङ्गालेन विय आहारत्थाय गामाभिमुखेन गन्तब्बं।
एवं गच्छता च मञ्चम्हा वा पीठम्हा वा ओतरणतो पट्ठाय पादरजघरगोलिकवच्चादिसम्परिकिण्णं पच्चत्थरणं अक्कमितब्बं होति। ततो अप्पेकदा मूसिकजतुकवच्चादीहि उपहतत्ता अन्तोगब्भतो पटिक्कूलतरं पमुखं दट्ठब्बं होति। ततो उलूकपारावतादिवच्चसम्मक्खितत्ता उपरिमतलतो पटिक्कूलतरं हेट्ठिमतलं। ततो कदाचि कदाचि वातेरितेहि पुराणतिणपण्णेहि गिलानसामणेरानं मुत्तकरीसखेळसिङ्घाणिकाहि वस्सकाले उदकचिक्खल्लादीहि च संकिलिट्ठत्ता हेट्ठिमतलतो पटिक्कूलतरं परिवेणं। परिवेणतो पटिक्कूलतरा विहाररच्छा दट्ठब्बा होति।
अनुपुब्बेन पन बोधिञ्च चेतियञ्च वन्दित्वा वितक्कमाळके ठितेन मुत्तरासिसदिसं चेतियं मोरपिञ्छकलापमनोहरं बोधिं देवविमानसम्पत्तिसस्सिरीकं सेनासनञ्च अनपलोकेत्वा एवरूपं नाम रमणीयं पदेसं पिट्ठितो कत्वा आहारहेतु गन्तब्बं भविस्सतीति पक्कमित्वा गाममग्गं पटिपन्नेन खाणुकण्टकमग्गोपि उदकवेगभिन्नविसममग्गोपि दट्ठब्बो होति।
ततो गण्डं पटिच्छादेन्तेन विय निवासनं निवासेत्वा वणचोळकं बन्धन्तेन विय कायबन्धनं बन्धित्वा अट्ठिसङ्घातं पटिच्छादेन्तेन विय चीवरं पारुपित्वा भेसज्जकपालं नीहरन्तेन विय पत्तं नीहरित्वा गामद्वारसमीपं पापुणन्तेन हत्थिकुणपअस्सकुणपगोकुणपमहिंसकुणपमनुस्सकुणपअहिकुणपकुक्कुरकुणपानिपि दट्ठब्बानि भवन्ति। न केवलञ्च दट्ठब्बानि, गन्धोपि नेसं घानं पटिहनमानो अधिवासेतब्बो होति। ततो गामद्वारे ठत्वा चण्डहत्थिअस्सादिपरिस्सयपरिवज्जनत्थं गामरच्छा ओलोकेतब्बा होन्ति।
इच्चेतं पच्चत्थरणादिअनेककुणपपरियोसानं पटिक्कूलं आहारहेतु अक्कमितब्बञ्च दट्ठब्बञ्च घायितब्बञ्च होति। अहो वत भो पटिक्कूलो आहारोति एवं गमनतो पटिक्कूलता पच्चवेक्खितब्बा।
२९६. कथं परियेसनतो? एवं गमनपटिक्कूलं अधिवासेत्वापि गामं पविट्ठेन सङ्घाटिपारुतेन कपणमनुस्सेन विय कपालहत्थेन घरपटिपाटिया गामवीथीसु चरितब्बं होति। यत्थ वस्सकाले अक्कन्तअक्कन्तट्ठाने याव पिण्डिकमंसापि उदकचिक्खल्ले पादा पविसन्ति, एकेन हत्थेन पत्तं गहेतब्बं होति, एकेन चीवरं उक्खिपितब्बं। गिम्हकाले वातवेगेन समुट्ठितेहि पंसुतिणरजेहि ओकिण्णसरीरेन चरितब्बं। तं तं गेहद्वारं पत्वा मच्छधोवनमंसधोवनतण्डुलधोवनखेळसिङ्घाणिकसुनखसूकरवच्चादीहि सम्मिस्सानि किमिकुलाकुलानि नीलमक्खिकपरिकिण्णानि ओळिगल्लानि चेव चन्दनिकट्ठानानि च दट्ठब्बानि होन्ति अक्कमितब्बानिपि। यतो ता मक्खिका उट्ठहित्वा सङ्घाटियम्पि पत्तेपि सीसेपि निलीयन्ति।
घरं पविट्ठस्सापि केचि देन्ति, केचि न देन्ति। ददमानापि एकच्चे हिय्यो पक्कभत्तम्पि पुराणखज्जकम्पि पूतिकुम्मासपूपादीनिपि ददन्ति। अददमानापि केचिदेव ‘‘अतिच्छथ, भन्ते’’ति वदन्ति, केचि पन अपस्समाना विय तुण्ही होन्ति, केचि अञ्ञेन मुखं करोन्ति, केचि ‘‘गच्छ, रे मुण्डका’’तिआदीहि फरुसवाचाहि समुदाचरन्ति। एवं कपणमनुस्सेन विय गामे पिण्डाय चरित्वा निक्खमितब्बन्ति।
इच्चेतं गामप्पवेसनतो पट्ठाय याव निक्खमना उदकचिक्खल्लादिपटिक्कूलं आहारहेतु अक्कमितब्बञ्चेव दट्ठब्बञ्च अधिवासेतब्बञ्च होति। अहो वत भो पटिक्कूलो आहारोति एवं परियेसनतो पटिक्कूलता पच्चवेक्खितब्बा।
२९७. कथं परिभोगतो? एवं परियिट्ठाहारेन पन बहिगामे फासुकट्ठाने सुखनिसिन्नेन याव तत्थ हत्थं न ओतारेति, ताव तथारूपं गरुट्ठानियं भिक्खुं वा लज्जिमनुस्सं वा दिस्वा निमन्तेतुम्पि सक्का होति। भुञ्जितुकामताय पनेत्थ हत्थे ओतारितमत्ते ‘‘गण्हथा’’ति वदन्तेन लज्जितब्बं होति। हत्थं पन ओतारेत्वा मद्दन्तस्स पञ्चङ्गुलिअनुसारेन सेदो पग्घरमानो सुक्खथद्धभत्तम्पि तेमेन्तो मुदुं करोति।
अथ तस्मिं परिमद्दनमत्तेनापि सम्भिन्नसोभे आलोपं कत्वा मुखे ठपिते हेट्ठिमदन्ता उदुक्खलकिच्चं साधेन्ति, उपरिमा मुसलकिच्चं, जिव्हा हत्थकिच्चं। तं तत्थ सुवानदोणियं सुवानपिण्डमिव दन्तमुसलेहि कोट्टेत्वा जिव्हाय सम्परिवत्तियमानं जिव्हाग्गे तनुपसन्नखेळो मक्खेति, वेमज्झतो पट्ठाय बहलखेळो मक्खेति, दन्तकट्ठेन असम्पत्तट्ठाने दन्तगूथको मक्खेति। सो एवं विचुण्णितमक्खितो तङ्खणञ्ञेव अन्तरहितवण्णगन्धसङ्खारविसेसो सुवानदोणियं ठितसुवानवमथु विय परमजेगुच्छभावं उपगच्छति। एवरूपोपि समानो चक्खुस्स आपाथं अतीतत्ता अज्झोहरितब्बो होतीति एवं परिभोगतो पटिक्कूलता पच्चवेक्खितब्बा।
२९८. कथं आसयतो? एवं परिभोगं उपगतो च पनेस अन्तो पविसमानो यस्मा बुद्धपच्चेकबुद्धानम्पि रञ्ञोपि चक्कवत्तिस्स पित्तसेम्हपुब्बलोहितासयेसु चतूसु अञ्ञतरो आसयो होतियेव। मन्दपुञ्ञानं पन चत्तारो आसया होन्ति। तस्मा यस्स पित्तासयो अधिको होति, तस्स बहलमधुकतेलमक्खितो विय परमजेगुच्छो होति। यस्स सेम्हासयो अधिको होति, तस्स नागबलपण्णरसमक्खितो विय। यस्स पुब्बासयो अधिको होति, तस्स पूतितक्कमक्खितो विय। यस्स लोहितासयो अधिको होति, तस्स रजनमक्खितो विय परमजेगुच्छो होतीति एवं आसयतो पटिक्कूलता पच्चवेक्खितब्बा।
२९९. कथं निधानतो? सो इमेसु चतूसु आसयेसु अञ्ञतरेन आसयेन मक्खितो अन्तोउदरं पविसित्वा नेव सुवण्णभाजने न मणिरजतादिभाजनेसु निधानं गच्छति। सचे पन दसवस्सिकेन अज्झोहरियति दस वस्सानि अधोतवच्चकूपसदिसे ओकासे पतिट्ठहति। सचे वीस, तिंस, चत्तालीस, पञ्ञास, सट्ठि, सत्तति, असीति, नवुतिवस्सिकेन, सचे वस्ससतिकेन अज्झोहरियति। वस्ससतं अधोतवच्चकूपसदिसे ओकासे पतिट्ठहतीति एवं निधानतो पटिक्कूलता पच्चवेक्खितब्बा।
३००. कथं अपरिपक्कतो? सो पनायमाहारो एवरूपे ओकासे निधानमुपगतो याव अपरिपक्को होति, ताव तस्मिञ्ञेव यथावुत्तप्पकारे परमन्धकारतिमिसे नानाकुणपगन्धवासितपवनविचरिते अतिदुग्गन्धजेगुच्छे पदेसे यथा नाम निदाघे अकालमेघेन अभिवुट्ठम्हि चण्डालगामद्वारआवाटे पतितानि तिणपण्णकिलञ्जखण्डअहिकुक्कुरमनुस्सकुणपादीनि सूरियातपेन सन्तत्तानि फेणपुप्फुळकाचितानि तिट्ठन्ति, एवमेव तंदिवसम्पि हिय्योपि ततो पुरिमे दिवसेपि अज्झोहतो सब्बो एकतो हुत्वा सेम्हपटलपरियोनद्धो कायग्गिसन्तापकुथितकुथनसञ्जातफेणपुप्फुळकाचितो परमजेगुच्छभावं उपगन्त्वा तिट्ठतीति एवं अपरिपक्कतो पटिक्कूलता पच्चवेक्खितब्बा।
३०१. कथं परिपक्कतो? सो तत्तकायग्गिना परिपक्को समानो न सुवण्णरजतादिधातुयो विय सुवण्णरजतादिभावं उपगच्छति। फेणपुप्फुळके पन मुञ्चन्तो सण्हकरणियं पिसित्वा नाळिके पक्खित्तपण्डुमत्तिका विय करीसभावं उपगन्त्वा पक्कासयं, मुत्तभावं उपगन्त्वा मुत्तवत्थिञ्च पूरेतीति एवं परिपक्कतो पटिक्कूलता पच्चवेक्खितब्बा।
३०२. कथं फलतो? सम्मा परिपच्चमानो च पनायं केसलोमनखदन्तादीनि नानाकुणपानि निप्फादेति असम्मापरिपच्चमानो दद्दुकण्डुकच्छुकुट्ठकिलाससोसकासातिसारप्पभुतीनि रोगसतानि, इदमस्स फलन्ति एवं फलतो पटिक्कूलता पच्चवेक्खितब्बा।
३०३. कथं निस्सन्दतो? अज्झोहरियमानो चेस एकेन द्वारेन पविसित्वा निस्सन्दमानो अक्खिम्हा अक्खिगूथको कण्णम्हा कण्णगूथकोतिआदिना पकारेन अनेकेहि द्वारेहि निस्सन्दति। अज्झोहरणसमये चेस महापरिवारेनापि अज्झोहरियति। निस्सन्दनसमये पन उच्चारपस्सावादिभावं उपगतो एककेनेव नीहरियति। पठमदिवसे च नं परिभुञ्जन्तो हट्ठपहट्ठोपि होति उदग्गुदग्गो पीतिसोमनस्सजातो। दुतियदिवसे निस्सन्देन्तो पिहितनासिको होति विकुणितमुखो जेगुच्छी मङ्कुभूतो। पठमदिवसे च नं रत्तो गिद्धो गधितो मुच्छितोपि अज्झोहरित्वा दुतियदिवसे एकरत्तिवासेन विरत्तो अट्टीयमानो हरायमानो जिगुच्छमानो नीहरति। तेनाहु पोराणा –
‘‘अन्नं पानं खादनीयं, भोजनञ्च महारहं।
एकद्वारेन पविसित्वा, नवद्वारेहि सन्दति॥
‘‘अन्नं पानं खादनीयं, भोजनञ्च महारहं।
भुञ्जति सपरिवारो, निक्खामेन्तो निलीयति॥
‘‘अन्नं पानं खादनीयं, भोजनञ्च महारहं।
भुञ्जति अभिनन्दन्तो, निक्खामेन्तो जिगुच्छति॥
‘‘अन्नं पानं खादनीयं, भोजनञ्च महारहं।
एकरत्तिपरिवासा, सब्बं भवति पूतिक’’न्ति॥
एवं निस्सन्दतो पटिक्कूलता पच्चवेक्खितब्बा।
३०४. कथं सम्मक्खनतो? परिभोगकालेपि चेस हत्थओट्ठजिव्हातालूनि सम्मक्खेति। तानि तेन सम्मक्खितत्ता पटिक्कूलानि होन्ति, यानि धोतानिपि गन्धहरणत्थं पुनप्पुनं धोवितब्बानि होन्ति। परिभुत्तो समानो यथा नाम ओदने पच्चमाने थुसकणकुण्डकादीनि उत्तरित्वा उक्खलिमुखवट्टिपिधानियो मक्खन्ति, एवमेव सकलसरीरानुगतेन कायग्गिना फेणुद्देहकं पच्चित्वा उत्तरमानो दन्ते दन्तमलभावेन सम्मक्खेति। जिव्हातालुप्पभुतीनि खेळसेम्हादिभावेन, अक्खिकण्णनासअधोमग्गादिके अक्खिगूथककण्णगूथकसिङ्घाणिकामुत्तकरीसादिभावेन सम्मक्खेति। येन सम्मक्खितानि इमानि द्वारानि दिवसे दिवसे धोवियमानानिपि नेव सुचीनि, न मनोरमानि होन्ति। येसु एकच्चं धोवित्वा हत्थो पुन उदकेन धोवितब्बो होति। एकच्चं धोवित्वा द्वत्तिक्खत्तुं गोमयेनपि मत्तिकायपि गन्धचुण्णेनपि धोवतो पाटिकुल्यता विगच्छतीति एवं सम्मक्खनतो पटिक्कूलता पच्चवेक्खितब्बा।
३०५. तस्सेवं दसहाकारेहि पटिक्कूलतं पच्चवेक्खतो तक्काहतं वितक्काहतं करोन्तस्स पटिक्कूलाकारवसेन कबळीकाराहारो पाकटो होति। सो तं निमित्तं पुनप्पुनं आसेवति भावेति बहुलीकरोति। तस्सेवं करोतो नीवरणानि विक्खम्भन्ति। कबळीकाराहारस्स सभावधम्मताय गम्भीरत्ता अप्पनं अप्पत्तेन उपचारसमाधिना चित्तं समाधियति। पटिक्कूलाकारग्गहणवसेन पनेत्थ सञ्ञा पाकटा होति। तस्मा इमं कम्मट्ठानं आहारे पटिक्कूलसञ्ञा इच्चेव सङ्खं गच्छति।
इमञ्च पन आहारे पटिक्कूलसञ्ञं अनुयुत्तस्स भिक्खुनो रसतण्हाय चित्तं पतिलीयति पतिकुटति पतिवट्टति। सो कन्तारनित्थरणत्थिको विय पुत्तमंसं विगतमदो आहारं आहारेति यावदेव दुक्खस्स नित्थरणत्थाय। अथस्स अप्पकसिरेनेव कबळीकाराहारपरिञ्ञामुखेन पञ्चकामगुणिको रागो परिञ्ञं गच्छति। सो पञ्चकामगुणपरिञ्ञामुखेन रूपक्खन्धं परिजानाति। अपरिपक्कादिपटिक्कूलभाववसेन चस्स कायगतासतिभावनापि पारिपूरिं गच्छति, असुभसञ्ञाय अनुलोमपटिपदं पटिपन्नो होति। इमं पन पटिपत्तिं निस्साय दिट्ठेव धम्मे अमतपरियोसानतं अनभिसम्भुणन्तो सुगतिपरायनो होतीति।
अयं आहारे पटिक्कूलसञ्ञाभावनाय वित्थारकथा।
चतुधातुववत्थानभावना
३०६. इदानि आहारे पटिक्कूलसञ्ञानन्तरं एकं ववत्थानन्ति एवं उद्दिट्ठस्स चतुधातुववत्थानस्स भावनानिद्देसो अनुप्पत्तो। तत्थ ववत्थानन्ति सभावूपलक्खणवसेन सन्निट्ठानं, चतुन्नं धातूनं ववत्थानं चतुधातुववत्थानं। धातुमनसिकारो, धातुकम्मट्ठानं, चतुधातुववत्थानन्ति अत्थतो एकं। तयिदं द्विधा आगतं सङ्खेपतो च वित्थारतो च। सङ्खेपतो महासतिपट्ठाने आगतं। वित्थारतो महाहत्थिपदूपमे राहुलोवादे धातुविभङ्गे च। तञ्हि –
‘‘सेय्यथापि, भिक्खवे, दक्खो गोघातको वा गोघातकन्तेवासी वा गाविं वधित्वा चतुमहापथे बिलसो विभजित्वा निसिन्नो अस्स, एवमेव खो, भिक्खवे, भिक्खु इममेव कायं यथाठितं यथापणिहितं धातुसो पच्चवेक्खति, अत्थि इमस्मिं काये पथवीधातु आपोधातु तेजोधातु वायोधातू’’ति –
एवं तिक्खपञ्ञस्स धातुकम्मट्ठानिकस्स वसेन महासतिपट्ठाने (दी॰ नि॰ २.३७८) सङ्खेपतो आगतं।
तस्सत्थो – यथा छेको गोघातको वा तस्सेव वा भत्तवेतनभतो अन्तेवासिको गाविं वधित्वा विनिविज्झित्वा चतस्सो दिसा गतानं महापथानं वेमज्झट्ठानसङ्खाते चतुमहापथे कोट्ठासं कत्वा निसिन्नो अस्स, एवमेव भिक्खु चतुन्नं इरियापथानं येन केनचि आकारेन ठितत्ता यथाठितं। यथाठितत्ताव यथापणिहितं कायं अत्थि इमस्मिं काये पथवीधातु…पे॰… वायोधातूति एवं धातुसो पच्चवेक्खति।
किं वुत्तं होति? यथा गोघातकस्स गाविं पोसेन्तस्सपि आघातनं आहरन्तस्सपि आहरित्वा तत्थ बन्धित्वा ठपेन्तस्सपि वधन्तस्सपि वधितं मतं पस्सन्तस्सपि तावदेव गावीतिसञ्ञा न अन्तरधायति, याव नं पदालेत्वा बिलसो न विभजति। विभजित्वा निसिन्नस्स पन गावीसञ्ञा अन्तरधायति, मंससञ्ञा पवत्तति। नास्स एवं होति ‘‘अहं गाविं विक्किणामि, इमे गाविं हरन्ती’’ति। अथ ख्वस्स ‘‘अहं मंसं विक्किणामि, इमेपि मंसं हरन्ति’’च्चेव होति, एवमेव इमस्सापि भिक्खुनो पुब्बे बालपुथुज्जनकाले गिहिभूतस्सपि पब्बजितस्सपि तावदेव सत्तोति वा पोसोति वा पुग्गलोति वा सञ्ञा न अन्तरधायति, याव इममेव कायं यथाठितं यथापणिहितं घनविनिब्भोगं कत्वा धातुसो न पच्चवेक्खति। धातुसो पच्चवेक्खतो पन सत्तसञ्ञा अन्तरधायति, धातुवसेनेव चित्तं सन्तिट्ठति। तेनाह भगवा ‘‘सेय्यथापि, भिक्खवे, दक्खो गोघातको वा…पे॰… निसिन्नो अस्स, एवमेव खो, भिक्खवे, भिक्खु…पे॰… वायोधातू’’ति।
३०७. महाहत्थिपदूपमे (म॰ नि॰ १.३०० आदयो) पन – ‘‘कतमा चावुसो, अज्झत्तिका पथवीधातु? यं अज्झत्तं पच्चत्तं कक्खळं खरिगतं उपादिन्नं। सेय्यथिदं , केसा लोमा…पे॰… उदरियं करीसं, यं वा पनञ्ञम्पि किञ्चि अज्झत्तं पच्चत्तं कक्खळं खरिगतं उपादिन्नं, अयं वुच्चति, आवुसो, अज्झत्तिका पथवीधातू’’ति च,
‘‘कतमा चावुसो, अज्झत्तिका आपोधातु? यं अज्झत्तं पच्चत्तं आपो आपोगतं उपादिन्नं। सेय्यथिदं, पित्तं…पे॰… मुत्तं, यं वा पनञ्ञम्पि किञ्चि अज्झत्तं पच्चत्तं आपो आपोगतं उपादिन्नं, अयं वुच्चतावुसो, अज्झत्तिका आपोधातू’’ति च,
‘‘कतमा चावुसो, अज्झत्तिका तेजोधातु? यं अज्झत्तं पच्चत्तं तेजो तेजोगतं उपादिन्नं। सेय्यथिदं, येन च सन्तप्पति, येन च जीरीयति, येन च परिडय्हति, येन च असितपीतखायितसायितं सम्मा परिणामं गच्छति, यं वा पनञ्ञम्पि किञ्चि अज्झत्तं पच्चत्तं तेजो तेजोगतं उपादिन्नं, अयं वुच्चतावुसो, अज्झत्तिका तेजोधातू’’ति च,
‘‘कतमा चावुसो, अज्झत्तिका वायोधातु? यं अज्झत्तं पच्चत्तं वायो वायोगतं उपादिन्नं। सेय्यथिदं, उद्धङ्गमा वाता, अधोगमा वाता, कुच्छिसया वाता, कोट्ठासया वाता, अङ्गमङ्गानुसारिनो वाता, अस्सासो पस्सासो इति वा, यं वा पनञ्ञम्पि किञ्चि अज्झत्तं पच्चत्तं वायो वायोगतं उपादिन्नं, अयं वुच्चतावुसो, अज्झत्तिका वायोधातू’’ति च –
एवं नातितिक्खपञ्ञस्स धातुकम्मट्ठानिकस्स वसेन वित्थारतो आगतं। यथा चेत्थ, एवं राहुलोवादधातुविभङ्गेसुपि।
तत्रायं अनुत्तानपदवण्णना, अज्झत्तं पच्चत्तन्ति इदं ताव उभयम्पि नियकस्स अधिवचनं। नियकं नाम अत्तनि जातं ससन्तानपरियापन्नन्ति अत्थो। तयिदं यथा लोके इत्थीसु कथा अधित्थीति वुच्चति, एवं अत्तनि पवत्तत्ता अज्झत्तं, अत्तानं पटिच्च पटिच्च पवत्तत्ता पच्चत्तन्तिपि वुच्चति। कक्खळन्ति थद्धं। खरिगतन्ति फरुसं। तत्थ पठमं लक्खणवचनं, दुतियं आकारवचनं, कक्खळलक्खणा हि पथवीधातु, सा फरुसाकारा होति, तस्मा खरिगतन्ति वुत्ता। उपादिन्नन्ति दळ्हं आदिन्नं, अहं ममन्ति एवं दळ्हं आदिन्नं, गहितं परामट्ठन्ति अत्थो। सेय्यथिदन्ति निपातो। तस्स तं कतमन्ति चेति अत्थो। ततो तं दस्सेन्तो ‘‘केसा लोमा’’तिआदिमाह। एत्थ च मत्थलुङ्गं पक्खिपित्वा वीसतिया आकारेहि पथवीधातु निद्दिट्ठाति वेदितब्बा। यं वा पनञ्ञम्पि किञ्चीति अवसेसेसु तीसु कोट्ठासेसु पथवीधातु सङ्गहिता।
विस्सन्दनभावेन तं तं ठानं अप्पोतीति आपो। कम्मसमुट्ठानादिवसेन नानाविधेसु आपेसु गतन्ति आपोगतं। किं तं? आपोधातुया आबन्धनलक्खणं।
तेजनवसेन तेजो, वुत्तनयेनेव तेजेसु गतन्ति तेजोगतं। किं तं? उण्हत्तलक्खणं। येन चाति येन तेजोधातुगतेन कुपितेन अयं कायो सन्तप्पति, एकाहिकजरादिभावेन उसुमजातो होति। येन च जीरीयतीति येन अयं कायो जीरति, इन्द्रियवेकल्लतं बलपरिक्खयं वलिपलितादिभावञ्च पापुणाति। येन च परिडय्हतीति येन कुपितेन अयं कायो डय्हति। सो च पुग्गलो ‘‘डय्हामि डय्हामी’’ति कन्दन्तो सतधोतसप्पिगोसीसचन्दनादिलेपञ्चेव तालवण्टवातञ्च पच्चासीसति। येन च असितपीतखायितसायितं सम्मा परिणामं गच्छतीति येनेतं असितं वा ओदनादि पीतं वा पानकादि खायितं वा पिट्ठखज्जकादि सायितं वा अम्बपक्कमधुफाणितादि सम्मा परिपाकं गच्छति, रसादिभावेन विवेकं गच्छतीति अत्थो। एत्थ च पुरिमा तयो तेजोधातुसमुट्ठाना। पच्छिमो कम्मसमुट्ठानोव।
वायनवसेन वायो, वुत्तनयेनेव वायेसु गतन्ति वायोगतं। किं तं? वित्थम्भनलक्खणं। उद्धङ्गमा वाताति उग्गारहिक्कादिपवत्तका उद्धं आरोहणवाता। अधोगमा वाताति उच्चारपस्सावादिनीहरणका अधो ओरोहणवाता। कुच्छिसया वाताति अन्तानं बहिवाता। कोट्ठासया वाताति अन्तानं अन्तोवाता। अङ्गमङ्गानुसारिनो वाताति धमनिजालानुसारेन सकलसरीरे अङ्गमङ्गानि अनुसटा समिञ्जनपसारणादिनिब्बत्तका वाता। अस्सासोति अन्तोपविसननासिकवातो। पस्सासोति बहिनिक्खमननासिकवातो। एत्थ च पुरिमा पञ्च चतुसमुट्ठाना। अस्सासपस्सासा चित्तसमुट्ठानाव। सब्बत्थ यं वा पनञ्ञम्पि किञ्चीति इमिना पदेन अवसेसकोट्ठासेसु आपोधातुआदयो सङ्गहिता।
इति वीसतिया आकारेहि पथवीधातु, द्वादसहि आपोधातु, चतूहि तेजोधातु, छहि वायोधातूति द्वाचत्तालीसाय आकारेहि चतस्सो धातुयो वित्थारिता होन्तीति अयं तावेत्थ पाळिवण्णना।
३०८. भावनानये पनेत्थ तिक्खपञ्ञस्स भिक्खुनो केसा पथवीधातु, लोमा पथवीधातूति एवं वित्थारतो धातुपरिग्गहो पपञ्चतो उपट्ठाति। यं थद्धलक्खणं, अयं पथवीधातु। यं आबन्धनलक्खणं, अयं आपोधातु। यं परिपाचनलक्खणं, अयं तेजोधातु। यं वित्थम्भनलक्खणं, अयं वायोधातूति एवं मनसिकरोतो पनस्स कम्मट्ठानं पाकटं होति। नातितिक्खपञ्ञस्स पन एवं मनसिकरोतो अन्धकारं अविभूतं होति। पुरिमनयेन वित्थारतो मनसिकरोन्तस्स पाकटं होति।
कथं ? यथा द्वीसु भिक्खूसु बहुपेय्यालं तन्तिं सज्झायन्तेसु तिक्खपञ्ञो भिक्खु सकिं वा द्विक्खत्तुं वा पेय्यालमुखं वित्थारेत्वा ततो परं उभतोकोटिवसेनेव सज्झायं करोन्तो गच्छति। तत्र नातितिक्खपञ्ञो एवं वत्ता होति ‘‘किं सज्झायो नामेस ओट्ठपरियाहतमत्तं कातुं न देति, एवं सज्झाये करियमाने कदा तन्ति पगुणा भविस्सती’’ति। सो आगतागतं पेय्यालमुखं वित्थारेत्वाव सज्झायं करोति। तमेनं इतरो एवमाह – ‘‘किं सज्झायो नामेस परियोसानं गन्तुं न देति, एवं सज्झाये करियमाने कदा तन्ति परियोसानं गमिस्सती’’ति। एवमेव तिक्खपञ्ञस्स केसादिवसेन वित्थारतो धातुपरिग्गहो पपञ्चतो उपट्ठाति। यं थद्धलक्खणं, अयं पथवीधातूतिआदिना नयेन सङ्खेपतो मनसिकरोतो कम्मट्ठानं पाकटं होति। इतरस्स तथा मनसिकरोतो अन्धकारं अविभूतं होति। केसादिवसेन वित्थारतो मनसिकरोन्तस्स पाकटं होति।
तस्मा इमं कम्मट्ठानं भावेतुकामेन तिक्खपञ्ञेन ताव रहोगतेन पटिसल्लीनेन सकलम्पि अत्तनो रूपकायं आवज्जेत्वा यो इमस्मिं काये थद्धभावो वा खरभावो वा, अयं पथवीधातु। यो आबन्धनभावो वा द्रवभावो वा, अयं आपोधातु। यो परिपाचनभावो वा उण्हभावो वा, अयं तेजोधातु। यो वित्थम्भनभावो वा समुदीरणभावो वा, अयं वायोधातूति एवं संखित्तेन धातुयो परिग्गहेत्वा पुनप्पुनं पथवीधातु आपोधातूति धातुमत्ततो निस्सत्ततो निज्जीवतो आवज्जितब्बं मनसिकातब्बं पच्चवेक्खितब्बं। तस्सेवं वायममानस्स नचिरेनेव धातुप्पभेदावभासनपञ्ञापरिग्गहितो सभावधम्मारम्मणत्ता अप्पनं अप्पत्तो उपचारमत्तो समाधि उप्पज्जति।
अथ वा पन ये इमे चतुन्नं महाभूतानं निस्सत्तभावदस्सनत्थं धम्मसेनापतिना ‘‘अट्ठिञ्च पटिच्च न्हारुञ्च पटिच्च मंसञ्च पटिच्च चम्मञ्च पटिच्च आकासो परिवारितो रूपन्त्वेव सङ्खं गच्छती’’ति (म॰ नि॰ १.३०६) चत्तारो कोट्ठासा वुत्ता। तेसु तं तं अन्तरानुसारिना ञाणहत्थेन विनिब्भुजित्वा विनिब्भुजित्वा यो एतेसु थद्धभावो वा खरभावो वा, अयं पथवीधातूति पुरिमनयेनेव धातुयो परिग्गहेत्वा पुनप्पुनं पथवीधातु आपोधातूति धातुमत्ततो निस्सत्ततो निज्जीवतो आवज्जितब्बं मनसिकातब्बं पच्चवेक्खितब्बं। तस्सेवं वायममानस्स नचिरेनेव धातुप्पभेदावभासनपञ्ञापरिग्गहितो सभावधम्मारम्मणत्ता अप्पनं अप्पत्तो उपचारमत्तो समाधि उप्पज्जति। अयं सङ्खेपतो आगते चतुधातुववत्थाने भावनानयो।
३०९. वित्थारतो आगते पन एवं वेदितब्बो। इदं कम्मट्ठानं भावेतुकामेन हि नातितिक्खपञ्ञेन योगिना आचरियसन्तिके द्वाचत्तालीसाय आकारेहि वित्थारतो धातुयो उग्गण्हित्वा वुत्तप्पकारे सेनासने विहरन्तेन कतसब्बकिच्चेन रहोगतेन पटिसल्लीनेन ससम्भारसङ्खेपतो, ससम्भारविभत्तितो, सलक्खणसङ्खेपतो, सलक्खणविभत्तितोति एवं चतूहाकारेहि कम्मट्ठानं भावेतब्बं।
तत्थ कथं ससम्भारसङ्खेपतो भावेति? इध भिक्खु वीसतिया कोट्ठासेसु थद्धाकारं पथवीधातूति ववत्थपेति। द्वादससु कोट्ठासेसु यूसगतं उदकसङ्खातं आबन्धनाकारं आपोधातूति ववत्थपेति। चतूसु कोट्ठासेसु परिपाचनकं तेजं तेजोधातूति ववत्थपेति । छसु कोट्ठासेसु वित्थम्भनाकारं वायोधातूति ववत्थपेति। तस्सेवं ववत्थापयतोयेव धातुयो पाकटा होन्ति। ता पुनप्पुनं आवज्जतो मनसिकरोतो वुत्तनयेनेव उपचारसमाधि उप्पज्जति।
३१०. यस्स पन एवं भावयतो कम्मट्ठानं न इज्झति, तेन ससम्भारविभत्तितो भावेतब्बं। कथं? तेन हि भिक्खुना यं तं कायगतासतिकम्मट्ठाननिद्देसे सत्तधा उग्गहकोसल्लं दसधा मनसिकारकोसल्लञ्च वुत्तं। द्वत्तिंसाकारे ताव तं सब्बं अपरिहापेत्वा तचपञ्चकादीनं अनुलोमपटिलोमतो वचसा सज्झायं आदिंकत्वा सब्बं तत्थ वुत्तविधानं कातब्बं। अयमेव हि विसेसो, तत्थ वण्णसण्ठानदिसोकासपरिच्छेदवसेन केसादयो मनसिकरित्वापि पटिक्कूलवसेन चित्तं ठपेतब्बं, इध धातुवसेन। तस्मा वण्णादिवसेन पञ्चधा पञ्चधा केसादयो मनसिकरित्वा अवसाने एवं मनसिकारो पवत्तेतब्बो।
३११. इमे केसा नाम सीसकटाहपलिवेठनचम्मे जाता। तत्थ यथावम्मिकमत्थके जातेसु कुण्ठतिणेसु न वम्मिकमत्थको जानाति मयि कुण्ठतिणानि जातानीति, नपि कुण्ठतिणानि जानन्ति मयं वम्मिकमत्थके जातानीति, एवमेव न सीसकटाहपलिवेठनचम्मं जानाति मयि केसा जाताति, नपि केसा जानन्ति मयं सीसकटाहवेठनचम्मे जाताति, अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा। इति केसा नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातूति।
३१२. लोमा सरीरवेठनचम्मे जाता। तत्थ यथा सुञ्ञगामट्ठाने जातेसु दब्बतिणकेसु न सुञ्ञगामट्ठानं जानाति मयि दब्बतिणकानि जातानीति, नपि दब्बतिणकानि जानन्ति मयं सुञ्ञगामट्ठाने जातानीति, एवमेव न सरीरवेठनचम्मं जानाति मयि लोमा जाताति। नपि लोमा जानन्ति मयं सरीरवेठनचम्मे जाताति। अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा। इति लोमा नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातूति।
३१३. नखा अङ्गुलीनं अग्गेसु जाता। तत्थ यथा कुमारकेसु दण्डकेहि मधुकट्ठिके विज्झित्वा कीळन्तेसु न दण्डका जानन्ति अम्हेसु मधुकट्ठिका ठपिताति, नपि मधुकट्ठिका जानन्ति मयं दण्डकेसु ठपिताति, एवमेव न अङ्गुलियो जानन्ति अम्हाकं अग्गेसु नखा जाताति। नपि नखा जानन्ति मयं अङ्गुलीनं अग्गेसु जाताति। अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा। इति नखा नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातूति।
३१४. दन्ता हनुकट्ठिकेसु जाता। तत्थ यथा वड्ढकीहि पासाणउदुक्खलकेसु केनचिदेव सिलेसजातेन बन्धित्वा ठपितथम्भेसु न उदुक्खला जानन्ति अम्हेसु थम्भा ठिताति। नपि थम्भा जानन्ति मयं उदुक्खलेसु ठिताति, एवमेव न हनुकट्ठीनि जानन्ति अम्हेसु दन्ता जाताति। नपि दन्ता जानन्ति मयं हनुकट्ठीसु जाताति। अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा। इति दन्ता नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातूति।
३१५. तचो सकलसरीरं परियोनन्धित्वा ठितो। तत्थ यथा अल्लगोचम्मपरियोनद्धाय महावीणाय न महावीणा जानाति अहं अल्लगोचम्मेन परियोनद्धाति। नपि अल्लगोचम्मं जानाति मया महावीणा परियोनद्धाति, एवमेव न सरीरं जानाति अहं तचेन परियोनद्धन्ति। नपि तचो जानाति मया सरीरं परियोनद्धन्ति। अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा। इति तचो नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातूति।
३१६. मंसं अट्ठिसङ्घाटं अनुलिम्पित्वा ठितं। तत्थ यथा महामत्तिकलित्ताय भित्तिया न भित्ति जानाति अहं महामत्तिकाय लित्ताति। नपि महामत्तिका जानाति मया भित्ति लित्ताति, एवमेव न अट्ठिसङ्घाटो जानाति अहं नवपेसिसतप्पभेदेन मंसेन लित्तोति। नपि मंसं जानाति मया अट्ठिसङ्घाटो लित्तोति। अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा। इति मंसं नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातूति।
३१७. न्हारु सरीरब्भन्तरे अट्ठीनि आबन्धमाना ठिता। तत्थ यथा वल्लीहि विनद्धेसु कुट्टदारूसु न कुट्टदारूनि जानन्ति मयं वल्लीहि विनद्धानीति। नपि वल्लियो जानन्ति अम्हेहि कुट्टदारूनि विनद्धानीति, एवमेव न अट्ठीनि जानन्ति मयं न्हारूहि आबद्धानीति। नपि न्हारू जानन्ति अम्हेहि अट्ठीनि आबद्धानीति। अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा। इति न्हारु नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातूति।
३१८. अट्ठीसु पण्हिकट्ठि गोप्फकट्ठिं उक्खिपित्वा ठितं। गोप्फकट्ठि जङ्घट्ठिं उक्खिपित्वा ठितं। जङ्घट्ठि ऊरुट्ठिं उक्खिपित्वा ठितं। ऊरुट्ठि कटिट्ठिं उक्खिपित्वा ठितं। कटिट्ठि पिट्ठिकण्टकं उक्खिपित्वा ठितं, पिट्ठिकण्टको गीवट्ठिं उक्खिपित्वा ठितो। गीवट्ठि सीसट्ठिं उक्खिपित्वा ठितं। सीसट्ठि गीवट्ठिके पतिट्ठितं। गीवट्ठि पिट्ठिकण्टके पतिट्ठितं। पिट्ठिकण्टको कटिट्ठिम्हि पतिट्ठितो। कटिट्ठि ऊरुट्ठिके पतिट्ठितं। ऊरुट्ठि जङ्घट्ठिके पतिट्ठितं। जङ्घट्ठि गोप्फकट्ठिके पतिट्ठितं। गोप्फकट्ठि पण्हिकट्ठिके पतिट्ठितं।
तत्थ यथा इट्ठकदारुगोमयादिसञ्चयेसु न हेट्ठिमा हेट्ठिमा जानन्ति मयं उपरिमे उपरिमे उक्खिपित्वा ठिताति। नपि उपरिमा उपरिमा जानन्ति मयं हेट्ठिमेसु हेट्ठिमेसु पतिट्ठिताति, एवमेव न पण्हिकट्ठि जानाति अहं गोप्फकट्ठिं उक्खिपित्वा ठितन्ति। न गोप्फकट्ठि जानाति अहं जङ्घट्ठिं उक्खिपित्वा ठितन्ति। न जङ्घट्ठि जानाति अहं ऊरुट्ठिं उक्खिपित्वा ठितन्ति। न ऊरुट्ठि जानाति अहं कटिट्ठिं उक्खिपित्वा ठितन्ति। न कटिट्ठि जानाति अहं पिट्ठिकण्टकं उक्खिपित्वा ठितन्ति। न पिट्ठिकण्टको जानाति अहं गीवट्ठिं उक्खिपित्वा ठितन्ति। न गीवट्ठि जानाति अहं सीसट्ठिं उक्खिपित्वा ठितन्ति। न सीसट्ठि जानाति अहं गीवट्ठिम्हि पतिट्ठितन्ति। न गीवट्ठि जानाति अहं पिट्ठिकण्टके पतिट्ठितन्ति। न पिट्ठिकण्टको जानाति अहं कटिट्ठिम्हि पतिट्ठितोति। न कटिट्ठि जानाति अहं ऊरुट्ठिम्हि पतिट्ठितन्ति। न ऊरुट्ठि जानाति अहं जङ्घट्ठिम्हि पतिट्ठितन्ति। न जङ्घट्ठि जानाति अहं गोप्फकट्ठिम्हि पतिट्ठितन्ति। न गोप्फकट्ठि जानाति अहं पण्हिकट्ठिम्हि पतिट्ठितन्ति। अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा। इति अट्ठि नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातूति।
३१९. अट्ठिमिञ्जं तेसं तेसं अट्ठीनं अब्भन्तरे ठितं। तत्थ यथा वेळुपब्बादीनं अन्तो पक्खित्तछिन्नवेत्तग्गादीसु न वेळुपब्बादीनि जानन्ति अम्हेसु वेत्तग्गादीनि पक्खित्तानीति। नपि वेत्तग्गादीनि जानन्ति मयं वेळुपब्बादीसु ठितानीति, एवमेव न अट्ठीनि जानन्ति अम्हाकं अन्तो मिञ्जं ठितन्ति। नापि मिञ्जं जानाति अहं अट्ठीनं अन्तो ठितन्ति। अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा। इति अट्ठिमिञ्जं नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातूति।
३२०. वक्कं गलवाटकतो निक्खन्तेन एकमूलेन थोकं गन्त्वा द्विधा भिन्नेन थूलन्हारुना विनिबद्धं हुत्वा हदयमंसं परिक्खिपित्वा ठितं। तत्थ यथा वण्टुपनिबद्धे अम्बफलद्वये न वण्टं जानाति मया अम्बफलद्वयं उपनिबद्धन्ति। नपि अम्बफलद्वयं जानाति अहं वण्टेन उपनिबद्धन्ति, एवमेव न थूलन्हारु जानाति मया वक्कं उपनिबद्धन्ति। नपि वक्कं जानाति अहं थूलन्हारुना उपनिबद्धन्ति। अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा। इति वक्कं नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातूति।
३२१. हदयं सरीरब्भन्तरे उरट्ठिपञ्जरमज्झं निस्साय ठितं। तत्थ यथा जिण्णसन्दमानिकपञ्जरं निस्साय ठपिताय मंसपेसिया न सन्दमानिकपञ्जरब्भन्तरं जानाति मं निस्साय मंसपेसि ठिताति। नपि मंसपेसि जानाति अहं जिण्णसन्दमानिकपञ्जरं निस्साय ठिताति, एवमेव न उरट्ठिपञ्जरब्भन्तरं जानाति मं निस्साय हदयं ठितन्ति। नपि हदयं जानाति अहं उरट्ठिपञ्जरं निस्साय ठितन्ति। अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा। इति हदयं नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातूति।
३२२. यकनं अन्तोसरीरे द्विन्नं थनानमब्भन्तरे दक्खिणपस्सं निस्साय ठितं। तत्थ यथा उक्खलिकपालपस्सम्हि लग्गे यमकमंसपिण्डे न उक्खलिकपालपस्सं जानाति मयि यमकमंसपिण्डो लग्गोति। नपि यमकमंसपिण्डो जानाति अहं उक्खलिकपालपस्से लग्गोति, एवमेव न थनानमब्भन्तरे दक्खिणपस्सं जानाति मं निस्साय यकनं ठितन्ति। नपि यकनं जानाति अहं थनानमब्भन्तरे दक्खिणपस्सं निस्साय ठितन्ति। अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा। इति यकनं नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातूति।
३२३. किलोमकेसु पटिच्छन्नकिलोमकं हदयञ्च वक्कञ्च परिवारेत्वा ठितं। अप्पटिच्छन्नकिलोमकं सकलसरीरे चम्मस्स हेट्ठतो मंसं परियोनन्धित्वा ठितं। तत्थ यथा पिलोतिकपलिवेठिते मंसे न मंसं जानाति अहं पिलोतिकाय पलिवेठितन्ति। नपि पिलोतिका जानाति मया मंसं पलिवेठितन्ति, एवमेव न वक्कहदयानि सकलसरीरे च मंसं जानाति अहं किलोमकेन पटिच्छन्नन्ति। नपि किलोमकं जानाति मया वक्कहदयानि सकलसरीरे च मंसं पटिच्छन्नन्ति। अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा। इति किलोमकं नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातूति।
३२४. पिहकं हदयस्स वामपस्से उदरपटलस्स मत्थकपस्सं निस्साय ठितं। तत्थ यथा कोट्ठमत्थकपस्सं निस्साय ठिताय गोमयपिण्डिया न कोट्ठमत्थकपस्सं जानाति गोमयपिण्डि मं निस्साय ठिताति। नपि गोमयपिण्डि जानाति अहं कोट्ठमत्थकपस्सं निस्साय ठिताति, एवमेव न उदरपटलस्स मत्थकपस्सं जानाति पिहकं मं निस्साय ठितन्ति। नपि पिहकं जानाति अहं उदरपटलस्स मत्थकपस्सं निस्साय ठितन्ति। अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा। इति पिहकं नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातूति।
३२५. पप्फासं सरीरब्भन्तरे द्विन्नं थनानमन्तरे हदयञ्च यकनञ्च उपरि छादेत्वा ओलम्बन्तं ठितं। तत्थ यथा जिण्णकोट्ठब्भन्तरे लम्बमाने सकुणकुलावके न जिण्णकोट्ठब्भन्तरं जानाति मयि सकुणकुलावको लम्बमानो ठितोति। नपि सकुणकुलावको जानाति अहं जिण्णकोट्ठब्भन्तरे लम्बमानो ठितोति, एवमेव न तं सरीरब्भन्तरं जानाति मयि पप्फासं लम्बमानं ठितन्ति। नपि पप्फासं जानाति अहं एवरूपे सरीरब्भन्तरे लम्बमानं ठितन्ति। अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा। इति पप्फासं नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातूति।
३२६. अन्तं गलवाटककरीसमग्गपरियन्ते सरीरब्भन्तरे ठितं। तत्थ यथा लोहितदोणिकाय ओभुजित्वा ठपिते छिन्नसीसधम्मनिकळेवरे न लोहितदोणि जानाति मयि धम्मनिकळेवरं ठितन्ति। नपि धम्मनिकळेवरं जानाति अहं लोहितदोणिया ठितन्ति, एवमेव न सरीरब्भन्तरं जानाति मयि अन्तं ठितन्ति। नपि अन्तं जानाति अहं सरीरब्भन्तरे ठितन्ति। अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा। इति अन्तं नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातूति।
३२७. अन्तगुणं अन्तन्तरे एकवीसतिअन्तभोगे बन्धित्वा ठितं। तत्थ यथा पादपुञ्छनरज्जुमण्डलकं सिब्बेत्वा ठितेसु रज्जुकेसु न पादपुञ्छनरज्जुमण्डलकं जानाति रज्जुका मं सिब्बित्वा ठिताति। नपि रज्जुका जानन्ति मयं पादपुञ्छनरज्जुमण्डलकं सिब्बित्वा ठिताति, एवमेव न अन्तं जानाति अन्तगुणं मं आबन्धित्वा ठितन्ति। नपि अन्तगुणं जानाति अहं अन्तं आबन्धित्वा ठितन्ति। अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा। इति अन्तगुणं नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातूति।
३२८. उदरियं उदरे ठितं असितपीतखायितसायितं। तत्थ यथा सुवानदोणियं ठिते सुवानवमथुम्हि न सुवानदोणि जानाति मयि सुवानवमथु ठितोति। नपि सुवानवमथु जानाति अहं सुवानदोणियं ठितोति, एवमेव न उदरं जानाति मयि उदरियं ठितन्ति । नपि उदरियं जानाति अहं उदरे ठितन्ति। अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा। इति उदरियं नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातूति।
३२९. करीसं पक्कासयसङ्खाते अट्ठङ्गुलवेळुपब्बसदिसे अन्तपरियोसाने ठितं। तत्थ यथा वेळुपब्बे ओमद्दित्वा पक्खित्ताय सण्हपण्डुमत्तिकाय न वेळुपब्बं जानाति मयि पण्डुमत्तिका ठिताति। नपि पण्डुमत्तिका जानाति अहं वेळुपब्बे ठिताति, एवमेव न पक्कासयो जानाति मयि करीसं ठितन्ति। नपि करीसं जानाति अहं पक्कासये ठितन्ति। अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा। इति करीसं नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातूति।
३३०. मत्थलुङ्गं सीसकटाहब्भन्तरे ठितं। तत्थ यथा पुराणलाबुकटाहे पक्खित्ताय पिट्ठपिण्डिया न लाबुकटाहं जानाति मयि पिट्ठपिण्डि ठिताति। नपि पिट्ठपिण्डि जानाति अहं लाबुकटाहे ठिताति, एवमेव न सीसकटाहब्भन्तरं जानाति मयि मत्थलुङ्गं ठितन्ति। नपि मत्थलुङ्गं जानाति अहं सीसकटाहब्भन्तरे ठितन्ति। अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा। इति मत्थलुङ्गं नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो थद्धो पथवीधातूति।
३३१. पित्तेसु अबद्धपित्तं जीवितिन्द्रियपटिबद्धं सकलसरीरं ब्यापेत्वा ठितं। बद्धपित्तं पित्तकोसके ठितं। तत्थ यथा पूवं ब्यापेत्वा ठिते तेले न पूवं जानाति तेलं मं ब्यापेत्वा ठितन्ति। नपि तेलं जानाति अहं पूवं ब्यापेत्वा ठितन्ति, एवमेव न सरीरं जानाति अबद्धपित्तं मं ब्यापेत्वा ठितन्ति। नपि अबद्धपित्तं जानाति अहं सरीरं ब्यापेत्वा ठितन्ति। यथा वस्सोदकेन पुण्णे कोसातकिकोसके न कोसातकिकोसको जानाति मयि वस्सोदकं ठितन्ति। नपि वस्सोदकं जानाति अहं कोसातकिकोसके ठितन्ति, एवमेव न पित्तकोसको जानाति मयि बद्धपित्तं ठितन्ति। नपि बद्धपित्तं जानाति अहं पित्तकोसके ठितन्ति। अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा । इति पित्तं नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो यूसभूतो आबन्धनाकारो आपोधातूति।
३३२. सेम्हं एकपत्थपूरप्पमाणं उदरपटले ठितं। तत्थ यथा उपरि सञ्जातफेणपटलाय चन्दनिकाय न चन्दनिका जानाति मयि फेणपटलं ठितन्ति। नपि फेणपटलं जानाति अहं चन्दनिकाय ठितन्ति, एवमेव न उदरपटलं जानाति मयि सेम्हं ठितन्ति। नपि सेम्हं जानाति अहं उदरपटले ठितन्ति। अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा। इति सेम्हं नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो यूसभूतो आबन्धनाकारो आपोधातूति।
३३३. पुब्बो अनिबद्धोकासो यत्थ यत्थेव खाणुकण्टकप्पहरणअग्गिजालादीहि अभिहते सरीरप्पदेसे लोहितं सण्ठहित्वा पच्चति, गण्डपीळकादयो वा उप्पज्जन्ति, तत्थ तत्थ तिट्ठति। तत्थ यथा फरसुप्पहारादिवसेन पग्घरितनिय्यासे रुक्खे न रुक्खस्स पहारादिप्पदेसा जानन्ति अम्हेसु निय्यासो ठितोति, नपि निय्यासो जानाति अहं रुक्खस्स पहारादिप्पदेसेसु ठितोति, एवमेव न सरीरस्स खाणुकण्टकादीहि अभिहतप्पदेसा जानन्ति अम्हेसु पुब्बो ठितोति। नपि पुब्बो जानाति अहं तेसु पदेसेसु ठितोति। अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा। इति पुब्बो नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो यूसभूतो आबन्धनाकारो आपोधातूति।
३३४. लोहितेसु संसरणलोहितं पित्तं विय सकलसरीरं ब्यापेत्वा ठितं। सन्निचितलोहितं यकनट्ठानस्स हेट्ठाभागं पूरेत्वा एकपत्थपूरमत्तं वक्कहदययकनपप्फासानि तेमेन्तं ठितं। तत्थ संसरणलोहिते अबद्धपित्तसदिसोव विनिच्छयो। इतरं पन यथा जज्जरकपाले ओवट्ठे उदके हेट्ठा लेड्डुखण्डादीनि तेमयमाने न लेड्डुखण्डादीनि जानन्ति मयं उदकेन तेमियमानाति। नपि उदकं जानाति अहं लेड्डुखण्डादीनि तेमेमीति, एवमेव न यकनस्स हेट्ठाभागट्ठानं वक्कादीनि वा जानन्ति मयि लोहितं ठितं अम्हे वा तेमयमानं ठितन्ति। नपि लोहितं जानाति अहं यकनस्स हेट्ठाभागं पूरेत्वा वक्कादीनि तेमयमानं ठितन्ति। अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा। इति लोहितं नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो यूसभूतो आबन्धनाकारो आपोधातूति।
३३५. सेदो अग्गिसन्तापादिकालेसु केसलोमकूपविवरानि पूरेत्वा तिट्ठति चेव पग्घरति च। तत्थ यथा उदका अब्बूळ्हमत्तेसु भिसमुळालकुमुदनाळकलापेसु न भिसादिकलापविवरानि जानन्ति अम्हेहि उदकं पग्घरतीति। नपि भिसादिकलापविवरेहि पग्घरन्तं उदकं जानाति अहं भिसादिकलापविवरेहि पग्घरामीति, एवमेव न केसलोमकूपविवरानि जानन्ति अम्हेहि सेदो पग्घरतीति। नपि सेदो जानाति अहं केसलोमकूपविवरेहि पग्घरामीति। अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा। इति सेदो नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो यूसभूतो आबन्धनाकारो आपोधातूति।
३३६. मेदो थूलस्स सकलसरीरं फरित्वा किसस्स जङ्घमंसादीनि निस्साय ठितो पत्थिन्नसिनेहो। तत्थ यथा हलिद्दिपिलोतिकपटिच्छन्ने मंसपुञ्जे न मंसपुञ्जो जानाति मं निस्साय हलिद्दिपिलोतिका ठिताति। नपि हलिद्दिपिलोतिका जानाति अहं मंसपुञ्जं निस्साय ठिताति, एवमेव न सकलसरीरे जङ्घादीसु वा मंसं जानाति मं निस्साय मेदो ठितोति। नपि मेदो जानाति अहं सकलसरीरे जङ्घादीसु वा मंसं निस्साय ठितोति। अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा। इति मेदो नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो पत्थिन्नयूसो आबन्धनाकारो आपोधातूति।
३३७. अस्सु यदा सञ्जायति तदा अक्खिकूपके पूरेत्वा तिट्ठति वा पग्घरति वा। तत्थ यथा उदकपुण्णेसु तरुणतालट्ठिकूपकेसु न तरुणतालट्ठिकूपका जानन्ति अम्हेसु उदकं ठितन्ति। नपि तरुणतालट्ठिकूपकेसु उदकं जानाति अहं तरुणतालट्ठिकूपकेसु ठितन्ति, एवमेव न अक्खिकूपका जानन्ति अम्हेसु अस्सु ठितन्ति। नपि अस्सु जानाति अहं अक्खिकूपकेसु ठितन्ति। अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा। इति अस्सु नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो यूसभूतो आबन्धनाकारो आपोधातूति।
३३८. वसा अग्गिसन्तापादिकाले हत्थतलहत्थपिट्ठिपादतलपादपिट्ठि नासापुटनलाटअंसकूटेसु ठितविलीनस्नेहो। तत्थ यथा पक्खित्ततेले आचामे न आचामो जानाति मं तेलं अज्झोत्थरित्वा ठितन्ति। नपि तेलं जानाति अहं आचामं अज्झोत्थरित्वा ठितन्ति, एवमेव न हत्थतलादिप्पदेसो जानाति मं वसा अज्झोत्थरित्वा ठिताति। नपि वसा जानाति अहं हत्थतलादिप्पदेसं अज्झोत्थरित्वा ठिताति। अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा। इति वसा नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो यूसभूतो आबन्धनाकारो आपोधातूति।
३३९. खेळो तथारूपे खेळुप्पत्तिपच्चये सति उभोहि कपोलपस्सेहि ओरोहित्वा जिव्हातले तिट्ठति। तत्थ यथा अब्बोच्छिन्नउदकनिस्सन्दे नदीतीरकूपके न कूपतलं जानाति मयि उदकं सन्तिट्ठतीति। नपि उदकं जानाति अहं कूपतले सन्तिट्ठामीति, एवमेव न जिव्हातलं जानाति मयि उभोहि कपोलपस्सेहि ओरोहित्वा खेळो ठितोति। नपि खेळो जानाति अहं उभोहि कपोलपस्सेहि ओरोहित्वा जिव्हातले ठितोति। अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा। इति खेळो नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो यूसभूतो आबन्धनाकारो आपोधातूति।
३४०. सिङ्घाणिका यदा सञ्जायति, तदा नासापुटे पूरेत्वा तिट्ठति वा पग्घरति वा। तत्थ यथा पूतिदधिभरिताय सिप्पिकाय न सिप्पिका जानाति मयि पूतिदधि ठितन्ति। नपि पूतिदधि जानाति अहं सिप्पिकाय ठितन्ति, एवमेव न नासापुटा जानन्ति अम्हेसु सिङ्घाणिका ठिताति। नपि सिङ्घाणिका जानाति अहं नासापुटेसु ठिताति। अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा। इति सिङ्घाणिका नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो यूसभूतो आबन्धनाकारो आपोधातूति।
३४१. लसिका अट्ठिकसन्धीनं अब्भञ्जनकिच्चं साधयमाना असीतिसतसन्धीसु ठिता। तत्थ यथा तेलब्भञ्जिते अक्खे न अक्खो जानाति मं तेलं अब्भञ्जित्वा ठितन्ति। नपि तेलं जानाति अहं अक्खं अब्भञ्जित्वा ठितन्ति, एवमेव न असीतिसतसन्धयो जानन्ति लसिका अम्हे अब्भञ्जित्वा ठिताति। नपि लसिका जानाति अहं असीतिसतसन्धयो अब्भञ्जित्वा ठिताति। अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा। इति लसिका नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो यूसभूतो आबन्धनाकारो आपोधातूति।
३४२. मुत्तं वत्थिस्स अब्भन्तरे ठितं। तत्थ यथा चन्दनिकाय पक्खित्ते अमुखे रवणघटे न रवणघटो जानाति मयि चन्दनिकारसो ठितोति। नपि चन्दनिकारसो जानाति अहं रवणघटे ठितोति, एवमेव न वत्थि जानाति मयि मुत्तं ठितन्ति। नपि मुत्तं जानाति अहं वत्थिम्हि ठितन्ति। अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिता एते धम्मा। इति मुत्तं नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो यूसभूतो आबन्धनाकारो आपोधातूति।
३४३. एवं केसादीसु मनसिकारं पवत्तेत्वा येन सन्तप्पति, अयं इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो परिपाचनाकारो तेजोधातूति, येन जीरीयति, येन परिडय्हति, येन असितपीतखायितसायितं सम्मा परिणामं गच्छति, अयं इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो परिपाचनाकारो तेजोधातूति एवं तेजोकोट्ठासेसु मनसिकारो पवत्तेतब्बो।
३४४. ततो उद्धङ्गमे वाते उद्धङ्गमवसेन परिग्गहेत्वा अधोगमे अधोगमवसेन, कुच्छिसये कुच्छिसयवसेन, कोट्ठासये कोट्ठासयवसेन, अङ्गमङ्गानुसारिम्हि अङ्गमङ्गानुसारिवसेन, अस्सासपस्सासे अस्सासपस्सासवसेन परिग्गहेत्वा उद्धङ्गमा वाता नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो वित्थम्भनाकारो वायोधातूति, अधोगमा वाता नाम, कुच्छिसया वाता नाम, कोट्ठासया वाता नाम, अङ्गमङ्गानुसारिनो वाता नाम, अस्सासपस्सासा वाता नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतो सुञ्ञो निस्सत्तो वित्थम्भनाकारो वायोधातूति एवं वायोकोट्ठासेसु मनसिकारो पवत्तेतब्बो। तस्सेवं पवत्तमनसिकारस्स धातुयो पाकटा होन्ति। ता पुनप्पुनं आवज्जतो मनसिकरोतो वुत्तनयेनेव उपचारसमाधि उप्पज्जति।
३४५. यस्स पन एवं भावयतो कम्मट्ठानं न इज्झति, तेन सलक्खणसङ्खेपतो भावेतब्बं। कथं? वीसतिया कोट्ठासेसु थद्धलक्खणं पथवीधातूति ववत्थपेतब्बं। तत्थेव आबन्धनलक्खणं आपोधातूति। परिपाचनलक्खणं तेजोधातूति। वित्थम्भनलक्खणं वायोधातूति।
द्वादससु कोट्ठासेसु आबन्धनलक्खणं आपोधातूति ववत्थपेतब्बं। तत्थेव परिपाचनलक्खणं तेजोधातूति। वित्थम्भनलक्खणं वायोधातूति। थद्धलक्खणं पथवीधातूति।
चतूसु कोट्ठासेसु परिपाचनलक्खणं तेजोधातूति ववत्थपेतब्बं। तेन अविनिभुत्तं वित्थम्भनलक्खणं वायोधातूति। थद्धलक्खणं पथवीधातूति। आबन्धनलक्खणं आपोधातूति।
छसु कोट्ठासेसु वित्थम्भनलक्खणं वायोधातूति ववत्थपेतब्बं। तत्थेव थद्धलक्खणं पथवीधातूति। आबन्धनलक्खणं आपोधातूति। परिपाचनलक्खणं तेजोधातूति। तस्सेवं ववत्थापयतो धातुयो पाकटा होन्ति। ता पुनप्पुनं आवज्जतो मनसिकरोतो वुत्तनयेनेव उपचारसमाधि उप्पज्जति।
३४६. यस्स पन एवम्पि भावयतो कम्मट्ठानं न इज्झति, तेन सलक्खणविभत्तितो भावेतब्बं। कथं? पुब्बे वुत्तनयेनेव केसादयो परिग्गहेत्वा केसम्हि थद्धलक्खणं पथवीधातूति ववत्थपेतब्बं। तत्थेव आबन्धनलक्खणं आपोधातूति। परिपाचनलक्खणं तेजोधातूति। वित्थम्भनलक्खणं वायोधातूति। एवं सब्बकोट्ठासेसु एकेकस्मिं कोट्ठासे चतस्सो चतस्सो धातुयो ववत्थपेतब्बा। तस्सेवं ववत्थापयतो धातुयो पाकटा होन्ति। ता पुनप्पुनं आवज्जतो मनसिकरोतो वुत्तनयेनेव उपचारसमाधि उप्पज्जति।
अपिच खो पन वचनत्थतो, कलापतो, चुण्णतो, लक्खणादितो, समुट्ठानतो, नानत्तेकत्ततो, विनिब्भोगाविनिब्भोगतो, सभागविसभागतो, अज्झत्तिकबाहिरविसेसतो, सङ्गहतो, पच्चयतो, असमन्नाहारतो, पच्चयविभागतोति इमेहिपि आकारेहि धातुयो मनसिकातब्बा।
३४७. तत्थ वचनत्थतो मनसिकरोन्तेन पत्थटत्ता पथवी। अप्पोति आपियति अप्पायतीति वा आपो। तेजतीति तेजो। वायतीति वायो। अविसेसेन पन सलक्खणधारणतो दुक्खादानतो दुक्खाधानतो च धातूति। एवं विसेससामञ्ञवसेन वचनत्थतो मनसिकातब्बा।
३४८. कलापतोति या अयं केसा लोमातिआदिना नयेन वीसतिया आकारेहि पथवीधातु, पित्तं सेम्हन्ति च आदिना नयेन द्वादसहाकारेहि आपोधातु निद्दिट्ठा, तत्थ यस्मा –
वण्णो गन्धो रसो ओजा, चतस्सो चापि धातुयो।
अट्ठधम्मसमोधाना, होति केसाति सम्मुति।
तेसंयेव विनिब्भोगा, नत्थि केसाति सम्मुति॥
तस्मा केसापि अट्ठधम्मकलापमत्तमेव। तथा लोमादयोति। यो पनेत्थ कम्मसमुट्ठानो कोट्ठासो, सो जीवितिन्द्रियेन च भावेन च सद्धिं दसधम्मकलापोपि होति। उस्सदवसेन पन पथवीधातु आपोधातूति सङ्खं गतो। एवं कलापतो मनसिकातब्बा।
३४९. चुण्णतोति इमस्मिं हि सरीरे मज्झिमेन पमाणेन परिग्गय्हमाना परमाणुभेदसञ्चुण्णा सुखुमरजभूता पथवीधातु दोणमत्ता सिया। सा ततो उपड्ढप्पमाणाय आपोधातुया सङ्गहिता, तेजोधातुया अनुपालिता वायोधातुया वित्थम्भिता न विकिरियति न विद्धंसियति, अविकिरियमाना अविद्धंसियमाना अनेकविधं इत्थिपुरिसलिङ्गादिभावविकप्पं उपगच्छति, अणुथूलदीघरस्सथिरकथिनादिभावञ्च पकासेति।
यूसगता आबन्धनाकारभूता पनेत्थ आपोधातु पथवीपतिट्ठिता तेजानुपालिता वायोवित्थम्भिता न पग्घरति न परिस्सवति, अपग्घरमाना अपरिस्सवमाना पीणितपीणितभावं दस्सेति।
असितपीतादिपाचका चेत्थ उसुमाकारभूता उण्हत्तलक्खणा तेजोधातु पथवीपतिट्ठिता आपोसङ्गहिता वायोवित्थम्भिता इमं कायं परिपाचेति, वण्णसम्पत्तिञ्चस्स आवहति। ताय च पन परिपाचितो अयं कायो न पूतिभावं दस्सेति।
अङ्गमङ्गानुसटा चेत्थ समुदीरणवित्थम्भनलक्खणा वायोधातु पथवीपतिट्ठिता आपोसङ्गहिता तेजानुपालिता इमं कायं वित्थम्भेति। ताय च पन वित्थम्भितो अयं कायो न परिपतति, उजुकं सण्ठाति। अपराय वायोधातुया समब्भाहतो गमनट्ठाननिसज्जासयनइरियापथेसु विञ्ञत्तिं दस्सेति, समिञ्जेति, सम्पसारेति, हत्थपादं लाळेति। एवमेतं इत्थिपुरिसादिभावेन बालजनवञ्चनं मायारूपसदिसं धातुयन्तं पवत्ततीति एवं चुण्णतो मनसिकातब्बा।
३५०. लक्खणादितोति पथवीधातु किं लक्खणा, किं रसा, किं पच्चुपट्ठानाति एवं चतस्सोपि धातुयो आवज्जेत्वा पथवीधातु कक्खळत्तलक्खणा, पतिट्ठानरसा, सम्पटिच्छनपच्चुपट्ठाना। आपोधातु पग्घरणलक्खणा, ब्रूहनरसा, सङ्गहपच्चुपट्ठाना। तेजोधातु उण्हत्तलक्खणा, परिपाचनरसा, मद्दवानुप्पदानपच्चुपट्ठाना। वायोधातु वित्थम्भनलक्खणा, समुदीरणरसा। अभिनीहारपच्चुपट्ठानाति एवं लक्खणादितो मनसिकातब्बा।
३५१. समुट्ठानतोति ये इमे पथवीधातुआदीनं वित्थारतो दस्सनवसेन केसादयो द्वाचत्तालीस कोट्ठासा दस्सिता। तेसु उदरियं करीसं पुब्बो मुत्तन्ति इमे चत्तारो कोट्ठासा उतुसमुट्ठानाव। अस्सु सेदो खेळो सिङ्घाणिकाति इमे चत्तारो उतुचित्तसमुट्ठाना। असितादिपरिपाचको तेजो कम्मसमुट्ठानोव। अस्सासपस्सासा चित्तसमुट्ठानाव। अवसेसा सब्बेपि चतुसमुट्ठानाति एवं समुट्ठानतो मनसिकातब्बा।
३५२. नानत्तेकत्ततोति सब्बासम्पि धातूनं सलक्खणादितो नानत्तं। अञ्ञानेव हि पथवीधातुया लक्खणरसपच्चुपट्ठानानि। अञ्ञानि आपोधातुआदीनं। एवं लक्खणादिवसेन पन कम्मसमुट्ठानादिवसेन च नानत्तभूतानम्पि एतासं रूपमहाभूतधातुधम्मअनिच्चादिवसेन एकत्तं होति। सब्बापि हि धातुयो रुप्पनलक्खणं अनतीतत्ता रूपानि। महन्तपातुभावादीहि कारणेहि महाभूतानि।
महन्तपातुभावादीहीति एता हि धातुयो महन्तपातुभावतो, महाभूतसामञ्ञतो, महापरिहारतो, महाविकारतो, महत्ता भूतत्ता चाति इमेहि कारणेहि महाभूतानीति वुच्चन्ति।
तत्थ महन्तपातुभावतोति एतानि हि अनुपादिन्नसन्तानेपि उपादिन्नसन्तानेपि महन्तानि पातुभूतानि। तेसं अनुपादिन्नसन्ताने –
दुवे सतसहस्सानि, चत्तारि नहुतानि च।
एत्तकं बहलत्तेन, सङ्खातायं वसुन्धराति॥ –
आदिना नयेन महन्तपातुभावता बुद्धानुस्सतिनिद्देसे वुत्ताव।
उपादिन्नसन्तानेपि मच्छकच्छपदेवदानवादिसरीरवसेन महन्तानेव पातुभूतानि। वुत्तञ्हेतं ‘‘सन्ति, भिक्खवे, महासमुद्दे योजनसतिकापि अत्तभावा’’तिआदि।
महाभूतसामञ्ञतोति एतानि हि यथा मायाकारो अमणिंयेव उदकं मणिं कत्वा दस्सेति, असुवण्णंयेव लेड्डुं सुवण्णं कत्वा दस्सेति।
यथा च सयं नेव यक्खो न यक्खी समानो यक्खभावम्पि यक्खिभावम्पि दस्सेति, एवमेव सयं अनीलानेव हुत्वा नीलं उपादारूपं दस्सेन्ति, अपीतानि अलोहितानि अनोदातानेव हुत्वा ओदातं उपादारूपं दस्सेन्तीति मायाकारमहाभूतसामञ्ञतो महाभूतानि।
यथा च यक्खादीनि महाभूतानि यं गण्हन्ति, नेव नेसं तस्स अन्तो न बहि ठानं उपलब्भति, न च तं निस्साय न तिट्ठन्ति, एवमेव तानिपि नेव अञ्ञमञ्ञस्स अन्तो न बहि ठितानि हुत्वा उपलब्भन्ति, न च अञ्ञमञ्ञं निस्साय न तिट्ठन्तीति अचिन्तेय्यट्ठानताय यक्खादिमहाभूतसामञ्ञतोपि महाभूतानि। यथा च यक्खिनीसङ्खातानि महाभूतानि मनापेहि वण्णसण्ठानविक्खेपेहि अत्तनो भयानकभावं पटिच्छादेत्वा सत्ते वञ्चेन्ति, एवमेव एतानिपि इत्थिपुरिससरीरादीसु मनापेन छविवण्णेन मनापेन अत्तनो अङ्गपच्चङ्गसण्ठानेन मनापेन च हत्थपादङ्गुलिभमुकविक्खेपेन अत्तनो कक्खळत्तादिभेदं सरसलक्खणं पटिच्छादेत्वा बालजनं वञ्चेन्ति, अत्तनो सभावं दट्ठुं न देन्तीति वञ्चकत्तेन यक्खिनीमहाभूतसामञ्ञतोपि महाभूतानि।
महापरिहारतोति महन्तेहि पच्चयेहि परिहरितब्बतो। एतानि हि दिवसे दिवसे उपनेतब्बत्ता महन्तेहि घासच्छादनादीहि भूतानि पवत्तानीति महाभूतानि। महापरिहारानि वा भूतानीतिपि महाभूतानि।
महाविकारतोति एतानि हि अनुपादिन्नानिपि उपादिन्नानिपि महाविकारानि होन्ति। तत्थ अनुपादिन्नानं कप्पवुट्ठाने विकारमहत्तं पाकटं होति। उपादिन्नानं धातुक्खोभकाले। तथा हि –
भूमितो वुट्ठिता याव, ब्रह्मलोका विधावति।
अच्चि अच्चिमतो लोके, डय्हमानम्हि तेजसा॥
कोटिसतसहस्सेकं, चक्कवाळं विलीयति।
कुपितेन यदा लोको, सलिलेन विनस्सति॥
कोटिसतसहस्सेकं, चक्कवाळं विकीरति।
वायोधातुप्पकोपेन, यदा लोको विनस्सति॥
पत्थद्धो भवति कायो, दट्ठो कट्ठमुखेन वा।
पथवीधातुप्पकोपेन, होति कट्ठमुखेव सो॥
पूतियो भवति कायो, दट्ठो पूतिमुखेन वा।
आपोधातुप्पकोपेन, होति पूतिमुखेव सो॥
सन्तत्तो भवति कायो, दट्ठो अग्गिमुखेन वा।
तेजोधातुप्पकोपेन, होति अग्गिमुखेव सो॥
सञ्छिन्नो भवति कायो, दट्ठो सत्थमुखेन वा।
वायोधातुप्पकोपेन, होति सत्थमुखेव सो॥
इति महाविकारानि भूतानीति महाभूतानि।
महत्ता भूतत्ता चाति एतानि हि महन्तानि महता वायामेन परिग्गहेतब्बत्ता भूतानि विज्जमानत्ताति महत्ता भूतत्ता च महाभूतानि।
एवं सब्बापेता धातुयो महन्तपातुभावादीहि कारणेहि महाभूतानि।
सलक्खणधारणतो पन दुक्खादानतो च दुक्खाधानतो च सब्बापि धातुलक्खणं अनतीतत्ता धातुयो। सलक्खणधारणेन च अत्तनो खणानुरूपधारणेन च धम्मा। खयट्ठेन अनिच्चा। भयट्ठेन दुक्खा। असारकट्ठेन अनत्ता।
इति सब्बासम्पि रूपमहाभूतधातुधम्मअनिच्चादिवसेन एकत्तन्ति एवं नानत्तेकत्ततो मनसिकातब्बा।
३५३. विनिब्भोगाविनिब्भोगतोति सहुप्पन्नाव एता एकेकस्मिं सब्बपरियन्तिमे सुद्धट्ठकादिकलापेपि पदेसेन अविनिब्भुत्ता। लक्खणेन पन विनिब्भुत्ताति एवं विनिब्भोगाविनिब्भोगतो मनसिकातब्बा।
३५४. सभागविसभागतोति एवं अविनिब्भुत्तासु चापि एतासु पुरिमा द्वे गरुकत्ता सभागा। तथा पच्छिमा लहुकत्ता। पुरिमा पन पच्छिमाहि पच्छिमा च पुरिमाहि विसभागाति एवं सभागविसभागतो मनसिकातब्बा।
३५५. अज्झत्तिकबाहिरविसेसतोति अज्झत्तिका धातुयो विञ्ञाणवत्थुविञ्ञत्तिइन्द्रियानं निस्सया होन्ति, सइरियापथा, चतुसमुट्ठाना। बाहिरा वुत्तविपरीतप्पकाराति एवं अज्झत्तिकबाहिरविसेसतो मनसिकातब्बा।
३५६. सङ्गहतोति कम्मसमुट्ठाना पथवीधातु कम्मसमुट्ठानाहि इतराहि एकसङ्गहा होति समुट्ठाननानत्ताभावतो । तथा चित्तादिसमुट्ठाना चित्तादिसमुट्ठानाहीति एवं सङ्गहतो मनसिकातब्बा।
३५७. पच्चयतोति पथवीधातु आपोसङ्गहिता तेजोअनुपालिता वायोवित्थम्भिता तिण्णं महाभूतानं पतिट्ठा हुत्वा पच्चयो होति। आपोधातु पथवीपतिट्ठिता तेजोअनुपालिता वायोवित्थम्भिता तिण्णं महाभूतानं आबन्धनं हुत्वा पच्चयो होति। तेजोधातु पथवीपतिट्ठिता आपोसङ्गहिता वायोवित्थम्भिता तिण्णं महाभूतानं परिपाचनं हुत्वा पच्चयो होति। वायोधातु पथवीपतिट्ठिता आपोसङ्गहिता तेजोपरिपाचिता तिण्णं महाभूतानं वित्थम्भनं हुत्वा पच्चयो होतीति एवं पच्चयतो मनसिकातब्बा।
३५८. असमन्नाहारतोति पथवीधातु चेत्थ ‘‘अहं पथवीधातू’’ति वा, ‘‘तिण्णं महाभूतानं पतिट्ठा हुत्वा पच्चयो होमी’’ति वा न जानाति। इतरानिपि तीणि ‘‘अम्हाकं पथवीधातु पतिट्ठा हुत्वा पच्चयो होती’’ति न जानन्ति। एस नयो सब्बत्थाति एवं असमन्नाहारतो मनसिकातब्बा।
३५९. पच्चयविभागतोति धातूनं हि कम्मं, चित्तं, आहारो, उतूति चत्तारो पच्चया। तत्थ कम्मसमुट्ठानानं कम्ममेव पच्चयो होति, न चित्तादयो। चित्तादिसमुट्ठानानम्पि चित्तादयोव पच्चया होन्ति, न इतरे। कम्मसमुट्ठानानञ्च कम्मं जनकपच्चयो होति, सेसानं परियायतो उपनिस्सयपच्चयो होति। चित्तसमुट्ठानानं चित्तं जनकपच्चयो होति, सेसानं पच्छाजातपच्चयो अत्थिपच्चयो अविगतपच्चयो च। आहारसमुट्ठानानं आहारो जनकपच्चयो होति, सेसानं आहारपच्चयो अत्थिपच्चयो अविगतपच्चयो च। उतुसमुट्ठानानं उतु जनकपच्चयो होति, सेसानं अत्थिपच्चयो अविगतपच्चयो च। कम्मसमुट्ठानं महाभूतं कम्मसमुट्ठानानम्पि महाभूतानं पच्चयो होति चित्तादिसमुट्ठानानम्पि। तथा चित्तसमुट्ठानं, आहारसमुट्ठानं। उतुसमुट्ठानं महाभूतं उतुसमुट्ठानानम्पि महाभूतानं पच्चयो होति कम्मादिसमुट्ठानानम्पि।
तत्थ कम्मसमुट्ठाना पथवीधातु कम्मसमुट्ठानानं इतरासं सहजातअञ्ञमञ्ञनिस्सयअत्थिअविगतवसेन चेव पतिट्ठावसेन च पच्चयो होति, न जनकवसेन। इतरेसं तिसन्ततिमहाभूतानं निस्सयअत्थिअविगतवसेन पच्चयो होति, न पतिट्ठावसेन न जनकवसेन। आपोधातु चेत्थ इतरासं तिण्णं सहजातादिवसेन चेव आबन्धनवसेन च पच्चयो होति, न जनकवसेन। इतरेसं तिसन्ततिकानं निस्सयअत्थिअविगतपच्चयवसेनेव, न आबन्धनवसेन न जनकवसेन। तेजोधातुपेत्थ इतरासं तिण्णं सहजातादिवसेन चेव परिपाचनवसेन च पच्चयो होति, न जनकवसेन। इतरेसं तिसन्ततिकानं निस्सयअत्थिअविगतपच्चयवसेनेव, न परिपाचनवसेन, न जनकवसेन। वायोधातुपेत्थ इतरासं तिण्णं सहजातादिवसेन चेव वित्थम्भनवसेन च पच्चयो होति, न जनकवसेन। इतरेसं तिसन्ततिकानं निस्सयअत्थिअविगतपच्चयवसेनेव, न वित्थम्भनवसेन, न जनकवसेन। चित्तआहारउतुसमुट्ठानपथवीधातुआदीसुपि एसेव नयो।
एवं सहजातादिपच्चयवसप्पवत्तासु च पनेतासु धातूसु –
एकं पटिच्च तिस्सो, चतुधा तिस्सो पटिच्च एको च।
द्वे धातुयो पटिच्च, द्वे छद्धा सम्पवत्तन्ति॥
पथवीआदीसु हि एकेकं पटिच्च इतरा तिस्सो तिस्सोति एवं एकं पटिच्च तिस्सो चतुधा सम्पवत्तन्ति। तथा पथवीधातुआदीसु एकेका इतरा तिस्सो तिस्सो पटिच्चाति एवं तिस्सो पटिच्च एका चतुधा सम्पवत्तति। पुरिमा पन द्वे पटिच्च पच्छिमा, पच्छिमा च द्वे पटिच्च पुरिमा, पठमततिया पटिच्च दुतियचतुत्था, दुतियचतुत्था पटिच्च पठमततिया, पठमचतुत्था पटिच्च दुतियततिया, दुतियततिया पटिच्च पठमचतुत्थाति एवं द्वे धातुयो पटिच्च द्वे छधा सम्पवत्तन्ति।
तासु पथवीधातु अभिक्कमपटिक्कमादिकाले उप्पीळनस्स पच्चयो होति। साव आपोधातुया अनुगता पतिट्ठापनस्स। पथवीधातुया पन अनुगता आपोधातु अवक्खेपनस्स। वायोधातुया अनुगता तेजोधातु उद्धरणस्स। तेजोधातुया अनुगता वायोधातु अतिहरणवीतिहरणानं पच्चयो होतीति एवं पच्चयविभागतो मनसिकातब्बा।
एवं वचनत्थादिवसेन मनसि करोन्तस्सापि हि एकेकेन मुखेन धातुयो पाकटा होन्ति। ता पुनप्पुनं आवज्जतो मनसिकरोतो वुत्तनयेनेव उपचारसमाधि उप्पज्जति। स्वायं चतुन्नं धातूनं ववत्थापकस्स ञाणस्सानुभावेन उप्पज्जनतो चतुधातुववत्थानन्त्वेव सङ्खं गच्छति।
३६०. इदञ्च पन चतुधातुववत्थानं अनुयुत्तो भिक्खु सुञ्ञतं अवगाहति, सत्तसञ्ञं समुग्घातेति। सो सत्तसञ्ञाय समूहतत्ता वाळमिगयक्खरक्खसादिविकप्पं अनावज्जमानो भयभेरवसहो होति, अरतिरतिसहो, न इट्ठानिट्ठेसु उग्घातनिग्घातं पापुणाति। महापञ्ञो च पन होति अमतपरियोसानो वा सुगतिपरायनो वाति।
एवं महानुभावं, योगिवरसहस्स कीळितं एतं।
चतुधातुववत्थानं, निच्चं सेवेथ मेधावीति॥
अयं चतुधातुववत्थानस्स भावनानिद्देसो।
३६१. एत्तावता च यं समाधिस्स वित्थारं भावनानयञ्च दस्सेतुं ‘‘को समाधि, केनट्ठेन समाधी’’तिआदिना नयेन पञ्हाकम्मं कतं, तत्थ ‘‘कथं भावेतब्बो’’ति इमस्स पदस्स सब्बप्पकारतो अत्थवण्णना समत्ता होति।
दुविधोयेव हयं इध अधिप्पेतो उपचारसमाधि चेव अप्पनासमाधि च। तत्थ दससु कम्मट्ठानेसु, अप्पनापुब्बभागचित्तेसु च एकग्गता उपचारसमाधि। अवसेसकम्मट्ठानेसु चित्तेकग्गता अप्पनासमाधि। सो दुविधोपि तेसं कम्मट्ठानानं भावितत्ता भावितो होति। तेन वुत्तं ‘‘कथं भावेतब्बोति इमस्स पदस्स सब्बप्पकारतो अत्थवण्णना समत्ता’’ति।
समाधिआनिसंसकथा
३६२. यं पन वुत्तं ‘‘समाधिभावनाय को आनिसंसो’’ति, तत्थ दिट्ठधम्मसुखविहारादिपञ्चविधो समाधिभावनाय आनिसंसो। तथा हि ये अरहन्तो खीणासवा समापज्जित्वा एकग्गचित्ता सुखं दिवसं विहरिस्सामाति समाधिं भावेन्ति, तेसं अप्पनासमाधिभावना दिट्ठधम्मसुखविहारानिसंसा होति। तेनाह भगवा ‘‘न खो पनेते, चुन्द, अरियस्स विनये सल्लेखा वुच्चन्ति। दिट्ठधम्मसुखविहारा एते अरियस्स विनये वुच्चन्ती’’ति (म॰ नि॰ १.८२)।
सेक्खपुथुज्जनानं समापत्तितो वुट्ठाय समाहितेन चित्तेन विपस्सिस्सामाति भावयतं विपस्सनाय पदट्ठानत्ता अप्पनासमाधिभावनापि सम्बाधे ओकासाधिगमनयेन उपचारसमाधिभावनापि विपस्सनानिसंसा होति। तेनाह भगवा ‘‘समाधिं, भिक्खवे, भावेथ। समाहितो, भिक्खवे, भिक्खु यथाभूतं पजानाती’’ति (सं॰ नि॰ ३.५)।
ये पन अट्ठ समापत्तियो निब्बत्तेत्वा अभिञ्ञापादकं झानं समापज्जित्वा समापत्तितो वुट्ठाय एकोपि हुत्वा बहुधा होतीति वुत्तनया अभिञ्ञायो पत्थेन्तो निब्बत्तेन्ति, तेसं सति सति आयतने अभिञ्ञापदट्ठानत्ता अप्पनासमाधिभावना अभिञ्ञानिसंसा होति। तेनाह भगवा – ‘‘सो यस्स यस्स अभिञ्ञासच्छिकरणीयस्स धम्मस्स चित्तं अभिनिन्नामेति अभिञ्ञासच्छिकिरियाय, तत्र तत्रेव सक्खिभब्बतं पापुणाति सति सति आयतने’’ति (म॰ नि॰ ३.१५८; अ॰ नि॰ ३.१०२)।
ये अपरिहीनज्झाना ब्रह्मलोके निब्बत्तिस्सामाति ब्रह्मलोकूपपत्तिं पत्थेन्ता अपत्थयमाना वापि पुथुज्जना समाधितो न परिहायन्ति, तेसं भवविसेसावहत्ता अप्पनासमाधिभावना भवविसेसानिसंसा होति। तेनाह भगवा – ‘‘पठमं झानं परित्तं भावेत्वा कत्थ उपपज्जन्ति। ब्रह्मपारिसज्जानं देवानं सहब्यतं उपपज्जन्ती’’तिआदि (विभ॰ १०२४)।
उपचारसमाधिभावनापि पन कामावचरसुगतिभवविसेसं आवहतियेव।
ये पन अरिया अट्ठ समापत्तियो निब्बत्तेत्वा निरोधसमापत्तिं समापज्जित्वा सत्त दिवसानि अचित्ता हुत्वा दिट्ठेव धम्मे निरोधं निब्बानं पत्वा सुखं विहरिस्सामाति समाधिं भावेन्ति, तेसं अप्पनासमाधिभावना निरोधानिसंसा होति। तेनाह – ‘‘सोळसहि ञाणचरियाहि नवहि समाधिचरियाहि वसीभावता पञ्ञा निरोधसमापत्तिया ञाण’’न्ति (पटि॰ म॰ १.३४)।
एवमयं दिट्ठधम्मसुखविहारादि पञ्चविधो समाधिभावनाय आनिसंसो –
‘‘तस्मा नेकानिसंसम्हि, किलेसमलसोधने।
समाधिभावनायोगे, नप्पमज्जेय्य पण्डितो’’ति॥
३६३. एत्तावता च ‘‘सीले पतिट्ठाय नरो सपञ्ञो’’ति इमिस्सा गाथाय सीलसमाधिपञ्ञामुखेन देसिते विसुद्धिमग्गे समाधिपि परिदीपितो होति।
इति साधुजनपामोज्जत्थाय कते विसुद्धिमग्गे
समाधिनिद्देसो नाम
एकादसमो परिच्छेदो।
३६४. पठमो सीलनिद्देसो। दुतियो धुतङ्गनिद्देसो;। ततियो कम्मट्ठानग्गहणनिद्देसो। चतुत्थो पथवीकसिणनिद्देसो। पञ्चमो सेसकसिणनिद्देसो। छट्ठो असुभनिद्देसो। सत्तमो छअनुस्सतिनिद्देसो। अट्ठमो सेसानुस्सतिनिद्देसो। नवमो ब्रह्मविहारनिद्देसो। दसमो आरुप्पनिद्देसो। पटिक्कूलसञ्ञाधातुववत्थानद्वयनिद्देसो एकादसमोति।
विसुद्धिमग्गस्स पठमो भागो निट्ठितो।