०८. अनुस्सतिकम्मट्ठाननिद्देसो

८. अनुस्सतिकम्मट्ठाननिद्देसो

मरणस्सतिकथा

१६७. इदानि इतो अनन्तराय मरणस्सतिया भावनानिद्देसो अनुप्पत्तो। तत्थ मरणन्ति एकभवपरियापन्‍नस्स जीवितिन्द्रियस्स उपच्छेदो। यं पनेतं अरहन्तानं वट्टदुक्खसमुच्छेदसङ्खातं समुच्छेदमरणं, सङ्खारानं खणभङ्गसङ्खातं खणिकमरणं, रुक्खो मतो लोहं मतन्तिआदीसु सम्मुतिमरणञ्‍च, न तं इध अधिप्पेतं।
यम्पि चेतं अधिप्पेतं, तं कालमरणं अकालमरणन्ति दुविधं होति। तत्थ कालमरणं पुञ्‍ञक्खयेन वा आयुक्खयेन वा उभयक्खयेन वा होति। अकालमरणं कम्मुपच्छेदककम्मवसेन।
तत्थ यं विज्‍जमानायपि आयुसन्तानजनकपच्‍चयसम्पत्तिया केवलं पटिसन्धिजनकस्स कम्मस्स विपक्‍कविपाकत्ता मरणं होति, इदं पुञ्‍ञक्खयेन मरणं नाम। यं गतिकालाहारादिसम्पत्तिया अभावेन अज्‍जतनकालपुरिसानं विय वस्ससतमत्तपरिमाणस्स आयुनो खयवसेन मरणं होति, इदं आयुक्खयेन मरणं नाम। यं पन दूसीमारकलाबुराजादीनं विय तङ्खणञ्‍ञेव ठानाचावनसमत्थेन कम्मुना उपच्छिन्‍नसन्तानानं, पुरिमकम्मवसेन वा सत्थहरणादीहि उपक्‍कमेहि उपच्छिज्‍जमानसन्तानानं मरणं होति, इदं अकालमरणं नाम। तं सब्बम्पि वुत्तप्पकारेन जीवितिन्द्रियुपच्छेदेन सङ्गहितं। इति जीवितिन्द्रियुपच्छेदसङ्खातस्स मरणस्स सरणं मरणस्सति।
१६८. तं भावेतुकामेन रहोगतेन पटिसल्‍लीनेन ‘‘मरणं भविस्सति, जीवितिन्द्रियं उपच्छिज्‍जिस्सती’’ति वा, ‘‘मरणं मरण’’न्ति वा योनिसो मनसिकारो पवत्तेतब्बो। अयोनिसो पवत्तयतो हि इट्ठजनमरणानुस्सरणे सोको उप्पज्‍जति विजातमातुया पियपुत्तमरणानुस्सरणे विय। अनिट्ठजनमरणानुस्सरणे पामोज्‍जं उप्पज्‍जति वेरीनं वेरिमरणानुस्सरणे विय। मज्झत्तजनमरणानुस्सरणे संवेगो न उप्पज्‍जति मतकळेवरदस्सने छवडाहकस्स विय। अत्तनो मरणानुस्सरणे सन्तासो उप्पज्‍जति उक्खित्तासिकं वधकं दिस्वा भीरुकजातिकस्स विय। तदेतं सब्बम्पि सतिसंवेगञाणविरहतो होति। तस्मा तत्थ तत्थ हतमतसत्ते ओलोकेत्वा दिट्ठपुब्बसम्पत्तीनं सत्तानं मतानं मरणं आवज्‍जेत्वा सतिञ्‍च संवेगञ्‍च ञाणञ्‍च योजेत्वा ‘‘मरणं भविस्सती’’तिआदिना नयेन मनसिकारो पवत्तेतब्बो। एवं पवत्तेन्तो हि योनिसो पवत्तेति, उपायेन पवत्तेतीति अत्थो। एवं पवत्तयतोयेव हि एकच्‍चस्स नीवरणानि विक्खम्भन्ति, मरणारम्मणा सति सण्ठाति, उपचारप्पत्तमेव कम्मट्ठानं होति।
१६९. यस्स पन एत्तावता न होति, तेन वधकपच्‍चुपट्ठानतो, सम्पत्तिविपत्तितो, उपसंहरणतो, कायबहुसाधारणतो, आयुदुब्बलतो, अनिमित्ततो, अद्धानपरिच्छेदतो, खणपरित्ततोति इमेहि अट्ठहाकारेहि मरणं अनुस्सरितब्बं।
तत्थ वधकपच्‍चुपट्ठानतोति वधकस्स विय पच्‍चुपट्ठानतो। यथा हि इमस्स सीसं छिन्दिस्सामीति असिं गहेत्वा गीवाय चारयमानो वधको पच्‍चुपट्ठितोव होति, एवं मरणम्पि पच्‍चुपट्ठितमेवाति अनुस्सरितब्बं। कस्मा? सह जातिया आगततो, जीवितहरणतो च। यथा हि अहिच्छत्तकमकुळं मत्थकेन पंसुं गहेत्वाव उग्गच्छति, एवं सत्ता जरामरणं गहेत्वाव निब्बत्तन्ति। तथा हि नेसं पटिसन्धिचित्तं उप्पादानन्तरमेव जरं पत्वा पब्बतसिखरतो पतितसिला विय भिज्‍जति सद्धिं सम्पयुत्तखन्धेहि। एवं खणिकमरणं ताव सह जातिया आगतं। जातस्स पन अवस्सं मरणतो इधाधिप्पेतमरणम्पि सह जातिया आगतं। तस्मा एस सत्तो जातकालतो पट्ठाय यथा नाम उट्ठितो सूरियो अत्थाभिमुखो गच्छतेव, गतगतट्ठानतो ईसकम्पि न निवत्तति। यथा वा नदी पब्बतेय्या सीघसोता हारहारिनी सन्दतेव वत्ततेव ईसकम्पि न निवत्तति, एवं ईसकम्पि अनिवत्तमानो मरणाभिमुखोव याति। तेन वुत्तं –
‘‘यमेकरत्तिं पठमं, गब्भे वसति माणवो।
अब्भुट्ठितोव सो याति, स गच्छं न निवत्तती’’ति॥ (जा॰ १.१५.३६३)।
एवं गच्छतो चस्स गिम्हाभितत्तानं कुन्‍नदीनं खयो विय, पातो आपोरसानुगतबन्धनानं दुमप्फलानं पतनं विय, मुग्गराभिताळितानं मत्तिकभाजनानं भेदो विय, सूरियरस्मिसम्फुट्ठानं उस्सावबिन्दूनं विद्धंसनं विय च मरणमेव आसन्‍नं होति। तेनाह –
‘‘अच्‍चयन्ति अहोरत्ता, जीवितमुपरुज्झति।
आयु खीयति मच्‍चानं, कुन्‍नदीनंव ओदकं॥ (सं॰ नि॰ १.१४६)।
‘‘फलानमिव पक्‍कानं, पातो पपततो भयं।
एवं जातान मच्‍चानं, निच्‍चं मरणतो भयं॥
‘‘यथापि कुम्भकारस्स, कतं मत्तिकभाजनं।
खुद्दकञ्‍च महन्तञ्‍च, यं पक्‍कं यञ्‍च आमकं।
सब्बं भेदनपरियन्तं, एवं मच्‍चान जीवितं’॥ (सु॰ नि॰ ५८१-५८२)।
‘‘उस्सावोव तिणग्गम्हि, सूरियुग्गमनं पति।
एवमायु मनुस्सानं, मा मं अम्म निवारया’’ति॥ (जा॰ १.११.७९)।
एवं उक्खित्तासिको वधको विय सह जातिया आगतं पनेतं मरणं गीवाय असिं चारयमानो सो वधको विय जीवितं हरतियेव, न अहरित्वा निवत्तति। तस्मा सह जातिया आगततो, जीवितहरणतो च उक्खित्तासिको वधको विय मरणम्पि पच्‍चुपट्ठितमेवाति एवं वधकपच्‍चुपट्ठानतो मरणं अनुस्सरितब्बं।
१७०. सम्पत्तिविपत्तितोति इध सम्पत्ति नाम तावदेव सोभति, याव नं विपत्ति नाभिभवति, न च सा सम्पत्ति नाम अत्थि, या विपत्तिं अतिक्‍कम्म तिट्ठेय्य। तथा हि –
‘‘सकलं मेदिनिं भुत्वा, दत्वा कोटिसतं सुखी।
अड्ढामलकमत्तस्स, अन्ते इस्सरतं गतो॥
‘‘तेनेव देहबन्धेन, पुञ्‍ञम्हि खयमागते।
मरणाभिमुखो सोपि, असोको सोकमागतो’’ति॥
अपिच सब्बं आरोग्यं ब्याधिपरियोसानं, सब्बं योब्बनं जरापरियोसानं, सब्बं जीवितं मरणपरियोसानं, सब्बोयेव लोकसन्‍निवासो जातिया अनुगतो, जराय अनुसटो, ब्याधिना अभिभूतो, मरणेन अब्भाहतो। तेनाह –
‘‘यथापि सेला विपुला, नभं आहच्‍च पब्बता।
समन्ता अनुपरियेय्युं, निप्पोथेन्ता चतुद्दिसा॥
‘‘एवं जरा च मच्‍चु च, अधिवत्तन्ति पाणिने।
खत्तिये ब्राह्मणे वेस्से, सुद्दे चण्डालपुक्‍कुसे।
न किञ्‍चि परिवज्‍जेति, सब्बमेवाभिमद्दति॥
‘‘न तत्थ हत्थीनं भूमि, न रथानं न पत्तिया।
न चापि मन्तयुद्धेन, सक्‍का जेतुं धनेन वा’’ति॥ (सं॰ नि॰ १.१३६)।
एवं जीवितसम्पत्तिया मरणविपत्तिपरियोसानतं ववत्थपेन्तेन सम्पत्तिविपत्तितो मरणं अनुस्सरितब्बं।
१७१. उपसंहरणतोति परेहि सद्धिं अत्तनो उपसंहरणतो। तत्थ सत्तहाकारेहि उपसंहरणतो मरणं अनुस्सरितब्बं, यसमहत्ततो, पुञ्‍ञमहत्ततो, थाममहत्ततो, इद्धिमहत्ततो, पञ्‍ञामहत्ततो, पच्‍चेकबुद्धतो, सम्मासम्बुद्धतोति। कथं? इदं मरणं नाम महायसानं महापरिवारानं सम्पन्‍नधनवाहनानं महासम्मतमन्धातुमहासुदस्सन दळ्हनेमि निमिप्पभुतीनम्पि उपरि निरासङ्कमेव पतितं, किमङ्गं पन मय्हं उपरि न पतिस्सति?
महायसा राजवरा, महासम्मतआदयो।
तेपि मच्‍चुवसं पत्ता, मादिसेसु कथाव काति॥
एवं ताव यसमहत्ततो अनुस्सरितब्बं।
कथं पुञ्‍ञमहत्ततो?
जोतिको जटिलो उग्गो, मेण्डको अथ पुण्णको।
एते चञ्‍ञे च ये लोके, महापुञ्‍ञाति विस्सुता।
सब्बे मरणमापन्‍ना, मादिसेसु कथाव काति॥
एवं पुञ्‍ञमहत्ततो अनुस्सरितब्बं।
कथं थाममहत्ततो?
वासुदेवो बलदेवो, भीमसेनो युधिट्ठिलो।
चानुरो यो महामल्‍लो, अन्तकस्स वसं गता॥
एवं थामबलूपेता, इति लोकम्हि विस्सुता।
एतेपि मरणं याता, मादिसेसु कथाव काति॥
एवं थाममहत्ततो अनुस्सरितब्बं।
कथं इद्धिमहत्ततो?
पादङ्गुट्ठकमत्तेन , वेजयन्तमकम्पयि।
यो नामिद्धिमतं सेट्ठो, दुतियो अग्गसावको॥
सोपि मच्‍चुमुखं घोरं, मिगो सीहमुखं विय।
पविट्ठो सह इद्धीहि, मादिसेसु कथाव काति॥
एवं इद्धिमहत्ततो अनुस्सरितब्बं।
कथं पञ्‍ञामहत्ततो?
लोकनाथं ठपेत्वान, ये चञ्‍ञे अत्थि पाणिनो।
पञ्‍ञाय सारिपुत्तस्स, कलं नाग्घन्ति सोळसिं॥
एवं नाम महापञ्‍ञो, पठमो अग्गसावको।
मरणस्स वसं पत्तो, मादिसेसु कथाव काति॥
एवं पञ्‍ञामहत्ततो अनुस्सरितब्बं।
कथं पच्‍चेकबुद्धतो? येपि ते अत्तनो ञाणवीरियबलेन सब्बकिलेससत्तुनिम्मथनं कत्वा पच्‍चेकबोधिं पत्ता खग्गविसाणकप्पा सयम्भुनो, तेपि मरणतो न मुत्ता, कुतो पनाहं मुच्‍चिस्सामीति।
तं तं निमित्तमागम्म, वीमंसन्ता महेसयो।
सयम्भुञ्‍ञाणतेजेन, ये पत्ता आसवक्खयं॥
एकचरियनिवासेन, खग्गसिङ्गसमूपमा।
तेपि नातिगता मच्‍चुं, मादिसेसु कथाव काति॥
एवं पच्‍चेकबुद्धतो अनुस्सरितब्बं।
कथं सम्मासम्बुद्धतो? योपि सो भगवा असीतिअनुब्यञ्‍जनपटिमण्डितद्वत्तिंसमहापुरिसलक्खणविचित्ररूपकायो सब्बाकारपरिसुद्धसीलक्खन्धादिगुणरतनसमिद्धधम्मकायो यसमहत्तपुञ्‍ञमहत्तथाममहत्तइद्धिमहत्तपञ्‍ञामहत्तानं पारं गतो असमो असमसमो अप्पटिपुग्गलो अरहं सम्मासम्बुद्धो, सोपि सलिलवुट्ठिनिपातेन महाअग्गिक्खन्धो विय मरणवुट्ठिनिपातेन ठानसो वूपसन्तो।
एवं महानुभावस्स, यं नामेतं महेसिनो।
न भयेन न लज्‍जाय, मरणं वसमागतं॥
निल्‍लज्‍जं वीतसारज्‍जं, सब्बसत्ताभिमद्दनं।
तयिदं मादिसं सत्तं, कथं नाभिभविस्सतीति॥
एवं सम्मासम्बुद्धतो अनुस्सरितब्बं।
तस्सेवं यसमहत्ततादिसम्पन्‍नेहि परेहि सद्धिं मरणसामञ्‍ञताय अत्तानं उपसंहरित्वा तेसं विय सत्तविसेसानं मय्हम्पि मरणं भविस्सतीति अनुस्सरतो उपचारप्पत्तं कम्मट्ठानं होतीति। एवं उपसंहरणतो मरणं अनुस्सरितब्बं।
१७२. कायबहुसाधारणतोति अयं कायो बहुसाधारणो। असीतिया ताव किमिकुलानं साधारणो, तत्थ छविनिस्सिता पाणा छविं खादन्ति, चम्मनिस्सिता चम्मं खादन्ति, मंसनिस्सिता मंसं खादन्ति, न्हारुनिस्सिता न्हारुं खादन्ति, अट्ठिनिस्सिता अट्ठिं खादन्ति, मिञ्‍जनिस्सिता मिञ्‍जं खादन्ति। तत्थेव जायन्ति जीयन्ति मीयन्ति, उच्‍चारपस्सावं करोन्ति। कायोव नेसं सूतिघरञ्‍चेव गिलानसाला च सुसानञ्‍च वच्‍चकुटि च पस्सावदोणिका च। स्वायं तेसम्पि किमिकुलानं पकोपेन मरणं निगच्छतियेव। यथा च असीतिया किमिकुलानं, एवं अज्झत्तिकानंयेव अनेकसतानं रोगानं बाहिरानञ्‍च अहिविच्छिकादीनं मरणस्स पच्‍चयानं साधारणो।
यथा हि चतुमहापथे ठपिते लक्खम्हि सब्बदिसाहि आगता सरसत्तितोमरपासाणादयो निपतन्ति, एवं कायेपि सब्बुपद्दवा निपतन्ति । स्वायं तेसम्पि उपद्दवानं निपातेन मरणं निगच्छतियेव। तेनाह भगवा – ‘‘इध, भिक्खवे, भिक्खु दिवसे निक्खन्ते रत्तिया पटिहिताय इति पटिसञ्‍चिक्खति, बहुका खो मे पच्‍चया मरणस्स, अहि वा मं डंसेय्य, विच्छिको वा मं डंसेय्य, सतपदी वा मं डंसेय्य, तेन मे अस्स कालङ्किरिया, सो ममस्स अन्तरायो, उपक्खलित्वा वा पपतेय्यं, भत्तं वा मे भुत्तं ब्यापज्‍जेय्य, पित्तं वा मे कुप्पेय्य, सेम्हं वा मे कुप्पेय्य, सत्थका वा मे वाता कुप्पेय्युं, तेन मे अस्स कालङ्किरिया, सो ममस्स अन्तरायो’’ति। एवं (अ॰ नि॰ ६.२०) कायबहुसाधारणतो मरणं अनुस्सरितब्बं।
१७३. आयुदुब्बलतोति आयु नामेतं अबलं दुब्बलं। तथा हि सत्तानं जीवितं अस्सासपस्सासूपनिबद्धञ्‍चेव इरियापथूपनिबद्धञ्‍च सीतुण्हूपनिबद्धञ्‍च महाभूतूपनिबद्धञ्‍च आहारूपनिबद्धञ्‍च। तदेतं अस्सासपस्सासानं समवुत्तितं लभमानमेव पवत्तति। बहि निक्खन्तनासिकवाते पन अन्तो अपविसन्ते, पविट्ठे वा अनिक्खमन्ते मतो नाम होति। चतुन्‍नं इरियापथानम्पि समवुत्तितं लभमानमेव पवत्तति। अञ्‍ञतरञ्‍ञतरस्स पन अधिमत्तताय आयुसङ्खारा उपच्छिज्‍जन्ति। सीतुण्हानम्पि समवुत्तितं लभमानमेव पवत्तति। अतिसीतेन पन अतिउण्हेन वा अभिभूतस्स विपज्‍जति। महाभूतानम्पि समवुत्तितं लभमानमेव पवत्तति। पथवीधातुया पन आपोधातुआदीनं वा अञ्‍ञतरञ्‍ञतरस्स पकोपेन बलसम्पन्‍नोपि पुग्गलो पत्थद्धकायो वा अतिसारादिवसेन किलिन्‍नपूतिकायो वा महाडाहपरेतो वा सम्भिज्‍जमानसन्धिबन्धनो वा हुत्वा जीवितक्खयं पापुणाति। कबळीकाराहारम्पि युत्तकाले लभन्तस्सेव जीवितं पवत्तति, आहारं अलभमानस्स पन परिक्खयं गच्छतीति। एवं आयुदुब्बलतो मरणं अनुस्सरितब्बं।
१७४. अनिमित्ततोति अववत्थानतो, परिच्छेदाभावतोति अत्थो। सत्तानं हि –
जीवितं ब्याधि कालो च, देहनिक्खेपनं गति।
पञ्‍चेते जीवलोकस्मिं, अनिमित्ता न नायरे॥
तत्थ जीवितं ताव ‘‘एत्तकमेव जीवितब्बं, न इतो पर’’न्ति ववत्थानाभावतो अनिमित्तं । कललकालेपि हि सत्ता मरन्ति, अब्बुदपेसिघनमासिकद्वेमासतेमासचतुमासपञ्‍चमासदसमासकालेपि। कुच्छितो निक्खन्तसमयेपि। ततो परं वस्ससतस्स अन्तोपि बहिपि मरन्तियेव। ब्याधिपि ‘‘इमिनाव ब्याधिना सत्ता मरन्ति, नाञ्‍ञेना’’ति ववत्थानाभावतो अनिमित्तो। चक्खुरोगेनापि हि सत्ता मरन्ति, सोतरोगादीनं अञ्‍ञतरेनापि। कालोपि ‘‘इमस्मिंयेव काले मरितब्बं, नाञ्‍ञस्मि’’न्ति एवं ववत्थानाभावतो अनिमित्तो। पुब्बण्हेपि हि सत्ता मरन्ति, मज्झन्हिकादीनं अञ्‍ञतरस्मिम्पि। देहनिक्खेपनम्पि ‘‘इधेव मीयमानानं देहेन पतितब्बं, नाञ्‍ञत्रा’’ति एवं ववत्थानाभावतो अनिमित्तं। अन्तोगामे जातानं हि बहिगामेपि अत्तभावो पतति। बहिगामे जातानम्पि अन्तोगामे। तथा थलजानं वा जले, जलजानं वा थलेति अनेकप्पकारतो वित्थारेतब्बं। गतिपि ‘‘इतो चुतेन इध निब्बत्तितब्ब’’न्ति एवं ववत्थानाभावतो अनिमित्ता। देवलोकतो हि चुता मनुस्सेसुपि निब्बत्तन्ति, मनुस्सलोकतो चुता देवलोकादीनम्पि यत्थ कत्थचि निब्बत्तन्तीति एवं यन्तयुत्तगोणो विय गतिपञ्‍चके लोको सम्परिवत्ततीति एवं अनिमित्ततो मरणं अनुस्सरितब्बं।
१७५. अद्धानपरिच्छेदतोति मनुस्सानं जीवितस्स नाम एतरहि परित्तो अद्धा। यो चिरं जीवति, सो वस्ससतं, अप्पं वा भिय्यो। तेनाह भगवा – ‘‘अप्पमिदं, भिक्खवे, मनुस्सानं आयु, गमनीयो सम्परायो, कत्तब्बं कुसलं, चरितब्बं ब्रह्मचरियं, नत्थि जातस्स अमरणं। यो, भिक्खवे, चिरं जीवति, सो वस्ससतं, अप्पं वा भिय्योति।
अप्पमायुमनुस्सानं, हीळेय्य नं सुपोरिसो।
चरेय्यादित्तसीसोव, नत्थि मच्‍चुस्स नागमोति॥ (सं॰ नि॰ १.१४५)।
अपरम्पि आह – ‘‘भूतपुब्बं, भिक्खवे, अरको नाम सत्था अहोसी’’ति सब्बम्पि सत्तहि उपमाहि अलङ्कतं सुत्तं वित्थारेतब्बं।
अपरम्पि आह – ‘‘योचायं, भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति, अहो वताहं रत्तिन्दिवं जीवेय्यं, भगवतो सासनं मनसिकरेय्यं, बहुं वत मे कतं अस्साति। योचायं, भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति , अहो वताहं दिवसं जीवेय्यं, भगवतो सासनं मनसिकरेय्यं, बहुं वत मे कतं अस्साति। यो चायं, भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति, अहो वताहं तदन्तरं जीवेय्यं, यदन्तरं एकं पिण्डपातं भुञ्‍जामि, भगवतो सासनं मनसिकरेय्यं, बहुं वत मे कतं अस्साति। यो चायं, भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति, अहो वताहं तदन्तरं जीवेय्यं, यदन्तरं चत्तारो पञ्‍च आलोपे सङ्खादित्वा अज्झोहरामि, भगवतो सासनं मनसिकरेय्यं, बहुं वत मे कतं अस्साति। इमे वुच्‍चन्ति, भिक्खवे, भिक्खू पमत्ता विहरन्ति, दन्धं मरणस्सतिं भावेन्ति आसवानं खयाय। यो च ख्वायं, भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति, अहो वताहं तदन्तरं जीवेय्यं, यदन्तरं एकं आलोपं सङ्खादित्वा अज्झोहरामि, भगवतो सासनं मनसिकरेय्यं, बहुं वत मे कतं अस्साति। यो चायं, भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति, अहो वताहं तदन्तरं जीवेय्यं, यदन्तरं अस्ससित्वा वा पस्ससामि, पस्ससित्वा वा अस्ससामि, भगवतो सासनं मनसिकरेय्यं, बहुं वत मे कतं अस्साति। इमे वुच्‍चन्ति, भिक्खवे, भिक्खू अप्पमत्ता विहरन्ति, तिक्खं मरणस्सतिं भावेन्ति आसवानं खयाया’’ति (अ॰ नि॰ ६.१९)। एवं चतुपञ्‍चालोपसङ्खादनमत्तं अविस्सासियो परित्तो जीवितस्स अद्धाति एवं अद्धानपरिच्छेदतो मरणं अनुस्सरितब्बं।
१७६. खणपरित्ततोति परमत्थतो हि अतिपरित्तो सत्तानं जीवितक्खणो एकचित्तप्पवत्तिमत्तोयेव। यथा नाम रथचक्‍कं पवत्तमानम्पि एकेनेव नेमिप्पदेसेन पवत्तति, तिट्ठमानम्पि एकेनेव तिट्ठति, एवमेव एकचित्तक्खणिकं सत्तानं जीवितं। तस्मिं चित्ते निरुद्धमत्ते सत्तो निरुद्धोति वुच्‍चति। यथाह – ‘‘अतीते चित्तक्खणे जीवित्थ, न जीवति, न जीविस्सति। अनागते चित्तक्खणे न जीवित्थ, न जीवति, जीविस्सति। पच्‍चुप्पन्‍ने चित्तक्खणे न जीवित्थ, जीवति, न जीविस्सति।
‘‘जीवितं अत्तभावो च, सुखदुक्खा च केवला।
एकचित्तसमायुत्ता, लहु सो वत्तते खणो॥
‘‘ये निरुद्धा मरन्तस्स, तिट्ठमानस्स वा इध।
सब्बेपि सदिसा खन्धा, गता अप्पटिसन्धिका॥
‘‘अनिब्बत्तेन न जातो, पच्‍चुप्पन्‍नेन जीवति।
चित्तभङ्गा मतो लोको, पञ्‍ञत्ति परमत्थिया’’ति॥ (महानि॰ ३९)।
एवं खणपरित्ततो मरणं अनुस्सरितब्बं।
१७७. इति इमेसं अट्ठन्‍नं आकारानं अञ्‍ञतरञ्‍ञतरेन अनुस्सरतोपि पुनप्पुनं मनसिकारवसेन चित्तं आसेवनं लभति, मरणारम्मणा सति सन्तिट्ठति, नीवरणानि विक्खम्भन्ति, झानङ्गानि पातुभवन्ति। सभावधम्मत्ता पन संवेजनीयत्ता च आरम्मणस्स अप्पनं अप्पत्वा उपचारप्पत्तमेव झानं होति। लोकुत्तरज्झानं पन दुतियचतुत्थानि च आरुप्पज्झानानि सभावधम्मेपि भावनाविसेसेन अप्पनं पापुणन्ति। विसुद्धिभावनानुक्‍कमवसेन हि लोकुत्तरं अप्पनं पापुणाति। आरम्मणातिक्‍कमभावनावसेन आरुप्पं। अप्पनापत्तस्सेव हि झानस्स आरम्मणसमतिक्‍कमनमत्तं तत्थ होति। इध पन तदुभयम्पि नत्थि। तस्मा उपचारप्पत्तमेव झानं होति। तदेतं मरणस्सतिबलेन उप्पन्‍नत्ता मरणस्सतिच्‍चेव सङ्खं गच्छति।
इमञ्‍च पन मरणस्सतिं अनुयुत्तो भिक्खु सततं अप्पमत्तो होति, सब्बभवेसु अनभिरतिसञ्‍ञं पटिलभति, जीवितनिकन्तिं जहाति, पापगरही होति, असन्‍निधिबहुलो परिक्खारेसु विगतमलमच्छेरो, अनिच्‍चसञ्‍ञा चस्स परिचयं गच्छति, तदनुसारेनेव दुक्खसञ्‍ञा अनत्तसञ्‍ञा च उपट्ठाति। यथा अभावितमरणा सत्ता सहसा वाळमिगयक्खसप्पचोरवधकाभिभूता विय मरणसमये भयं सन्तासं सम्मोहं आपज्‍जन्ति, एवं अनापज्‍जित्वा अभयो असम्मूळ्हो कालं करोति। सचे दिट्ठेव धम्मे अमतं नाराधेति, कायस्स भेदा सुगतिपरायनो होति।
तस्मा हवे अप्पमादं, कयिराथ सुमेधसो।
एवं महानुभावाय, मरणस्सतिया सदाति॥
इदं मरणस्सतियं वित्थारकथामुखं।

कायगतासतिकथा

१७८. इदानि यं तं अञ्‍ञत्र बुद्धुप्पादा अप्पवत्तपुब्बं सब्बतित्थियानं अविसयभूतं तेसु तेसु सुत्तन्तेसु ‘‘एकधम्मो, भिक्खवे, भावितो बहुलीकतो महतो संवेगाय संवत्तति। महतो अत्थाय संवत्तति। महतो योगक्खेमाय संवत्तति। महतो सतिसम्पजञ्‍ञाय संवत्तति। ञाणदस्सनपटिलाभाय संवत्तति। दिट्ठधम्मसुखविहाराय संवत्तति। विज्‍जाविमुत्तिफलसच्छिकिरियाय संवत्तति। कतमो एकधम्मो? कायगता सति… (अ॰ नि॰ १.५६३ आदयो)। अमतं ते, भिक्खवे, परिभुञ्‍जन्ति, ये कायगतासतिं परिभुञ्‍जन्ति। अमतं ते, भिक्खवे, न परिभुञ्‍जन्ति, ये कायगतासतिं न परिभुञ्‍जन्ति। अमतं तेसं, भिक्खवे, परिभुत्तं… अपरिभुत्तं… परिहीनं… अपरिहीनं… विरद्धं… अविरद्धं, येसं कायगतासति आरद्धाति (अ॰ नि॰ १.६०३) एवं भगवता अनेकेहि आकारेहि पसंसित्वा ‘‘कथं भाविता, भिक्खवे, कायगतासति कथं बहुलीकता महप्फला होति महानिसंसा? इध, भिक्खवे, भिक्खु अरञ्‍ञगतो वा’’तिआदिना (म॰ नि॰ ३.१५४) नयेन आनापानपब्बं, इरियापथपब्बं, चतुसम्पजञ्‍ञपब्बं, पटिक्‍कूलमनसिकारपब्बं, धातुमनसिकारपब्बं, नवसिवथिकपब्बानीति इमेसं चुद्दसन्‍नं पब्बानं वसेन कायगतासतिकम्मट्ठानं निद्दिट्ठं, तस्स भावनानिद्देसो अनुप्पत्तो।
तत्थ यस्मा इरियापथपब्बं चतुसम्पजञ्‍ञपब्बं धातुमनसिकारपब्बन्ति इमानि तीणि विपस्सनावसेन वुत्तानि। नव सिवथिकपब्बानि विपस्सनाञाणेसुयेव आदीनवानुपस्सनावसेन वुत्तानि। यापि चेत्थ उद्धुमातकादीसु समाधिभावना इज्झेय्य, सा असुभनिद्देसे पकासितायेव। आनापानपब्बं पन पटिक्‍कूलमनसिकारपब्बञ्‍च इमानेवेत्थ द्वे समाधिवसेन वुत्तानि। तेसु आनापानपब्बं आनापानस्सतिवसेन विसुं कम्मट्ठानंयेव। यं पनेतं ‘‘पुन चपरं, भिक्खवे, भिक्खु इममेव कायं उद्धं पादतला अधो केसमत्थका तचपरियन्तं पूरं नानप्पकारस्स असुचिनो पच्‍चवेक्खति। अत्थि इमस्मिं काये केसा लोमा…पे॰… मुत्त’’न्ति (म॰ नि॰ ३.१५४) एवं मत्थलुङ्गं अट्ठिमिञ्‍जेन सङ्गहेत्वा पटिक्‍कूलमनसिकारवसेन देसितं द्वत्तिंसाकारकम्मट्ठानं, इदमिध कायगतासतीति अधिप्पेतं।
१७९. तत्थायं पाळिवण्णनापुब्बङ्गमो भावनानिद्देसो। इममेव कायन्ति इमं चतुमहाभूतिकं पूतिकायं। उद्धं पादतलाति पादतलतो उपरि। अधो केसमत्थकाति केसग्गतो हेट्ठा। तचपरियन्तन्ति तिरियं तचपरिच्छिन्‍नं। पूरं नानप्पकारस्स असुचिनो पच्‍चवेक्खतीति नानप्पकारकेसादिअसुचिभरितो अयं कायोति पस्सति। कथं? अत्थि इमस्मिं काये केसा…पे॰… मुत्तन्ति।
तत्थ अत्थीति संविज्‍जन्ति। इमस्मिन्ति य्वायं उद्धं पादतला अधो केसमत्थका तचपरियन्तो पूरो नानप्पकारस्स असुचिनोति वुच्‍चति, तस्मिं। कायेति सरीरे। सरीरं हि असुचिसञ्‍चयतो कुच्छितानं केसादीनञ्‍चेव चक्खुरोगादीनञ्‍च रोगसतानं आयभूततो कायोति वुच्‍चति। केसा लोमाति एते केसादयो द्वत्तिंसाकारा। तत्थ अत्थि इमस्मिं काये केसा, अत्थि इमस्मिं काये लोमाति एवं सम्बन्धो वेदितब्बो।
इमस्मिं हि पादतला पट्ठाय उपरि, केसमत्थका पट्ठाय हेट्ठा, तचतो पट्ठाय परितोति एत्तके ब्याममत्ते कळेवरे सब्बाकारेनपि विचिनन्तो न कोचि किञ्‍चि मुत्तं वा मणिं वा वेळुरियं वा अगरुं वा कुङ्कुमं वा कप्पूरं वा वासचुण्णादिं वा अणुमत्तम्पि सुचिभावं पस्सति, अथ खो परमदुग्गन्धजेगुच्छं असिरिकदस्सनं नानप्पकारं केसलोमादिभेदं असुचिंयेव पस्सति। तेन वुत्तं ‘‘अत्थि इमस्मिं काये केसा लोमा…पे॰… मुत्त’’न्ति। अयमेत्थ पदसम्बन्धतो वण्णना।
१८०. इमं पन कम्मट्ठानं भावेतुकामेन आदिकम्मिकेन कुलपुत्तेन वुत्तप्पकारं कल्याणमित्तं उपसङ्कमित्वा इदं कम्मट्ठानं गहेतब्बं। तेनापिस्स कम्मट्ठानं कथेन्तेन सत्तधा उग्गहकोसल्‍लं दसधा च मनसिकारकोसल्‍लं आचिक्खितब्बं। तत्थ वचसा मनसा वण्णतो सण्ठानतो दिसतो ओकासतो परिच्छेदतोति एवं सत्तधा उग्गहकोसल्‍लं आचिक्खितब्बं।
इमस्मिं हि पटिक्‍कूलमनसिकारकम्मट्ठाने योपि तिपिटको होति, तेनापि मनसिकारकाले पठमं वाचाय सज्झायो कातब्बो। एकच्‍चस्स हि सज्झायं करोन्तस्सेव कम्मट्ठानं पाकटं होति मलयवासी महादेवत्थेरस्स सन्तिके उग्गहितकम्मट्ठानानं द्विन्‍नं थेरानं विय। थेरो किर तेहि कम्मट्ठानं याचितो चत्तारो मासे इमंयेव सज्झायं करोथाति द्वत्तिंसाकारपाळिं अदासि। ते किञ्‍चापि नेसं द्वे तयो निकाया पगुणा, पदक्खिणग्गाहिताय पन चत्तारो मासे द्वत्तिंसाकारं सज्झायन्ताव सोतापन्‍ना अहेसुं। तस्मा कम्मट्ठानं कथेन्तेन आचरियेन अन्तेवासिको वत्तब्बो ‘‘पठमं ताव वाचाय सज्झायं करोही’’ति।
करोन्तेन च तचपञ्‍चकादीनि परिच्छिन्दित्वा अनुलोमपटिलोमवसेन सज्झायो कातब्बो। केसा लोमा नखा दन्ता तचोति हि वत्वा पुन पटिलोमतो तचो दन्ता नखा लोमा केसाति वत्तब्बं।
तदनन्तरं वक्‍कपञ्‍चके मंसं न्हारु अट्ठि अट्ठिमिञ्‍जं वक्‍कन्ति वत्वा पुन पटिलोमतो वक्‍कं अट्ठिमिञ्‍जं अट्ठि न्हारु मंसं, तचो दन्ता नखा लोमा केसाति वत्तब्बं।
ततो पप्फासपञ्‍चके हदयं यकनं किलोमकं पिहकं पप्फासन्ति वत्वा पुन पटिलोमतो पप्फासं पिहकं किलोमकं यकनं हदयं, वक्‍कं अट्ठिमिञ्‍जं अट्ठि न्हारु मंसं, तचो दन्ता नखा लोमा केसाति वत्तब्बं।
ततो मत्थलुङ्गपञ्‍चके अन्तं अन्तगुणं उदरियं करीसं मत्थलुङ्गन्ति वत्वा पुन पटिलोमतो मत्थलुङ्गं करीसं उदरियं अन्तगुणं अन्तं, पप्फासं पिहकं किलोमकं यकनं हदयं, वक्‍कं अट्ठिमिञ्‍जं अट्ठि न्हारु मंसं, तचो दन्ता नखा लोमा केसाति वत्तब्बं।
ततो मेदछक्‍के पित्तं सेम्हं पुब्बो लोहितं सेदो मेदोति वत्वा पुन पटिलोमतो मेदो सेदो लोहितं पुब्बो सेम्हं पित्तं, मत्थलुङ्गं करीसं उदरियं अन्तगुणं अन्तं, पप्फासं पिहकं किलोमकं यकनं हदयं, वक्‍कं अट्ठिमिञ्‍जं अट्ठि न्हारु मंसं, तचो दन्ता नखा लोमा केसाति वत्तब्बं।
ततो मुत्तछक्‍के अस्सु वसा खेळो सिङ्घाणिका लसिका मुत्तन्ति वत्वा पुन पटिलोमतो मुत्तं लसिका सिङ्घाणिका खेळो वसा अस्सु, मेदो सेदो लोहितं पुब्बो सेम्हं पित्तं, मत्थलुङ्गं करीसं उदरियं अन्तगुणं अन्तं, पप्फासं पिहकं किलोमकं यकनं हदयं, वक्‍कं अट्ठिमिञ्‍जं अट्ठि न्हारु मंसं, तचो दन्ता नखा लोमा केसाति वत्तब्बं।
एवं कालसतं कालसहस्सं कालसतसहस्सम्पि वाचाय सज्झायो कातब्बो। वचसा सज्झायेन हि कम्मट्ठानतन्ति पगुणा होति, न इतो चितो च चित्तं विधावति। कोट्ठासा पाकटा होन्ति, हत्थसङ्खलिका विय वतिपादपन्ति विय च खायन्ति।
यथा पन वचसा, तथेव मनसापि सज्झायो कातब्बो। वचसा सज्झायो हि मनसा सज्झायस्स पच्‍चयो होति। मनसा सज्झायो लक्खणपटिवेधस्स पच्‍चयो होति।
वण्णतोति केसादीनं वण्णो ववत्थपेतब्बो।
सण्ठानतोति तेसञ्‍ञेव सण्ठानं ववत्थपेतब्बं।
दिसतोति इमस्मिं हि सरीरे नाभितो उद्धं उपरिमदिसा, अधो हेट्ठिमदिसा, तस्मा अयं कोट्ठासो इमिस्सा नाम दिसायाति दिसा ववत्थपेतब्बा।
ओकासतोति अयं कोट्ठासो इमस्मिं नाम ओकासे पतिट्ठितोति एवं तस्स तस्स ओकासो ववत्थपेतब्बो।
परिच्छेदतोति सभागपरिच्छेदो विसभागपरिच्छेदोति द्वे परिच्छेदा। तत्थ अयं कोट्ठासो हेट्ठा च उपरि च तिरियञ्‍च इमिना नाम परिच्छिन्‍नोति एवं सभागपरिच्छेदो वेदितब्बो। केसा न लोमा, लोमापि न केसाति एवं अमिस्सकतावसेन विसभागपरिच्छेदो वेदितब्बो।
एवं सत्तधा उग्गहकोसल्‍लं आचिक्खन्तेन पन इदं कम्मट्ठानं असुकस्मिं सुत्ते पटिक्‍कूलवसेन कथितं, असुकस्मिं धातुवसेनाति ञत्वा आचिक्खितब्बं। इदञ्हि महासतिपट्ठाने (दी॰ नि॰ २.३७७) पटिक्‍कूलवसेनेव कथितं। महाहत्थिपदोपम(म॰ नि॰ १.३०० आदयो) महाराहुलोवाद(म॰ नि॰ २.११३ आदयो) धातुविभङ्गेसु(म॰ नि॰ ३.३४२ आदयो) धातुवसेन कथितं। कायगतासतिसुत्ते (म॰ नि॰ ३.१५३) पन यस्स वण्णतो उपट्ठाति, तं सन्धाय चत्तारि झानानि विभत्तानि। तत्थ धातुवसेन कथितं विपस्सनाकम्मट्ठानं होति। पटिक्‍कूलवसेन कथितं समथकम्मट्ठानं। तदेतं इध समथकम्मट्ठानमेवाति।
१८१. एवं सत्तधा उग्गहकोसल्‍लं आचिक्खित्वा अनुपुब्बतो, नातिसीघतो, नातिसणिकतो, विक्खेपपटिबाहनतो, पण्णत्तिसमतिक्‍कमनतो, अनुपुब्बमुञ्‍चनतो, अप्पनातो, तयो च सुत्तन्ताति एवं दसधा मनसिकारकोसल्‍लं आचिक्खितब्बं। तत्थ अनुपुब्बतोति इदञ्हि सज्झायकरणतो पट्ठाय अनुपटिपाटिया मनसिकातब्बं, न एकन्तरिकाय। एकन्तरिकाय हि मनसिकरोन्तो यथा नाम अकुसलो पुरिसो द्वत्तिंसपदं निस्सेणिं एकन्तरिकाय आरोहन्तो किलन्तकायो पतति, न आरोहनं सम्पादेति, एवमेव भावनासम्पत्तिवसेन अधिगन्तब्बस्स अस्सादस्स अनधिगमा किलन्तचित्तो पतति, न भावनं सम्पादेति।
अनुपुब्बतो मनसिकरोन्तेनापि च नातिसीघतो मनसिकातब्बं। अतिसीघतो मनसिकरोतो हि यथा नाम तियोजनमग्गं पटिपज्‍जित्वा ओक्‍कमनविस्सज्‍जनं असल्‍लक्खेत्वा सीघेन जवेन सतक्खत्तुम्पि गमनागमनं करोतो पुरिसस्स किञ्‍चापि अद्धानं परिक्खयं गच्छति, अथ खो पुच्छित्वाव गन्तब्बं होति, एवमेव केवलं कम्मट्ठानं परियोसानं पापुणाति, अविभूतं पन होति, न विसेसं आवहति, तस्मा नातिसीघतो मनसिकातब्बं।
यथा च नातिसीघतो, एवं नातिसणिकतोपि। अतिसणिकतो मनसिकरोतो हि यथा नाम तदहेव तियोजनमग्गं गन्तुकामस्स पुरिसस्स अन्तरामग्गे रुक्खपब्बततळाकादीसु विलम्बमानस्स मग्गो परिक्खयं न गच्छति, द्वीहतीहेन परियोसापेतब्बो होति, एवमेव कम्मट्ठानं परियोसानं न गच्छति, विसेसाधिगमस्स पच्‍चयो न होति।
विक्खेपपटिबाहनतोति कम्मट्ठानं विस्सज्‍जेत्वा बहिद्धा पुथुत्तारम्मणे चेतसो विक्खेपो पटिबाहितब्बो। अप्पटिबाहतो हि यथा नाम एकपदिकं पपातमग्गं पटिपन्‍नस्स पुरिसस्स अक्‍कमनपदं असल्‍लक्खेत्वा इतो चितो च विलोकयतो पदवारो विरज्झति, ततो सतपोरिसे पपाते पतितब्बं होति, एवमेव बहिद्धा विक्खेपे सति कम्मट्ठानं परिहायति परिधंसति। तस्मा विक्खेपपटिबाहनतो मनसिकातब्बं।
पण्णत्तिसमतिक्‍कमनतोति यायं केसा लोमातिआदिका पण्णत्ति, तं अतिक्‍कमित्वा पटिक्‍कूलन्ति चित्तं ठपेतब्बं। यथा हि उदकदुल्‍लभकाले मनुस्सा अरञ्‍ञे उदपानं दिस्वा तत्थ तालपण्णादिकं किञ्‍चिदेव सञ्‍ञाणं बन्धित्वा तेन सञ्‍ञाणेन आगन्त्वा न्हायन्ति चेव पिवन्ति च। यदा पन नेसं अभिण्हसञ्‍चारेन आगतागतपदं पाकटं होति, तदा सञ्‍ञाणेन किच्‍चं न होति, इच्छितिच्छितक्खणे गन्त्वा न्हायन्ति चेव पिवन्ति च, एवमेव पुब्बभागे केसा लोमातिपण्णत्तिवसेन मनसिकरोतो पटिक्‍कूलभावो पाकटो होति। अथ केसा लोमातिपण्णत्तिं समतिक्‍कमित्वा पटिक्‍कूलभावेयेव चित्तं ठपेतब्बं।
अनुपुब्बमुञ्‍चनतोति यो यो कोट्ठासो न उपट्ठाति, तं तं मुञ्‍चन्तेन अनुपुब्बमुञ्‍चनतो मनसिकातब्बं। आदिकम्मिकस्स हि केसाति मनसिकरोतो मनसिकारो गन्त्वा मुत्तन्ति इमं परियोसानकोट्ठासमेव आहच्‍च तिट्ठति। मुत्तन्ति च मनसिकरोतो मनसिकारो गन्त्वा केसाति इमं आदिकोट्ठासमेव आहच्‍च तिट्ठति। अथस्स मनसिकरोतो मनसिकरोतो केचि कोट्ठासा उपट्ठहन्ति, केचि न उपट्ठहन्ति। तेन ये ये उपट्ठहन्ति, तेसु तेसु ताव कम्मं कातब्बं। याव द्वीसु उपट्ठितेसु तेसम्पि एको सुट्ठुतरं उपट्ठहति, एवं उपट्ठितं पन तमेव पुनप्पुनं मनसिकरोन्तेन अप्पना उप्पादेतब्बा।
तत्रायं उपमा – यथा हि द्वत्तिंसतालके तालवने वसन्तं मक्‍कटं गहेतुकामो लुद्दो आदिम्हि ठिततालस्स पण्णं सरेन विज्झित्वा उक्‍कुट्ठिं करेय्य, अथ खो सो मक्‍कटो पटिपाटिया तस्मिं तस्मिं ताले पतित्वा परियन्ततालमेव गच्छेय्य, तत्थपि गन्त्वा लुद्देन तथेव कते पुन तेनेव नयेन आदितालं आगच्छेय्य, सो एवं पुनप्पुनं परिपातियमानो उक्‍कुट्ठुक्‍कुट्ठिट्ठानेयेव उट्ठहित्वा अनुक्‍कमेन एकस्मिं ताले निपतित्वा तस्स वेमज्झे मकुळतालपण्णसूचिं दळ्हं गहेत्वा विज्झियमानोपि न उट्ठहेय्य, एवंसम्पदमिदं दट्ठब्बं।
तत्रिदं ओपम्मसंसन्दनं – यथा हि तालवने द्वत्तिंसताला, एवं इमस्मिं काये द्वत्तिंसकोट्ठासा। मक्‍कटो विय चित्तं। लुद्दो विय योगावचरो। मक्‍कटस्स द्वत्तिंसतालके तालवने निवासो विय योगिनो चित्तस्स द्वत्तिंसकोट्ठासके काये आरम्मणवसेन अनुसञ्‍चरणं। लुद्देन आदिम्हि ठिततालस्स पण्णं सरेन विज्झित्वा उक्‍कुट्ठिया कताय मक्‍कटस्स तस्मिं तस्मिं ताले पतित्वा परियन्ततालगमनं विय योगिनो केसाति मनसिकारे आरद्धे पटिपाटिया गन्त्वा परियोसानकोट्ठासेयेव चित्तस्स सण्ठानं। पुन पच्‍चागमनेपि एसेव नयो। पुनप्पुनं परिपातियमानस्स मक्‍कटस्स उक्‍कुट्ठुक्‍कुट्ठिट्ठाने उट्ठानं विय पुनप्पुनं मनसिकरोतो केसुचि केसुचि उपट्ठितेसु अनुपट्ठहन्ते विस्सज्‍जेत्वा उपट्ठितेसु परिकम्मकरणं। अनुक्‍कमेन एकस्मिं ताले निपतित्वा तस्स मज्झे मकुळतालपण्णसूचिं दळ्हं गहेत्वा विज्झियमानस्सपि अनुट्ठानं विय अवसाने द्वीसु उपट्ठितेसु यो सुट्ठुतरं उपट्ठाति, तमेव पुनप्पुनं मनसिकरित्वा अप्पनाय उप्पादनं।
अपरापि उपमा – यथा नाम पिण्डपातिको भिक्खु द्वत्तिंसकुलं गामं उपनिस्साय वसन्तो पठमगेहेयेव द्वे भिक्खा लभित्वा परतो एकं विस्सज्‍जेय्य। पुनदिवसे तिस्सो लभित्वा परतो द्वे विस्सज्‍जेय्य। ततियदिवसे आदिम्हियेव पत्तपूरं लभित्वा आसनसालं गन्त्वा परिभुञ्‍जेय्य। एवंसम्पदमिदं दट्ठब्बं। द्वत्तिंसकुलगामो विय हि द्वत्तिंसाकारो। पिण्डपातिको विय योगावचरो। तस्स तं गामं उपनिस्साय वासो विय योगिनो द्वत्तिंसाकारे परिकम्मकरणं। पठमगेहे द्वे भिक्खा लभित्वा परतो एकिस्सा विस्सज्‍जनं विय दुतियदिवसे तिस्सो लभित्वा परतो द्विन्‍नं विस्सज्‍जनं विय च मनसिकरोतो मनसिकरोतो अनुपट्ठहन्ते विस्सज्‍जेत्वा उपट्ठितेसु याव कोट्ठासद्वये परिकम्मकरणं। ततियदिवसे आदिम्हियेव पत्तपूरं लभित्वा आसनसालायं निसीदित्वा परिभोगो विय द्वीसु यो सुट्ठुतरं उपट्ठाति, तमेव पुनप्पुनं मनसिकरित्वा अप्पनाय उप्पादनं।
अप्पनातोति अप्पनाकोट्ठासतो केसादीसु एकेकस्मिं कोट्ठासे अप्पना होतीति वेदितब्बाति अयमेवेत्थ अधिप्पायो।
तयो च सुत्तन्ताति अधिचित्तं, सीतिभावो, बोज्झङ्गकोसल्‍लन्ति इमे तयो सुत्तन्ता वीरियसमाधियोजनत्थं वेदितब्बाति अयमेत्थ अधिप्पायो। तत्थ –
‘‘अधिचित्तमनुयुत्तेन , भिक्खवे, भिक्खुना तीणि निमित्तानि कालेनकालं मनसिकातब्बानि। कालेनकालं समाधिनिमित्तं मनसिकातब्बं। कालेनकालं पग्गहनिमित्तं मनसिकातब्बं। कालेनकालं उपेक्खानिमित्तं मनसिकातब्बं। सचे, भिक्खवे, अधिचित्तमनुयुत्तो भिक्खु एकन्तं समाधिनिमित्तञ्‍ञेव मनसिकरेय्य, ठानं तं चित्तं कोसज्‍जाय संवत्तेय्य। सचे, भिक्खवे, अधिचित्तमनुयुत्तो भिक्खु एकन्तं पग्गहनिमित्तञ्‍ञेव मनसिकरेय्य, ठानं तं चित्तं उद्धच्‍चाय संवत्तेय्य। सचे, भिक्खवे, अधिचित्तमनुयुत्तो भिक्खु एकन्तं उपेक्खानिमित्तञ्‍ञेव मनसिकरेय्य, ठानं तं चित्तं न सम्मा समाधियेय्य आसवानं खयाय। यतो च खो, भिक्खवे, अधिचित्तमनुयुत्तो भिक्खु कालेनकालं समाधिनिमित्तं पग्गहनिमित्तं उपेक्खानिमित्तं मनसिकरोति, तं होति चित्तं मुदुञ्‍च कम्मञ्‍ञञ्‍च पभस्सरञ्‍च, न च पभङ्गु, सम्मा समाधियति आसवानं खयाय।
‘‘सेय्यथापि, भिक्खवे, सुवण्णकारो वा सुवण्णकारन्तेवासी वा उक्‍कं बन्धति, उक्‍कं बन्धित्वा उक्‍कामुखं आलिम्पेति, उक्‍कामुखं आलिम्पेत्वा सण्डासेन जातरूपं गहेत्वा उक्‍कामुखे पक्खिपित्वा कालेनकालं अभिधमति, कालेनकालं उदकेन परिप्फोसेति, कालेनकालं अज्झुपेक्खति। सचे, भिक्खवे, सुवण्णकारो वा सुवण्णकारन्तेवासी वा तं जातरूपं एकन्तं अभिधमेय्य, ठानं तं जातरूपं डहेय्य। सचे, भिक्खवे, सुवण्णकारो वा सुवण्णकारन्तेवासी वा तं जातरूपं एकन्तं उदकेन परिप्फोसेय्य, ठानं तं जातरूपं निब्बायेय्य। सचे, भिक्खवे, सुवण्णकारो वा सुवण्णकारन्तेवासी वा तं जातरूपं एकन्तं अज्झुपेक्खेय्य, ठानं तं जातरूपं न सम्मा परिपाकं गच्छेय्य। यतो च खो, भिक्खवे, सुवण्णकारो वा सुवण्णकारन्तेवासी वा तं जातरूपं कालेनकालं अभिधमति, कालेनकालं उदकेन परिप्फोसेति, कालेनकालं अज्झुपेक्खति, तं होति जातरूपं मुदुञ्‍च कम्मञ्‍ञञ्‍च पभस्सरञ्‍च, न च पभङ्गु, सम्मा उपेति कम्माय। यस्सा यस्सा च पिळन्धनविकतिया आकङ्खति यदि पटिकाय यदि कुण्डलाय यदि गीवेय्याय यदि सुवण्णमालाय, तञ्‍चस्स अत्थं अनुभोति।
‘‘एवमेव खो, भिक्खवे, अधिचित्तमनुयुत्तेन…पे॰… समाधियति आसवानं खयाय। यस्स यस्स च अभिञ्‍ञा सच्छि करणीयस्स धम्मस्स चित्तं अभिनिन्‍नामेति अभिञ्‍ञा सच्छि किरियाय, तत्र तत्रेव सक्खिभब्बतं पापुणाति सति सति आयतने’’ति (अ॰ नि॰ ३.१०३)।
इदं सुत्तं अधिचित्तन्ति वेदितब्बं।
‘‘छहि, भिक्खवे, धम्मेहि समन्‍नागतो भिक्खु भब्बो अनुत्तरं सीतिभावं सच्छिकातुं। कतमेहि छहि? इध, भिक्खवे, भिक्खु यस्मिं समये चित्तं निग्गहेतब्बं, तस्मिं समये चित्तं निग्गण्हाति। यस्मिं समये चित्तं पग्गहेतब्बं, तस्मिं समये चित्तं पग्गण्हाति। यस्मिं समये चित्तं सम्पहंसितब्बं, तस्मिं समये चित्तं सम्पहंसेति। यस्मिं समये चित्तं अज्झुपेक्खितब्बं, तस्मिं समये चित्तं अज्झुपेक्खति। पणीताधिमुत्तिको च होति निब्बानाभिरतो। इमेहि खो, भिक्खवे, छहि धम्मेहि समन्‍नागतो भिक्खु भब्बो अनुत्तरं सीतिभावं सच्छिकातु’’न्ति (अ॰ नि॰ ६.८५)।
इदं सुत्तं अनुत्तरं सीतिभावोति वेदितब्बं।
बोज्झङ्गकोसल्‍लं ‘‘पन एवमेव खो, भिक्खवे, यस्मिं समये लीनं चित्तं होति, अकालो तस्मिं समये पस्सद्धिसम्बोज्झङ्गस्स भावनाया’’ति (सं॰ नि॰ ५.२३४) अप्पनाकोसल्‍लकथायं दस्सितमेव।
इति इदं सत्तविधं उग्गहकोसल्‍लं सुग्गहितं कत्वा इदञ्‍च दसविधं मनसिकारकोसल्‍लं सुट्ठु ववत्थपेत्वा तेन योगिना उभयकोसल्‍लवसेन कम्मट्ठानं साधुकं उग्गहेतब्बं। सचे पनस्स आचरियेन सद्धिं एकविहारेयेव फासु होति, एवं वित्थारेन अकथापेत्वा कम्मट्ठानं सुट्ठु ववत्थपेत्वा कम्मट्ठानं अनुयुज्‍जन्तेन विसेसं लभित्वा उपरूपरि कथापेतब्बं। अञ्‍ञत्थ वसितुकामेन यथावुत्तेन विधिना वित्थारतो कथापेत्वा पुनप्पुनं परिवत्तेत्वा सब्बं गण्ठिट्ठानं छिन्दित्वा पथवीकसिणनिद्देसे वुत्तनयेनेव अननुरूपं सेनासनं पहाय अनुरूपे विहारे वसन्तेन खुद्दकपलिबोधुपच्छेदं कत्वा पटिक्‍कूलमनसिकारे परिकम्मं कातब्बं।
करोन्तेन पन केसेसु ताव निमित्तं गहेतब्बं। कथं? एकं वा द्वे वा केसे लुञ्‍चित्वा हत्थतले ठपेत्वा वण्णो ताव ववत्थपेतब्बो। छिन्‍नट्ठानेपि केसे ओलोकेतुं वट्टति। उदकपत्ते वा यागुपत्ते वा ओलोकेतुम्पि वट्टतियेव। काळककाले दिस्वा काळकाति मनसिकातब्बा । सेतकाले सेताति। मिस्सककाले पन उस्सदवसेन मनसिकातब्बा होन्ति। यथा च केसेसु, एवं सकलेपि तचपञ्‍चके दिस्वाव निमित्तं गहेतब्बं।

कोट्ठासववत्थापनकथा

१८२. एवं निमित्तं गहेत्वा सब्बकोट्ठासे वण्णसण्ठानदिसोकासपरिच्छेदवसेन ववत्थपेत्वा वण्णसण्ठानगन्धआसयोकासवसेन पञ्‍चधा पटिक्‍कूलतो ववत्थपेतब्बा।
तत्रायं सब्बकोट्ठासेसु अनुपुब्बकथा। केसा ताव पकतिवण्णेन काळका अद्दारिट्ठकवण्णा। सण्ठानतो दीघवट्टलिका तुलादण्डसण्ठाना। दिसतो उपरिमदिसाय जाता। ओकासतो उभोसु पस्सेसु कण्णचूळिकाहि, पुरतो नलाटन्तेन, पच्छतो गलवाटकेन परिच्छिन्‍ना। सीसकटाहवेठनं अल्‍लचम्मं केसानं ओकासो। परिच्छेदतो केसा सीसवेठनचम्मे वीहग्गमत्तं पविसित्वा पतिट्ठितेन हेट्ठा अत्तनो मूलतलेन, उपरि आकासेन, तिरियं अञ्‍ञमञ्‍ञेन परिच्छिन्‍ना, द्वे केसा एकतो नत्थीति अयं सभागपरिच्छेदो। केसा न लोमा, लोमा न केसाति एवं अवसेसएकतिंसकोट्ठासेहि अमिस्सीकता केसा नाम पाटियेक्‍को एककोट्ठासोति अयं विसभागपरिच्छेदो। इदं केसानं वण्णादितो ववत्थापनं।
१८३. इदं पन नेसं वण्णादिवसेन पञ्‍चधा पटिक्‍कूलतो ववत्थापनं। केसा नामेते वण्णतोपि पटिक्‍कूला। सण्ठानतोपि गन्धतोपि आसयतोपि ओकासतोपि पटिक्‍कूला।
मनुञ्‍ञेपि हि यागुपत्ते वा भत्तपत्ते वा केसवण्णं किञ्‍चि दिस्वा केसमिस्सकमिदं हरथ नन्ति जिगुच्छन्ति। एवं केसा वण्णतो पटिक्‍कूला। रत्तिं भुञ्‍जन्तापि केससण्ठानं अक्‍कवाकं वा मकचिवाकं वा छुपित्वापि तथेव जिगुच्छन्ति। एवं सण्ठानतो पटिक्‍कूला।
तेलमक्खनपुप्फधूपादि सङ्खारविरहितानञ्‍च केसानं गन्धो परमजेगुच्छो होति। ततो जेगुच्छतरो अग्गिम्हि पक्खित्तानं। केसा हि वण्णसण्ठानतो अप्पटिक्‍कूलापि सियुं, गन्धेन पन पटिक्‍कूलायेव। यथा हि दहरस्स कुमारस्स वच्‍चं वण्णतो हलिद्दिवण्णं, सण्ठानतोपि हलिद्दिपिण्डसण्ठानं। सङ्कारट्ठाने छड्डितञ्‍च उद्धुमातककाळसुनखसरीरं वण्णतो तालपक्‍कवण्णं । सण्ठानतो वट्टेत्वा विस्सट्ठमुदिङ्गसण्ठानं। दाठापिस्स सुमनमकुळसदिसाति उभयम्पि वण्णसण्ठानतो सिया अप्पटिक्‍कूलं गन्धेन पन पटिक्‍कूलमेव। एवं केसापि सियुं वण्णसण्ठानतो अप्पटिक्‍कूला गन्धेन पन पटिक्‍कूलायेवाति।
यथा पन असुचिट्ठाने गामनिस्सन्देन जातानि सूपेय्यपण्णानि नागरिकमनुस्सानं जेगुच्छानि होन्ति अपरिभोगानि, एवं केसापि पुब्बलोहितमुत्तकरीसपित्तसेम्हादिनिस्सन्देन जातत्ता जेगुच्छाति इदं नेसं आसयतो पाटिक्‍कुल्यं।
इमे च केसा नाम गूथरासिम्हि उट्ठितकण्णिकं विय एकतिंसकोट्ठासरासिम्हि जाता। ते सुसानसङ्कारट्ठानादीसु जातसाकं विय परिक्खादीसु जातकमलकुवलयादिपुप्फं विय च असुचिट्ठाने जातत्ता परमजेगुच्छाति इदं नेसं ओकासतो पाटिक्‍कुल्यं।
यथा च केसानं, एवं सब्बकोट्ठासानं वण्णसण्ठानगन्धासयोकासवसेन पञ्‍चधा पटिक्‍कूलता वेदितब्बा। वण्णसण्ठानदिसोकासपरिच्छेदवसेन पन सब्बेपि विसुं विसुं ववत्थपेतब्बा।
१८४. तत्थ लोमा ताव पकतिवण्णतो न केसा विय असम्भिन्‍नकाळका, काळपिङ्गला पन होन्ति। सण्ठानतो ओनतग्गा तालमूलसण्ठाना। दिसतो द्वीसु दिसासु जाता। ओकासतो ठपेत्वा केसानं पतिट्ठितोकासञ्‍च हत्थपादतलानि च येभुय्येन अवसेससरीरवेठनचम्मे जाता। परिच्छेदतो सरीरवेठनचम्मे लिखामत्तं पविसित्वा पतिट्ठितेन हेट्ठा अत्तनो मूलतलेन, उपरि आकासेन, तिरियं अञ्‍ञमञ्‍ञेन परिच्छिन्‍ना, द्वे लोमा एकतो नत्थि, अयं नेसं सभागपरिच्छेदो। विसभागपरिच्छेदो पन केससदिसोयेव।
१८५. नखाति वीसतिया नखपत्तानं नामं। ते सब्बेपि वण्णतो सेता। सण्ठानतो मच्छसकलिकसण्ठाना। दिसतो पादनखा हेट्ठिमदिसाय, हत्थनखा उपरिमदिसायाति द्वीसु दिसासु जाता। ओकासतो अङ्गुलीनं अग्गपिट्ठेसु पतिट्ठिता। परिच्छेदतो द्वीसु दिसासु अङ्गुलिकोटिमंसेहि, अन्तो अङ्गुलिपिट्ठिमंसेन, बहि चेव अग्गे च आकासेन, तिरियं अञ्‍ञमञ्‍ञेन परिच्छिन्‍ना, द्वे नखा एकतो नत्थि, अयं नेसं सभागपरिच्छेदो। विसभागपरिच्छेदो पन केससदिसोयेव।
१८६. दन्ताति परिपुण्णदन्तस्स द्वत्तिंस दन्तट्ठिकानि। तेपि वण्णतो सेता। सण्ठानतो अनेकसण्ठाना। तेसं हि हेट्ठिमाय ताव दन्तपाळिया मज्झे चत्तारो दन्ता मत्तिकापिण्डे पटिपाटिया ठपितअलाबुबीजसण्ठाना। तेसं उभोसु पस्सेसु एकेको एकमूलको एककोटिको मल्‍लिकमकुळसण्ठानो। ततो एकेको द्विमूलको द्विकोटिको यानकउपत्थम्भिनिसण्ठानो। ततो द्वे द्वे तिमूला तिकोटिका। ततो द्वे द्वे चतुमूला चतुकोटिकाति। उपरिमपाळियापि एसेव नयो। दिसतो उपरिमदिसाय जाता। ओकासतो द्वीसु हनुकट्ठिकेसु पतिट्ठिता। परिच्छेदतो हेट्ठा हनुकट्ठिके पतिट्ठितेन अत्तनो मूलतलेन, उपरि आकासेन, तिरियं अञ्‍ञमञ्‍ञेन परिच्छिन्‍ना, द्वे दन्ता एकतो नत्थि, अयं नेसं सभागपरिच्छेदो। विसभागपरिच्छेदो पन केससदिसोयेव।
१८७. तचोति सकलसरीरं वेठेत्वा ठितचम्मं। तस्स उपरि काळसामपीतादिवण्णा छवि नाम या सकलसरीरतोपि सङ्कड्ढियमाना बदरट्ठिमत्ता होति। तचो पन वण्णतो सेतोयेव। सो चस्स सेतभावो अग्गिजालाभिघातपहरणप्पहारादीहि विद्धंसिताय छविया पाकटो होति। सण्ठानतो सरीरसण्ठानोव होति। अयमेत्थ सङ्खेपो।
वित्थारतो पन पादङ्गुलित्तचो कोसकारककोससण्ठानो। पिट्ठिपादत्तचो पुटबन्धउपाहनसण्ठानो। जङ्घत्तचो भत्तपुटकतालपण्णसण्ठानो। ऊरुत्तचो तण्डुलभरितदीघत्थविकसण्ठानो। आनिसदत्तचो उदकपूरितपटपरिस्सावनसण्ठानो। पिट्ठित्तचो फलकोनद्धचम्मसण्ठानो। कुच्छित्तचो वीणादोणिकोनद्धचम्मसण्ठानो। उरत्तचो येभुय्येन चतुरस्ससण्ठानो। उभयबाहुत्तचो तूणिरोनद्धचम्मसण्ठानो। पिट्ठिहत्थत्तचो खुरकोससण्ठानो, फणकत्थविकसण्ठानो वा। हत्थङ्गुलित्तचो कुञ्‍चिकाकोसकसण्ठानो। गीवत्तचो गलकञ्‍चुकसण्ठानो। मुखत्तचो छिद्दावछिद्दो कीटकुलावकसण्ठानो। सीसत्तचो पत्तत्थविकसण्ठानोति।
तचपरिग्गण्हकेन च योगावचरेन उत्तरोट्ठतो पट्ठाय उपरिमुखं ञाणं पेसेत्वा पठमं ताव मुखं परियोनन्धित्वा ठितचम्मं ववत्थपेतब्बं। ततो नलाटट्ठिचम्मं। ततो थविकाय पक्खित्तपत्तस्स च थविकाय च अन्तरेन हत्थमिव सीसट्ठिकस्स च सीसचम्मस्स च अन्तरेन ञाणं पेसेत्वा अट्ठिकेन सद्धिं चम्मस्स एकाबद्धभावं वियोजेन्तेन सीसचम्मं ववत्थपेतब्बं। ततो खन्धचम्मं। ततो अनुलोमेन पटिलोमेन च दक्खिणहत्थचम्मं। अथ तेनेव नयेन वामहत्थचम्मं। ततो पिट्ठिचम्मं तं ववत्थपेत्वा अनुलोमेन पटिलोमेन च दक्खिणपादचम्मं। अथ तेनेव नयेन वामपादचम्मं। ततो अनुक्‍कमेनेव वत्थिउदरहदयगीवचम्मानि ववत्थपेतब्बानि। अथ गीवचम्मानन्तरं हेट्ठिमहनुचम्मं ववत्थपेत्वा अधरोट्ठपरियोसानं पापेत्वा निट्ठपेतब्बं। एवं ओळारिकोळारिकं परिग्गण्हन्तस्स सुखुमम्पि पाकटं होति। दिसतो द्वीसु दिसासु जातो। ओकासतो सकलसरीरं परियोनन्धित्वा ठितो। परिच्छेदतो हेट्ठा पतिट्ठिततलेन, उपरि आकासेन परिच्छिन्‍नो, अयमस्स सभागपरिच्छेदो। विसभागपरिच्छेदो पन केससदिसोयेव।
१८८. मंसन्ति नव मंसपेसिसतानि। तं सब्बम्पि वण्णतो रत्तं किंसुकपुप्फसदिसं। सण्ठानतो जङ्घपिण्डिकमंसं तालपण्णपुटभत्तसण्ठानं। ऊरुमंसं निसदपोतसण्ठानं। आनिसदमंसं उद्धनकोटिसण्ठानं। पिट्ठिमंसं तालगुळपटलसण्ठानं। फासुकद्वयमंसं कोट्ठलिकाय कुच्छियं तनुमत्तिकालेपसण्ठानं। थनमंसं वट्टेत्वा अवक्खित्तमत्तिकापिण्डसण्ठानं। बाहुद्वयमंसं द्विगुणं कत्वा ठपितनिच्‍चम्ममहामूसिकसण्ठानं। एवं ओळारिकोळारिकं परिग्गण्हन्तस्स सुखुमम्पि पाकटं होति। दिसतो द्वीसु दिसासु जातं। ओकासतो वीसाधिकानि तीणि अट्ठिसतानि अनुलिम्पित्वा ठितं। परिच्छेदतो हेट्ठा अट्ठिसङ्घाते पतिट्ठिततलेन, उपरि तचेन, तिरियं अञ्‍ञमञ्‍ञेन परिच्छिन्‍नं, अयमस्स सभागपरिच्छेदो। विसभागपरिच्छेदो पन केससदिसोयेव।
१८९. न्हारूति नव न्हारुसतानि। वण्णतो सब्बेपि न्हारू सेता। सण्ठानतो नानासण्ठाना। एतेसु हि गीवाय उपरिमभागतो पट्ठाय पञ्‍च महान्हारू सरीरं विनन्धमाना पुरिमपस्सेन ओतिण्णा। पञ्‍च पच्छिमपस्सेन। पञ्‍च दक्खिणपस्सेन। पञ्‍च वामपस्सेन। दक्खिणहत्थं विनन्धमानापि हत्थस्स पुरिमपस्सेन पञ्‍च। पच्छिमपस्सेन पञ्‍च। तथा वामहत्थं विनन्धमाना। दक्खिणपादं विनन्धमानापि पादस्स पुरिमपस्सेन पञ्‍च। पच्छिमपस्सेन पञ्‍च। तथा वामपादं विनन्धमानापीति एवं सरीरधारका नाम सट्ठिमहान्हारू कायं विनन्धमाना ओतिण्णा । ये कण्डरातिपि वुच्‍चन्ति। ते सब्बेपि कन्दलमकुळसण्ठाना। अञ्‍ञे पन तं तं पदेसं अज्झोत्थरित्वा ठिता। ततो सुखुमतरा सुत्तरज्‍जुकसण्ठाना। अञ्‍ञे ततो सुखुमतरा पूतिलतासण्ठाना, अञ्‍ञे ततो सुखुमतरा महावीणातन्तिसण्ठाना। अञ्‍ञे थूलसुत्तकसण्ठाना। हत्थपादपिट्ठीसु न्हारू सकुणपादसण्ठाना। सीसे न्हारू दारकानं सीसजालकसण्ठाना। पिट्ठियं न्हारू आतपे पसारितअल्‍लजालसण्ठाना। अवसेसा तंतंअङ्गपच्‍चङ्गानुगता न्हारू सरीरे पटिमुक्‍कजालकञ्‍चुकसण्ठाना। दिसतो द्वीसु दिसासु जाता। ओकासतो सकलसरीरे अट्ठीनि आबन्धित्वा ठिता। परिच्छेदतो हेट्ठा तिण्णं अट्ठिसतानं उपरि पतिट्ठिततलेहि, उपरि मंसचम्मानि आहच्‍च ठितप्पदेसेहि, तिरियं अञ्‍ञमञ्‍ञेन परिच्छिन्‍ना, अयं नेसं सभागपरिच्छेदो। विसभागपरिच्छेदो पन केससदिसोयेव।
१९०. अट्ठीति ठपेत्वा द्वत्तिंस दन्तट्ठीनि अवसेसानि चतुसट्ठि हत्थट्ठीनि, चतुसट्ठि पादट्ठीनि, चतुसट्ठि मंसनिस्सितानि मुदुअट्ठीनि, द्वे पण्हिकट्ठीनि, एकेकस्मिं पादे द्वे द्वे गोप्फकट्ठीनि, द्वे जङ्घट्ठीनि, एकं जण्णुकट्ठि, एकं ऊरुट्ठि, द्वे कटिट्ठीनि, अट्ठारस पिट्ठिकण्टकट्ठीनि, चतुवीसति फासुकट्ठीनि, चुद्दस उरट्ठीनि , एकं हदयट्ठि, द्वे अक्खकट्ठीनि, द्वे कोट्टट्ठीनि, द्वे बाहुट्ठीनि, द्वे द्वे अग्गबाहुट्ठीनि, सत्त गीवट्ठीनि, द्वे हनुकट्ठीनि, एकं नासिकट्ठि, द्वे अक्खिट्ठीनि, द्वे कण्णट्ठीनि, एकं नलाटट्ठि। एकं मुद्धट्ठि, नव सीसकपालट्ठीनीति एवं तिमत्तानि अट्ठिसतानि, तानि सब्बानिपि वण्णतो सेतानि। सण्ठानतो नानासण्ठानानि।
तत्थ हि अग्गपादङ्गुलिअट्ठीनि कतकबीजसण्ठानानि। तदनन्तरानि मज्झपब्बट्ठीनि पनसट्ठिसण्ठानानि। मूलपब्बट्ठीनि पणवसण्ठानानि। पिट्ठिपादट्ठीनि कोट्टितकन्दलकन्दरासिसण्ठानानि। पण्हिकट्ठि एकट्ठितालफलबीजसण्ठानं। गोप्फकट्ठीनि बद्धकीळागोळकसण्ठानानि। जङ्घट्ठीनं गोप्फकट्ठीसु पतिट्ठितट्ठानं अपनीततचसिन्दिकळीरसण्ठानं। खुद्दकजङ्घट्ठिकं धनुकदण्डसण्ठानं। महन्तं मिलातसप्पपिट्ठिसण्ठानं। जण्णुकट्ठि एकतो परिक्खीणफेणकसण्ठानं। तत्थ जङ्घट्ठिकस्स पतिट्ठितट्ठानं अतिखिणग्गगोसिङ्गसण्ठानं। ऊरुट्ठि दुत्तच्छितवासिपरसुदण्डसण्ठानं। तस्स कटिट्ठिम्हि पतिट्ठितट्ठानं कीळागोळकसण्ठानं। तेन कटिट्ठिनो पतिट्ठितट्ठानं अग्गच्छिन्‍नमहापुन्‍नागफलसण्ठानं।
कटिट्ठीनि द्वेपि एकाबद्धानि हुत्वा कुम्भकारिकउद्धनसण्ठानानि। पाटियेक्‍कं कम्मारकूटयोत्तकसण्ठानानि। कोटियं ठितं आनिसदट्ठि अधोमुखं कत्वा गहितसप्पफणसण्ठानं, सत्तट्ठट्ठानेसु छिद्दावछिद्दं। पिट्ठिकण्टकट्ठीनि अब्भन्तरतो उपरूपरि ठपितसीसपट्टवेठकसण्ठानानि। बाहिरतो वट्टनावळिसण्ठानानि। तेसं अन्तरन्तरा ककचदन्तसदिसा द्वे तयो कण्टका होन्ति। चतुवीसतिया फासुकट्ठीसु अपरिपुण्णानि अपरिपुण्णअसिसण्ठानानि। परिपुण्णानि परिपुण्णअसिसण्ठानानि। सब्बानिपि ओदातकुक्‍कुटस्स पसारितपक्खसण्ठानानि। चुद्दस उरट्ठीनि जिण्णसन्दमानिकपञ्‍जरसण्ठानानि। हदयट्ठि दब्बिफणसण्ठानं।
अक्खकट्ठीनि खुद्दकलोहवासिदण्डसण्ठानानि। कोट्टट्ठीनि एकतो परिक्खीणसीहळकुद्दालसण्ठानानि। बाहुट्ठीनि आदासदण्डकसण्ठानानि। अग्गबाहुट्ठीनि यमकतालकन्दसण्ठानानि। मणिबन्धट्ठीनि एकतो अल्‍लियापेत्वा ठपितसीसकपट्टवेठकसण्ठानानि। पिट्ठिहत्थट्ठीनि कोट्टितकन्दलकन्दरासिसण्ठानानि । हत्थङ्गुलीसु मूलपब्बट्ठीनि पणवसण्ठानानि। मज्झपब्बट्ठीनि अपरिपुण्णपनसट्ठिसण्ठानानि। अग्गपब्बट्ठीनि कतकबीजसण्ठानानि।
सत्त गीवट्ठीनि दण्डेन विज्झित्वा पटिपाटिया ठपितवंसकळीरचक्‍कलकसण्ठानानि। हेट्ठिमहनुकट्ठि कम्मारानं अयोकूटयोत्तकसण्ठानं। उपरिमं अवलेखनसत्थकसण्ठानं। अक्खिकूपनासकूपट्ठीनि अपनीतमिञ्‍जतरुणतालट्ठिसण्ठानानि। नलाटट्ठि अधोमुखट्ठपितसङ्खथालककपालसण्ठानं। कण्णचूळिकट्ठीनि न्हापितखुरकोससण्ठानानि। नलाटकण्णचूळिकानं उपरि पट्टबन्धनोकासे अट्ठिसङ्कुटितघटपुण्णपटलखण्डसण्ठानं। मुद्धट्ठि मुखच्छिन्‍नवङ्कनाळिकेरसण्ठानं। सीसट्ठीनि सिब्बेत्वा ठपितजज्‍जरलाबुकटाहसण्ठानानि।
दिसतो द्वीसु दिसासु जातानि। ओकासतो अविसेसेन सकलसरीरे ठितानि। विसेसेन पनेत्थ सीसट्ठीनि गिवट्ठीसु पतिट्ठितानि। गीवट्ठीनि पिट्ठिकण्टकट्ठीसु। पिट्ठिकण्टकट्ठीनि कटिट्ठीसु। कटिट्ठीनि ऊरुट्ठीसु। ऊरुट्ठीनि जण्णुकट्ठीसु। जण्णुकट्ठीनि जङ्घट्ठीसु। जङ्घट्ठीनि गोप्फकट्ठीसु। गोप्फकट्ठीनि पिट्ठिपादट्ठीसु पतिट्ठितानि। परिच्छेदतो अन्तो अट्ठिमिञ्‍जेन, उपरितो मंसेन, अग्गे मूले च अञ्‍ञमञ्‍ञेन परिच्छिन्‍नानि, अयं नेसं सभागपरिच्छेदो। विसभागपरिच्छेदो पन केससदिसोयेव।
१९१. अट्ठिमिञ्‍जन्ति तेसं तेसं अट्ठीनं अब्भन्तरगतं मिञ्‍जं। तं वण्णतो सेतं। सण्ठानतो महन्तमहन्तानं अट्ठीनं अब्भन्तरगतं वेळुनाळियं पक्खित्तसेदितमहावेत्तग्गसण्ठानं। खुद्दानुखुद्दकानं अब्भन्तरगतं वेळुयट्ठिपब्बेसु पक्खित्तसेदिततनुवेत्तग्गसण्ठानं। दिसतो द्वीसु दिसासु जातं। ओकासतो अट्ठीनं अब्भन्तरे पतिट्ठितं। परिच्छेदतो अट्ठीनं अब्भन्तरतलेहि परिच्छिन्‍नं, अयमस्स सभागपरिच्छेदो। विसभागपरिच्छेदो पन केससदिसोयेव।
१९२. वक्‍कन्ति एकबन्धना द्वे मंसपिण्डिका। तं वण्णतो मन्दरत्तं पाळिभद्दकट्ठिवण्णं। सण्ठानतो दारकानं यमककीळागोळकसण्ठानं, एकवण्टपटिबद्धअम्बफलद्वयसण्ठानं वा। दिसतो उपरिमाय दिसाय जातं। ओकासतो गलवाटका निक्खन्तेन एकमूलेन थोकं गन्त्वा द्विधा भिन्‍नेन थूलन्हारुना विनिबद्धं हुत्वा हदयमंसं परिक्खिपित्वा ठितं। परिच्छेदतो वक्‍कं वक्‍कभागेन परिच्छिन्‍नं, अयमस्स सभागपरिच्छेदो। विसभागपरिच्छेदो पन केससदिसोयेव।
१९३. हदयन्ति हदयमंसं। तं वण्णतो रत्तपदुमपत्तपिट्ठिवण्णं। सण्ठानतो बाहिरपत्तानि अपनेत्वा अधोमुखं ठपितपदुममकुळसण्ठानं। बहि मट्ठं, अन्तो कोसातकीफलस्स अब्भन्तरसदिसं। पञ्‍ञवन्तानं थोकं विकसितं, मन्दपञ्‍ञानं मकुळितमेव। अन्तो चस्स पुन्‍नागट्ठिपतिट्ठानमत्तो आवाटको होति, यत्थ अद्धपसतमत्तं लोहितं सण्ठाति, यं निस्साय मनोधातु च मनोविञ्‍ञाणधातु च वत्तन्ति। तं पनेतं रागचरितस्स रत्तं होति, दोसचरितस्स काळकं, मोहचरितस्स मंसधोवनउदकसदिसं, वितक्‍कचरितस्स कुलत्थयूसवण्णं, सद्धाचरितस्स कणिकारपुप्फवण्णं, पञ्‍ञाचरितस्स अच्छं विप्पसन्‍नं अनाविलं पण्डरं परिसुद्धं निद्धोतजातिमणि विय जुतिमन्तं खायति। दिसतो उपरिमाय दिसाय जातं। ओकासतो सरीरब्भन्तरे द्विन्‍नं थनानं मज्झे पतिट्ठितं। परिच्छेदतो हदयं हदयभागेन परिच्छिन्‍नं, अयमस्स सभागपरिच्छेदो। विसभागपरिच्छेदो पन केससदिसोयेव।
१९४. यकनन्ति यमकमंसपटलं। तं वण्णतो रत्तं पण्डुकधातुकं नातिरत्तकुमुदस्स पत्तपिट्ठिवण्णं। सण्ठानतो मूले एकं अग्गे यमकं कोविळारपत्तसण्ठानं। तञ्‍च दन्धानं एकमेव होति महन्तं, पञ्‍ञवन्तानं द्वे वा तीणि वा खुद्दकानि। दिसतो उपरिमाय दिसाय जातं, ओकासतो द्विन्‍नं थनानं अब्भन्तरे दक्खिणपस्सं निस्साय ठितं। परिच्छेदतो यकनं यकनभागेन परिच्छिन्‍नं, अयमस्स सभागपरिच्छेदो। विसभागपरिच्छेदो पन केससदिसोयेव।
१९५. किलोमकन्ति पटिच्छन्‍नापटिच्छन्‍नभेदतो दुविधं परियोनहनमंसं। तं दुविधम्पि वण्णतो सेतं दुकूलपिलोतिकवण्णं। सण्ठानतो अत्तनो ओकाससण्ठानं। दिसतो पटिच्छन्‍नकिलोमकं उपरिमाय दिसाय। इतरं द्वीसु दिसासु जातं। ओकासतो पटिच्छन्‍नकिलोमकं हदयञ्‍च वक्‍कञ्‍च पटिच्छादेत्वा, अप्पटिच्छन्‍नकिलोमकं सकलसरीरे चम्मस्स हेट्ठतो मंसं परियोनन्धित्वा ठितं। परिच्छेदतो हेट्ठा मंसेन, उपरि चम्मेन, तिरियं किलोमकभागेन परिच्छिन्‍नं, अयमस्स सभागपरिच्छेदो। विसभागपरिच्छेदो पन केससदिसोयेव।
१९६. पिहकन्ति उदरजिव्हामंसं। तं वण्णतो नीलं निग्गुण्डिपुप्फवण्णं। सण्ठानतो सत्तङ्गुलप्पमाणं अबन्धनं काळवच्छकजिव्हासण्ठानं। दिसतो उपरिमाय दिसाय जातं। ओकासतो हदयस्स वामपस्से उदरपटलस्स मत्थकपस्सं निस्साय ठितं, यस्मिं पहरणप्पहारेन बहिनिक्खन्ते सत्तानं जीवितक्खयो होति। परिच्छेदतो पिहकभागेन परिच्छिन्‍नं, अयमस्स सभागपरिच्छेदो। विसभागपरिच्छेदो पन केससदिसोयेव।
१९७. पप्फासन्ति द्वत्तिंसमंसखण्डप्पभेदं पप्फासमंसं। तं वण्णतो रत्तं नातिपक्‍कउदुम्बरफलवण्णं। सण्ठानतो विसमच्छिन्‍नबहलपूवखण्डसण्ठानं। अब्भन्तरे असितपीतानं अभावे उग्गतेन कम्मजतेजुस्माना अब्भाहतत्ता संखादितपलालपिण्डमिव निरसं निरोजं। दिसतो उपरिमाय दिसाय जातं। ओकासतो सरीरब्भन्तरे द्विन्‍नं थनानं अन्तरे हदयञ्‍च यकनञ्‍च उपरि छादेत्वा ओलम्बन्तं ठितं। परिच्छेदतो पप्फासभागेन परिच्छिन्‍नं, अयमस्स सभागपरिच्छेदो। विसभागपरिच्छेदो पन केससदिसोयेव।
१९८. अन्तन्ति पुरिसस्स द्वत्तिंसहत्था इत्थिया अट्ठवीसतिहत्था एकवीसतिया ठानेसु ओभग्गा अन्तवट्टि। तदेतं वण्णतो सेतं सक्खरसुधावण्णं। सण्ठानतो लोहितदोणियं आभुजित्वा ठपितसीसच्छिन्‍नसप्पसण्ठानं। दिसतो द्वीसु दिसासु जातं। ओकासतो उपरि गलवाटके हेट्ठा च करीसमग्गे विनिबन्धत्ता गलवाटककरीसमग्गपरियन्ते सरीरब्भन्तरे ठितं। परिच्छेदतो अन्तभागेन परिच्छिन्‍नं, अयमस्स सभागपरिच्छेदो। विसभागपरिच्छेदो पन केससदिसोयेव।
१९९. अन्तगुणन्ति अन्तभोगट्ठानेसु बन्धनं। तं वण्णतो सेतं दकसीतलिकमूलवण्णं। सण्ठानतो दकसीतलिकमूलसण्ठानमेव। दिसतो द्वीसु दिसासु जातं। ओकासतो कुद्दालफरसुकम्मादीनि करोन्तानं यन्ताकड्ढनकाले यन्तसुत्तकमिव यन्तफलकानि अन्तभोगे एकतो अगळन्ते आबन्धित्वा पादपुञ्छनरज्‍जुमण्डलकस्स अन्तरा संसिब्बित्वा ठितरज्‍जुका विय एकवीसतिया अन्तभोगानं अन्तरा ठितं। परिच्छेदतो अन्तगुणभागेन परिच्छिन्‍नं, अयमस्स सभागपरिच्छेदो। विसभागपरिच्छेदो पन केससदिसोयेव।
२००. उदरियन्ति उदरे भवं असितपीतखायितसायितं। तं वण्णतो अज्झोहटाहारवण्णं। सण्ठानतो परिस्सावने सिथिलबद्धतण्डुलसण्ठानं। दिसतो उपरिमाय दिसाय जातं। ओकासतो उदरे ठितं।
उदरं नाम उभतो निप्पीळियमानस्स अल्‍लसाटकस्स मज्झे सञ्‍जातफोटकसदिसं अन्तपटलं, बहि मट्ठं, अन्तो मंसकसम्बुपलिवेठनकिलिट्ठपावारकपुप्फकसदिसं, कुथितपनसतचस्स अब्भन्तरसदिसन्तिपि वत्तुं वट्टति, यत्थ तक्‍कोटका गण्डुप्पादका तालहीरका सूचिमुखका पटतन्तसुत्तका इच्‍चेवमादिद्वत्तिंसकुलप्पभेदा किमयो आकुलब्याकुला सण्डसण्डचारिनो हुत्वा निवसन्ति, ये पानभोजनादिम्हि अविज्‍जमाने उल्‍लङ्घित्वा विरवन्ता हदयमंसं अभिहनन्ति, पानभोजनादिअज्झोहरणवेलायञ्‍च उद्धंमुखा हुत्वा पठमज्झोहटे द्वे तयो आलोपे तुरिततुरिता विलुप्पन्ति, यं तेसं किमीनं सूतिघरं वच्‍चकुटि गिलानसाला सुसानञ्‍च होति। यत्थ सेय्यथापि नाम चण्डालगामद्वारे चन्दनिकाय निदाघसमये थूलफुसितके देवे वस्सन्ते उदकेन वुय्हमानं मुत्तकरीसचम्मअट्ठिन्हारुखण्डखेळसिङ्घाणिकालोहितप्पभुतिनानाकुणपजातं निपतित्वा कद्दमोदकालुळितं द्वीहतीहच्‍चयेन सञ्‍जातकिमिकुलं सूरियातपसन्तापवेगकुथितं उपरि फेणपुप्फुळके मुञ्‍चन्तं अभिनीलवण्णं परमदुग्गन्धजेगुच्छं नेव उपगन्तुं, न दट्ठुं अरहरूपतं आपज्‍जित्वा तिट्ठति, पगेव घायितुं वा सायितुं वा, एवमेव नानप्पकारं पानभोजनादिदन्तमुसलसञ्‍चुण्णितं जिव्हाहत्थपरिवत्तितखेळलालापलिबुद्धं तङ्खणविगतवण्णगन्धरसादिसम्पदं तन्तवायखलिसुवानवमथुसदिसं निपतित्वा पित्तसेम्हवातपलिवेठितं हुत्वा उदरग्गिसन्तापवेगकुथितं किमिकुलाकुलं उपरूपरि फेणपुप्फुळकानि मुञ्‍चन्तं परमकसम्बुदुग्गन्धजेगुच्छभावं आपज्‍जित्वा तिट्ठति। यं सुत्वापि पानभोजनादीसु अमनुञ्‍ञता सण्ठाति, पगेव पञ्‍ञाचक्खुना अवलोकेत्वा। यत्थ च पतितं पानभोजनादि पञ्‍चधा विवेकं गच्छति, एकं भागं पाणका खादन्ति, एकं भागं उदरग्गि झापेति, एको भागो मुत्तं होति, एको भागो करीसं, एको भागो रसभावं आपज्‍जित्वा सोणितमंसादीनि उपब्रूहयति।
परिच्छेदतो उदरपटलेन चेव उदरियभागेन च परिच्छिन्‍नं। अयमस्स सभागपरिच्छेदो। विसभागपरिच्छेदो पन केससदिसोयेव।
२०१. करीसन्ति वच्‍चं। तं वण्णतो येभुय्येन अज्झोहटाहारवण्णमेव होति। सण्ठानतो ओकाससण्ठानं। दिसतो हेट्ठिमाय दिसाय जातं। ओकासतो पक्‍कासये ठितं। पक्‍कासयो नाम हेट्ठानाभि-पिट्ठिकण्टकमूलानं अन्तरे अन्तावसाने उब्बेधेन अट्ठङ्गुलमत्तो वेळुनाळिकसदिसो, यत्थ सेय्यथापि नाम उपरि भूमिभागे पतितं वस्सोदकं ओगळित्वा हेट्ठा भूमिभागं पूरेत्वा तिट्ठति, एवमेव यंकिञ्‍चि आमासये पतितं पानभोजनादिकं उदरग्गिना फेणुद्देहकं पक्‍कं पक्‍कं निसदाय पिसितमिव सण्हभावं आपज्‍जित्वा अन्तबिलेन ओगळित्वा ओगळित्वा ओमद्दित्वा वेळुपब्बे पक्खिपमानपण्डुमत्तिका विय सन्‍निचितं हुत्वा तिट्ठति। परिच्छेदतो पक्‍कासयपटलेन चेव करीसभागेन च परिच्छिन्‍नं, अयमस्स सभागपरिच्छेदो। विसभागपरिच्छेदो पन केससदिसोयेव।
२०२. मत्थलुङ्गन्ति सीसकटाहब्भन्तरे ठितमिञ्‍जरासि। तं वण्णतो सेतं अहिच्छत्तकपिण्डवण्णं। दधिभावं असम्पत्तं दुट्ठखीरवण्णन्तिपि वत्तुं वट्टति। सण्ठानतो ओकाससण्ठानं। दिसतो उपरिमाय दिसाय जातं। ओकासतो सीसकटाहब्भन्तरे चत्तारो सिब्बिनिमग्गे निस्साय समोधानेत्वा ठपिता चत्तारो पिट्ठपिण्डा विय समोहितं तिट्ठति। परिच्छेदतो सीसकटाहस्स अब्भन्तरतलेहि चेव मत्थलुङ्गभागेन च परिच्छिन्‍नं , अयमस्स सभागपरिच्छेदो। विसभागपरिच्छेदो पन केससदिसोयेव।
२०३. पित्तन्ति द्वे पित्तानि बद्धपित्तञ्‍च अबद्धपित्तञ्‍च। तत्थ बद्धपित्तं वण्णतो बहलमधुकतेलवण्णं। अबद्धपित्तं मिलातआकुलिपुप्फवण्णं। सण्ठानतो उभयम्पि ओकाससण्ठानं। दिसतो बद्धपित्तं उपरिमाय दिसाय जातं, इतरं द्वीसु दिसासु जातं। ओकासतो अबद्धपित्तं ठपेत्वा केसलोमदन्तनखानं मंसविनिमुत्तट्ठानञ्‍चेव थद्धसुक्खचम्मञ्‍च उदकमिव तेलबिन्दु अवसेससरीरं ब्यापेत्वा ठितं, यम्हि कुपिते अक्खीनि पीतकानि होन्ति, भमन्ति, गत्तं कम्पति, कण्डूयति। बद्धपित्तं हदयपप्फासानं अन्तरे यकनमंसं निस्साय पतिट्ठिते महाकोसातकीकोसकसदिसे पित्तकोसके ठितं, यम्हि कुपिते सत्ता उम्मत्तका होन्ति, विपल्‍लत्थचित्ता हिरोत्तप्पं छड्डेत्वा अकातब्बं करोन्ति, अभासितब्बं भासन्ति, अचिन्तितब्बं चिन्तेन्ति। परिच्छेदतो पित्तभागेन परिच्छिन्‍नं, अयमस्स सभागपरिच्छेदो। विसभागपरिच्छेदो पन केससदिसोयेव।
२०४. सेम्हन्ति सरीरब्भन्तरे एकपत्थपूरप्पमाणं सेम्हं। तं वण्णतो सेतं नागबलापण्णरसवण्णं। सण्ठानतो ओकाससण्ठानं। दिसतो उपरिमाय दिसाय जातं। ओकासतो उदरपटले ठितं। यं पानभोजनादिअज्झोहरणकाले सेय्यथापि नाम उदके सेवालपणकं कट्ठे वा कथले वा पतन्ते छिज्‍जित्वा द्विधा हुत्वा पुन अज्झोत्थरित्वा तिट्ठति, एवमेव पानभोजनादिम्हि निपतन्ते छिज्‍जित्वा द्विधा हुत्वा पुन अज्झोत्थरित्वा तिट्ठति, यम्हि च मन्दीभूते पक्‍कगण्डो विय पूतिकुक्‍कुटण्डमिव च उदरं परमजेगुच्छं कुणपगन्धं होति, ततो उग्गतेन च गन्धेन उद्देकोपि मुखम्पि दुग्गन्धं पूतिकुणपसदिसं होति। सो च पुरिसो अपेहि दुग्गन्धं वायसीति वत्तब्बतं आपज्‍जति, यञ्‍च वड्ढित्वा बहलत्तमापन्‍नं पिधानफलकमिव वच्‍चकुटियं उदरपटलस्स अब्भन्तरेयेव कुणपगन्धं सन्‍निरुम्भित्वा तिट्ठति। परिच्छेदतो सेम्हभागेन परिच्छिन्‍नं, अयमस्स सभागपरिच्छेदो। विसभागपरिच्छेदो पन केससदिसोयेव।
२०५. पुब्बोति पूतिलोहितवसेन पवत्तपुब्बं। तं वण्णतो पण्डुपलासवण्णो। मतसरीरे पन पूतिबहलाचामवण्णो होति। सण्ठानतो ओकाससण्ठानो। दिसतो द्वीसु दिसासु होति। ओकासतो पन पुब्बस्स ओकासो नाम निबद्धो नत्थि, यत्थ सो सन्‍निचितो तिट्ठेय्य, यत्र यत्र खाणुकण्टकपहरणग्गिजालादीहि अभिहते सरीरप्पदेसे लोहितं सण्ठहित्वा पच्‍चति, गण्डपीळकादयो वा उप्पज्‍जन्ति, तत्र तत्र तिट्ठति। परिच्छेदतो पुब्बभागेन परिच्छिन्‍नो, अयमस्स सभागपरिच्छेदो। विसभागपरिच्छेदो पन केससदिसोयेव।
२०६. लोहितन्ति द्वे लोहितानि सन्‍निचितलोहितञ्‍च संसरणलोहितञ्‍च। तत्थ सन्‍निचितलोहितं वण्णतो निपक्‍कबहललाखारसवण्णं। संसरणलोहितं अच्छलाखारसवण्णं। सण्ठानतो उभयम्पि ओकाससण्ठानं। दिसतो सन्‍निचितलोहितं उपरिमाय दिसाय जातं। इतरं द्विसु दिसासु जातं। ओकासतो संसरणलोहितं ठपेत्वा केसलोमदन्तनखानं मंसविनिमुत्तट्ठानञ्‍चेव थद्धसुक्खचम्मञ्‍च धमनिजालानुसारेन सब्बं उपादिण्णसरीरं फरित्वा ठितं। सन्‍निचितलोहितं यकनट्ठानस्स हेट्ठाभागं पूरेत्वा एकपत्थपूरमत्तं हदयवक्‍कपप्फासानं उपरि थोकं थोकं पग्घरन्तं वक्‍कहदययकनपप्फासे तेमयमानं ठितं। तस्मिं हि वक्‍कहदयादीनि अतेमेन्ते सत्ता पिपासिता होन्ति। परिच्छेदतो लोहितभागेन परिच्छिन्‍नं, अयमस्स सभागपरिच्छेदो। विसभागपरिच्छेदो पन केससदिसोयेव।
२०७. सेदोति लोमकूपादीहि पग्घरणकआपोधातु। सो वण्णतो विप्पसन्‍नतिलतेलवण्णो। सण्ठानतो ओकाससण्ठानो। दिसतो द्वीसु दिसासु जातो। ओकासतो सेदस्सोकासो नाम निबद्धो नत्थि, यत्थ सो लोहितं विय सदा तिट्ठेय्य। यदा पन अग्गिसन्तापसूरियसन्तापउतुविकारादीहि सरीरं सन्तपति, तदा उदकतो अब्बूळ्हमत्तविसमच्छिन्‍नभिसमुळालकुमुदनाळकलापो विय सब्बकेसलोमकूपविवरेहि पग्घरति, तस्मा तस्स सण्ठानम्पि केसलोमकूपविवरानञ्‍ञेव वसेन वेदितब्बं। सेदपरिग्गण्हकेन च योगिना केसलोमकूपविवरे पूरेत्वा ठितवसेनेव सेदो मनसि कातब्बो। परिच्छेदतो सेदभागेन परिच्छिन्‍नो, अयमस्स सभागपरिच्छेदो। विसभागपरिच्छेदो पन केससदिसोयेव।
मेदोति थिनसिनेहो। सो वण्णतो फालितहलिद्दिवण्णो। सण्ठानतो थूलसरीरस्स ताव चम्ममंसन्तरे ठपितहलिद्दिवण्णदुकूलपिलोतिकसण्ठानो होति। किससरीरस्स जङ्घमंसं ऊरुमंसं पिट्ठिकण्टकनिस्सितं पिट्ठिमंसं उदरवट्टिमंसन्ति एतानि निस्साय दिगुणतिगुणं कत्वा ठपितहलिद्दिवण्णदुकूलपिलोतिकसण्ठानो। दिसतो द्वीसु दिसासु जातो। ओकासतो थूलस्स सकलसरीरं फरित्वा किसस्स जङ्घमंसादीनि निस्साय ठितो, यं सिनेहसङ्खं गतम्पि परमजेगुच्छत्ता नेव मुद्धनि तेलत्थाय, न नासतेलादीनमत्थाय गण्हन्ति। परिच्छेदतो हेट्ठा मंसेन, उपरि चम्मेन, तिरियं मेदभागेन परिच्छिन्‍नो, अयमस्स सभागपरिच्छेदो। विसभागपरिच्छेदो पन केससदिसोयेव।
२०८. अस्सूति अक्खीहि पग्घरणकआपोधातु। तं वण्णतो विप्पसन्‍नतिलतेलवण्णं। सण्ठानतो ओकाससण्ठानं। दिसतो उपरिमाय दिसाय जातं। ओकासतो अक्खिकूपकेसु ठितं। न चेतं पित्तकोसके पित्तमिव अक्खिकूपकेसु सदा सन्‍निचितं तिट्ठति। यदा पन सत्ता सोमनस्सजाता महाहसितं हसन्ति, दोमनस्सजाता रोदन्ति परिदेवन्ति, तथारूपं वा विसमाहारं आहारेन्ति, यदा च नेसं अक्खीनि धूमरजपंसुकादीहि अभिहञ्‍ञन्ति। तदा एतेहि सोमनस्सदोमनस्सविसभागाहारउतूहि समुट्ठहित्वा अक्खिकूपके पूरेत्वा तिट्ठति वा पग्घरति वा। अस्सुपरिग्गण्हकेन च योगिना अक्खिकूपके पूरेत्वा ठितवसेनेव परिग्गण्हितब्बं। परिच्छेदतो अस्सुभागेन परिच्छिन्‍नं, अयमस्स सभागपरिच्छेदो। विसभागपरिच्छेदो पन केससदिसोयेव।
२०९. वसाति विलीनसिनेहो। सा वण्णतो नाळिकेरतेलवण्णा। आचामे आसित्ततेलवण्णातिपि वत्तुं वट्टति। सण्ठानतो न्हानकाले पसन्‍नउदकस्स उपरि परिब्भमन्तसिनेहबिन्दुविसटसण्ठाना। दिसतो द्वीसु दिसासु जाता। ओकासतो येभुय्येन हत्थतलहत्थपिट्ठिपादतलपादपिट्ठिनासपुटनलाटअंसकूटेसु ठिता। न चेसा एतेसु ओकासेसु सदा विलीनाव हुत्वा तिट्ठति। यदा पन अग्गिसन्तापसूरियसन्तापउतुविसभागधातुविसभागेहि ते पदेसा उस्माजाता होन्ति, तदा तत्थ न्हानकाले पसन्‍नउदकूपरि सिनेहबिन्दुविसटो विय इतो चितो च सञ्‍चरति। परिच्छेदतो वसाभागेन परिच्छिन्‍ना, अयमस्स सभागपरिच्छेदो। विसभागपरिच्छेदो पन केससदिसोयेव।
२१०. खेळोति अन्तोमुखे फेणमिस्सा आपोधातु। सो वण्णतो सेतो फेणवण्णो। सण्ठानतो ओकाससण्ठानो। फेणसण्ठानोतिपि वत्तुं वट्टति। दिसतो उपरिमाय दिसाय जातो। ओकासतो उभोहि कपोलपस्सेहि ओरुय्ह जिव्हाय ठितो। न चेस एत्थ सदा सन्‍निचितो हुत्वा तिट्ठति। यदा पन सत्ता तथारूपमाहारं पस्सन्ति वा सरन्ति वा, उण्हतित्तकटुकलोणम्बिलानं वा किञ्‍चि मुखे ठपेन्ति, यदा वा नेसं हदयं आगिलायति, किस्मिञ्‍चि देव वा जिगुच्छा उप्पज्‍जति, तदा खेळो उप्पज्‍जित्वा उभोहि कपोलपस्सेहि ओरुय्ह जिव्हाय सण्ठाति। अग्गजिव्हाय चेस तनुको होति, मूलजिव्हाय बहलो, मुखे पक्खित्तञ्‍च पुथुकं वा तण्डुलं वा अञ्‍ञं वा किञ्‍चि खादनीयं नदीपुलिने खतकूपकसलिलं विय परिक्खयं अगच्छन्तोव तेमेतुं समत्थो होति। परिच्छेदतो खेळभागेन परिच्छिन्‍नो, अयमस्स सभागपरिच्छेदो। विसभागपरिच्छेदो पन केससदिसोव।
२११. सिङ्घाणिकाति मत्थलुङ्गतो पग्घरणकअसुचि। सा वण्णतो तरुणतालट्ठिमिञ्‍जवण्णा। सण्ठानतो ओकाससण्ठाना। दिसतो उपरिमाय दिसाय जाता। ओकासतो नासापुटे पूरेत्वा ठिता। न चेसा एत्थ सदा सन्‍निचिता हुत्वा तिट्ठति, अथ खो यथा नाम पुरिसो पदुमिनिपत्ते दधिं बन्धित्वा हेट्ठा कण्टकेन विज्झेय्य, अथानेन छिद्देन दधिमुत्तं गळित्वा बहि पतेय्य, एवमेव यदा सत्ता रोदन्ति, विसभागाहारउतुवसेन वा सञ्‍जातधातुखोभा होन्ति, तदा अन्तो सीसतो पूतिसेम्हभावमापन्‍नं मत्थलुङ्गं गळित्वा तालुमत्थकविवरेन ओतरित्वा नासापुटे पूरेत्वा तिट्ठति वा पग्घरति वा। सिङ्घाणिका परिग्गण्हकेन च योगिना नासापुटे पूरेत्वा ठितवसेनेव परिग्गण्हितब्बा। परिच्छेदतो सिङ्घाणिकाभागेन परिच्छिन्‍ना, अयमस्सा सभागपरिच्छेदो। विसभागपरिच्छेदो पन केससदिसोव।
२१२. लसिकाति सरीरसन्धीनं अब्भन्तरे पिच्छिलकुणपं। सा वण्णतो कणिकारनिय्यासवण्णा। सण्ठानतो ओकाससण्ठाना। दिसतो द्वीसु दिसासु जाता। ओकासतो अट्ठिसन्धीनं अब्भञ्‍जनकिच्‍चं साधयमाना असीतिसतसन्धीनं अब्भन्तरे ठिता। यस्स चेसा मन्दा होति, तस्स उट्ठहन्तस्स निसीदन्तस्स अभिक्‍कमन्तस्स पटिक्‍कमन्तस्स समिञ्‍जन्तस्स पसारेन्तस्स अट्ठिकानि कटकटायन्ति, अच्छरासद्दं करोन्तो विय सञ्‍चरति। एकयोजनद्वियोजनमत्तं अद्धानं गतस्स वायोधातु कुप्पति, गत्तानि दुक्खन्ति। यस्स पन बहुका होन्ति, तस्स उट्ठाननिसज्‍जादीसु न अट्ठीनि कटकटायन्ति, दीघम्पि अद्धानं गतस्स न वायोधातु कुप्पति, न गत्तानि दुक्खन्ति। परिच्छेदतो लसिकाभागेन परिच्छिन्‍ना, अयमस्सा सभागपरिच्छेदो। विसभागपरिच्छेदो पन केससदिसोव।
२१३. मुत्तन्ति मुत्तरसं। तं वण्णतो मासखारोदकवण्णं। सण्ठानतो अधोमुखट्ठपितउदककुम्भअब्भन्तरगतउदकसण्ठानं। दिसतो हेट्ठिमाय दिसाय जातं। ओकासतो वत्थिस्स अब्भन्तरे ठितं। वत्थि नाम वत्थि पुटो वुच्‍चति। यत्थ सेय्यथापि चन्दनिकाय पक्खित्ते अमुखे रवणघटे चन्दनिकारसो पविसति, न चस्स पविसनमग्गो पञ्‍ञायति , एवमेव सरीरतो मुत्तं पविसति, न चस्स पविसनमग्गो पञ्‍ञायति, निक्खमनमग्गो पन पाकटो होति। यम्हि च मुत्तस्स भरिते पस्सावं करोमाति सत्तानं आयूहनं होति। परिच्छेदतो वत्थिअब्भन्तरेन चेव मुत्तभागेन च परिच्छिन्‍नं, अयमस्स सभागपरिच्छेदो। विसभागपरिच्छेदो पन केससदिसोव।
२१४. एवञ्हि केसादिके कोट्ठासे वण्णसण्ठानदिसोकासपरिच्छेदवसेन ववत्थपेत्वा अनुपुब्बतो नातिसीघतोतिआदिना नयेन वण्णसण्ठानगन्धासयोकासवसेन पञ्‍चधा पटिक्‍कूला पटिक्‍कूलाति मनसिकरोतो पण्णत्तिसमतिक्‍कमावसाने सेय्यथापि चक्खुमतो पुरिसस्स द्वत्तिंसवण्णानं कुसुमानं एकसुत्तकगन्थितं मालं ओलोकेन्तस्स सब्बपुप्फानि अपुब्बापरियमिव पाकटानि होन्ति, एवमेव अत्थि इमस्मिं काये केसाति इमं कायं ओलोकेन्तस्स सब्बे ते धम्मा अपुब्बापरियाव पाकटा होन्ति। तेन वुत्तं मनसिकारकोसल्‍लकथायं ‘‘आदिकम्मिकस्स हि केसाति मनसिकरोतो मनसिकारो गन्त्वा मुत्तन्ति इमं परियोसानकोट्ठासमेव आहच्‍च तिट्ठती’’ति।
सचे पन बहिद्धापि मनसिकारं उपसंहरति, अथस्स एवं सब्बकोट्ठासेसु पाकटीभूतेसु आहिण्डन्ता मनुस्सतिरच्छानादयो सत्ताकारं विजहित्वा कोट्ठासरासिवसेनेव उपट्ठहन्ति, तेहि च अज्झोहरियमानं पानभोजनादि कोट्ठासरासिम्हि पक्खिपमानमिव उपट्ठाति।
अथस्स अनुपुब्बमुञ्‍चनादिवसेन पटिक्‍कूला पटिक्‍कूलाति पुनप्पुनं मनसिकरोतो अनुक्‍कमेन अप्पना उप्पज्‍जति। तत्थ केसादीनं वण्णसण्ठानदिसोकासपरिच्छेदवसेन उपट्ठानं उग्गहनिमित्तं। सब्बाकारतो पटिक्‍कूलवसेन उपट्ठानं पटिभागनिमित्तं। तं आसेवतो भावयतो वुत्तनयेन असुभकम्मट्ठानेसु विय पठमज्झानवसेनेव अप्पना उप्पज्‍जति।
सा यस्स एकोव कोट्ठासो पाकटो होति, एकस्मिं वा कोट्ठासे अप्पनं पत्वा पुन अञ्‍ञस्मिं योगं न करोति, तस्स एकाव उप्पज्‍जति। यस्स पन अनेके कोट्ठासा पाकटा होन्ति, एकस्मिं वा झानं पत्वा पुन अञ्‍ञस्मिंपि योगं करोति, तस्स मल्‍लकत्थेरस्स विय कोट्ठासगणनाय पठमज्झानानि निब्बत्तन्ति।
सो किरायस्मा दीघभाणकअभयत्थेरं हत्थे गहेत्वा ‘‘आवुसो अभय, इमं ताव पञ्हं उग्गण्हाही’’ति वत्वा आह – ‘‘मल्‍लकत्थेरो द्वत्तिंसकोट्ठासेसु द्वत्तिंसाय पठमज्झानानं लाभी। सचे रत्तिं एकं, दिवा एकं समापज्‍जति, अतिरेकद्धमासेन पुन सम्पज्‍जति, सचे पन देवसिकं एकं समापज्‍जति, अतिरेकमासेन पुन सम्पज्‍जती’’ति।
एवं पठमज्झानवसेन इज्झमानम्पि चेतं कम्मट्ठानं वण्णसण्ठानादीसु सतिबलेन इज्झनतो कायगतासतीति वुच्‍चति।
इमञ्‍च कायगतासतिमनुयुत्तो भिक्खु अरतिरतिसहो होति, न च नं अरति सहति, उप्पन्‍नं अरतिं अभिभुय्य अभिभुय्य विहरति। भयभेरवसहो होति, न च नं भयभेरवं सहति, उप्पन्‍नं भयभेरवं अभिभुय्य अभिभुय्य विहरति। खमो होति सीतस्स उण्हस्स …पे॰… पाणहरानं अधिवासकजातिको होति (म॰ नि॰ ३.१५९)। केसादीनं वण्णभेदं निस्साय चतुन्‍नं झानानं लाभी होति। छ अभिञ्‍ञा पटिविज्झति (म॰ नि॰ ३.१५९)।
तस्मा हवे अप्पमत्तो, अनुयुञ्‍जेथ पण्डितो।
एवं अनेकानिसंसं, इमं कायगतासतिन्ति॥
इदं कायगतासतियं वित्थारकथामुखं।

आनापानस्सतिकथा

२१५. इदानि यं तं भगवता ‘‘अयम्पि खो, भिक्खवे, आनापानस्सतिसमाधि भावितो बहुलीकतो सन्तो चेव पणीतो च असेचनको च सुखो च विहारो, उप्पन्‍नुप्पन्‍ने च पापके अकुसले धम्मे ठानसो अन्तरधापेति वूपसमेती’’ति एवं पसंसित्वा –
‘‘कथं भावितो च, भिक्खवे, आनापानस्सतिसमाधि कथं बहुलीकतो सन्तो चेव पणीतो च असेचनको च सुखो च विहारो, उप्पन्‍नुप्पन्‍ने च पापके अकुसले धम्मे ठानसो अन्तरधापेति वूपसमेति? इध, भिक्खवे, भिक्खु अरञ्‍ञगतो वा रुक्खमूलगतो वा सुञ्‍ञागारगतो वा निसीदति पल्‍लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा, सो सतोव अस्ससति सतो पस्ससति। दीघं वा अस्ससन्तो दीघं अस्ससामीति पजानाति। दीघं वा पस्ससन्तो…पे॰… रस्सं वा अस्ससन्तो…पे॰… रस्सं वा पस्ससन्तो रस्सं पस्ससामीति पजानाति। सब्बकायपटिसंवेदी अस्ससिस्सामीति सिक्खति। सब्बकायपटिसंवेदी पस्ससिस्सामीति सिक्खति। पस्सम्भयं कायसङ्खारं अस्ससिस्सामीति सिक्खति। पस्सम्भयं कायसङ्खारं पस्ससिस्सामीति सिक्खति। पीतिपटिसंवेदी… सुखपटिसंवेदी… चित्तसङ्खारपटिसंवेदी… पस्सम्भयं चित्तसङ्खारं… चित्तपटिसंवेदी… अभिप्पमोदयं चित्तं… समादहं चित्तं… विमोचयं चित्तं … अनिच्‍चानुपस्सी… विरागानुपस्सी… निरोधानुपस्सी। पटिनिस्सग्गानुपस्सी अस्ससिस्सामीति सिक्खति। पटिनिस्सग्गानुपस्सी पस्ससिस्सामीति सिक्खती’’ति –
एवं सोळसवत्थुकं आनापानस्सतिकम्मट्ठानं निद्दिट्ठं। तस्स भावनानयो अनुप्पत्तो। सो पन यस्मा पाळिवण्णनानुसारेनेव वुच्‍चमानो सब्बाकारपरिपूरो होति। तस्मा अयमेत्थ पाळिवण्णनापुब्बङ्गमो निद्देसो।
२१६. कथं भावितो च, भिक्खवे, आनापानस्सति समाधीति एत्थ ताव कथन्ति आनापानस्सतिसमाधिभावनं नानप्पकारतो वित्थारेतुकम्यतापुच्छा। भावितो च भिक्खवे आनापानस्सतिसमाधीति नानप्पकारतो वित्थारेतुकम्यताय पुट्ठधम्मनिदस्सनं। कथं बहुलीकतो…पे॰… वूपसमेतीति एत्थापि एसेव नयो। तत्थ भावितोति उप्पादितो वड्ढितो वा। आनापानस्सतिसमाधीति आनापानपरिग्गाहिकाय सतिया सद्धिं सम्पयुत्तो समाधि। आनापानस्सतियं वा समाधि आनापानस्सतिसमाधि। बहुलीकतोति पुनप्पुनं कतो। सन्तोचेव पणीतो चाति सन्तो चेव पणीतो चेव। उभयत्थ एव सद्देन नियमो वेदितब्बो। किं वुत्तं होति? अयञ्हि यथा असुभकम्मट्ठानं केवलं पटिवेधवसेन सन्तञ्‍च पणीतञ्‍च, ओळारिकारम्मणत्ता पन पटिक्‍कूलारम्मणत्ता च आरम्मणवसेन नेव सन्तं न पणीतं, न एवं केनचि परियायेन असन्तो वा अपणीतो वा, अथ खो आरम्मणसन्ततायपि सन्तो वूपसन्तो निब्बुतो, पटिवेधसङ्खातअङ्गसन्ततायपि। आरम्मणपणीततायपि पणीतो अतित्तिकरो, अङ्गपणीततायपीति। तेन वुत्तं ‘‘सन्तो चेव पणीतो चा’’ति।
असेचनको च सुखो च विहारोति एत्थ पन नास्स सेचनन्ति असेचनको, अनासित्तको अब्बोकिण्णो पाटियेक्‍को आवेणिको। नत्थि एत्थ परिकम्मेन वा उपचारेन वा सन्तता। आदिसमन्‍नाहारतो पभुति अत्तनो सभावेनेव सन्तो च पणीतो चाति अत्थो। केचि पन असेचनकोति अनासित्तको ओजवन्तो सभावेनेव मधुरोति वदन्ति। एवं अयं असेचनको च, अप्पितप्पितक्खणे कायिकचेतसिकसुखपटिलाभाय संवत्तनतो सुखो च विहारोति वेदितब्बो। उप्पन्‍नुप्पन्‍नेति अविक्खम्भिते अविक्खम्भिते। पापकेति लामके। अकुसले धम्मेति अकोसल्‍लसम्भूते धम्मे। ठानसो अन्तरधापेतीति खणेनेव अन्तरधापेति विक्खम्भेति। वूपसमेतीति सुट्ठु उपसमेति। निब्बेधभागियत्ता वा अनुपुब्बेन अरियमग्गवुद्धिप्पत्तो समुच्छिन्दति, पटिप्पस्सम्भेतीति वुत्तं होति।
अयं पनेत्थ सङ्खेपत्थो। भिक्खवे, केन पकारेन केनाकारेन केन विधिना भावितो आनापानस्सतिसमाधि केन पकारेन बहुलीकतो सन्तो चेव…पे॰… वूपसमेतीति।
२१७. इदानि तमत्थं वित्थारेन्तो ‘‘इध, भिक्खवे’’तिआदिमाह। तत्थ इध भिक्खवे भिक्खूति भिक्खवे, इमस्मिं सासने भिक्खु। अयञ्हि एत्थ इधसद्दो सब्बप्पकारआनापानस्सतिसमाधिनिब्बत्तकस्स पुग्गलस्स सन्‍निस्सयभूतसासनपरिदीपनो अञ्‍ञसासनस्स तथाभावपटिसेधनो च। वुत्तञ्हेतं – इधेव, भिक्खवे, समणो…पे॰… सुञ्‍ञा परप्पवादा समणेभि अञ्‍ञेही’’ति (म॰ नि॰ १.१३९)। तेन वुत्तं ‘‘इमस्मिं सासने भिक्खू’’ति।
अरञ्‍ञगतो वा…पे॰… सुञ्‍ञागारगतो वाति इदमस्स आनापानस्सतिसमाधिभावनानुरूपसेनासनपरिग्गहपरिदीपनं। इमस्स हि भिक्खुनो दीघरत्तं रूपादीसु आरम्मणेसु अनुविसटं चित्तं आनापानस्सतिसमाधिआरम्मणं अभिरुहितुं न इच्छति, कूटगोणयुत्तरथो विय उप्पथमेव धावति। तस्मा सेय्यथापि नाम गोपो कूटधेनुया सब्बं खीरं पिवित्वा वड्ढितं कूटवच्छं दमेतुकामो धेनुतो अपनेत्वा एकमन्ते महन्तं थम्भं निखणित्वा तत्थ योत्तेन बन्धेय्य, अथस्स सो वच्छो इतो चितो च विप्फन्दित्वा पलायितुं असक्‍कोन्तो तमेव थम्भं उपनिसीदेय्य वा उपनिपज्‍जेय्य वा, एवमेव इमिनापि भिक्खुना दीघरत्तं रूपारम्मणादिरसपानवड्ढितं दुट्ठचित्तं दमेतुकामेन रूपादिआरम्मणतो अपनेत्वा अरञ्‍ञं वा…पे॰… सुञ्‍ञागारं वा पवेसेत्वा तत्थ अस्सासपस्सासथम्भे सतियोत्तेन बन्धितब्बं। एवमस्स तं चित्तं इतो चितो च विप्फन्दित्वापि पुब्बे आचिण्णारम्मणं अलभमानं सतियोत्तं छिन्दित्वा पलायितुं असक्‍कोन्तं तमेवारम्मणं उपचारप्पनावसेन उपनिसीदति चेव उपनिपज्‍जति च। तेनाहु पोराणा –
‘‘यथा थम्भे निबन्धेय्य, वच्छं दमं नरो इध।
बन्धेय्येवं सकं चित्तं, सतियारम्मणे दळ्ह’’न्ति॥ (पारा॰ अट्ठ॰ २.१६५; दी॰ नि॰ अट्ठ॰ ३.३७४; म॰ नि॰ अट्ठ॰ १.१०७)।
एवमस्सेतं सेनासनं भावनानुरूपं होति। तेन वुत्तं ‘‘इदमस्स आनापानस्सतिसमाधिभावनानुरूपसेनासनपरिग्गहपरिदीपन’’न्ति।
अथ वा यस्मा इदं कम्मट्ठानप्पभेदे मुद्धभूतं सब्बञ्‍ञुबुद्धपच्‍चेकबुद्धबुद्धसावकानं विसेसाधिगमदिट्ठधम्मसुखविहारपदट्ठानं आनापानस्सतिकम्मट्ठानं इत्थिपुरिसहत्थिअस्सादिसद्दसमाकुलं गामन्तं अपरिच्‍चजित्वा न सुकरं भावेतुं, सद्दकण्टकत्ता झानस्स। अगामके पन अरञ्‍ञे सुकरं योगावचरेन इदं कम्मट्ठानं परिग्गहेत्वा आनापानचतुत्थज्झानं निब्बत्तेत्वा तदेव पादकं कत्वा सङ्खारे सम्मसित्वा अग्गफलं अरहत्तं सम्पापुणितुं। तस्मास्स अनुरूपसेनासनं दस्सेन्तो भगवा ‘‘अरञ्‍ञगतो वा’’तिआदिमाह।
वत्थुविज्‍जाचरियो विय हि भगवा, सो यथा वत्थुविज्‍जाचरियो नगरभूमिं पस्सित्वा सुट्ठु उपपरिक्खित्वा ‘‘एत्थ नगरं मापेथा’’ति उपदिसति, सोत्थिना च नगरे निट्ठिते राजकुलतो महासक्‍कारं लभति, एवमेव योगावचरस्स अनुरूपसेनासनं उपपरिक्खित्वा ‘‘एत्थ कम्मट्ठानं अनुयुञ्‍जितब्ब’’न्ति उपदिसति, ततो तत्थ कम्मट्ठानं अनुयुत्तेन योगिना कमेन अरहत्ते पत्ते ‘‘सम्मासम्बुद्धो वत सो भगवा’’ति महन्तं सक्‍कारं लभति।
अयं पन भिक्खु दीपिसदिसोति वुच्‍चति। यथा हि महादीपिराजा अरञ्‍ञे तिणगहनं वा वनगहनं वा पब्बतगहनं वा निस्साय निलीयित्वा वनमहिंसगोकण्णसूकरादयो मिगे गण्हाति, एवमेव अयं अरञ्‍ञादीसु कम्मट्ठानं अनुयुञ्‍जन्तो भिक्खु यथाक्‍कमेन सोतापत्तिसकदागामिअनागामिअरहत्तमग्गे चेव अरियफलञ्‍च गण्हतीति वेदितब्बो। तेनाहु पोराणा –
‘‘यथापि दीपिको नाम, निलीयित्वा गण्हती मिगे।
तथेवायं बुद्धपुत्तो, युत्तयोगो विपस्सको।
अरञ्‍ञं पविसित्वान, गण्हाति फलमुत्तम’’न्ति॥ (पारा॰ अट्ठ॰ २.१६५; दी॰ नि॰ अट्ठ॰ २.३७४; म॰ नि॰ अट्ठ॰ १.१०७)।
तेनस्स परक्‍कमजवयोग्गभूमिं अरञ्‍ञसेनासनं दस्सेन्तो भगवा ‘‘अरञ्‍ञगतो वा’’तिआदिमाह।
२१८. तत्थ अरञ्‍ञगतोति ‘‘अरञ्‍ञन्ति निक्खमित्वा बहि इन्दखीला सब्बमेतं अरञ्‍ञ’’न्ति (विभ॰ ५२९) च, ‘‘आरञ्‍ञकं नाम सेनासनं पञ्‍चधनुसतिकं पच्छिम’’न्ति (पारा॰ ६५४) च एवं वुत्तलक्खणेसु अरञ्‍ञेसु यंकिञ्‍चि पविवेकसुखं अरञ्‍ञं गतो। रुक्खमूलगतोति रुक्खसमीपं गतो। सुञ्‍ञागारगतोति सुञ्‍ञं विवित्तोकासं गतो। एत्थ च ठपेत्वा अरञ्‍ञञ्‍च रुक्खमूलञ्‍च अवसेससत्तविधसेनासनगतोपि सुञ्‍ञागारगतोति वत्तुं वट्टति।
एवमस्स उतुत्तयानुकूलं धातुचरियानुकूलञ्‍च आनापानस्सतिभावनानुरूपं सेनासनं उपदिसित्वा अलीनानुद्धच्‍चपक्खिकं सन्तं इरियापथं उपदिसन्तो निसीदतीति आह। अथस्स निसज्‍जाय दळ्हभावं अस्सासपस्सासानं पवत्तनसुखतं आरम्मणपरिग्गहूपायञ्‍च दस्सेन्तो पल्‍लङ्कं आभुजित्वातिआदिमाह। तत्थ पल्‍लङ्कन्ति समन्ततो ऊरुबद्धासनं। आभुजित्वाति बन्धित्वा। उजुं कायं पणिधायाति उपरिमसरीरं उजुकं ठपेत्वा। अट्ठारसपिट्ठिकण्टके कोटिया कोटिं पटिपादेत्वा। एवञ्हि निसीदन्तस्स चम्ममंसन्हारूनि न पणमन्ति। अथस्स या तेसं पणमनप्पच्‍चया खणे खणे वेदना उप्पज्‍जेय्युं, ता न उप्पज्‍जन्ति। तासु अनुप्पज्‍जमानासु चित्तं एकग्गं होति, कम्मट्ठानं न परिपतति, वुद्धिं फातिं उपगच्छति। परिमुखं सतिं उपट्ठपेत्वाति कम्मट्ठानाभिमुखं सतिं ठपयित्वा। अथ वा परीति परिग्गहट्ठो। मुखन्ति निय्यानट्ठो। सतीति उपट्ठानट्ठो। तेन वुच्‍चति ‘‘परिमुखं सति’’न्ति एवं पटिसम्भिदायं (पटि॰ म॰ १.१६४) वुत्तनयेनपेत्थ अत्थो दट्ठब्बो। तत्रायं सङ्खेपो, परिग्गहितनिय्यानं सतिं कत्वाति।
२१९. सो सतोव अस्ससति सतो पस्ससतीति सो भिक्खु एवं निसीदित्वा एवञ्‍च सतिं उपट्ठपेत्वा तं सतिं अविजहन्तो सतो एव अस्ससति सतो पस्ससति, सतोकारी होतीति वुत्तं होति। इदानि येहाकारेहि सतोकारी होति, ते दस्सेतुं दीघं वा अस्ससन्तोतिआदिमाह। वुत्तञ्हेतं पटिसम्भिदायं ‘‘सो सतोव अस्ससति सतो पस्ससती’’ति एतस्सेव विभङ्गे –
‘‘बात्तिंसाय आकारेहि सतो कारी होति। दीघं अस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति। ताय सतिया तेन ञाणेन सतो कारी होति। दीघं पस्सासवसेन…पे॰… पटिनिस्सग्गानुपस्सी अस्सासवसेन। पटिनिस्सग्गानुपस्सी पस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति। ताय सतिया तेन ञाणेन सतो कारी होती’’ति (पटि॰ म॰ १.१६५)।
तत्थ दीघं वा अस्ससन्तोति दीघं वा अस्सासं पवत्तयन्तो। अस्सासोति बहि निक्खमनवातो। पस्सासोति अन्तो पविसनवातोति विनयट्ठकथायं वुत्तं। सुत्तन्तट्ठकथासु पन उप्पटिपाटिया आगतं। तत्थ सब्बेसम्पि गब्भसेय्यकानं मातुकुच्छितो निक्खमनकाले पठमं अब्भन्तरवातो बहि निक्खमति। पच्छा बाहिरवातो सुखुमरजं गहेत्वा अब्भन्तरं पविसन्तो तालुं आहच्‍च निब्बायति। एवं ताव अस्सासपस्सासा वेदितब्बा।
या पन तेसं दीघरस्सता, सा अद्धानवसेन वेदितब्बा। यथा हि ओकासद्धानं फरित्वा ठितं उदकं वा वालिका वा ‘‘दीघमुदकं दीघा वालिका, रस्समुदकं रस्सा वालिका’’ति वुच्‍चति, एवं चुण्णविचुण्णापि अस्सासपस्सासा हत्थिसरीरे च अहिसरीरे च तेसं अत्तभावसङ्खातं दीघं अद्धानं सणिकं पूरेत्वा सणिकमेव निक्खमन्ति। तस्मा दीघाति वुच्‍चन्ति। सुनखससादीनं अत्तभावसङ्खातं रस्सं अद्धानं सीघं पूरेत्वा सीघमेव निक्खमन्ति, तस्मा रस्साति वुच्‍चन्ति। मनुस्सेसु पन केचि हत्थिअहिआदयो विय कालद्धानवसेन दीघं अस्ससन्ति च पस्ससन्ति च। केचि सुनखससादयो विय रस्सं, तस्मा तेसं कालवसेन दीघमद्धानं निक्खमन्ता च पविसन्ता च ते ‘‘दीघा’’ इत्तरमद्धानं निक्खमन्ता च पविसन्ता च ‘‘रस्सा’’ति वेदितब्बा।
तत्रायं भिक्खु नवहाकारेहि दीघं अस्ससन्तो पस्ससन्तो च ‘‘दीघं अस्ससामि, पस्ससामी’’ति पजानाति। एवं पजानतो चस्स एकेनाकारेन कायानुपस्सनासतिपट्ठानभावना सम्पज्‍जतीति वेदितब्बा। यथाह पटिसम्भिदायं (पटि॰ म॰ १.१६६) –
‘‘कथं दीघं अस्ससन्तो दीघं अस्ससामीति पजानाति। दीघं पस्ससन्तो दीघं पस्ससामीति पजानाति। दीघं अस्सासं अद्धानसङ्खाते अस्ससति। दीघं पस्सासं अद्धानसङ्खाते पस्ससति। दीघं अस्सासपस्सासं अद्धानसङ्खाते अस्ससतिपि पस्ससतिपि। दीघं अस्सासपस्सासं अद्धानसङ्खाते अस्ससतोपि पस्ससतोपि छन्दो उप्पज्‍जति। छन्दवसेन ततो सुखुमतरं दीघं अस्सासं अद्धानसङ्खाते अस्ससति। छन्दवसेन ततो सुखुमतरं दीघं पस्सासं…पे॰… दीघं अस्सासपस्सासं अद्धानसङ्खाते अस्ससतिपि पस्ससतिपि। छन्दवसेन ततो सुखुमतरं दीघं अस्सासपस्सासं अद्धानसङ्खाते अस्ससतोपि पस्ससतोपि पामोज्‍जं उप्पज्‍जति। पामोज्‍जवसेन ततो सुखुमतरं दीघं अस्सासं अद्धानसङ्खाते अस्ससति। पामोज्‍जवसेन ततो सुखुमतरं दीघं पस्सासं…पे॰… दीघं अस्सासपस्सासं अद्धानसङ्खाते अस्ससतिपि पस्ससतिपि। पामोज्‍जवसेन ततो सुखुमतरं दीघं अस्सासपस्सासं अद्धानसङ्खाते अस्ससतोपि पस्ससतोपि दीघं अस्सासपस्सासा चित्तं विवत्तति, उपेक्खा सण्ठाति। इमेहि नवहि आकारेहि दीघं अस्सासपस्सासा कायो। उपट्ठानं सति। अनुपस्सना ञाणं। कायो उपट्ठानं, नो सति। सति उपट्ठानञ्‍चेव सति च। ताय सतिया तेन ञाणेन तं कायं अनुपस्सति। तेन वुच्‍चति काये कायानुपस्सनासतिपट्ठानभावना’’ति।
एस नयो रस्सपदेपि। अयं पन विसेसो, यथा एत्थ ‘‘दीघं अस्सासं अद्धानसङ्खाते’’ति वुत्तं, एवमिध ‘‘रस्सं अस्सासं इत्तरसङ्खाते अस्ससती’’ति आगतं। तस्मा रस्सवसेन याव ‘‘तेन वुच्‍चति काये कायानुपस्सनासतिपट्ठानभावना’’ति, ताव योजेतब्बं।
एवं अयं अद्धानवसेन इत्तरवसेन च इमेहाकारेहि अस्सासपस्सासे पजानन्तो दीघं वा अस्ससन्तो दीघं अस्ससामीति पजानाति…पे॰… रस्सं वा पस्ससन्तो रस्सं पस्ससामीति पजानातीति वेदितब्बो। एवं पजानतो चस्स –
दीघो रस्सो च अस्सासो,
पस्सासोपि च तादिसो।
चत्तारो वण्णा वत्तन्ति,
नासिकग्गेव भिक्खुनोति॥ (पारा॰ अट्ठ॰ २.१६५)।
२२०. सब्बकायपटिसंवेदी अस्ससिस्सामि…पे॰… पस्ससिस्सामीति सिक्खतीति सकलस्स अस्सासकायस्स आदिमज्झपरियोसानं विदितं करोन्तो पाकटं करोन्तो अस्ससिस्सामीति सिक्खति। सकलस्स पस्सासकायस्स आदिमज्झपरियोसानं विदितं करोन्तो पाकटं करोन्तो पस्ससिस्सामीति सिक्खति। एवं विदितं करोन्तो पाकटं करोन्तो ञाणसम्पयुत्तचित्तेन अस्ससति चेव पस्ससति च। तस्मा ‘‘अस्ससिस्सामि पस्ससिस्सामी’’ति सिक्खतीति वुच्‍चति। एकस्स हि भिक्खुनो चुण्णविचुण्णविसटे अस्सासकाये पस्सासकाये वा आदि पाकटो होति, न मज्झपरियोसानं। सो आदिमेव परिग्गहेतुं सक्‍कोति, मज्झपरियोसाने किलमति। एकस्स मज्झं पाकटं होति, न आदिपरियोसानं। एकस्स परियोसानं पाकटं होति, न आदिमज्झं। सो परियोसानंयेव परिग्गहेतुं सक्‍कोति, आदिमज्झे किलमति। एकस्स सब्बम्पि पाकटं होति, सो सब्बम्पि परिग्गहेतुं सक्‍कोति, न कत्थचि किलमति, तादिसेन भवितब्बन्ति दस्सेन्तो आह – ‘‘सब्बकायपटिसंवेदी अस्ससिस्सामीति…पे॰… पस्ससिस्सामीति सिक्खती’’ति।
तत्थ सिक्खतीति एवं घटति वायमति। यो वा तथाभूतस्स संवरो, अयमेत्थ अधिसीलसिक्खा। यो तथाभूतस्स समाधि, अयं अधिचित्तसिक्खा। या तथाभूतस्स पञ्‍ञा, अयं अधिपञ्‍ञासिक्खाति इमा तिस्सो सिक्खायो तस्मिं आरम्मणे ताय सतिया तेन मनसिकारेन सिक्खति आसेवति भावेति बहुलीकरोतीति एवमेत्थ अत्थो दट्ठब्बो।
तत्थ यस्मा पुरिमनये केवलं अस्ससितब्बं पस्ससितब्बमेव, न च अञ्‍ञं किञ्‍चि कातब्बं। इतो पट्ठाय पन ञाणुप्पादनादीसु योगो करणीयो। तस्मा तत्थ अस्ससामीति पजानाति पस्ससामीति पजानातिच्‍चेव वत्तमानकालवसेन पाळिं वत्वा इतो पट्ठाय कत्तब्बस्स ञाणुप्पादनादिनो आकारस्स दस्सनत्थं सब्बकायपटिसंवेदी अस्ससिस्सामीतिआदिना नयेन अनागतवचनवसेन पाळि आरोपिताति वेदितब्बा।
पस्सम्भयं कायसङ्खारं अस्ससिस्सामीति…पे॰… पस्ससिस्सामीति सिक्खतीति ओळारिकं कायसङ्खारं पस्सम्भेन्तो पटिप्पस्सम्भेन्तो निरोधेन्तो वूपसमेन्तो अस्ससिस्सामि पस्ससिस्सामीति सिक्खति। तत्र एवं ओळारिकसुखुमता च पस्सद्धि च वेदितब्बा। इमस्स हि भिक्खुनो पुब्बे अपरिग्गहितकाले कायो च चित्तञ्‍च सदरथा होन्ति ओळारिका। कायचित्तानं ओळारिकत्ते अवूपसन्ते अस्सासपस्सासापि ओळारिका होन्ति, बलवतरा हुत्वा पवत्तन्ति, नासिका नप्पहोति, मुखेन अस्ससन्तोपि पस्ससन्तोपि तिट्ठति। यदा पनस्स कायोपि चित्तम्पि परिग्गहिता होन्ति, तदा ते सन्ता होन्ति वूपसन्ता। तेसु वूपसन्तेसु अस्सासपस्सासा सुखुमा हुत्वा पवत्तन्ति, ‘‘अत्थि नु खो नत्थी’’ति विचेतब्बताकारप्पत्ता होन्ति।
सेय्यथापि पुरिसस्स धावित्वा, पब्बता वा ओरोहित्वा, महाभारं वा सीसतो ओरोपेत्वा ठितस्स ओळारिका अस्सासपस्सासा होन्ति, नासिका नप्पहोति, मुखेन अस्ससन्तोपि पस्ससन्तोपि तिट्ठति। यदा पनेस तं परिस्समं विनोदेत्वा न्हत्वा च पिवित्वा च अल्‍लसाटकं हदये कत्वा सीताय छायाय निपन्‍नो होति, अथस्स ते अस्सासपस्सासा सुखुमा होन्ति ‘‘अत्थि नु खो नत्थी’’ति विचेतब्बताकारप्पत्ता, एवमेव इमस्स भिक्खुनो पुब्बे अपरिग्गहितकाले कायो च…पे॰… विचेतब्बताकारप्पत्ता होन्ति। तं किस्स हेतु? तथा हिस्स पुब्बे अपरिग्गहितकाले ‘‘ओळारिकोळारिके कायसङ्खारे पस्सम्भेमी’’ति आभोगसमन्‍नाहारमनसिकारपच्‍चवेक्खणा नत्थि, परिग्गहितकाले पन अत्थि। तेनस्स अपरिग्गहितकालतो परिग्गहितकाले कायसङ्खारो सुखुमो होति। तेनाहु पोराणा –
‘‘सारद्धे काये चित्ते च, अधिमत्तं पवत्तति।
असारद्धम्हि कायम्हि, सुखुमं सम्पवत्तती’’ति॥ (पारा॰ अट्ठ॰ २.१६५)।
२२१. परिग्गहेपि ओळारिको, पठमज्झानुपचारे सुखुमो। तस्मिम्पि ओळारिको, पठमज्झाने सुखुमो। पठमज्झाने च दुतियज्झानुपचारे च ओळारिको, दुतियज्झाने सुखुमो। दुतियज्झाने च ततियज्झानुपचारे च ओळारिको, ततियज्झाने सुखुमो। ततियज्झाने च चतुत्थज्झानुपचारे च ओळारिको, चतुत्थज्झाने अतिसुखुमो अप्पवत्तिमेव पापुणातीति। इदं ताव दीघभाणकसंयुत्तभाणकानं मतं।
मज्झिमभाणका पन पठमज्झाने ओळारिको, दुतियज्झानुपचारे सुखुमोति एवं हेट्ठिमहेट्ठिमज्झानतो उपरूपरिज्झानुपचारेपि सुखुमतरमिच्छन्ति। सब्बेसञ्‍ञेव पन मतेन अपरिग्गहितकाले पवत्तकायसङ्खारो परिग्गहितकाले पटिप्पस्सम्भति। परिग्गहितकाले पवत्तकायसङ्खारो पठमज्झानुपचारे…पे॰… चतुत्थज्झानुपचारे पवत्तकायसङ्खारो चतुत्थज्झाने पटिप्पस्सम्भति। अयं ताव समथे नयो।
विपस्सनायं पन अपरिग्गहे पवत्तो कायसङ्खारो ओळारिको, महाभूतपरिग्गहे सुखुमो। सोपि ओळारिको, उपादारूपपरिग्गहे सुखुमो। सोपि ओळारिको, सकलरूपपरिग्गहे सुखुमो। सोपि ओळारिको, अरूपपरिग्गहे सुखुमो। सोपि ओळारिको, रूपारूपपरिग्गहे सुखुमो। सोपि ओळारिको, पच्‍चयपरिग्गहे सुखुमो। सोपि ओळारिको, सप्पच्‍चयनामरूपपरिग्गहे सुखुमो। सोपि ओळारिको, लक्खणारम्मणिकविपस्सनाय सुखुमो। सोपि दुब्बलविपस्सनाय ओळारिको, बलवविपस्सनाय सुखुमो। तत्थ पुब्बे वुत्तनयेनेव पुरिमस्स पुरिमस्स पच्छिमेन पच्छिमेन पटिप्पस्सद्धि वेदितब्बा। एवमेत्थ ओळारिकसुखुमता च पस्सद्धि च वेदितब्बा।
पटिसम्भिदायं (पटि॰ म॰ १.१७१) पनस्स सद्धिं चोदनासोधनाहि एवमत्थो वुत्तो –
‘‘कथं पस्सम्भयं कायसङ्खारं अस्ससिस्सामि…पे॰… पस्ससिस्सामीति सिक्खति? कतमे कायसङ्खारा? दीघं अस्सासपस्सासा कायिका एते धम्मा कायपटिबद्धा कायसङ्खारा। ते कायसङ्खारे पस्सम्भेन्तो निरोधेन्तो वूपसमेन्तो सिक्खति…पे॰… यथारूपेहि कायसङ्खारेहि कायस्स आनमना, विनमना, सन्‍नमना, पणमना, इञ्‍जना, फन्दना, चलना, कम्पना पस्सम्भयं कायसङ्खारं अस्ससिस्सामीति सिक्खति, पस्सम्भयं कायसङ्खारं पस्ससिस्सामीति सिक्खति। यथारूपेहि कायसङ्खारेहि कायस्स न आनमना, न विनमना, न सन्‍नमना, न पणमना, अनिञ्‍जना, अफन्दना, अचलना, अकम्पना सन्तं सुखुमं पस्सम्भयं कायसङ्खारं अस्ससिस्सामि पस्ससिस्सामीति सिक्खति।
‘‘इति किर पस्सम्भयं कायसङ्खारं अस्ससिस्सामीति सिक्खति। पस्सम्भयं कायसङ्खारं पस्ससिस्सामीति सिक्खति। एवं सन्ते वातूपलद्धिया च पभावना न होति। अस्सासपस्सासानञ्‍च पभावना न होति। आनापानस्सतिया च पभावना न होति, आनापानस्सतिसमाधिस्स च पभावना न होति, न च नं तं समापत्तिं पण्डिता समापज्‍जन्तिपि वुट्ठहन्तिपि।
‘‘इति किर पस्सम्भयं कायसङ्खारं अस्ससिस्सामि पस्ससिस्सामीति सिक्खति। एवं सन्ते वातूपलद्धिया च पभावना होति, अस्सासपस्सासानञ्‍च पभावना होति, आनापानस्सतिया च पभावना होति, आनापानस्सतिसमाधिस्स च पभावना होति, तञ्‍च नं समापत्तिं पण्डिता समापज्‍जन्तिपि वुट्ठहन्तिपि। यथा कथं विय?
‘‘सेय्यथापि कंसे आकोटिते पठमं ओळारिका सद्दा पवत्तन्ति। ओळारिकानं सद्दानं निमित्तं सुगहितत्ता सुमनसिकतत्ता सूपधारितत्ता निरुद्धेपि ओळारिके सद्दे अथ पच्छा सुखुमका सद्दा पवत्तन्ति। सुखुमकानं सद्दानं निमित्तं सुग्गहितत्ता सुमनसिकतत्ता सूपधारितत्ता निरुद्धेपि सुखुमके सद्दे अथ पच्छा सुखुमसद्दनिमित्तारम्मणतापि चित्तं पवत्तति, एवमेव पठमं ओळारिका अस्सासपस्सासा पवत्तन्ति। ओळारिकानं अस्सासपस्सासानं निमित्तं सुग्गहितत्ता सुमनसिकतत्ता सूपधारितत्ता निरुद्धेपि ओळारिके अस्सासपस्सासे अथ पच्छा सुखुमका अस्सासपस्सासा पवत्तन्ति। सुखुमकानं अस्सासपस्सासानं निमित्तं सुग्गहितत्ता सुमनसिकतत्ता सूपधारितत्ता निरुद्धेपि सुखुमके अस्सासपस्सासे अथ पच्छा सुखुमअस्सासपस्सासनिमित्तारम्मणतापि चित्तं न विक्खेपं गच्छति।
‘‘एवं सन्ते वातूपलद्धिया च पभावना होति, अस्सासपस्सासानञ्‍च पभावना होति, आनापानस्सतिया च पभावना होति, आनापानस्सतिसमाधिस्स च पभावना होति, तञ्‍च नं समापत्तिं पण्डिता समापज्‍जन्तिपि वुट्ठहन्तिपि। पस्सम्भयं कायसङ्खारं अस्सासपस्सासा कायो, उपट्ठानं सति, अनुपस्सना ञाणं, कायो उपट्ठानं, नो सति, सति उपट्ठानञ्‍चेव सति च, ताय सतिया तेन ञाणेन तं कायं अनुपस्सति। तेन वुच्‍चति काये कायानुपस्सना सतिपट्ठानभावना’’ति।
अयं तावेत्थ कायानुपस्सनावसेन वुत्तस्स पठमचतुक्‍कस्स अनुपुब्बपदवण्णना।
२२२. यस्मा पनेत्थ इदमेव चतुक्‍कं आदिकम्मिकस्स कम्मट्ठानवसेन वुत्तं। इतरानि पन तीणि चतुक्‍कानि एत्थ पत्तज्झानस्स वेदनाचित्तधम्मानुपस्सनावसेन वुत्तानि। तस्मा इदं कम्मट्ठानं भावेत्वा आनापानचतुत्थज्झानपदट्ठानाय विपस्सनाय सह पटिसम्भिदाहि अरहत्तं पापुणितुकामेन आदिकम्मिकेन कुलपुत्तेन पुब्बे वुत्तनयेनेव सीलपरिसोधनादीनि सब्बकिच्‍चानि कत्वा वुत्तप्पकारस्स आचरियस्स सन्तिके पञ्‍चसन्धिकं कम्मट्ठानं उग्गहेतब्बं।
तत्रिमे पञ्‍च सन्धयो उग्गहो, परिपुच्छा, उपट्ठानं, अप्पना, लक्खणन्ति। तत्थ उग्गहो नाम कम्मट्ठानस्स उग्गण्हनं। परिपुच्छा नाम कम्मट्ठानस्स परिपुच्छना। उपट्ठानं नाम कम्मट्ठानस्स उपट्ठानं। अप्पना नाम कम्मट्ठानस्स अप्पना। लक्खणं नाम कम्मट्ठानस्स लक्खणं। ‘‘एवंलक्खणमिदं कम्मट्ठान’’न्ति कम्मट्ठानसभावूपधारणन्ति वुत्तं होति।
एवं पञ्‍चसन्धिकं कम्मट्ठानं उग्गण्हन्तो अत्तनापि न किलमति, आचरियम्पि न विहेसेति। तस्मा थोकं उद्दिसापेत्वा बहुकालं सज्झायित्वा एवं पञ्‍चसन्धिकं कम्मट्ठानं उग्गहेत्वा आचरियस्स सन्तिके वा अञ्‍ञत्र वा पुब्बे वुत्तप्पकारे सेनासने वसन्तेन उपच्छिन्‍नखुद्दकपलिबोधेन कतभत्तकिच्‍चेन भत्तसम्मदं पटिविनोदेत्वा सुखनिसिन्‍नेन रतनत्तयगुणानुस्सरणेन चित्तं सम्पहंसेत्वा आचरियुग्गहतो एकपदम्पि असम्मुय्हन्तेन इदं आनापानस्सतिकम्मट्ठानं मनसि कातब्बं। तत्रायं मनसिकारविधि –
२२३.
गणना अनुबन्धना, फुसना ठपना सल्‍लक्खणा।
विवट्टना पारिसुद्धि, तेसञ्‍च पटिपस्सनाति॥
तत्थ गणनाति गणनायेव। अनुबन्धनाति अनुवहना। फुसनाति फुट्ठट्ठानं। ठपनाति अप्पना। सल्‍लक्खणाति विपस्सना। विवट्टनाति मग्गो। पारिसुद्धीति फलं। तेसञ्‍च पटिपस्सनाति पच्‍चवेक्खणा।
तत्थ इमिना आदिकम्मिकेन कुलपुत्तेन पठमं गणनाय इदं कम्मट्ठानं मनसि कातब्बं । गणेन्तेन च पञ्‍चन्‍नं हेट्ठा न ठपेतब्बं। दसन्‍नं उपरि न नेतब्बं। अन्तरा खण्डं न दस्सेतब्बं। पञ्‍चन्‍नं हेट्ठा ठपेन्तस्स हि सम्बाधे ओकासे चित्तुप्पादो विप्फन्दति सम्बाधे वजे सन्‍निरुद्धगोगणो विय। दसन्‍नम्पि उपरि नेन्तस्स गणननिस्सितको चित्तुप्पादो होति। अन्तरा खण्डं दस्सेन्तस्स ‘‘सिखाप्पत्तं नु खो मे कम्मट्ठानं, नो’’ति चित्तं विकम्पति। तस्मा एते दोसे वज्‍जेत्वा गणेतब्बं।
गणेन्तेन च पठमं दन्धगणनाय धञ्‍ञमापकगणनाय गणेतब्बं। धञ्‍ञमापको हि नाळिं पूरेत्वा ‘‘एक’’न्ति वत्वा ओकिरति। पुन पूरेन्तो किञ्‍चि कचवरं दिस्वा तं छड्डेन्तो ‘‘एकं एक’’न्ति वदति। एस नयो द्वे द्वेतिआदीसु। एवमेव इमिनापि अस्सासपस्सासेसु यो उपट्ठाति, तं गहेत्वा ‘‘एकं एक’’न्ति आदिं कत्वा याव ‘‘दस दसा’’ति पवत्तमानं पवत्तमानं उपलक्खेत्वाव गणेतब्बं। तस्स एवं गणयतो निक्खमन्ता च पविसन्ता च अस्सासपस्सासा पाकटा होन्ति।
अथानेन तं दन्धगणनं धञ्‍ञमापकगणनं पहाय सीघगणनाय गोपालकगणनाय गणेतब्बं। छेको हि गोपालको सक्खरादयो उच्छङ्गेन गहेत्वा रज्‍जुदण्डहत्थो पातोव वजं गन्त्वा गावो पिट्ठियं पहरित्वा पलिघत्थम्भमत्थके निसिन्‍नो द्वारप्पत्तं द्वारप्पत्तंयेव गाविं एका द्वेति सक्खरं खिपित्वा गणेति। तियामरत्तिं सम्बाधे ओकासे दुक्खं वुत्थगोगणो निक्खमन्तो निक्खमन्तो अञ्‍ञमञ्‍ञं उपनिघंसन्तो वेगेन वेगेन पुञ्‍जपुञ्‍जो हुत्वा निक्खमति। सो वेगेन वेगेन ‘‘तीणि चत्तारि पञ्‍च दसा’’ति गणेतियेव, एवमिमस्सापि पुरिमनयेन गणयतो अस्सासपस्सासा पाकटा हुत्वा सीघं सीघं पुनप्पुनं सञ्‍चरन्ति। ततोनेन ‘‘पुनप्पुनं सञ्‍चरन्ती’’ति ञत्वा अन्तो च बहि च अगहेत्वा द्वारप्पत्तं द्वारप्पत्तंयेव गहेत्वा ‘‘एको द्वे तीणि चत्तारि पञ्‍च छ। एको द्वे तीणि चत्तारि पञ्‍च छ सत्त…पे॰… अट्ठ, नव, दसा’’ति सीघं सीयं गणेतब्बमेव। गणनपटिबद्धे हि कम्मट्ठाने गणनबलेनेव चित्तं एकग्गं होति, अरित्तुपत्थम्भनवसेन चण्डसोते नावाट्ठपनमिव।
तस्सेवं सीघं सीघं गणयतो कम्मट्ठानं निरन्तरं पवत्तं विय हुत्वा उपट्ठाति। अथ निरन्तरं पवत्ततीति ञत्वा अन्तो च बहि च वातं अपरिग्गहेत्वा पुरिमनयेनेव वेगेन वेगेन गणेतब्बं। अन्तो पविसनवातेन हि सद्धिं चित्तं पवेसयतो अब्भन्तरं वातब्भाहतं मेदपूरितं विय होति। बहि निक्खमनवातेन सद्धिं चित्तं नीहरतो बहिद्धा पुथुत्तारम्मणे चित्तं विक्खिपति। फुट्ठफुट्ठोकासे पन सतिं ठपेत्वा भावेन्तस्सेव भावना सम्पज्‍जति। तेन वुत्तं ‘‘अन्तो च बहि च वातं अपरिग्गहेत्वा पुरिमनयेनेव वेगेन वेगेन गणेतब्ब’’न्ति।
कीवचिरं पनेतं गणेतब्बन्ति? याव विना गणनाय अस्सासपस्सासारम्मणे सति सन्तिट्ठति। बहिविसटवितक्‍कविच्छेदं कत्वा अस्सासपस्सासारम्मणे सतिसण्ठापनत्थंयेव हि गणनाति।
२२४. एवं गणनाय मनसि कत्वा अनुबन्धनाय मनसि कातब्बं। अनुबन्धना नाम गणनं पटिसंहरित्वा सतिया निरन्तरं अस्सासपस्सासानं अनुगमनं। तञ्‍च खो न आदिमज्झपरियोसानानुगमनवसेन। बहिनिक्खमनवातस्स हि नाभि आदि, हदयं मज्झं, नासिकग्गं परियोसानं। अब्भन्तरं पविसनवातस्स नासिकग्गं आदि, हदयं मज्झं नाभि परियोसानं। तञ्‍चस्स अनुगच्छतो विक्खेपगतं चित्तं सारद्धाय चेव होति इञ्‍जनाय च। यथाह –
‘‘अस्सासादिमज्झपरियोसानं सतिया अनुगच्छतो अज्झत्तं विक्खेपगतेन चित्तेन कायोपि चित्तम्पि सारद्धा च होन्ति इञ्‍जिता च फन्दिता च। पस्सासादिमज्झपरियोसानं सतिया अनुगच्छतो बहिद्धा विक्खेपगतेन चित्तेन कायोपि चित्तम्पि सारद्धा च होन्ति इञ्‍जिता च फन्दिता चा’’ति (पटि॰ म॰ १.१५७)।
तस्मा अनुबन्धनाय मनसिकरोन्तेन आदिमज्झपरियोसानवसेन न मनसि कातब्बं। अपिच खो फुसनावसेन च ठपनावसेन च मनसि कातब्बं। गणनानुबन्धनावसेन विय हि फुसनाठपनावसेन विसुं मनसिकारो नत्थि। फुट्ठफुट्ठट्ठानेयेव पन गणेन्तो गणनाय च फुसनाय च मनसि करोति। तत्थेव गणनं पटिसंहरित्वा ते सतिया अनुबन्धन्तो, अप्पनावसेन च चित्तं ठपेन्तो अनुबन्धनाय च फुसनाय च ठपनाय च मनसि करोतीति वुच्‍चति। स्वायमत्थो अट्ठकथासु वुत्तपङ्गुळदोवारिकूपमाहि पटिसम्भिदायं वुत्तककचूपमाय च वेदितब्बो।
२२५. तत्रायं पङ्गुळोपमा – सेय्यथापि पङ्गुळो दोलाय कीळतं मातापुत्तानं दोलं खिपित्वा तत्थेव दोलाथम्भमूले निसिन्‍नो कमेन आगच्छन्तस्स च गच्छन्तस्स च दोलाफलकस्स उभो कोटियो मज्झञ्‍च पस्सति, न च उभोकोटिमज्झानं दस्सनत्थं ब्यावटो होति, एवमेवायं भिक्खु सतिवसेन उपनिबन्धनथम्भमूले ठत्वा अस्सासपस्सासदोलं खिपित्वा तत्थेव निमित्ते सतिया निसीदन्तो कमेन आगच्छन्तानञ्‍च गच्छन्तानञ्‍च फुट्ठट्ठाने अस्सासपस्सासानं आदिमज्झपरियोसानं सतिया अनुगच्छन्तो तत्थ च चित्तं ठपेन्तो पस्सति, न च तेसं दस्सनत्थं ब्यावटो होति, अयं पङ्गुळोपमा।
२२६. अयं पन दोवारिकूपमा – सेय्यथापि दोवारिको नगरस्स अन्तो च बहि च पुरिसे ‘‘को त्वं, कुतो वा आगतो, कुहिं वा गच्छसि, किं वा ते हत्थे’’ति न वीमंसति। न हि तस्स ते भारा, द्वारप्पत्तं द्वारप्पत्तंयेव पन वीमंसति, एवमेव इमस्स भिक्खुनो अन्तोपविट्ठवाता च बहिनिक्खन्तवाता च न भारा होन्ति, द्वारप्पत्ता द्वारप्पत्तायेव भाराति अयं दोवारिकूपमा।
२२७. ककचूपमा पन आदितो पट्ठाय एवं वेदितब्बा। वुत्तञ्हेतं –
‘‘निमित्तं अस्सासपस्सासा, अनारम्मणमेकचित्तस्स।
अजानतो च तयो धम्मे, भावना नुपलब्भति॥
‘‘निमित्तं अस्सासपस्सासा, अनारम्मणमेकचित्तस्स।
जानतो च तयो धम्मे, भावना उपलब्भती’’ति॥ (पटि॰ म॰ १.१५९)।
‘‘कथं इमे तयो धम्मा एकचित्तस्स आरम्मणा न होन्ति, न चिमे तयो धम्मा अविदिता होन्ति, न च चित्तं विक्खेपं गच्छति, पधानञ्‍च पञ्‍ञायति, पयोगञ्‍च साधेति, विसेसमधि गच्छति? सेय्यथापि रुक्खो समे भूमिभागे निक्खित्तो, तमेनं पुरिसो ककचेन छिन्देय्य। रुक्खे फुट्ठककचदन्तानं वसेन पुरिसस्स सति उपट्ठिता होति, न आगते वा गते वा ककचदन्ते मनसि करोति, न आगता वा गता वा ककचदन्ता अविदिता होन्ति, पधानञ्‍च पञ्‍ञायति, पयोगञ्‍च साधेति, विसेसमधिगच्छति।
‘‘यथा रुक्खो समे भूमिभागे निक्खित्तो, एवं उपनिबन्धनानिमित्तं। यथा ककचदन्ता, एवं अस्सासपस्सासा। यथा रुक्खे फुट्ठककचदन्तानं वसेन पुरिसस्स सति उपट्ठिता होति, न आगते वा गते वा ककचदन्ते मनसि करोति, न आगता वा गता वा ककचदन्ता अविदिता होन्ति, पधानञ्‍च पञ्‍ञायति, पयोगञ्‍च साधेति, विसेसमधिगच्छति, एवमेव भिक्खु नासिकग्गे वा मुखनिमित्ते वा सतिं उपट्ठपेत्वा निसिन्‍नो होति, न आगते वा गते वा अस्सासपस्सासे मनसि करोति, न च आगता वा गता वा अस्सासपस्सासा अविदिता होन्ति, पधानञ्‍च पञ्‍ञायति, पयोगञ्‍च साधेति, विसेसमधिगच्छति।
‘‘पधानन्ति कतमं पधानं? आरद्धवीरियस्स कायोपि चित्तम्पि कम्मनियं होति, इदं पधानं। कतमो पयोगो? आरद्धवीरियस्स उपक्‍किलेसा पहीयन्ति, वितक्‍का वूपसमन्ति, अयं पयोगो। कतमो विसेसो? आरद्धवीरियस्स संयोजना पहीयन्ति, अनुसया ब्यन्ती होन्ति, अयं विसेसो। एवं इमे तयो धम्मा एकचित्तस्स आरम्मणा न होन्ति, न चिमे तयो धम्मा अविदिता होन्ति, न च चित्तं विक्खेपं गच्छति, पधानञ्‍च पञ्‍ञायति, पयोगञ्‍च साधेति, विसेसमधिगच्छति (पटि॰ म॰ १.१५९)।
‘‘आनापानस्सति यस्स, परिपुण्णा सुभाविता।
अनुपुब्बं परिचिता, यथा बुद्धेन देसिता।
सो इमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा’’ति॥ (पटि॰ म॰ १.१६०)।
अयं ककचूपमा। इध पनस्स आगतागतवसेन अमनसिकारमत्तमेव पयोजनन्ति वेदितब्बं।
२२८. इदं कम्मट्ठानं मनसिकरोतो कस्सचि न चिरेनेव निमित्तञ्‍च उप्पज्‍जति, अवसेसझानङ्गपटिमण्डिता अप्पनासङ्खाता ठपना च सम्पज्‍जति। कस्सचि पन गणनावसेनेव मनसिकारकालतो पभुति अनुक्‍कमतो ओळारिकअस्सासपस्सासनिरोधवसेन कायदरथे वूपसन्ते कायोपि चित्तम्पि लहुकं होति, सरीरं आकासे लङ्घनाकारप्पत्तं विय होति। यथा सारद्धकायस्स मञ्‍चे वा पीठे वा निसीदतो मञ्‍चपीठं ओनमति, विकूजति, पच्‍चत्थरणं वलिं गण्हाति। असारद्धकायस्स पन निसीदतो नेव मञ्‍चपीठं ओनमति, न विकूजति, न पच्‍चत्थरणं वलिं गण्हाति, तूलपिचुपूरितं विय मञ्‍चपीठं होति। कस्मा? यस्मा असारद्धो कायो लहुको होति। एवमेव गणनावसेन मनसिकारकालतो पभुति अनुक्‍कमतो ओळारिकअस्सासपस्सासनिरोधवसेन कायदरथे वूपसन्ते कायोपि चित्तम्पि लहुकं होति, सरीरं आकासे लङ्घनाकारप्पत्तं विय होति।
तस्स ओळारिके अस्सासपस्सासे निरुद्धे सुखुमस्सासपस्सासनिमित्तारम्मणं चित्तं पवत्तति। तस्मिम्पि निरुद्धे अपरापरं ततो सुखुमतरं सुखुमतरं निमित्तारम्मणं पवत्ततियेव। कथं? यथा पुरिसो महतिया लोहसलाकाय कंसथालं आकोटेय्य, एकप्पहारेन महासद्दो उप्पज्‍जेय्य, तस्स ओळारिकसद्दारम्मणं चित्तं पवत्तेय्य। निरुद्धे ओळारिके सद्दे अथ पच्छा सुखुमसद्दनिमित्तारम्मणं, तस्मिम्पि निरुद्धे अपरापरं ततो सुखुमतरं सुखुमतरं सद्दनिमित्तारम्मणं पवत्ततेव, एवन्ति वेदितब्बं। वुत्तम्पिचेतं – ‘‘सेय्यथापि कंसे आकोटिते’’ति (पटि॰ म॰ १.१७१) वित्थारो।
२२९. यथा हि अञ्‍ञानि कम्मट्ठानानि उपरूपरि विभूतानि होन्ति, न तथा इदं। इदं पन उपरूपरि भावेन्तस्स सुखुमत्तं गच्छति, उपट्ठानम्पि न उपगच्छति, एवं अनुपट्ठहन्ते पन तस्मिं तेन भिक्खुना उट्ठायासना चम्मखण्डं पप्फोटेत्वा न गन्तब्बं। किं कातब्बं? ‘‘आचरियं पुच्छिस्सामी’’ति वा, ‘‘नट्ठं दानि मे कम्मट्ठान’’न्ति वा न वुट्ठातब्बं। इरियापथं विकोपेत्वा गच्छतो हि कम्मट्ठानं नवनवमेव होति। तस्मा यथानिसिन्‍नेनेव देसतो आहरितब्बं।
तत्रायं आहरणूपायो, तेन हि भिक्खुना कम्मट्ठानस्स अनुपट्ठानभावं ञत्वा इति पटिसञ्‍चिक्खितब्बं, इमे अस्सासपस्सासा नाम कत्थ अत्थि, कत्थ नत्थि। कस्स वा अत्थि, कस्स वा नत्थीति। अथेवं पटिसञ्‍चिक्खता इमे अन्तोमातुकुच्छियं नत्थि, उदके निमुग्गानं नत्थि, तथा असञ्‍ञीभूतानं, मतानं, चतुत्थज्झानसमापन्‍नानं, रूपारूपभवसमङ्गीनं, निरोधसमापन्‍नानन्ति ञत्वा एवं अत्तनाव अत्ता पटिचोदेतब्बो ‘‘ननु त्वं, पण्डित, नेव मातुकुच्छिगतो, न उदके निमुग्गो, न असञ्‍ञीभूतो, न मतो, न चतुत्थज्झानसमापन्‍नो, न रूपारूपभवसमङ्गी, न निरोधसमापन्‍नो। अत्थियेव ते अस्सासपस्सासा, मन्दपञ्‍ञताय पन परिग्गहेतुं न सक्‍कोसी’’ति। अथानेन पकतिफुट्ठवसेन चित्तं ठपेत्वा मनसिकारो पवत्तेतब्बो। इमे हि दीघनासिकस्स नासापुटं घट्टेन्ता पवत्तन्ति। रस्सनासिकस्स उत्तरोट्ठं। तस्मानेन इमं नाम ठानं घट्टेन्तीति निमित्तं ठपेतब्बं। इममेव हि अत्थवसं पटिच्‍च वुत्तं भगवता – ‘‘नाहं, भिक्खवे, मुट्ठसतिस्स असम्पजानस्स आनापानस्सतिभावनं वदामी’’ति (म॰ नि॰ ३.१४९; सं॰ नि॰ ५.९९२)।
२३०. किञ्‍चापि हि यंकिञ्‍चि कम्मट्ठानं सतस्स सम्पजानस्सेव सम्पज्‍जति। इतो अञ्‍ञं पन मनसिकरोन्तस्स पाकटं होति। इदं पन आनापानस्सतिकम्मट्ठानं गरुकं गरुकभावनं बुद्धपच्‍चेकबुद्धबुद्धपुत्तानं महापुरिसानंयेव मनसिकारभूमिभूतं, न चेव इत्तरं, न च इत्तरसत्तसमासेवितं। यथा यथा मनसि करीयति, तथा तथा सन्तञ्‍चेव होति सुखुमञ्‍च। तस्मा एत्थ बलवती सति च पञ्‍ञा च इच्छितब्बा।
यथा हि मट्ठसाटकस्स तुन्‍नकरणकाले सूचिपि सुखुमा इच्छितब्बा। सूचिपासवेधनम्पि ततो सुखुमतरं, एवमेव मट्ठसाटकसदिसस्स इमस्स कम्मट्ठानस्स भावनाकाले सूचिपटिभागा सतिपि, सूचिपासवेधनपटिभागा तंसम्पयुत्ता पञ्‍ञापि बलवती इच्छितब्बा। ताहि च पन सतिपञ्‍ञाहि समन्‍नागतेन भिक्खुना न ते अस्सासपस्सासा अञ्‍ञत्र पकतिफुट्ठोकासा परियेसितब्बा।
यथा पन कस्सको कसिं कसित्वा बलीबद्दे मुञ्‍चित्वा गोचरमुखे कत्वा छायाय निसिन्‍नो विस्समेय्य, अथस्स ते बलीबद्दा वेगेन अटविं पविसेय्युं। यो होति छेको कस्सको, सो पुन ते गहेत्वा योजेतुकामो न तेसं अनुपदं गन्त्वा अटविं आहिण्डहि, अथ खो रस्मिञ्‍च पतोदञ्‍च गहेत्वा उजुकमेव तेसं निपातनतित्थं गन्त्वा निसीदति वा निपज्‍जति वा, अथ ते गोणे दिवसभागं चरित्वा निपातनतित्थं ओतरित्वा न्हत्वा च पिवित्वा च पच्‍चुत्तरित्वा ठिते दिस्वा रस्मिया बन्धित्वा पतोदेन विज्झन्तो आनेत्वा योजेत्वा पुन कम्मं करोति, एवमेव तेन भिक्खुना न ते अस्सासपस्सासा अञ्‍ञत्र पकतिफुट्ठोकासा परियेसितब्बा। सतिरस्मिं पन पञ्‍ञापतोदञ्‍च गहेत्वा पकतिफुट्ठोकासे चित्तं ठपेत्वा मनसिकारो पवत्तेतब्बो। एवञ्हिस्स मनसिकरोतो न चिरस्सेव ते उपट्ठहन्ति निपातनतित्थे विय गोणा। ततोनेन सतिरस्मिया बन्धित्वा तस्मिंयेव ठाने योजेत्वा पञ्‍ञापतोदेन विज्झन्तेन पुनप्पुनं कम्मट्ठानं अनुयुञ्‍जितब्बं।
२३१. तस्सेवमनुयुञ्‍जतो न चिरस्सेव निमित्तं उपट्ठाति। तं पनेतं न सब्बेसं एकसदिसं होति। अपिच खो कस्सचि सुखसम्फस्सं उप्पादयमानो तूलपिचु विय कप्पासपिचु विय वातधारा विय च उपट्ठातीति एकच्‍चे आहु।
अयं पन अट्ठकथासु विनिच्छयो, इदञ्हि कस्सचि तारकरूपं विय मणिगुळिका विय मुत्तागुळिका विय च, कस्सचि खरसम्फस्सं हुत्वा कप्पासट्ठि विय दारुसारसूचि विय च, कस्सचि दीघपामङ्गसुत्तं विय कुसुमदामं विय धूमसिखा विय च, कस्सचि वित्थतं मक्‍कटकसुत्तं विय वलाहकपटलं विय पदुमपुप्फं विय रथचक्‍कं विय चन्दमण्डलं विय सूरियमण्डलं विय च उपट्ठाति। तञ्‍च पनेतं यथा सम्बहुलेसु भिक्खूसु सुत्तन्तं सज्झायित्वा निसिन्‍नेसु एकेन भिक्खुना ‘‘तुम्हाकं कीदिसं हुत्वा इदं सुत्तं उपट्ठाती’’ति वुत्ते एको ‘‘मय्हं महती पब्बतेय्या नदी विय हुत्वा उपट्ठाती’’ति आह। अपरो ‘‘मय्हं एका वनराजि विय’’। अञ्‍ञो ‘‘मय्हं एको सीतच्छायो साखासम्पन्‍नो फलभारभरितरुक्खो विया’’ति। तेसं हि तं एकमेव सुत्तं सञ्‍ञानानताय नानतो उपट्ठाति। एवं एकमेव कम्मट्ठानं सञ्‍ञानानताय नानतो उपट्ठाति। सञ्‍ञजञ्हि एतं सञ्‍ञानिदानं सञ्‍ञापभवं। तस्मा सञ्‍ञानानताय नानतो उपट्ठातीति वेदितब्बं।
एत्थ च अञ्‍ञमेव अस्सासारम्मणं चित्तं, अञ्‍ञं पस्सासारम्मणं, अञ्‍ञं निमित्तारम्मणं। यस्स हि इमे तयो धम्मा नत्थि, तस्स कम्मट्ठानं नेव अप्पनं, न उपचारं पापुणाति। यस्स पन इमे तयो धम्मा अत्थि, तस्सेव कम्मट्ठानं उपचारञ्‍च अप्पनञ्‍च पापुणाति। वुत्तञ्हेतं –
‘‘निमित्तं अस्सासपस्सासा, अनारम्मणमेकचित्तस्स।
अजानतो तयो धम्मे, भावना नुपलब्भति॥
‘‘निमित्तं अस्सासपस्सासा, अनारम्मणमेकचित्तस्स।
जानतोव तयो धम्मे, भावना उपलब्भती’’ति॥ (पारा॰ अट्ठ॰ २.१६५)।
२३२. एवं उपट्ठिते पन निमित्ते तेन भिक्खुना आचरियस्स सन्तिकं गन्त्वा आरोचेतब्बं ‘‘मय्हं, भन्ते, एवरूपं नाम उपट्ठाती’’ति। आचरियेन पन एतं निमित्तन्ति वा न वा निमित्तन्ति न वत्तब्बं। ‘‘एवं होति, आवुसो’’ति वत्वा पुनप्पुनं मनसि करोहीति वत्तब्बो। निमित्तन्ति हि वुत्ते वोसानं आपज्‍जेय्य। न निमित्तन्ति वुत्ते निरासो विसीदेय्य। तस्मा तदुभयम्पि अवत्वा मनसिकारेयेव नियोजेतब्बोति। एवं ताव दीघभाणका।
मज्झिमभाणका पनाहु ‘‘निमित्तमिदं, आवुसो, कम्मट्ठानं पुनप्पुनं मनसि करोहि सप्पुरिसाति वत्तब्बो’’ति। अथानेन निमित्तेयेव चित्तं ठपेतब्बं । एवमस्सायं इतो पभुति ठपनावसेन भावना होति। वुत्तञ्हेतं पोराणेहि –
‘‘निमित्ते ठपयं चित्तं, नानाकारं विभावयं।
धीरो अस्सासपस्सासे, सकं चित्तं निबन्धती’’ति॥ (पारा॰ अट्ठ॰ २.१६५)।
तस्सेवं निमित्तुपट्ठानतो पभुति नीवरणानि विक्खम्भितानेव होन्ति, किलेसा सन्‍निसिन्‍नाव। सति उपट्ठितायेव। चित्तं उपचारसमाधिना समाहितमेव। अथानेन तं निमित्तं नेव वण्णतो मनसि कातब्बं, न लक्खणतो पच्‍चवेक्खितब्बं। अपिच खो खत्तियमहेसिया चक्‍कवत्तिगब्भो विय कस्सकेन सालियवगब्भो विय च आवासादीनि सत्त असप्पायानि वज्‍जेत्वा तानेव सत्त सप्पायानि सेवन्तेन साधुकं रक्खितब्बं। अथ नं एवं रक्खित्वा पुनप्पुनं मनसिकारवसेन वुद्धिं विरूळ्हिं गमयित्वा दसविधं अप्पनाकोसल्‍लं सम्पादेतब्बं, वीरियसमता योजेतब्बा। तस्सेवं घटेन्तस्स पथवीकसिणे वुत्तानुक्‍कमेनेव तस्मिं निमित्ते चतुक्‍कपञ्‍चकज्झानानि निब्बत्तन्ति।
२३३. एवं निब्बत्तचतुक्‍कपञ्‍चकज्झानो पनेत्थ भिक्खु सल्‍लक्खणाविवट्टनावसेन कम्मट्ठानं वड्ढेत्वा पारिसुद्धिं पत्तुकामो तदेव झानं पञ्‍चहाकारेहि वसिप्पत्तं पगुणं कत्वा नामरूपं ववत्थपेत्वा विपस्सनं पट्ठपेति। कथं? सो हि समापत्तितो वुट्ठाय अस्सासपस्सासानं समुदयो करजकायो च चित्तञ्‍चाति पस्सति। यथा हि कम्मारगग्गरिया धममानाय भस्तञ्‍च पुरिसस्स च तज्‍जं वायामं पटिच्‍च वातो सञ्‍चरति, एवमेव कायञ्‍च चित्तञ्‍च पटिच्‍च अस्सासपस्सासाति। ततो अस्सासपस्सासे च कायञ्‍च रूपन्ति चित्तञ्‍च तंसम्पयुत्तधम्मे च अरूपन्ति ववत्थपेति। अयमेत्थ सङ्खेपो। वित्थारतो पन नामरूपववत्थानं परतो आविभविस्सति।
एवं नामरूपं ववत्थपेत्वा तस्स पच्‍चयं परियेसति। परियेसन्तो च नं दिस्वा तीसुपि अद्धासु नामरूपस्स पवत्तिं आरब्भ कङ्खं वितरति। वितिण्णकङ्खो कलापसम्मसनवसेन तिलक्खणं आरोपेत्वा उदयब्बयानुपस्सनाय पुब्बभागे उप्पन्‍ने ओभासादयो दस विपस्सनुपक्‍किलेसे पहाय उपक्‍किलेसविमुत्तं पटिपदाञाणं मग्गोति ववत्थपेत्वा उदयं पहाय भङ्गानुपस्सनं पत्वा निरन्तरं भङ्गानुपस्सनेन वयतो उपट्ठितेसु सब्बसङ्खारेसु निब्बिन्दन्तो विरज्‍जन्तो विमुच्‍चन्तो यथाक्‍कमेन चत्तारो अरियमग्गे पापुणित्वा अरहत्तफले पतिट्ठाय एकूनवीसतिभेदस्स पच्‍चवेक्खणाञाणस्स परियन्तं पत्तो सदेवकस्स लोकस्स अग्गदक्खिणेय्यो होति।
एत्तावता चस्स गणनं आदिं कत्वा विपस्सनापरियोसाना आनापानस्सतिसमाधिभावना समत्ता होतीति अयं सब्बाकारतो पठमचतुक्‍कवण्णना।
२३४. इतरेसु पन तीसु चतुक्‍केसु यस्मा विसुं कम्मट्ठानभावनानयो नाम नत्थि। तस्मा अनुपदवण्णनानयेनेव तेसं एवं अत्थो वेदितब्बो।
पीतिपटिसंवेदीति पीतिं पटिसंविदितं करोन्तो पाकटं करोन्तो अस्ससिस्सामि पस्ससिस्सामीति सिक्खति। तत्थ द्वीहाकारेहि पीति पटिसंविदिता होति आरम्मणतो च असम्मोहतो च।
कथं आरम्मणतो पीति पटिसंविदिता होति? सप्पीतिके द्वे झाने समापज्‍जति। तस्स समापत्तिक्खणे झानपटिलाभेन आरम्मणतो पीति पटिसंविदिता होति, आरम्मणस्स पटिसंविदितत्ता। कथं असम्मोहतो? सप्पीतिके द्वे झाने समापज्‍जित्वा वुट्ठाय झानसम्पयुत्तं पीतिं खयतो वयतो सम्मसति। तस्स विपस्सनाक्खणे लक्खणपटिवेधेन असम्मोहतो पीति पटिसंविदिता होति। वुत्तञ्हेतं पटिसम्भिदायं (पटि॰ म॰ १.१७२) –
‘‘दीघं अस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति। ताय सतिया तेन ञाणेन सा पीति पटिसंविदिता होति। दीघं पस्सासवसेन… रस्सं अस्सासवसेन… रस्सं पस्सासवसेन… सब्बकायपटिसंवेदी अस्सासपस्सासवसेन… पस्सम्भयं कायसङ्खारं अस्सासपस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति। ताय सतिया तेन ञाणेन सा पीति पटिसंविदिता होति। आवज्‍जतो सा पीति पटिसंविदिता होति। जानतो पस्सतो पच्‍चवेक्खतो चित्तं अधिट्ठहतो सद्धाय अधिमुच्‍चतो वीरियं पग्गण्हतो सतिं उपट्ठापयतो चित्तं समादहतो पञ्‍ञाय पजानतो अभिञ्‍ञेय्यं परिञ्‍ञेय्यं पहातब्बं भावेतब्बं सच्छिकातब्बं सच्छिकरोतो सा पीति पटिसंविदिता होति। एवं सा पीति पटिसंविदिता होती’’ति।
एतेनेव नयेन अवसेसपदानिपि अत्थतो वेदितब्बानि। इदम्पनेत्थ विसेसमत्तं, तिण्णं झानानं वसेन सुखपटिसंवेदिता, चतुन्‍नम्पि वसेन चित्तसङ्खारपटिसंवेदिता वेदितब्बा। चित्तसङ्खारोति वेदनादयो द्वे खन्धा। सुखपटिसंवेदीपदे चेत्थ विपस्सनाभूमिदस्सनत्थं ‘‘सुखन्ति द्वे सुखानि कायिकञ्‍च सुखं चेतसिकञ्‍चा’’ति पटिसम्भिदायं (पटि॰ म॰ १.१७३) वुत्तं। पस्सम्भयं चित्तसङ्खारन्ति ओळारिकं ओळारिकं चित्तसङ्खारं पस्सम्भेन्तो, निरोधेन्तोति अत्थो। सो वित्थारतो कायसङ्खारे वुत्तनयेनेव वेदितब्बो।
अपिचेत्थ पीतिपदे पीतिसीसेन वेदना वुत्ता। सुखपदे सरूपेनेव वेदना। द्वीसु चित्तसङ्खारपदेसु ‘‘सञ्‍ञा च वेदना च चेतसिका एते धम्मा चित्तपटिबद्धा चित्तसङ्खारा’’ति (पटि॰ म॰ १.१७४; म॰ नि॰ १.४६३) वचनतो सञ्‍ञासम्पयुत्ता वेदनाति एवं वेदनानुपस्सनानयेन इदं चतुक्‍कं भासितन्ति वेदितब्बं।
२३५. ततियचतुक्‍केपि चतुन्‍नं झानानं वसेन चित्तपटिसंवेदिता वेदितब्बा। अभिप्पमोदयं चित्तन्ति चित्तं मोदेन्तो पमोदेन्तो हासेन्तो पहासेन्तो अस्ससिस्सामि पस्ससिस्सामीति सिक्खति। तत्थ द्वीहाकारेहि अभिप्पमोदो होति समाधिवसेन च विपस्सनावसेन च।
कथं समाधिवसेन? सप्पीतिके द्वे झाने समापज्‍जति। सो समापत्तिक्खणे सम्पयुत्तपीतिया चित्तं आमोदेति पमोदेति। कथं विपस्सनावसेन? सप्पीतिके द्वे झाने समापज्‍जित्वा वुट्ठाय झानसम्पयुत्तपीतिं खयतो वयतो सम्मसति। एवं विपस्सनाक्खणे झानसम्पयुत्तं पीतिं आरम्मणं कत्वा चित्तं आमोदेति पमोदेति। एवं पटिपन्‍नो ‘‘अभिप्पमोदयं चित्तं अस्ससिस्सामि पस्ससिस्सामीति सिक्खती’’ति वुच्‍चति।
समादहं चित्तन्ति पठमज्झानादिवसेन आरम्मणे चित्तं समं आदहन्तो समं ठपेन्तो। तानि वा पन झानानि समापज्‍जित्वा वुट्ठाय झानसम्पयुत्तं चित्तं खयतो वयतो सम्पस्सतो विपस्सनाक्खणे लक्खणपटिवेधेन उप्पज्‍जति खणिकचित्तेकग्गता। एवं उप्पन्‍नाय खणिकचित्तेकग्गताय वसेनपि आरम्मणे चित्तं समं आदहन्तो समं ठपेन्तो ‘‘समादहं चित्तं अस्ससिस्सामि पस्ससिस्सामीति सिक्खती’’ति वुच्‍चति।
विमोचयं चित्तन्ति पठमज्झानेन नीवरणेहि चित्तं मोचेन्तो विमोचेन्तो, दुतियेन वितक्‍कविचारेहि, ततियेन पीतिया, चतुत्थेन सुखदुक्खेहि चित्तं मोचेन्तो विमोचेन्तो। तानि वा पन झानानि समापज्‍जित्वा वुट्ठाय झानसम्पयुत्तं चित्तं खयतो वयतो सम्मसति। सो विपस्सनाक्खणे अनिच्‍चानुपस्सनाय निच्‍चसञ्‍ञातो चित्तं मोचेन्तो, दुक्खानुपस्सनाय सुखसञ्‍ञातो, अनत्तानुपस्सनाय अत्तसञ्‍ञातो, निब्बिदानुपस्सनाय नन्दितो, विरागानुपस्सनाय रागतो, निरोधानुपस्सनाय समुदयतो, पटिनिस्सग्गानुपस्सनाय आदानतो चित्तं मोचेन्तो अस्ससति चेव पस्ससति च। तेन वुच्‍चति ‘‘विमोचयं चित्तं अस्ससिस्सामि पस्ससिस्सामीति सिक्खती’’ति। एवं चित्तानुपस्सनावसेन इदं चतुक्‍कं भासितन्ति वेदितब्बं।
२३६. चतुत्थचतुक्‍के पन अनिच्‍चानुपस्सीति एत्थ ताव अनिच्‍चं वेदितब्बं। अनिच्‍चता वेदितब्बा। अनिच्‍चानुपस्सना वेदितब्बा। अनिच्‍चानुपस्सी वेदितब्बो।
तत्थ अनिच्‍चन्ति पञ्‍चक्खन्धा। कस्मा? उप्पादवयञ्‍ञथत्तभावा। अनिच्‍चताति तेसंयेव उप्पादवयञ्‍ञथत्तं, हुत्वा अभावो वा, निब्बत्तानं तेनेवाकारेन अट्ठत्वा खणभङ्गेन भेदोति अत्थो। अनिच्‍चानुपस्सनाति तस्सा अनिच्‍चताय वसेन रूपादीसु अनिच्‍चन्ति अनुपस्सना। अनिच्‍चानुपस्सीति ताय अनुपस्सनाय समन्‍नागतो। तस्मा एवंभूतो अस्ससन्तो पस्ससन्तो च इध ‘‘अनिच्‍चानुपस्सी अस्ससिस्सामि पस्ससिस्सामीति सिक्खती’’ति वेदितब्बो।
विरागानुपस्सीति एत्थ पन द्वे विरागा खयविरागो च अच्‍चन्तविरागो च। तत्थ खयविरागोति सङ्खारानं खणभङ्गो। अच्‍चन्तविरागोति निब्बानं। विरागानुपस्सनाति तदुभयदस्सनवसेन पवत्ता विपस्सना च मग्गो च। ताय दुविधायपि अनुपस्सनाय समन्‍नागतो हुत्वा अस्ससन्तो पस्ससन्तो च ‘‘विरागानुपस्सी अस्ससिस्सामि पस्ससिस्सामीति सिक्खती’’ति वेदितब्बो। निरोधानुपस्सीपदेपि एसेव नयो।
पटिनिस्सग्गानुपस्सीति एत्थापि द्वे पटिनिस्सग्गा परिच्‍चागपटिनिस्सग्गो च पक्खन्दनपटिनिस्सग्गो च। पटिनिस्सग्गोयेव अनुपस्सना पटिनिस्सग्गानुपस्सना। विपस्सनामग्गानं एतमधिवचनं।
विपस्सना हि तदङ्गवसेन सद्धिं खन्धाभिसङ्खारेहि किलेसे परिच्‍चजति, सङ्खतदोसदस्सनेन च तब्बिपरीते निब्बाने तन्‍निन्‍नताय पक्खन्दतीति परिच्‍चागपटिनिस्सग्गो चेव पक्खन्दनपटिनिस्सग्गोति च वुच्‍चति। मग्गो समुच्छेदवसेन सद्धिं खन्धाभिसङ्खारेहि किलेसे परिच्‍चजति, आरम्मणकरणेन च निब्बाने पक्खन्दतीति परिच्‍चागपटिनिस्सग्गो चेव पक्खन्दनपटिनिस्सग्गोति च वुच्‍चति। उभयम्पि पन पुरिमपुरिमञ्‍ञाणानं अनुअनुपस्सनतो अनुपस्सनाति वुच्‍चति। ताय दुविधायपि पटिनिस्सग्गानुपस्सनाय समन्‍नागतो हुत्वा अस्ससन्तो पस्ससन्तो च ‘‘पटिनिस्सग्गानुपस्सी अस्ससिस्सामि पस्ससिस्सामीति सिक्खती’’ति वेदितब्बो।
इदं चतुत्थचतुक्‍कं सुद्धविपस्सनावसेनेव वुत्तं। पुरिमानि पन तीणि समथविपस्सनावसेन। एवं चतुन्‍नं चतुक्‍कानं वसेन सोळसवत्थुकाय आनापानस्सतिया भावना वेदितब्बा। एवं सोळसवत्थुवसेन च पन अयं आनापानस्सति महप्फला होति महानिसंसा।
२३७. तत्रस्स ‘‘अयम्पि खो, भिक्खवे, आनापानस्सतिसमाधि भावितो बहुलीकतो सन्तो चेव पणीतो चा’’तिआदिवचनतो सन्तभावादिवसेनापि महानिसंसता वेदितब्बा, वितक्‍कुपच्छेदसमत्थतायपि। अयञ्हि सन्तपणीतअसेचनकसुखविहारत्ता समाधिअन्तरायकरानं वितक्‍कानं वसेन इतो चितो च चित्तस्स विधावनं विच्छिन्दित्वा आनापानारम्मणाभिमुखमेव चित्तं करोति। तेनेव वुत्तं ‘‘आनापानस्सति भावेतब्बा वितक्‍कुपच्छेदाया’’ति (अ॰ नि॰ ९.१)।
विज्‍जाविमुत्तिपारिपूरिया मूलभावेनापि चस्सा महानिसंसता वेदितब्बा। वुत्तञ्हेतं भगवता – ‘‘आनापानस्सति, भिक्खवे, भाविता बहुलीकता चत्तारो सतिपट्ठाने परिपूरेति, चत्तारो सतिपट्ठाना भाविता बहुलीकता सत्त बोज्झङ्गे परिपूरेन्ति, सत्त बोज्झङ्गा भाविता बहुलीकता विज्‍जाविमुत्तिं परिपूरेन्ती’’ति (म॰ नि॰ ३.१४७)।
अपिच चरिमकानं अस्सासपस्सासानं विदितभावकरणतोपिस्सा महानिसंसता वेदितब्बा। वुत्तञ्हेतं भगवता – ‘‘एवं भाविताय खो, राहुल, आनापानस्सतिया एवं बहुलीकताय येपि ते चरिमका अस्सासपस्सासा, तेपि विदिताव निरुज्झन्ति, नो अविदिता’’ति (म॰ नि॰ २.१२१)।
२३८. तत्थ निरोधवसेन तयो चरिमका भवचरिमका, झानचरिमका, चुतिचरिमकाति। भवेसु हि कामभवे अस्सासपस्सासा पवत्तन्ति, रूपारूपभवेसु नप्पवत्तन्ति, तस्मा ते भवचरिमका। झानेसु पुरिमे झानत्तये पवत्तन्ति, चतुत्थे नप्पवत्तन्ति, तस्मा ते झानचरिमका। ये पन चुतिचित्तस्स पुरतो सोळसमेन चित्तेन सद्धिं उप्पज्‍जित्वा चुतिचित्तेन सह निरुज्झन्ति, इमे चुतिचरिमका नाम। इमे इध ‘‘चरिमका’’ति अधिप्पेता।
इमं किर कम्मट्ठानं अनुयुत्तस्स भिक्खुनो आनापानारम्मणस्स सुट्ठु परिग्गहितत्ता चुतिचित्तस्स पुरतो सोळसमस्स चित्तस्स उप्पादक्खणे उप्पादं आवज्‍जयतो उप्पादोपि नेसं पाकटो होति। ठितिं आवज्‍जयतो ठितिपि नेसं पाकटा होति। भङ्गं आवज्‍जयतो च भङ्गो नेसं पाकटो होति।
इतो अञ्‍ञं कम्मट्ठानं भावेत्वा अरहत्तं पत्तस्स भिक्खुनो हि आयुअन्तरं परिच्छिन्‍नं वा होति अपरिच्छिन्‍नं वा। इदं पन सोळसवत्थुकं आनापानस्सतिं भावेत्वा अरहत्तं पत्तस्स आयुअन्तरं परिच्छिन्‍नमेव होति। सो ‘‘एत्तकं दानि मे आयुसङ्खारा पवत्तिस्सन्ति, न इतो पर’’न्ति ञत्वा अत्तनो धम्मताय एव सरीरपटिजग्गननिवासनपारुपनादीनि सब्बकिच्‍चानि कत्वा अक्खीनि निमीलेति कोटपब्बतविहारवासीतिस्सत्थेरो विय महाकरञ्‍जियविहारवासीमहातिस्सत्थेरो विय देवपुत्तमहारट्ठे पिण्डपातिकतिस्सत्थेरो विय चित्तलपब्बतविहारवासिनो द्वे भातियत्थेरा विय च।
तत्रिदं एकवत्थुपरिदीपनं। द्वेभातियत्थेरानं किरेको पुण्णमुपोसथदिवसे पातिमोक्खं ओसारेत्वा भिक्खुसङ्घपरिवुतो अत्तनो वसनट्ठानं गन्त्वा चङ्कमे ठितो चन्दालोकं ओलोकेत्वा अत्तनो आयुसङ्खारे उपधारेत्वा भिक्खुसङ्घमाह – ‘‘तुम्हेहि कथं परिनिब्बायन्ता भिक्खू दिट्ठपुब्बा’’ति। तत्र केचि आहंसु ‘‘अम्हेहि आसने निसिन्‍नकाव परिनिब्बायन्ता दिट्ठपुब्बा’’ति। केचि ‘‘अम्हेहि आकासे पल्‍लङ्कमाभुजित्वा निसिन्‍नका’’ति। थेरो आह – ‘‘अहं दानि वो चङ्कमन्तमेव परिनिब्बायमानं दस्सेस्सामी’’ति ततो चङ्कमे लेखं कत्वा ‘‘अहं इतो चङ्कमकोटितो परकोटिं गन्त्वा निवत्तमानो इमं लेखं पत्वाव परिनिब्बायिस्सामी’’ति वत्वा चङ्कमं ओरुय्ह परभागं गन्त्वा निवत्तमानो एकेन पादेन लेखं अक्‍कन्तक्खणेयेव परिनिब्बायि।
तस्मा हवे अप्पमत्तो, अनुयुञ्‍जेथ पण्डितो।
एवं अनेकानिसंसं, आनापानस्सतिं सदाति॥
इदं आनापानस्सतियं वित्थारकथामुखं।

उपसमानुस्सतिकथा

२३९. आनापानस्सतिया अनन्तरं उद्दिट्ठं पन उपसमानुस्सतिं भावेतुकामेन रहोगतेन पटिसल्‍लीनेन – ‘‘यावता, भिक्खवे, धम्मा सङ्खता वा असङ्खता वा विरागो तेसं धम्मानं अग्गमक्खायति, यदिदं मदनिम्मदनो पिपासविनयो आलयसमुग्घातो वट्टुपच्छेदो तण्हक्खयो विरागो निरोधो निब्बान’’न्ति (अ॰ नि॰ ४.३४; इतिवु॰ ९०) एवं सब्बदुक्खूपसमसङ्खातस्स निब्बानस्स गुणा अनुस्सरितब्बा।
तत्थ यावताति यत्तका। धम्माति सभावा। सङ्खता वा असङ्खता वाति सङ्गम्म समागम्म पच्‍चयेहि कता वा अकता वा। विरागो तेसं धम्मानं अग्गमक्खायतीति तेसं सङ्खतासङ्खतधम्मानं विरागो अग्गमक्खायति सेट्ठो उत्तमोति वुच्‍चति। तत्थ विरागोति न रागाभावमत्तमेव, अथ खो यदिदं मदनिम्मदनो…पे॰… निब्बानन्ति यो सो मदनिम्मदनोतिआदीनि नामानि असङ्खतधम्मो लभति, सो विरागोति पच्‍चेतब्बो। सो हि यस्मा तमागम्म सब्बेपि मानमदपुरिसमदादयो मदा निम्मदा अमदा होन्ति विनस्सन्ति, तस्मा मदनिम्मदनोति वुच्‍चति। यस्मा च तमागम्म सब्बापि कामपिपासा विनयं अब्भत्थं याति, तस्मा पिपासविनयोति वुच्‍चति। यस्मा पन तमागम्म पञ्‍चकामगुणालया समुग्घातं गच्छन्ति, तस्मा आलयसमुग्घातोति वुच्‍चति। यस्मा च तमागम्म तेभूमकं वट्टं उपच्छिज्‍जति, तस्मा वट्टुपच्छेदोति वुच्‍चति। यस्मा पन तमागम्म सब्बसो तण्हा खयं गच्छति विरज्‍जति निरुज्झति च, तस्मा तण्हक्खयो विरागो निरोधोति वुच्‍चति। यस्मा पनेस चतस्सो योनियो पञ्‍च गतियो सत्त विञ्‍ञाणट्ठितियो नव च सत्तावासे अपरापरभावाय विननतो आबन्धनतो संसिब्बनतो वानन्ति लद्धवोहाराय तण्हाय निक्खन्तो निस्सटो विसंयुत्तो, तस्मा निब्बानन्ति वुच्‍चतीति।
एवमेतेसं मदनिम्मदनतादीनं गुणानं वसेन निब्बानसङ्खातो उपसमो अनुस्सरितब्बो। ये वा पनञ्‍ञेपि भगवता – ‘‘असङ्खतञ्‍च वो, भिक्खवे, देसेस्सामि… सच्‍चञ्‍च… पारञ्‍च… सुदुद्दसञ्‍च… अजरञ्‍च… धुवञ्‍च… निप्पपञ्‍चञ्‍च… अमतञ्‍च… सिवञ्‍च… खेमञ्‍च… अब्भुतञ्‍च… अनीतिकञ्‍च… अब्याबज्झञ्‍च… विसुद्धिञ्‍च… दीपञ्‍च… ताणञ्‍च … लेणञ्‍च वो, भिक्खवे, देसेस्सामी’’तिआदीसु (सं॰ नि॰ ४.३६६) सुत्तेसु उपसमगुणा वुत्ता, तेसम्पि वसेन अनुस्सरितब्बोयेव।
तस्सेवं मदनिम्मदनतादिगुणवसेन उपसमं अनुस्सरतो नेव तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोस… न मोहपरियुट्ठितं चित्तं होति। उजुगतमेवस्स तस्मिं समये चित्तं होति उपसमं आरब्भाति बुद्धानुस्सतिआदीसु वुत्तनयेनेव विक्खम्भितनीवरणस्स एकक्खणे झानङ्गानि उप्पज्‍जन्ति। उपसमगुणानं पन गम्भीरताय नानप्पकारगुणानुस्सरणाधिमुत्तताय वा अप्पनं अप्पत्वा उपचारप्पत्तमेव झानं होति । तदेतमुपसमगुणानुस्सरणवसेन उपसमानुस्सतिच्‍चेव सङ्ख्यं गच्छति।
छ अनुस्सतियो विय च अयम्पि अरियसावकस्सेव इज्झति, एवं सन्तेपि उपसमगरुकेन पुथुज्‍जनेनापि मनसि कातब्बा। सुतवसेनापि हि उपसमे चित्तं पसीदति। इमञ्‍च पन उपसमानुस्सतिं अनुयुत्तो भिक्खु सुखं सुपति, सुखं पटिबुज्झति, सन्तिन्द्रियो होति सन्तमानसो हिरोत्तप्पसमन्‍नागतो पासादिको पणीताधिमुत्तिको सब्रह्मचारीनं गरु च भावनीयो च। उत्तरि अप्पटिविज्झन्तो पन सुगतिपरायनो होति।
तस्मा हवे अप्पमत्तो, भावयेथ विचक्खणो।
एवं अनेकानिसंसं, अरिये उपसमे सतिन्ति॥
इदं उपसमानुस्सतियं वित्थारकथामुखं।
इति साधुजनपामोज्‍जत्थाय कते विसुद्धिमग्गे
समाधिभावनाधिकारे
अनुस्सतिकम्मट्ठाननिद्देसो नाम
अट्ठमो परिच्छेदो।