१०. आरुप्पनिद्देसो

१०. आरुप्पनिद्देसो

पठमारुप्पवण्णना

२७५. ब्रह्मविहारानन्तरं उद्दिट्ठेसु पन चतूसु आरुप्पेसु आकासानञ्‍चायतनं ताव भावेतुकामो ‘‘दिस्सन्ते खो पन रूपाधिकरणं दण्डादानसत्थादानकलहविग्गहविवादा, नत्थि खो पनेतं सब्बसो आरुप्पेति। सो इति पटिसङ्खाय रूपानंयेव निब्बिदाय विरागाय निरोधाय पटिपन्‍नो होती’’ति (म॰ नि॰ २.१०३) वचनतो एतेसं दण्डादानादीनञ्‍चेव चक्खुसोतरोगादीनञ्‍च आबाधसहस्सानं वसेन करजरूपे आदीनवं दिस्वा तस्स समतिक्‍कमाय ठपेत्वा परिच्छिन्‍नाकासकसिणं नवसु पथवीकसिणादीसु अञ्‍ञतरस्मिं चतुत्थज्झानं उप्पादेति।
तस्स किञ्‍चापि रूपावचरचतुत्थज्झानवसेन करजरूपं अतिक्‍कन्तं होति, अथ खो कसिणरूपम्पि यस्मा तप्पटिभागमेव, तस्मा तम्पि समतिक्‍कमितुकामो होति। कथं? यथा अहिभीरुको पुरिसो अरञ्‍ञे सप्पेन अनुबद्धो वेगेन पलायित्वा पलातट्ठाने लेखाचित्तं तालपण्णं वा वल्‍लिं वा रज्‍जुं वा फलिताय वा पन पथविया फलितन्तरं दिस्वा भायतेव उत्तसतेव, नेव नं दक्खितुकामो होति। यथा च अनत्थकारिना वेरिपुरिसेन सद्धिं एकगामे वसमानो पुरिसो तेन वधबन्धगेहझापनादीहि उपद्दुतो अञ्‍ञं गामं वसनत्थाय गन्त्वा तत्रापि वेरिना समानरूपसद्दसमुदाचारं पुरिसं दिस्वा भायतेव उत्तसतेव, नेव नं दक्खितुकामो होति।
तत्रिदं ओपम्मसंसन्दनं – तेसं हि पुरिसानं अहिना वेरिना वा उपद्दुतकालो विय भिक्खुनो आरम्मणवसेन करजरूपसमङ्गिकालो। तेसं वेगेन पलायनअञ्‍ञगामगमनानि विय भिक्खुनो रूपावचरचतुत्थज्झानवसेन करजरूपसमतिक्‍कमनकालो। तेसं पलातट्ठाने च अञ्‍ञगामे च लेखाचित्ततालपण्णादीनि चेव वेरिसदिसं पुरिसञ्‍च दिस्वा भयसन्तासअदस्सनकामता विय भिक्खुनो कसिणरूपम्पि तप्पटिभागमेव इदन्ति सल्‍लक्खेत्वा तम्पि समतिक्‍कमितुकामता। सूकराभिहतसुनखपिसाचभीरुकादिकापि चेत्थ उपमा वेदितब्बा।
२७६. एवं सो तस्मा चतुत्थज्झानस्स आरम्मणभूता कसिणरूपा निब्बिज्‍ज पक्‍कमितुकामो पञ्‍चहाकारेहि चिण्णवसी हुत्वा पगुणरूपावचरचतुत्थज्झानतो वुट्ठाय तस्मिं झाने ‘‘इमं मया निब्बिण्णं रूपं आरम्मणं करोती’’ति च, ‘‘आसन्‍नसोमनस्सपच्‍चत्थिक’’न्ति च, ‘‘सन्तविमोक्खतो ओळारिक’’न्ति च आदीनवं पस्सति। अङ्गोळारिकता पनेत्थ नत्थि। यथेव हेतं रूपं दुवङ्गिकं, एवं आरुप्पानिपीति।
सो तत्थ एवं आदीनवं दिस्वा निकन्तिं परियादाय आकासानञ्‍चायतनं सन्ततो अनन्ततो मनसिकरित्वा चक्‍कवाळपरियन्तं वा यत्तकं इच्छति तत्तकं वा कसिणं पत्थरित्वा तेन फुट्ठोकासं ‘‘आकासो आकासो’’ति वा, ‘‘अनन्तो आकासो’’ति वा मनसिकरोन्तो उग्घाटेति कसिणं। उग्घाटेन्तो हि नेव किलञ्‍जं विय संवेल्‍लेति, न कपालतो पूवं विय उद्धरति, केवलं पन तं नेव आवज्‍जेति, न मनसि करोति, न पच्‍चवेक्खति, अनावज्‍जेन्तो अमनसिकरोन्तो अपच्‍चवेक्खन्तो च अञ्‍ञदत्थु तेन फुट्ठोकासं ‘‘आकासो आकासो’’ति मनसिकरोन्तो कसिणं उग्घाटेति नाम। कसिणम्पि उग्घाटियमानं नेव उब्बट्टति न विवट्टति, केवलं इमस्स अमनसिकारञ्‍च ‘‘आकासो आकासो’’ति मनसिकारञ्‍च पटिच्‍च उग्घाटितं नाम होति, कसिणुग्घाटिमाकासमत्तं पञ्‍ञायति। कसिणुग्घाटिमाकासन्ति वा कसिणफुट्ठोकासोति वा कसिणविवित्ताकासन्ति वा सब्बमेतं एकमेव।
सो तं कसिणुग्घाटिमाकासनिमित्तं ‘‘आकासो आकासो’’ति पुनप्पुनं आवज्‍जेति, तक्‍काहतं वितक्‍काहतं करोति। तस्सेवं पुनप्पुनं आवज्‍जयतो तक्‍काहतं वितक्‍काहतं करोतो नीवरणानि विक्खम्भन्ति, सति सन्तिट्ठति, उपचारेन चित्तं समाधियति। सो तं निमित्तं पुनप्पुनं आसेवति, भावेति, बहुलीकरोति। तस्सेवं पुनप्पुनं आवज्‍जयतो मनसिकरोतो पथवीकसिणादीसु रूपावचरचित्तं विय आकासे आकासानञ्‍चायतनचित्तं अप्पेति। इधापि हि पुरिमभागे तीणि चत्तारि वा जवनानि कामावचरानि उपेक्खावेदनासम्पयुत्तानेव होन्ति। चतुत्थं पञ्‍चमं वा अरूपावचरं। सेसं पथवीकसिणे वुत्तनयमेव।
अयं पन विसेसो, एवं उप्पन्‍ने अरूपावचरचित्ते सो भिक्खु यथा नाम यानप्पुतोळि कुम्भिमुखादीनं अञ्‍ञतरं नीलपिलोतिकाय वा पीतलोहितोदातादीनं वा अञ्‍ञतराय पिलोतिकाय बन्धित्वा पेक्खमानो पुरिसो वातवेगेन वा अञ्‍ञेन वा केनचि अपनीताय पिलोतिकाय आकासंयेव पेक्खमानो तिट्ठेय्य, एवमेव पुब्बे कसिणमण्डलं झानचक्खुना पेक्खमानो विहरित्वा ‘‘आकासो आकासो’’ति इमिना परिकम्ममनसिकारेन सहसा अपनीते तस्मिं निमित्ते आकासञ्‍ञेव पेक्खमानो विहरति। एत्तावता चेस ‘‘सब्बसो रूपसञ्‍ञानं समतिक्‍कमा पटिघसञ्‍ञानं अत्थङ्गमा नानत्तसञ्‍ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्‍चायतनं उपसम्पज्‍ज विहरती’’ति वुच्‍चति (विभ॰ ५०८; दी॰ नि॰ २.१२९)।
२७७. तत्थ सब्बसोति सब्बाकारेन, सब्बासं वा अनवसेसानन्ति अत्थो। रूपसञ्‍ञानन्ति सञ्‍ञासीसेन वुत्तरूपावचरज्झानानञ्‍चेव तदारम्मणानञ्‍च। रूपावचरज्झानम्पि हि रूपन्ति वुच्‍चति ‘‘रूपी रूपानि पस्सती’’तिआदीसु (दी॰ नि॰ २.१२९), तस्स आरम्मणम्पि ‘‘बहिद्धा रूपानि पस्सति सुवण्णदुब्बण्णानी’’तिआदीसु (दी॰ नि॰ २.१७३), तस्मा इध रूपे सञ्‍ञा रूपसञ्‍ञाति एवं सञ्‍ञासीसेन वुत्तरूपावचरज्झानस्सेतं अधिवचनं। रूपं सञ्‍ञा अस्साति रूपसञ्‍ञं। रूपं अस्स नामन्ति वुत्तं होति। पथवीकसिणादिभेदस्स तदारम्मणस्स चेतं अधिवचनन्ति वेदितब्बं। समतिक्‍कमाति विरागा निरोधा च। किं वुत्तं होति? एतासं कुसलविपाककिरियवसेन पञ्‍चदसन्‍नं झानसङ्खातानं रूपसञ्‍ञानं, एतेसञ्‍च पथवीकसिणादिवसेन नवन्‍नं आरम्मणसङ्खातानं रूपसञ्‍ञानं सब्बाकारेन अनवसेसानं वा विरागा च निरोधा च विरागहेतुञ्‍चेव निरोधहेतुञ्‍च आकासानञ्‍चायतनं उपसम्पज्‍ज विहरति। न हि सक्‍का सब्बसो अनतिक्‍कन्तरूपसञ्‍ञेन एतं उपसम्पज्‍ज विहरितुन्ति।
तत्थ यस्मा आरम्मणे अविरत्तस्स सञ्‍ञासमतिक्‍कमो न होति, समतिक्‍कन्तासु च सञ्‍ञासु आरम्मणं समतिक्‍कन्तमेव होति। तस्मा आरम्मणसमतिक्‍कमं अवत्वा ‘‘तत्थ कतमा रूपसञ्‍ञा ? रूपावचरसमापत्तिं समापन्‍नस्स वा उपपन्‍नस्स वा दिट्ठधम्मसुखविहारिस्स वा सञ्‍ञा सञ्‍जानना सञ्‍जानितत्तं , इमा वुच्‍चन्ति रूपसञ्‍ञायो। इमा रूपसञ्‍ञायो अतिक्‍कन्तो होति वीतिक्‍कन्तो समतिक्‍कन्तो। तेन वुच्‍चति सब्बसो रूपसञ्‍ञानं समतिक्‍कमा’’ति (विभ॰ ६०२) एवं विभङ्गे सञ्‍ञानंयेव समतिक्‍कमो वुत्तो। यस्मा पन आरम्मणसमतिक्‍कमेन पत्तब्बा एता समापत्तियो, न एकस्मिञ्‍ञेव आरम्मणे पठमज्झानादीनि विय। तस्मा अयं आरम्मणसमतिक्‍कमवसेनापि अत्थवण्णना कताति वेदितब्बा।
२७८. पटिघसञ्‍ञानं अत्थङ्गमाति चक्खादीनं वत्थूनं रूपादीनं आरम्मणानञ्‍च पटिघातेन समुप्पन्‍ना सञ्‍ञा पटिघसञ्‍ञा। रूपसञ्‍ञादीनं एतमधिवचनं। यथाह – ‘‘तत्थ कतमा पटिघसञ्‍ञा? रूपसञ्‍ञा सद्दसञ्‍ञा गन्धसञ्‍ञा रससञ्‍ञा फोट्ठब्बसञ्‍ञा, इमा वुच्‍चन्ति पटिघसञ्‍ञायो’’ति (विभ॰ ६०३)। तासं कुसलविपाकानं पञ्‍चन्‍नं, अकुसलविपाकानं पञ्‍चन्‍नन्ति सब्बसो दसन्‍नम्पि पटिघसञ्‍ञानं अत्थङ्गमा पहाना असमुप्पादा अप्पवत्तिं कत्वाति वुत्तं होति।
कामञ्‍चेता पठमज्झानादीनि समापन्‍नस्सापि न सन्ति। न हि तस्मिं समये पञ्‍चद्वारवसेन चित्तं पवत्तति। एवं सन्तेपि अञ्‍ञत्थ पहीनानं सुखदुक्खानं चतुत्थज्झाने विय, सक्‍कायदिट्ठादीनं ततियमग्गे विय च इमस्मिं झाने उस्साहजननत्थं इमस्स झानस्स पसंसावसेन एतासमेत्थ वचनं वेदितब्बं।
अथ वा किञ्‍चापि ता रूपावचरं समापन्‍नस्सापि न सन्ति, अथ खो न पहीनत्ता न सन्ति। न हि रूपविरागाय रूपावचरभावना संवत्तति, रूपायत्ता च एतासं पवत्ति। अयं पन भावना रूपविरागाय संवत्तति। तस्मा ता एत्थ पहीनाति वत्तुं वट्टति। न केवलञ्‍च वत्तुं, एकंसेनेव एवं धारेतुम्पि वट्टति। तासञ्हि इतो पुब्बे अप्पहीनत्तायेव पठमं झानं समापन्‍नस्स सद्दो ‘‘कण्टको’’ति (अ॰ नि॰ १०.७२) वुत्तो भगवता। इध च पहीनत्तायेव अरूपसमापत्तीनं आनेञ्‍जता (विभ॰ २२६) सन्तविमोक्खता (म॰ नि॰ १.६६) च वुत्ता। आळारो च कालामो अरूपसमापन्‍नो पञ्‍चमत्तानि सकटसतानि निस्साय निस्साय अतिक्‍कमन्तानि नेव अद्दस, न पन सद्दं अस्सोसीति (दी॰ नि॰ २.१९२)।
२७९. नानत्तसञ्‍ञानं अमनसिकाराति नानत्ते वा गोचरे पवत्तानं सञ्‍ञानं, नानत्तानं वा सञ्‍ञानं। यस्मा हि एता ‘‘तत्थ कतमा नानत्तसञ्‍ञा? असमापन्‍नस्स मनोधातुसमङ्गिस्स वा मनोविञ्‍ञाणधातुसमङ्गिस्स वा सञ्‍ञा सञ्‍जानना सञ्‍जानितत्तं, इमा वुच्‍चन्ति नानत्तसञ्‍ञायो’’ति एवं विभङ्गे (विभ॰ ६०४) विभजित्वा वुत्ता इध अधिप्पेता असमापन्‍नस्स मनोधातुमनोविञ्‍ञाणधातुसङ्गहिता सञ्‍ञा रूपसद्दादिभेदे नानत्ते नानासभावे गोचरे पवत्तन्ति, यस्मा चेता अट्ठ कामावचरकुसलसञ्‍ञा, द्वादसाकुसलसञ्‍ञा, एकादस कामावचरकुसलविपाकसञ्‍ञा, द्वे अकुसलविपाकसञ्‍ञा, एकादस कामावचरकिरियसञ्‍ञाति एवं चतुचत्तालीसम्पि सञ्‍ञा नानत्ता नानासभावा अञ्‍ञमञ्‍ञं असदिसा, तस्मा नानत्तसञ्‍ञाति वुत्ता। तासं सब्बसो नानत्तसञ्‍ञानं अमनसिकारा अनावज्‍जना असमन्‍नाहारा अपच्‍चवेक्खणा। यस्मा ता नावज्‍जेति, न मनसि करोति, न पच्‍चवेक्खति, तस्माति वुत्तं होति।
यस्मा चेत्थ पुरिमा रूपसञ्‍ञा पटिघसञ्‍ञा च इमिना झानेन निब्बत्ते भवेपि न विज्‍जन्ति। पगेव तस्मिं भवे इमं झानं उपसम्पज्‍ज विहरणकाले, तस्मा तासं समतिक्‍कमा अत्थङ्गमाति द्वेधापि अभावोयेव वुत्तो। नानत्तसञ्‍ञासु पन यस्मा अट्ठ कामावचरकुसलसञ्‍ञा, नव किरियसञ्‍ञा, दसाकुसलसञ्‍ञाति इमा सत्तवीसतिसञ्‍ञा इमिना झानेन निब्बत्ते भवे विज्‍जन्ति, तस्मा तासं अमनसिकाराति वुत्तन्ति वेदितब्बं। तत्रापि हि इमं झानं उपसम्पज्‍ज विहरन्तो तासं अमनसिकारायेव उपसम्पज्‍ज विहरति, ता पन मनसिकरोन्तो असमापन्‍नो होतीति।
सङ्खेपतो चेत्थ रूपसञ्‍ञानं समतिक्‍कमाति इमिना सब्बरूपावचरधम्मानं पहानं वुत्तं। पटिघसञ्‍ञानं अत्थङ्गमा नानत्तसञ्‍ञानं अमनसिकाराति इमिना सब्बेसं कामावचरचित्तचेतसिकानं पहानञ्‍च अमनसिकारो च वुत्तोति वेदितब्बो।
२८०. अनन्तो आकासोति एत्थ नास्स उप्पादन्तो वा वयन्तो वा पञ्‍ञायतीति अनन्तो। आकासोति कसिणुग्घाटिमाकासो वुच्‍चति। मनसिकारवसेनापि चेत्थ अनन्तता वेदितब्बा। तेनेव विभङ्गे वुत्तं ‘‘तस्मिं आकासे चित्तं ठपेति, सण्ठपेति, अनन्तं फरति, तेन वुच्‍चति अनन्तो आकासो’’ति (विभ॰ ६०५)।
आकासानञ्‍चायतनं उपसम्पज्‍ज विहरतीति एत्थ पन नास्स अन्तोति अनन्तं, आकासं अनन्तं आकासानन्तं, आकासानन्तमेव आकासानञ्‍चं, तं आकासानञ्‍चं अधिट्ठानट्ठेन आयतनमस्स ससम्पयुत्तधम्मस्स झानस्स देवानं देवायतनमिवाति आकासानञ्‍चायतनं।
उपसम्पज्‍ज विहरतीति तमाकासानञ्‍चायतनं पत्वा निप्फादेत्वा तदनुरूपेन इरियापथविहारेन विहरतीति।
अयं आकासानञ्‍चायतनकम्मट्ठाने वित्थारकथा।

विञ्‍ञाणञ्‍चायतनकथा

२८१. विञ्‍ञाणञ्‍चायतनं भावेतुकामेन पन पञ्‍चहाकारेहि आकासानञ्‍चायतनसमापत्तियं चिण्णवसीभावेन ‘‘आसन्‍नरूपावचरज्झानपच्‍चत्थिका अयं समापत्ति, नो च विञ्‍ञाणञ्‍चायतनमिव सन्ता’’ति आकासानञ्‍चायतने आदीनवं दिस्वा तत्थ निकन्तिं परियादाय विञ्‍ञाणञ्‍चायतनं सन्ततो मनसिकरित्वा तं आकासं फरित्वा पवत्तविञ्‍ञाणं ‘‘विञ्‍ञाणं विञ्‍ञाण’’न्ति पुनप्पुनं आवज्‍जितब्बं, मनसिकातब्बं, पच्‍चवेक्खितब्बं, तक्‍काहतं वितक्‍काहतं कातब्बं। ‘‘अनन्तं अनन्त’’न्ति पन न मनसिकातब्बं।
तस्सेवं तस्मिं निमित्ते पुनप्पुनं चित्तं चारेन्तस्स नीवरणानि विक्खम्भन्ति, सति सन्तिट्ठति, उपचारेन चित्तं समाधियति। सो तं निमित्तं पुनप्पुनं आसेवति, भावेति, बहुलीकरोति। तस्सेवं करोतो आकासे आकासानञ्‍चायतनं विय आकासफुटे विञ्‍ञाणे विञ्‍ञाणञ्‍चायतनचित्तं अप्पेति। अप्पनानयो पनेत्थ वुत्तनयेनेव वेदितब्बो। एत्तावता चेस ‘‘सब्बसो आकासानञ्‍चायतनं समतिक्‍कम्म अनन्तं विञ्‍ञाणन्ति विञ्‍ञाणञ्‍चायतनं उपसम्पज्‍ज विहरती’’ति (विभ॰ ५०८; दी॰ नि॰ २.१२९) वुच्‍चति।
२८२. तत्थ सब्बसोति इदं वुत्तनयमेव। आकासानञ्‍चायतनं समतिक्‍कम्माति एत्थ पन पुब्बे वुत्तनयेन झानम्पि आकासानञ्‍चायतनं, आरम्मणम्पि । आरम्मणम्पि हि पुरिमनयेनेव आकासानञ्‍चञ्‍च तं पठमस्स आरुप्पज्झानस्स आरम्मणत्ता देवानं देवायतनं विय अधिट्ठानट्ठेन आयतनञ्‍चाति आकासानञ्‍चायतनं। तथा आकासानञ्‍चञ्‍च तं तस्स झानस्स सञ्‍जातिहेतुत्ता ‘‘कम्बोजा अस्सानं आयतन’’न्तिआदीनि विय सञ्‍जातिदेसट्ठेन आयतनञ्‍चातिपि आकासानञ्‍चायतनं। एवमेतं झानञ्‍च आरम्मणञ्‍चाति उभयम्पि अप्पवत्तिकरणेन च अमनसिकरणेन च समतिक्‍कमित्वाव यस्मा इदं विञ्‍ञाणञ्‍चायतनं उपसम्पज्‍ज विहातब्बं, तस्मा उभयम्पेतं एकज्झं कत्वा ‘‘आकासानञ्‍चायतनं समतिक्‍कम्मा’’ति इदं वुत्तन्ति वेदितब्बं।
अनन्तं विञ्‍ञाणन्ति तंयेव अनन्तो आकासोति एवं फरित्वा पवत्तविञ्‍ञाणं ‘‘अनन्तं विञ्‍ञाण’’न्ति एवं मनसिकरोन्तोति वुत्तं होति। मनसिकारवसेन वा अनन्तं। सो हि तमाकासारम्मणं विञ्‍ञाणं अनवसेसतो मनसिकरोन्तो ‘‘अनन्त’’न्ति मनसि करोति। यं पन विभङ्गे वुत्तं ‘‘अनन्तं विञ्‍ञाणन्ति, तंयेव आकासं विञ्‍ञाणेन फुटं मनसि करोति, अनन्तं फरति, तेन वुच्‍चति अनन्तं विञ्‍ञाण’’न्ति (विभ॰ ६१०)।
तत्थ विञ्‍ञाणेनाति उपयोगत्थे करणवचनं वेदितब्बं। एवञ्हि अट्ठकथाचरिया तस्स अत्थं वण्णयन्ति, अनन्तं फरति तञ्‍ञेव आकासं फुटं विञ्‍ञाणं मनसि करोतीति वुत्तं होति।
विञ्‍ञाणञ्‍चायतनं उपसम्पज्‍ज विहरतीति एत्थ पन नास्स अन्तोति अनन्तं। अनन्तमेव आनञ्‍चं। विञ्‍ञाणं आनञ्‍चं विञ्‍ञाणानञ्‍चन्ति अवत्वा विञ्‍ञाणञ्‍चन्ति वुत्तं। अयञ्हेत्थ रूळ्हीसद्दो। तं विञ्‍ञाणञ्‍चं अधिट्ठानट्ठेन आयतनमस्स ससम्पयुत्तधम्मस्स झानस्स देवानं देवायतनमिवाति विञ्‍ञाणञ्‍चायतनं। सेसं पुरिमसदिसमेवाति।
अयं विञ्‍ञाणञ्‍चायतनकम्मट्ठाने वित्थारकथा।

आकिञ्‍चञ्‍ञायतनकथा

२८३. आकिञ्‍चञ्‍ञायतनं भावेतुकामेन पन पञ्‍चहाकारेहि विञ्‍ञाणञ्‍चायतनसमापत्तियं चिण्णवसीभावेन ‘‘आसन्‍नआकासानञ्‍चायतनपच्‍चत्थिका अयं समापत्ति, नो च आकिञ्‍चञ्‍ञायतनमिव सन्ता’’ति विञ्‍ञाणञ्‍चायतने आदीनवं दिस्वा तत्थ निकन्तिं परियादाय आकिञ्‍चञ्‍ञायतनं सन्ततो मनसिकरित्वा तस्सेव विञ्‍ञाणञ्‍चायतनारम्मणभूतस्स आकासानञ्‍चायतनविञ्‍ञाणस्स अभावो सुञ्‍ञता विवित्ताकारो मनसिकातब्बो। कथं? तं विञ्‍ञाणं अमनसिकरित्वा ‘‘नत्थि नत्थी’’ति वा, ‘‘सुञ्‍ञं सुञ्‍ञ’’न्ति वा, ‘‘विवित्तं विवित्त’’न्ति वा पुनप्पुनं आवज्‍जितब्बं, मनसिकातब्बं, पच्‍चवेक्खितब्बं, तक्‍काहतं वितक्‍काहतं कातब्बं।
तस्सेवं तस्मिं निमित्ते चित्तं चारेन्तस्स नीवरणानि विक्खम्भन्ति, सति सन्तिट्ठति, उपचारेन चित्तं समाधियति। सो तं निमित्तं पुनप्पुनं आसेवति, भावेति, बहुलीकरोति। तस्सेवं करोतो आकासे फुटे महग्गतविञ्‍ञाणे विञ्‍ञाणञ्‍चायतनं विय तस्सेव आकासं फरित्वा पवत्तस्स महग्गतविञ्‍ञाणस्स सुञ्‍ञविवित्तनत्थिभावे आकिञ्‍चञ्‍ञायतनचित्तं अप्पेति। एत्थापि च अप्पनानयो वुत्तनयेनेव वेदितब्बो।
अयं पन विसेसो, तस्मिं हि अप्पनाचित्ते उप्पन्‍ने सो भिक्खु यथा नाम पुरिसो मण्डलमाळादीसु केनचिदेव करणीयेन सन्‍निपतितं भिक्खुसङ्घं दिस्वा कत्थचि गन्त्वा सन्‍निपातकिच्‍चावसानेव उट्ठाय पक्‍कन्तेसु भिक्खूसु आगन्त्वा द्वारे ठत्वा पुन तं ठानं ओलोकेन्तो सुञ्‍ञमेव पस्सति, विवित्तमेव पस्सति। नास्स एवं होति ‘‘एत्तका नाम भिक्खू कालङ्कता वा दिसापक्‍कन्ता वा’’ति, अथ खो सुञ्‍ञमिदं विवित्तन्ति नत्थिभावमेव पस्सति, एवमेव पुब्बे आकासे पवत्तितविञ्‍ञाणं विञ्‍ञाणञ्‍चायतनज्झानचक्खुना पस्सन्तो विहरित्वा ‘‘नत्थि नत्थी’’तिआदिना परिकम्ममनसिकारेन अन्तरहिते तस्मिं विञ्‍ञाणे तस्स अपगमसङ्खातं अभावमेव पस्सन्तो विहरति। एत्तावता चेस ‘‘सब्बसो विञ्‍ञाणञ्‍चायतनं समतिक्‍कम्म नत्थि किञ्‍चीति आकिञ्‍चञ्‍ञायतनं उपसम्पज्‍ज विहरती’’ति (विभ॰ ५०८; दी॰ नि॰ २.१२९) वुच्‍चति।
२८४. इधापि सब्बसोति इदं वुत्तनयमेव। विञ्‍ञाणञ्‍चायतनन्ति एत्थापि च पुब्बे वुत्तनयेनेव झानम्पि विञ्‍ञाणञ्‍चायतनं आरम्मणम्पि। आरम्मणम्पि हि पुरिमनयेनेव विञ्‍ञाणञ्‍चञ्‍च तं दुतियस्स आरुप्पज्झानस्स आरम्मणत्ता देवानं देवायतनं विय अधिट्ठानट्ठेन आयतनञ्‍चाति विञ्‍ञाणञ्‍चायतनं । तथा विञ्‍ञाणञ्‍चञ्‍च तं तस्सेव झानस्स सञ्‍जातिहेतुत्ता ‘‘कम्बोजा अस्सानं आयतन’’न्तिआदीनि विय सञ्‍जातिदेसट्ठेन आयतनञ्‍चातिपि विञ्‍ञाणञ्‍चायतनं। एवमेतं झानञ्‍च आरम्मणञ्‍चाति उभयम्पि अप्पवत्तिकरणेन च अमनसिकरणेन च समतिक्‍कमित्वाव यस्मा इदं आकिञ्‍चञ्‍ञायतनं उपसम्पज्‍ज विहातब्बं, तस्मा उभयम्पेतं एकज्झं कत्वा विञ्‍ञाणञ्‍चायतनं समतिक्‍कम्माति इदं वुत्तन्ति वेदितब्बं।
नत्थि किञ्‍चीति नत्थि नत्थि, सुञ्‍ञं सुञ्‍ञं, विवित्तं विवित्तन्ति एवं मनसिकरोन्तोति वुत्तं होति। यम्पि विभङ्गे वुत्तं ‘‘नत्थि किञ्‍चीति तञ्‍ञेव विञ्‍ञाणं अभावेति विभावेति अन्तरधापेति नत्थि किञ्‍चीति पस्सति, तेन वुच्‍चति नत्थि किञ्‍ची’’ति, तं किञ्‍चापि खयतो सम्मसनं विय वुत्तं, अथ ख्वस्स एवमेव अत्थो दट्ठब्बो। तञ्हि विञ्‍ञाणं अनावज्‍जेन्तो अमनसिकरोन्तो अपच्‍चवेक्खन्तो केवलमस्स नत्थिभावं सुञ्‍ञभावं विवित्तभावमेव मनसिकरोन्तो अभावेति विभावेति अन्तरधापेतीति वुच्‍चति, न अञ्‍ञथाति।
आकिञ्‍चञ्‍ञायतनं उपसम्पज्‍ज विहरतीति एत्थ पन नास्स किञ्‍चनन्ति अकिञ्‍चनं, अन्तमसो भङ्गमत्तम्पि अस्स अवसिट्ठं नत्थीति वुत्तं होति। अकिञ्‍चनस्स भावो आकिञ्‍चञ्‍ञं, आकासानञ्‍चायतनविञ्‍ञाणापगमस्सेतं अधिवचनं। तं आकिञ्‍चञ्‍ञं अधिट्ठानट्ठेन आयतनमस्स झानस्स देवानं देवायतनमिवाति आकिञ्‍चञ्‍ञायतनं। सेसं पुरिमसदिसमेवाति।
अयं आकिञ्‍चञ्‍ञायतनकम्मट्ठाने वित्थारकथा।

नेवसञ्‍ञानासञ्‍ञायतनकथा

२८५. नेवसञ्‍ञानासञ्‍ञायतनं भावेतुकामेन पन पञ्‍चहाकारेहि आकिञ्‍चञ्‍ञायतनसमापत्तियं चिण्णवसीभावेन ‘‘आसन्‍नविञ्‍ञाणञ्‍चायतनपच्‍चत्थिका अयं समापत्ति, नो च नेवसञ्‍ञानासञ्‍ञायतनं विय सन्ता’’ति वा ‘‘सञ्‍ञा रोगो, सञ्‍ञा गण्डो, सञ्‍ञा सल्‍लं, एतं सन्तं, एतं पणीतं यदिदं नेवसञ्‍ञानासञ्‍ञा’’ति वा एवं आकिञ्‍चञ्‍ञायतने आदीनवं, उपरि आनिसंसञ्‍च दिस्वा आकिञ्‍चञ्‍ञायतने निकन्तिं परियादाय नेवसञ्‍ञानासञ्‍ञायतनं सन्ततो मनसिकरित्वा ‘‘साव अभावं आरम्मणं कत्वा पवत्तिता आकिञ्‍चञ्‍ञायतनसमापत्ति सन्ता सन्ता’’ति पुनप्पुनं आवज्‍जितब्बा, मनसिकातब्बा, पच्‍चवेक्खितब्बा, तक्‍काहता वितक्‍काहता कातब्बा।
तस्सेवं तस्मिं निमित्ते पुनप्पुनं मानसं चारेन्तस्स नीवरणानि विक्खम्भन्ति, सति सन्तिट्ठति, उपचारेन चित्तं समाधियति। सो तं निमित्तं पुनप्पुनं आसेवति, भावेति, बहुलीकरोति। तस्सेवं करोतो विञ्‍ञाणापगमे आकिञ्‍चञ्‍ञायतनं विय आकिञ्‍चञ्‍ञायतनसमापत्तिसङ्खातेसु चतूसु खन्धेसु नेवसञ्‍ञानासञ्‍ञायतनचित्तं अप्पेति। अप्पनानयो पनेत्थ वुत्तनयेनेव वेदितब्बो। एत्तावता चेस ‘‘सब्बसो आकिञ्‍चञ्‍ञायतनं समतिक्‍कम्म नेवसञ्‍ञानासञ्‍ञायतनं उपसम्पज्‍ज विहरती’’ति (विभ॰ ५०८; दी॰ नि॰ २.१२९) वुच्‍चति।
२८६. इधापि सब्बसोति इदं वुत्तनयमेव। आकिञ्‍चञ्‍ञायतनं समतिक्‍कम्माति एत्थापि पुब्बे वुत्तनयेनेव झानम्पि आकिञ्‍चञ्‍ञायतनं आरम्मणम्पि। आरम्मणम्पि हि पुरिमनयेनेव आकिञ्‍चञ्‍ञञ्‍च तं ततियस्स आरुप्पज्झानस्स आरम्मणत्ता देवानं देवायतनं विय अधिट्ठानट्ठेन आयतनञ्‍चाति आकिञ्‍चञ्‍ञायतनं। तथा आकिञ्‍चञ्‍ञञ्‍च तं तस्सेव झानस्स सञ्‍जातिहेतुत्ता कम्बोजा अस्सानं आयतनन्तिआदीनि विय सञ्‍जातिदेसट्ठेन आयतनञ्‍चातिपि आकिञ्‍चञ्‍ञायतनं। एवमेतं झानञ्‍च आरम्मणञ्‍चाति उभयम्पि अप्पवत्तिकरणेन च अमनसिकरणेन च समतिक्‍कमित्वाव यस्मा इदं नेवसञ्‍ञानासञ्‍ञायतनं उपसम्पज्‍ज विहातब्बं, तस्मा उभयम्पेतं एकज्झं कत्वा आकिञ्‍चञ्‍ञायतनं समतिक्‍कम्माति इदं वुत्तन्ति वेदितब्बं।
नेवसञ्‍ञानासञ्‍ञायतनन्ति एत्थ पन याय सञ्‍ञाय भावतो तं नेवसञ्‍ञानासञ्‍ञायतनन्ति वुच्‍चति। यथा पटिपन्‍नस्स सा सञ्‍ञा होति, तं ताव दस्सेतुं विभङ्गे ‘‘नेवसञ्‍ञीनासञ्‍ञी’’ति उद्धरित्वा ‘‘तञ्‍ञेव आकिञ्‍चञ्‍ञायतनं सन्ततो मनसि करोति, सङ्खारावसेससमापत्तिं भावेति, तेन वुच्‍चति नेवसञ्‍ञीनासञ्‍ञी’’ति (विभ॰ ६१९) वुत्तं। तत्थ सन्ततो मनसि करोतीति ‘‘सन्ता वतायं समापत्ति, यत्र हि नाम नत्थिभावम्पि आरम्मणं करित्वा ठस्सती’’ति एवं सन्तारम्मणताय तं सन्ताति मनसि करोति।
सन्ततो चे मनसि करोति, कथं समतिक्‍कमो होतीति? असमापज्‍जितुकामताय। सो हि किञ्‍चापि तं सन्ततो मनसि करोति, अथ ख्वस्स ‘‘अहमेतं आवज्‍जिस्सामि, समापज्‍जिस्सामि, अधिट्ठहिस्सामि, वुट्ठहिस्सामि, पच्‍चवेक्खिस्सामी’’ति एस आभोगो समन्‍नाहारो मनसिकारो न होति। कस्मा? आकिञ्‍चञ्‍ञायतनतो नेवसञ्‍ञानासञ्‍ञायतनस्स सन्ततरपणीततरताय।
यथा हि राजा महच्‍च राजानुभावेन हत्थिक्खन्धवरगतो नगरवीथियं विचरन्तो दन्तकारादयो सिप्पिके एकं वत्थं दळ्हं निवासेत्वा एकेन सीसं वेठेत्वा दन्तचुण्णादीहि समोकिण्णगत्ते अनेकानि दन्तविकतिआदीनि सिप्पानि करोन्ते दिस्वा ‘‘अहो वत रे छेका आचरिया ईदिसानिपि नाम सिप्पानि करिस्सन्ती’’ति एवं तेसं छेकताय तुस्सति, न चस्स एवं होति ‘‘अहो वताहं रज्‍जं पहाय एवरूपो सिप्पिको भवेय्य’’न्ति। तं किस्स हेतु? रज्‍जसिरिया महानिसंसताय। सो सिप्पिनो समतिक्‍कमित्वाव गच्छति। एवमेव एस किञ्‍चापि तं समापत्तिं सन्ततो मनसि करोति, अथ ख्वस्स ‘‘अहमेतं समापत्तिं आवज्‍जिस्सामि, समापज्‍जिस्सामि, अधिट्ठहिस्सामि, वुट्ठहिस्सामि, पच्‍चवेक्खिस्सामी’’ति नेव एस आभोगो समन्‍नाहारो मनसिकारो होति।
सो तं सन्ततो मनसिकरोन्तो पुब्बे वुत्तनयेन तं परमसुखुमं अप्पनाप्पत्तं सञ्‍ञं पापुणाति, याय नेवसञ्‍ञीनासञ्‍ञी नाम होति, सङ्खारावसेससमापत्तिं भावेतीति वुच्‍चति। सङ्खारावसेससमापत्तिन्ति अच्‍चन्तसुखुमभावप्पत्तसङ्खारं चतुत्थारुप्पसमापत्तिं।
२८७. इदानि यं तं एवमधिगताय सञ्‍ञाय वसेन नेवसञ्‍ञानासञ्‍ञायतनन्ति वुच्‍चति, तं अत्थतो दस्सेतुं ‘‘नेवसञ्‍ञानासञ्‍ञायतनन्ति नेवसञ्‍ञानासञ्‍ञायतनं समापन्‍नस्स वा उपपन्‍नस्स वा दिट्ठधम्मसुखविहारिस्स वा चित्तचेतसिका धम्मा’’ति (विभ॰ ६२०) वुत्तं। तेसु इध समापन्‍नस्स चित्तचेतसिका धम्मा अधिप्पेता। वचनत्थो पनेत्थ ओळारिकाय सञ्‍ञाय अभावतो सुखुमाय च भावतो नेवस्स ससम्पयुत्तधम्मस्स झानस्स सञ्‍ञा नासञ्‍ञन्ति नेवसञ्‍ञानासञ्‍ञं। नेवसञ्‍ञानासञ्‍ञञ्‍च तं मनायतनधम्मायतनपरियापन्‍नत्ता आयतनञ्‍चाति नेवसञ्‍ञानासञ्‍ञायतनं। अथ वा यायमेत्थ सञ्‍ञा, सा पटुसञ्‍ञाकिच्‍चं कातुं असमत्थताय नेवसञ्‍ञा, सङ्खारावसेससुखुमभावेन विज्‍जमानत्ता नासञ्‍ञाति नेवसञ्‍ञानासञ्‍ञा । नेवसञ्‍ञानासञ्‍ञा च सा सेसधम्मानं अधिट्ठानट्ठेन आयतनञ्‍चाति नेवसञ्‍ञानासञ्‍ञायतनं।
न केवलञ्‍चेत्थ सञ्‍ञाव एदिसी, अथ खो वेदनापि नेववेदनानावेदना, चित्तम्पि नेवचित्तंनाचित्तं, फस्सोपि नेवफस्सोनाफस्सो। एस नयो सेससम्पयुत्तधम्मेसु। सञ्‍ञासीसेन पनायं देसना कताति वेदितब्बा। पत्तमक्खनतेलप्पभुतीहि च उपमाहि एस अत्थो विभावेतब्बो।
सामणेरो किर तेलेन पत्तं मक्खेत्वा ठपेसि, तं यागुपानकाले थेरो पत्तमाहराति आह। सो ‘‘पत्ते तेलमत्थि, भन्ते’’ति आह। ततो ‘‘आहर, सामणेर, तेलं, नाळिं पूरेस्सामी’’ति वुत्ते ‘‘नत्थि, भन्ते, तेल’’न्ति आह। तत्थ यथा अन्तोवुत्थत्ता यागुया सद्धिं अकप्पियट्ठेन ‘‘तेलमत्थी’’ति होति। नाळिपूरणादीनं वसेन ‘‘नत्थी’’ति होति। एवं सापि सञ्‍ञा पटुसञ्‍ञाकिच्‍चं कातुं असमत्थताय नेवसञ्‍ञा, सङ्खारावसेससुखुमभावेन विज्‍जमानत्ता नासञ्‍ञा होति।
किं पनेत्थ सञ्‍ञाकिच्‍चन्ति? आरम्मणसञ्‍जाननञ्‍चेव विपस्सनाय च विसयभावं उपगन्त्वा निब्बिदाजननं। दहनकिच्‍चमिव हि सुखोदके तेजोधातु सञ्‍जाननकिच्‍चं पेसा पटुं कातुं न सक्‍कोति। सेससमापत्तीसु सञ्‍ञा विय विपस्सनाय विसयभावं उपगन्त्वा निब्बिदाजननम्पि कातुं न सक्‍कोति। अञ्‍ञेसु हि खन्धेसु अकताभिनिवेसो भिक्खु नेवसञ्‍ञानासञ्‍ञायतनक्खन्धे सम्मसित्वा निब्बिदं पत्तुं समत्थो नाम नत्थि अपिच आयस्मा सारिपुत्तो। पकतिविपस्सको पन महापञ्‍ञो सारिपुत्तसदिसोव सक्‍कुणेय्य। सोपि ‘‘एवं किरिमे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ती’’ति (म॰ नि॰ ३.९५) एवं कलापसम्मसनवसेनेव, नो अनुपदधम्मविपस्सनावसेन। एवं सुखुमत्तं गता एसा समापत्ति।
यथा च पत्तमक्खनतेलूपमाय, एवं मग्गुदकूपमायपि अयमत्थो विभावेतब्बो। मग्गप्पटिपन्‍नस्स किर थेरस्स पुरतो गच्छन्तो सामणेरो थोकं उदकं दिस्वा ‘‘उदकं, भन्ते, उपाहना ओमुञ्‍चथा’’ति आह। ततो थेरेन ‘‘सचे उदकमत्थि, आहर न्हानसाटिकं, न्हायिस्सामा’’ति वुत्ते ‘‘नत्थि, भन्ते’’ति आह। तत्थ यथा उपाहनतेमनमत्तट्ठेन ‘‘उदकमत्थी’’ति होति, न्हायनट्ठेन ‘‘नत्थी’’ति होति। एवम्पि सा पटुसञ्‍ञाकिच्‍चं कातुं असमत्थताय नेवसञ्‍ञा, सङ्खारावसेससुखुमभावेन विज्‍जमानत्ता नासञ्‍ञा होति।
न केवलञ्‍च एताहेव, अञ्‍ञाहिपि अनुरूपाहि उपमाहि एस अत्थो विभावेतब्बो। उपसम्पज्‍ज विहरतीति इदं वुत्तनयमेवाति।
अयं नेवसञ्‍ञानासञ्‍ञायतनकम्मट्ठाने वित्थारकथा।

पकिण्णककथा

२८८. असदिसरूपो नाथो, आरुप्पं यं चतुब्बिधं आह।
तं इति ञत्वा तस्मिं, पकिण्णककथापि विञ्‍ञेय्या॥
२८९. आरुप्पसमापत्तियो हि –
आरम्मणातिक्‍कमतो, चतस्सोपि भवन्तिमा।
अङ्गातिक्‍कममेतासं, न इच्छन्ति विभाविनो॥
एतासु हि रूपनिमित्तातिक्‍कमतो पठमा, आकासातिक्‍कमतो दुतिया, आकासे पवत्तितविञ्‍ञाणातिक्‍कमतो ततिया। आकासे पवत्तितविञ्‍ञाणस्स अपगमातिक्‍कमतो चतुत्थीति सब्बथा आरम्मणातिक्‍कमतो चतस्सोपि भवन्तिमा आरुप्पसमापत्तियोति वेदितब्बा। अङ्गातिक्‍कमं पन एतासं न इच्छन्ति पण्डिता। न हि रूपावचरसमापत्तीसु विय एतासु अङ्गातिक्‍कमो अत्थि। सब्बासुपि हि एतासु उपेक्खा, चित्तेकग्गताति द्वे एव झानङ्गानि होन्ति।
२९०. एवं सन्तेपि –
सुप्पणीततरा होन्ति, पच्छिमा पच्छिमा इध।
उपमा तत्थ विञ्‍ञेय्या, पासादतलसाटिका॥
यथा हि चतुभूमिकस्स पासादस्स हेट्ठिमतले दिब्बनच्‍चगीतवादितसुरभिगन्धमालाभोजनसयनच्छादनादिवसेन पणीता पञ्‍चकामगुणा पच्‍चुपट्ठिता अस्सु। दुतिये ततो पणीततरा। ततिये ततो पणीततरा। चतुत्थे सब्बपणीततरा। तत्थ किञ्‍चापि तानि चत्तारिपि पासादतलानेव, नत्थि नेसं पासादतलभावेन विसेसो। पञ्‍चकामगुणसमिद्धविसेसेन पन हेट्ठिमतो हेट्ठिमतो उपरिमं उपरिमं पणीततरं होति।
यथा च एकाय इत्थिया कन्तितथूलसण्हसण्हतरसण्हतमसुत्तानं चतुपलतिपलद्विपलएकपलसाटिका अस्सु आयामेन च वित्थारेन च समप्पमाणा। तत्थ किञ्‍चापि ता साटिका चतस्सोपि आयामतो च वित्थारतो च समप्पमाणा, नत्थि तासं पमाणतो विसेसो। सुखसम्फस्ससुखुमभावमहग्घभावेहि पन पुरिमाय पुरिमाय पच्छिमा पच्छिमा पणीततरा होन्ति, एवमेव किञ्‍चापि चतूसु एतासु उपेक्खा, चित्तेकग्गताति एतानि द्वेयेव अङ्गानि होन्ति, अथ खो भावनाविसेसेन तेसं अङ्गानि पणीतपणीततरभावेन सुप्पणीततरा होन्ति पच्छिमा पच्छिमा इधाति वेदितब्बा।
२९१. एवं अनुपुब्बेन पणीतपणीता चेता –
असुचिम्हि मण्डपे लग्गो, एको तन्‍निस्सितो परो।
अञ्‍ञो बहि अनिस्साय, तं तं निस्साय चापरो॥
ठितो चतूहि एतेहि, पुरिसेहि यथाक्‍कमं।
समानताय ञातब्बा, चतस्सोपि विभाविना॥
तत्रायमत्थयोजना – असुचिम्हि किर देसे एको मण्डपो, अथेको पुरिसो आगन्त्वा तं असुचिं जिगुच्छमानो तं मण्डपं हत्थेहि आलम्बित्वा तत्थ लग्गो लग्गितो विय अट्ठासि। अथापरो आगन्त्वा तं मण्डपे लग्गं पुरिसं निस्सितो। अथञ्‍ञो आगन्त्वा चिन्तेसि ‘‘यो एस मण्डपलग्गो, यो च तन्‍निस्सितो, उभोपेते दुट्ठिता। धुवो च नेसं मण्डपपपाते पातो, हन्दाहं बहियेव तिट्ठामी’’ति। सो तन्‍निस्सितं अनिस्साय बहियेव अट्ठासि। अथापरो आगन्त्वा मण्डपलग्गस्स च तन्‍निस्सितस्स च अखेमभावं चिन्तेत्वा बहिट्ठितञ्‍च सुट्ठितोति मन्त्वा तं निस्साय अट्ठासि। तत्थ असुचिम्हि देसे मण्डपो विय कसिणुग्घाटिमाकासं दट्ठब्बं, असुचिजिगुच्छाय मण्डपलग्गो पुरिसो विय रूपनिमित्तजिगुच्छाय आकासारम्मणं आकासानञ्‍चायतनं, मण्डपलग्गं पुरिसं निस्सितो विय आकासारम्मणं आकासानञ्‍चायतनं आरब्भ पवत्तं विञ्‍ञाणञ्‍चायतनं, तेसं द्विन्‍नम्पि अखेमभावं चिन्तेत्वा अनिस्साय तं मण्डपलग्गं बहिट्ठितो विय आकासानञ्‍चायतनं आरम्मणं अकत्वा तदभावारम्मणं आकिञ्‍चञ्‍ञायतनं, मण्डपलग्गस्स तन्‍निस्सितस्स च अखेमतं चिन्तेत्वा बहिट्ठितञ्‍च सुट्ठितोति मन्त्वा तं निस्साय ठितो विय विञ्‍ञाणाभावसङ्खाते बहिपदेसे ठितं आकिञ्‍चञ्‍ञायतनं आरब्भ पवत्तं नेवसञ्‍ञानासञ्‍ञायतनं दट्ठब्बं।
२९२. एवं पवत्तमानञ्‍च –
आरम्मणं करोतेव, अञ्‍ञाभावेन तं इदं।
दिट्ठदोसम्पि राजानं, वुत्तिहेतु जनो यथा॥
इदञ्हि नेवसञ्‍ञानासञ्‍ञायतनं ‘‘आसन्‍नविञ्‍ञाणञ्‍चायतनपच्‍चत्थिका अयं समापत्ती’’ति एवं दिट्ठदोसम्पि तं आकिञ्‍चञ्‍ञायतनं अञ्‍ञस्स आरम्मणस्स अभावा आरम्मणं करोतेव। यथा किं? दिट्ठदोसम्पि राजानं वुत्तिहेतु यथा जनो। यथा हि असंयतं फरुसकायवचीमनोसमाचारं कञ्‍चि सब्बदिसम्पतिं राजानं ‘‘फरुससमाचारो अय’’न्ति एवं दिट्ठदोसम्पि अञ्‍ञत्थ वुत्तिं अलभमानो जनो वुत्तिहेतु निस्साय वत्तति, एवं दिट्ठदोसम्पि तं आकिञ्‍चञ्‍ञायतनं अञ्‍ञं आरम्मणं अलभमानमिदं नेवसञ्‍ञानासञ्‍ञायतनं आरम्मणं करोतेव।
२९३. एवं कुरुमानञ्‍च –
आरुळ्हो दीघनिस्सेणिं, यथा निस्सेणिबाहुकं।
पब्बतग्गञ्‍च आरुळ्हो, यथा पब्बतमत्थकं॥
यथा वा गिरिमारूळ्हो, अत्तनोयेव जण्णुकं।
ओलुब्भति तथेवेतं, झानमोलुब्भ वत्ततीति॥
इति साधुजनपामोज्‍जत्थाय कते विसुद्धिमग्गे
समाधिभावनाधिकारे
आरुप्पनिद्देसो नाम
दसमो परिच्छेदो।