७. छअनुस्सतिनिद्देसो
१. बुद्धानुस्सतिकथा
१२३. असुभानन्तरं उद्दिट्ठासु पन दससु अनुस्सतीसु पुनप्पुनं उप्पज्जनतो सतियेव अनुस्सति, पवत्तितब्बट्ठानम्हियेव वा पवत्तत्ता सद्धापब्बजितस्स कुलपुत्तस्स अनुरूपा सतीतिपि अनुस्सति, बुद्धं आरब्भ उप्पन्ना अनुस्सति बुद्धानुस्सति, बुद्धगुणारम्मणाय सतिया एतमधिवचनं। धम्मं आरब्भ उप्पन्ना अनुस्सति धम्मानुस्सति, स्वाक्खाततादिधम्मगुणारम्मणाय सतिया एतमधिवचनं। सङ्घं आरब्भ उप्पन्ना अनुस्सति सङ्घानुस्सति, सुप्पटिपन्नतादिसङ्घगुणारम्मणाय सतिया एतमधिवचनं। सीलं आरब्भ उप्पन्ना अनुस्सति सीलानुस्सति, अखण्डतादिसीलगुणारम्मणाय सतिया एतमधिवचनं। चागं आरब्भ उप्पन्ना अनुस्सति चागानुस्सति, मुत्तचागतादिचागगुणारम्मणाय सतिया एतमधिवचनं। देवता आरब्भ उप्पन्ना अनुस्सति देवतानुस्सति, देवता सक्खिट्ठाने ठपेत्वा अत्तनो सद्धादिगुणारम्मणाय सतिया एतमधिवचनं। मरणं आरब्भ उप्पन्ना अनुस्सति मरणानुस्सति, जीवितिन्द्रियुपच्छेदारम्मणाय सतिया एतमधिवचनं। केसादिभेदं रूपकायं गता, काये वा गताति कायगता, कायगता च सा सति चाति कायगतसतीति वत्तब्बे रस्सं अकत्वा कायगतासतीति वुत्ता, केसादिकायकोट्ठासनिमित्तारम्मणाय सतिया एतमधिवचनं। आनापाने आरब्भ उप्पन्ना सति आनापानस्सति, अस्सासपस्सासनिमित्तारम्मणाय सतिया एतमधिवचनं। उपसमं आरब्भ उप्पन्ना अनुस्सति उपसमानुस्सति, सब्बदुक्खूपसमारम्मणाय सतिया एतमधिवचनं।
१२४. इति इमासु दससु अनुस्सतीसु बुद्धानुस्सतिं ताव भावेतुकामेन अवेच्चप्पसादसमन्नागतेन योगिना पतिरूपसेनासने रहोगतेन पटिसल्लीनेन ‘‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’’ति (अ॰ नि॰ ६.१०) एवं बुद्धस्स भगवतो गुणा अनुस्सरितब्बा।
तत्रायं अनुस्सरणनयो – सो भगवा इतिपि अरहं, इतिपि सम्मासम्बुद्धो…पे॰… इतिपि भगवाति अनुस्सरति। इमिना च इमिना च कारणेनाति वुत्तं होति।
१२५. तत्थ आरकत्ता अरीनं अरानञ्च हतत्ता पच्चयादीनं अरहत्ता पापकरणे रहाभावाति इमेहि ताव कारणेहि सो भगवा अरहन्ति अनुस्सरति। आरका हि सो सब्बकिलेसेहि सुविदूरविदूरे ठितो मग्गेन सवासनानं किलेसानं विद्धंसितत्ताति आरकत्ता अरहं।
सो ततो आरका नाम, यस्स येनासमङ्गिता।
असमङ्गी च दोसेहि, नाथो तेनारहं मतोति॥
१२६. ते चानेन किलेसारयो मग्गेन हताति अरीनं हतत्तापि अरहं।
यस्मा रागादिसङ्खाता, सब्बेपि अरयो हता।
पञ्ञासत्थेन नाथेन, तस्मापि अरहं मतोति॥
१२७. यञ्चेतं अविज्जाभवतण्हामयनाभि पुञ्ञादिअभिसङ्खारारं जरामरणनेमि आसवसमुदयमयेन अक्खेन विज्झित्वा तिभवरथे समायोजितं अनादिकालप्पवत्तं संसारचक्कं, तस्सानेन बोधिमण्डे वीरियपादेहि सीलपथवियं पतिट्ठाय सद्धाहत्थेन कम्मक्खयकरं ञाणफरसुं गहेत्वा सब्बे अरा हताति अरानं हतत्तापि अरहं।
१२८. अथ वा संसारचक्कन्ति अनमतग्गं संसारवट्टं वुच्चति। तस्स च अविज्जा नाभि, मूलत्ता। जरामरणं नेमि, परियोसानत्ता। सेसा दस धम्मा अरा, अविज्जामूलकत्ता जरामरणपरियन्तत्ता च, तत्थ दुक्खादीसु अञ्ञाणं अविज्जा। कामभवे च अविज्जा कामभवे सङ्खारानं पच्चयो होति, रूपभवे अविज्जा रूपभवे सङ्खारानं पच्चयो होति, अरूपभवे अविज्जा अरूपभवे सङ्खारानं पच्चयो होति। कामभवे सङ्खारा कामभवे पटिसन्धिविञ्ञाणस्स पच्चया होन्ति, एस नयो इतरेसु। कामभवे पटिसन्धिविञ्ञाणं कामभवे नामरूपस्स पच्चयो होति, तथा रूपभवे। अरूपभवे नामस्सेव पच्चयो होति। कामभवे नामरूपं कामभवे सळायतनस्स पच्चयो होति, रूपभवे नामरूपं रूपभवे तिण्णं आयतनानं पच्चयो होति, अरूपभवे नामं अरूपभवे एकस्स आयतनस्स पच्चयो होति। कामभवे सळायतनं कामभवे छब्बिधस्स फस्सस्स पच्चयो होति, रूपभवे तीणि आयतनानि रूपभवे तिण्णं फस्सानं पच्चया होन्ति, अरूपभवे एकं आयतनं अरूपभवे एकस्स फस्सस्स पच्चयो होति। कामभवे छ फस्सा कामभवे छन्नं वेदनानं पच्चया होन्ति, रूपभवे तयो फस्सा तत्थेव तिस्सन्नं, अरूपभवे एको तत्थेव एकिस्सा वेदनाय पच्चयो होति। कामभवे छ वेदना कामभवे छन्नं तण्हाकायानं पच्चया होन्ति, रूपभवे तिस्सो तत्थेव तिण्णं, अरूपभवे एका वेदना अरूपभवे एकस्स तण्हाकायस्स पच्चयो होति। तत्थ तत्थ सा सा तण्हा तस्स तस्स उपादानस्स, उपादानादयो भवादीनं।
कथं? इधेकच्चो कामे परिभुञ्जिस्सामीति कामुपादानपच्चया कायेन दुच्चरितं चरति, वाचाय दुच्चरितं चरति, मनसा दुच्चरितं चरति, दुच्चरितपारिपूरिया अपाये उपपज्जति। तत्थस्स उपपत्तिहेतुभूतं कम्मं कम्मभवो, कम्मनिब्बत्ता खन्धा उपपत्तिभवो, खन्धानं निब्बत्ति जाति, परिपाको जरा, भेदो मरणं।
अपरो सग्गसम्पत्तिं अनुभविस्सामीति तथेव सुचरितं चरति, सुचरितपारिपूरिया सग्गे उपपज्जति। तत्थस्स उपपत्तिहेतुभूतं कम्मं कम्मभवोति सो एव नयो।
अपरो पन ब्रह्मलोकसम्पत्तिं अनुभविस्सामीति कामुपादानपच्चयाएव मेत्तं भावेति, करुणं, मुदितं, उपेक्खं भावेति, भावनापारिपूरिया ब्रह्मलोके निब्बत्तति। तत्थस्स निब्बत्तिहेतुभूतं कम्मं कम्मभवोति सो एव नयो।
अपरो अरूपभवे सम्पत्तिं अनुभविस्सामीति तथेव आकासानञ्चायतनादिसमापत्तियो भावेति, भावनापारिपूरिया तत्थ तत्थ निब्बत्तति। तत्थस्स निब्बत्तिहेतुभूतं कम्मं कम्मभवो, कम्मनिब्बत्ता खन्धा उपपत्तिभवो, खन्धानं निब्बत्ति जाति, परिपाको जरा, भेदो मरणन्ति। एस नयो सेसुपादानमूलिकासुपि योजनासु।
एवं अयं अविज्जा हेतु, सङ्खारा हेतुसमुप्पन्ना, उभोपेते हेतुसमुप्पन्नाति पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणं। अतीतम्पि अद्धानं अनागतम्पि अद्धानं अविज्जा हेतु, सङ्खारा हेतुसमुप्पन्ना, उभोपेते हेतुसमुप्पन्नाति पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणन्ति एतेनेव नयेन सब्बपदानि वित्थारेतब्बानि।
तत्थ अविज्जासङ्खारा एको सङ्खेपो, विञ्ञाणनामरूपसळायतनफस्सवेदना एको, तण्हुपादानभवा एको, जातिजरामरणं एको। पुरिमसङ्खेपो चेत्थ अतीतो अद्धा, द्वे मज्झिमा पच्चुप्पन्नो, जातिजरामरणं अनागतो। अविज्जासङ्खारग्गहणेन चेत्थ तण्हुपादानभवा गहिताव होन्तीति इमे पञ्च धम्मा अतीते कम्मवट्टं, विञ्ञाणादयो पञ्च एतरहि विपाकवट्टं, तण्हुपादानभवग्गहणेन अविज्जासङ्खारा गहिताव होन्तीति इमे पञ्च धम्मा एतरहि कम्मवट्टं, जातिजरामरणापदेसेन विञ्ञाणादीनं निद्दिट्ठत्ता इमे पञ्च धम्मा आयतिं विपाकवट्टं। ते आकारतो वीसतिविधा होन्ति। सङ्खारविञ्ञाणानञ्चेत्थ अन्तरा एको सन्धि, वेदनातण्हानमन्तरा एको, भवजातीनमन्तरा एकोति, इति भगवा एतं चतुसङ्खेपं तियद्धं वीसताकारं तिसन्धिं पटिच्चसमुप्पादं सब्बाकारतो जानाति पस्सति अञ्ञाति पटिविज्झति। तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा, तेन वुच्चति पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणन्ति। इमिना धम्मट्ठितिञाणेन भगवा ते धम्मे यथाभूतं ञत्वा तेसु निब्बिन्दन्तो विरज्जन्तो विमुच्चन्तो वुत्तप्पकारस्स इमस्स संसारचक्कस्स अरे हनि विहनि विद्धंसेसि। एवम्पि अरानं हतत्ता अरहं।
अरा संसारचक्कस्स, हता ञाणासिना यतो।
लोकनाथेन तेनेस, अरहन्ति पवुच्चति॥
१२९. अग्गदक्खिणेय्यत्ता च चीवरादिपच्चये अरहति पूजाविसेसञ्च। तेनेव च उप्पन्ने तथागते येकेचि महेसक्खा देवमनुस्सा, न ते अञ्ञत्थ पूजं करोन्ति। तथा हि ब्रह्मा सहम्पति सिनेरुमत्तेन रतनदामेन तथागतं पूजेसि। यथाबलञ्च अञ्ञे देवा मनुस्सा च बिम्बिसारकोसलराजादयो। परिनिब्बुतम्पि च भगवन्तं उद्दिस्स छन्नवुतिकोटिधनं विस्सज्जेत्वा असोकमहाराजा सकलजम्बुदीपे चतुरासीतिविहारसहस्सानि पतिट्ठापेसि। को पन वादो अञ्ञेसं पूजाविसेसानन्ति पच्चयादीनं अरहत्तापि अरहं।
पूजाविसेसं सह पच्चयेहि,
यस्मा अयं अरहति लोकनाथो।
अत्थानुरूपं अरहन्ति लोके,
तस्मा जिनो अरहति नाममेतं॥
१३०. यथा च लोके येकेचि पण्डितमानिनो बाला असिलोकभयेन रहो पापं करोन्ति, एवमेस न कदाचि करोतीति पापकरणे रहाभावतोपि अरहं।
यस्मा नत्थि रहो नाम, पापकम्मेसु तादिनो।
रहाभावेन तेनेस, अरहं इति विस्सुतो॥
एवं सब्बथापि –
आरकत्ता हतत्ता च, किलेसारीन सो मुनि।
हतसंसारचक्कारो, पच्चयादीन चारहो।
न रहो करोति पापानि, अरहं तेन वुच्चतीति॥
१३१. सम्मा सामञ्च सब्बधम्मानं बुद्धत्ता पन सम्मासम्बुद्धो। तथाहि एस सब्बधम्मे सम्मा सामञ्च बुद्धो, अभिञ्ञेय्ये धम्मे अभिञ्ञेय्यतो बुद्धो, परिञ्ञेय्ये धम्मे परिञ्ञेय्यतो, पहातब्बे धम्मे पहातब्बतो, सच्छिकातब्बे धम्मे सच्छिकातब्बतो, भावेतब्बे धम्मे भावेतब्बतो। तेनेव चाह –
अभिञ्ञेय्यं अभिञ्ञातं, भावेतब्बञ्च भावितं।
पहातब्बं पहीनं मे, तस्मा बुद्धोस्मि ब्राह्मणाति॥ (म॰ नि॰ २.३९९; सु॰ नि॰ ५६३)।
१३२. अपिच चक्खुं दुक्खसच्चं, तस्स मूलकारणभावेन समुट्ठापिका पुरिमतण्हा समुदयसच्चं, उभिन्नं अप्पवत्ति निरोधसच्चं, निरोधपजानना पटिपदा मग्गसच्चन्ति एवं एकेकपदुद्धारेनापि सब्बधम्मे सम्मा सामञ्च बुद्धो, एस नयो सोतघानजिव्हाकायमनेसु। एतेनेव नयेन रूपादीनि छ आयतनानि, चक्खुविञ्ञाणादयो छविञ्ञाणकाया, चक्खुसम्फस्सादयो छ फस्सा, चक्खुसम्फस्सजादयो छ वेदना, रूपसञ्ञादयो छ सञ्ञा, रूपसञ्चेतनादयो छ चेतना, रूपतण्हादयो छ तण्हाकाया, रूपवितक्कादयो छ वितक्का, रूपविचारादयो छ विचारा, रूपक्खन्धादयो पञ्चक्खन्धा, दस कसिणानि, दस अनुस्सतियो, उद्धुमातकसञ्ञादिवसेन दस सञ्ञा, केसादयो द्वत्तिंसाकारा, द्वादसायतनानि, अट्ठारस धातुयो, कामभवादयो नव भवा, पठमादीनि चत्तारि झानानि, मेत्ताभावनादयो चतस्सो अप्पमञ्ञा, चतस्सो अरूपसमापत्तियो, पटिलोमतो जरामरणादीनि, अनुलोमतो अविज्जादीनि पटिच्चसमुप्पादङ्गानि च योजेतब्बानि।
तत्रायं एकपदयोजना, जरामरणं दुक्खसच्चं, जाति समुदयसच्चं, उभिन्नम्पि निस्सरणं निरोधसच्चं, निरोधपजानना पटिपदा मग्गसच्चन्ति एवमेकेकपदुद्धारेन सब्बधम्मे सम्मा सामञ्च बुद्धो अनुबुद्धो पटिबुद्धो। तेन वुत्तं – ‘‘सम्मा सामञ्च सब्बधम्मानं बुद्धत्ता पन सम्मासम्बुद्धो’’ति।
१३३. विज्जाहि पन चरणेन च सम्पन्नत्ता विज्जाचरणसम्पन्नो। तत्थ विज्जाति तिस्सोपि विज्जा अट्ठपि विज्जा। तिस्सो विज्जा भयभेरवसुत्ते (म॰ नि॰ १.५२ आदयो) वुत्तनयेनेव वेदितब्बा, अट्ठ अम्बट्ठसुत्ते (दी॰ नि॰ १.२७८ आदयो)। तत्र हि विपस्सनाञाणेन मनोमयिद्धिया च सह छ अभिञ्ञा परिग्गहेत्वा अट्ठ विज्जा वुत्ता। चरणन्ति सीलसंवरो, इन्द्रियेसु गुत्तद्वारता, भोजने मत्तञ्ञुता, जागरियानुयोगो, सत्त सद्धम्मा, चत्तारि रूपावचरज्झानानीति इमे पन्नरस धम्मा वेदितब्बा। इमेयेव हि पन्नरस धम्मा यस्मा एतेहि चरति अरियसावको गच्छति अमतं दिसं, तस्मा चरणन्ति वुत्ता। यथाह – ‘‘इध, महानाम, अरियसावको सीलवा होती’’ति (म॰ नि॰ २.२४) सब्बं मज्झिमपण्णासके वुत्तनयेनेव वेदितब्बं। भगवा इमाहि विज्जाहि इमिना च चरणेन समन्नागतो। तेन वुच्चति विज्जाचरणसम्पन्नोति।
तत्थ विज्जासम्पदा भगवतो सब्बञ्ञुतं पूरेत्वा ठिता। चरणसम्पदा महाकारुणिकतं। सो सब्बञ्ञुताय सब्बसत्तानं अत्थानत्थं ञत्वा महाकारुणिकताय अनत्थं परिवज्जेत्वा अत्थे नियोजेति। यथा तं विज्जाचरणसम्पन्नो। तेनस्स सावका सुप्पटिपन्ना होन्ति, नो दुप्पटिपन्ना विज्जाचरणविपन्नानं सावका अत्तन्तपादयो विय।
१३४. सोभनगमनत्ता, सुन्दरं ठानं गतत्ता, सम्मा गतत्ता, सम्मा च गदत्ता सुगतो। गमनम्पि हि गतन्ति वुच्चति। तञ्च भगवतो सोभनं परिसुद्धमनवज्जं। किं पन तन्ति? अरियमग्गो। तेन हेस गमनेन खेमं दिसं असज्जमानो गतोति सोभनगमनत्ता सुगतो। सुन्दरञ्चेस ठानं गतो अमतं निब्बानन्ति सुन्दरं ठानं गतत्तापि सुगतो। सम्मा च गतो तेन तेन मग्गेन पहीने किलेसे पुन अपच्चागच्छन्तो। वुत्तञ्हेतं – ‘‘सोतापत्तिमग्गेन ये किलेसा पहीना, ते किलेसे न पुनेति न पच्चेति न पच्चागच्छतीति सुगतो…पे॰… अरहत्तमग्गेन ये किलेसा पहीना, ते किलेसे न पुनेति न पच्चेति न पच्चागच्छतीति सुगतो’’ति, सम्मा वा गतो दीपङ्करपादमूलतो पभुति याव बोधिमण्डा ताव समतिंसपारमीपूरिकाय सम्मापटिपत्तिया सब्बलोकस्स हितसुखमेव करोन्तो सस्सतं, उच्छेदं, कामसुखं, अत्तकिलमथन्ति इमे च अन्ते अनुपगच्छन्तो गतोति सम्मा गतत्तापि सुगतो। सम्मा चेस गदति युत्तट्ठाने युत्तमेव वाचं भासतीति सम्मा गदत्तापि सुगतो। तत्रिदं साधकसुत्तं ‘‘यं तथागतो वाचं जानाति अभूतं अतच्छं अनत्थसञ्हितं, सा च परेसं अप्पिया अमनापा, न तं तथागतो वाचं भासति। यम्पि तथागतो वाचं जानाति भूतं तच्छं अनत्थसञ्हितं, सा च परेसं अप्पिया अमनापा, तम्पि तथागतो वाचं न भासति। यञ्च खो तथागतो वाचं जानाति भूतं तच्छं अत्थसञ्हितं, सा च परेसं अप्पिया अमनापा, तत्र कालञ्ञू तथागतो होति तस्सा वाचाय वेय्याकरणाय। यं तथागतो वाचं जानाति अभूतं अतच्छं अनत्थसञ्हितं, सा च परेसं पिया मनापा, न तं तथागतो वाचं भासति। यम्पि तथागतो वाचं जानाति भूतं तच्छं अनत्थसञ्हितं, सा च परेसं पिया मनापा, तम्पि तथागतो वाचं न भासति। यञ्च खो तथागतो वाचं जानाति भूतं तच्छं अत्थसञ्हितं, सा च परेसं पिया मनापा, तत्र कालञ्ञू तथागतो होति तस्सा वाचाय वेय्याकरणाया’’ति (म॰ नि॰ २.८६)। एवं सम्मा गदत्तापि सुगतोति वेदितब्बो।
१३५. सब्बथापि विदितलोकत्ता पन लोकविदू। सो हि भगवा सभावतो समुदयतो निरोधतो निरोधूपायतोति सब्बथा लोकं अवेदि अञ्ञासि पटिविज्झि। यथाह – ‘‘यत्थ खो, आवुसो, न जायति न जीयति न मीयति न चवति न उपपज्जति, नाहं तं गमनेन लोकस्स अन्तं ञातेय्यं दट्ठेय्यं पत्तेय्यन्ति वदामि, न चाहं, आवुसो, अपत्वाव लोकस्स अन्तं दुक्खस्स अन्तकिरियं वदामि। अपि चाहं, आवुसो, इमस्मिञ्ञेव ब्याममत्ते कळेवरे ससञ्ञिम्हि समनके लोकञ्च पञ्ञपेमि लोकसमुदयञ्च लोकनिरोधञ्च लोकनिरोधगामिनिञ्च पटिपदं।
गमनेन न पत्तब्बो, लोकस्सन्तो कुदाचनं।
न च अपत्वा लोकन्तं, दुक्खा अत्थि पमोचनं॥
तस्मा हवे लोकविदू सुमेधो,
लोकन्तगू वूसितब्रह्मचरियो।
लोकस्स अन्तं समितावि ञत्वा,
नासीसति लोकमिमं परञ्चाति॥ (सं॰ नि॰ १.१०७; अ॰ नि॰ ४.४५)।
१३६. अपिच तयो लोका सङ्खारलोको सत्तलोको ओकासलोकोति। तत्थ एको लोको सब्बे सत्ता आहारट्ठितिकाति (पटि॰ म॰ १.११२) आगतट्ठाने सङ्खारलोको वेदितब्बो। सस्सतो लोकोति वा असस्सतो लोकोति वाति (दी॰ नि॰ १.४२१) आगतट्ठाने सत्तलोको।
यावता चन्दिमसूरिया परिहरन्ति, दिसा भन्ति विरोचमाना।
ताव सहस्सधा लोको, एत्थ ते वत्तती वसोति॥ (म॰ नि॰ १.५०३) –
आगतट्ठाने ओकासलोको। तम्पि भगवा सब्बथा अवेदि। तथा हिस्स ‘‘एको लोको सब्बे सत्ता आहारट्ठितिका। द्वे लोका नामञ्च रूपञ्च। तयो लोका तिस्सो वेदना। चत्तारो लोका चत्तारो आहारा। पञ्च लोका पञ्चुपादानक्खन्धा। छ लोका छ अज्झत्तिकानि आयतनानि। सत्त लोका सत्त विञ्ञाणट्ठितियो। अट्ठ लोका अट्ठ लोकधम्मा। नव लोका नव सत्तावासा। दस लोका दसायतनानि। द्वादस लोका द्वादसायतनानि। अट्ठारस लोका अट्ठारस धातुयो’’ति (पटि॰ म॰ १.११२) अयं सङ्खारलोकोपि सब्बथा विदितो।
यस्मा पनेस सब्बेसम्पि सत्तानं आसयं जानाति, अनुसयं जानाति, चरितं जानाति, अधिमुत्तिं जानाति, अप्परजक्खे महारजक्खे, तिक्खिन्द्रिये मुदिन्द्रिये, स्वाकारे द्वाकारे, सुविञ्ञापये दुविञ्ञापये, भब्बे अभब्बे सत्ते जानाति। तस्मास्स सत्तलोकोपि सब्बथा विदितो।
१३७. यथा च सत्तलोको, एवं ओकासलोकोपि। तथा हेस एकं चक्कवाळं आयामतो च वित्थारतो च योजनानं द्वादससतसहस्सानि चतुतिंससतानि च पञ्ञासञ्च योजनानि। परिक्खेपतो पन –
सब्बं सतसहस्सानि, छत्तिंसपरिमण्डलं।
दस चेव सहस्सानि, अड्ढुड्ढानि सतानि च॥
तत्थ –
दुवे सतसहस्सानि, चत्तारि नहुतानि च।
एत्तकं बहलत्तेन, सङ्खातायं वसुन्धरा॥
तस्सायेव सन्धारकं –
चत्तारि सतसहस्सानि, अट्ठेव नहुतानि च।
एत्तकं बहलत्तेन, जलं वाते पतिट्ठितं॥
तस्सापि सन्धारको –
नव सतसहस्सानि, मालुतो नभमुग्गतो।
सट्ठिञ्चेव सहस्सानि, एसा लोकस्स सण्ठिति॥
एवं सण्ठिते चेत्थ योजनानं –
चतुरासीति सहस्सानि, अज्झोगाळ्हो महण्णवे।
अच्चुग्गतो तावदेव, सिनेरु पब्बतुत्तमो॥
ततो उपड्ढुपड्ढेन, पमाणेन यथाक्कमं।
अज्झोगाळ्हुग्गता दिब्बा, नानारतनचित्तिता॥
युगन्धरो ईसधरो, करवीको सुदस्सनो।
नेमिन्धरो विनतको, अस्सकण्णो गिरि ब्रहा॥
एते सत्त महासेला, सिनेरुस्स समन्ततो।
महाराजानमावासा, देवयक्खनिसेविता॥
योजनानं सतानुच्चो, हिमवा पञ्च पब्बतो।
योजनानं सहस्सानि, तीणि आयतवित्थतो॥
चतुरासीतिसहस्सेहि, कूटेहि पटिमण्डितो।
तिपञ्चयोजनक्खन्ध-परिक्खेपा नगव्हया॥
पञ्ञासयोजनक्खन्ध-साखायामा समन्ततो।
सतयोजनवित्थिण्णा, तावदेव च उग्गता।
जम्बू यस्सानुभावेन, जम्बुदीपो पकासितो॥
यञ्चेतं जम्बुया पमाणं, एतदेव असुरानं चित्रपाटलिया, गरुळानं सिम्बलिरुक्खस्स, अपरगोयाने कदम्बस्स, उत्तरकुरूसु कप्परुक्खस्स, पुब्बविदेहे सिरीसस्स, तावतिंसेसु पारिच्छत्तकस्साति। तेनाहु पोराणा –
‘‘पाटली सिम्बली जम्बू, देवानं पारिच्छत्तको।
कदम्बो कप्परुक्खो च, सिरीसेन भवति सत्तमन्ति॥
‘‘द्वेअसीति सहस्सानि, अज्झोगाळ्हो महण्णवे।
अच्चुग्गतो तावदेव, चक्कवाळसिलुच्चयो।
परिक्खिपित्वा तं सब्बं, लोकधातुमयं ठितो’’ति॥
तत्थ चन्दमण्डलं एकूनपञ्ञासयोजनं। सूरियमण्डलं पञ्ञासयोजनं। तावतिंसभवनं दससहस्सयोजनं। तथा असुरभवनं अवीचिमहानिरयो जम्बुदीपो च। अपरगोयानं सत्तसहस्सयोजनं। तथा पुब्बविदेहं। उत्तरकुरु अट्ठसहस्सयोजनं। एकमेको चेत्थ महादीपो पञ्चसतपञ्चसतपरित्तदीपपरिवारो। तं सब्बम्पि एकं चक्कवाळं एका लोकधातु। तदन्तरेसु लोकन्तरिकनिरया।
एवं अनन्तानि चक्कवाळानि अनन्ता लोकधातुयो भगवा अनन्तेन बुद्धञाणेन अवेदि अञ्ञासि पटिविज्झि। एवमस्स ओकासलोकोपि सब्बथा विदितो। एवम्पि सब्बथा विदितलोकत्ता लोकविदू।
१३८. अत्तना पन गुणेहि विसिट्ठतरस्स कस्सचि अभावतो नत्थि एतस्स उत्तरोति अनुत्तरो। तथा हेस सीलगुणेनापि सब्बं लोकमभिभवति, समाधिपञ्ञाविमुत्तिविमुत्तिञाणदस्सनगुणेनापि। सीलगुणेनापि असमो असमसमो अप्पटिमो अप्पटिभागो अप्पटिपुग्गलो…पे॰… विमुत्तिञाणदस्सनगुणेनापि। यथाह – ‘‘न खो पनाहं समनुपस्सामि सदेवके लोके समारके…पे॰… सदेवमनुस्साय पजाय अत्तना सीलसम्पन्नतर’’न्ति वित्थारो। एवं अग्गपसादसुत्तादीनि (अ॰ नि॰ ४.३४; इतिवु॰ ९०) ‘‘न मे आचरियो अत्थी’’तिआदिका (म॰ नि॰ १.२८५; महाव॰ ११) गाथायो च वित्थारेतब्बा।
१३९. पुरिसदम्मे सारेतीति पुरिसदम्मसारथि। दमेति विनेतीति वुत्तं होति। तत्थ पुरिसदम्माति अदन्ता दमेतुं युत्ता तिरच्छानपुरिसापि मनुस्सपुरिसापि अमनुस्सपुरिसापि। तथा हि भगवता तिरच्छानपुरिसापि अपलालो नागराजा, चूळोदरो, महोदरो, अग्गिसिखो, धूमसिखो, अरवाळो नागराजा, धनपालको हत्थीति एवमादयो दमिता निब्बिसा कता सरणेसु च सीलेसु च पतिट्ठापिता, मनुस्सपुरिसापि सच्चकनिगण्ठपुत्तअम्बट्ठमाणवपोक्खरसाति सोणदन्तकूटदन्तादयो, अमनुस्सपुरिसापि आळवकसूचिलोमखरलोमयक्खसक्कदेवराजादयो दमिता विनीता विचित्रेहि विनयनूपायेहि। ‘‘अहं खो, केसि, पुरिसदम्मे सण्हेनपि विनेमि, फरुसेनपि विनेमि, सण्हफरुसेनपि विनेमी’’ति (अ॰ नि॰ ४.११) इदञ्चेत्थ सुत्तं वित्थारेतब्बं।
अपिच भगवा विसुद्धसीलादीनं पठमज्झानादीनि सोतापन्नादीनञ्च उत्तरि मग्गपटिपदं आचिक्खन्तो दन्तेपि दमेतियेव।
अथ वा अनुत्तरो पुरिसदम्मसारथीति एकमेविदं अत्थपदं। भगवा हि तथा पुरिसदम्मे सारेति, यथा एकपल्लङ्केनेव निसिन्ना अट्ठ दिसा असज्जमाना धावन्ति। तस्मा अनुत्तरो पुरिसदम्मसारथीति वुच्चति। ‘‘हत्थिदमकेन, भिक्खवे, हत्थिदम्मो सारितो एकंयेव दिसं धावती’’ति इदञ्चेत्थ सुत्तं (म॰ नि॰ ३.३१२) वित्थारेतब्बं।
१४०. दिट्ठधम्मिकसम्परायिकपरमत्थेहि यथारहं अनुसासतीति सत्था। अपिच सत्था वियाति सत्था, भगवा सत्थवाहो। यथा सत्थवाहो सत्थे कन्तारं तारेति चोरकन्तारं तारेति वाळकन्तारं तारेति दुब्भिक्खकन्तारं तारेति निरुदककन्तारं तारेति उत्तारेति नित्तारेति पतारेति खेमन्तभूमिं सम्पापेति, एवमेव भगवा सत्था सत्थवाहो सत्ते कन्तारं तारेति, जातिकन्तारं तारेतीतिआदिना निद्देसनयेनपेत्थ अत्थो वेदितब्बो। देवमनुस्सानन्ति देवानञ्च मनुस्सानञ्च। उक्कट्ठपरिच्छेदवसेन, भब्बपुग्गलपरिच्छेदवसेन चेतं वुत्तं। भगवा पन तिरच्छानगतानम्पि अनुसासनिप्पदानेन सत्थायेव। तेपि हि भगवतो धम्मस्सवनेन उपनिस्सयसम्पत्तिं पत्वा ताय एव उपनिस्सयसम्पत्तिया दुतिये वा ततिये वा अत्तभावे मग्गफलभागिनो होन्ति। मण्डूकदेवपुत्तादयो चेत्थ निदस्सनं।
भगवति किर गग्गराय पोक्खरणिया तीरे चम्पानगरवासीनं धम्मं देसियमाने एको मण्डूको भगवतो सरे निमित्तं अग्गहेसि, तं एको वच्छपालको दण्डं ओलुब्भ तिट्ठन्तो सीसे सन्निरुम्भित्वा अट्ठासि। सो तावदेव कालङ्कत्वा तावतिंसभवने द्वादसयोजनिके कनकविमाने निब्बत्ति। सुत्तप्पबुद्धो विय च तत्थ अच्छरासङ्घपरिवुतं अत्तानं दिस्वा ‘‘अरे अहम्पि नाम इध निब्बत्तो, किं नु खो कम्ममकासि’’न्ति आवज्जेन्तो न अञ्ञं किञ्चि अद्दस अञ्ञत्र भगवतो सरे निमित्तग्गाहा। सो तावदेव सह विमानेन आगन्त्वा भगवतो पादे सिरसा वन्दि। भगवा जानन्तोव पुच्छि –
‘‘को मे वन्दति पादानि, इद्धिया यससा जलं।
अभिक्कन्तेन वण्णेन, सब्बा ओभासयं दिसा’’ति॥
मण्डूकोहं पुरे आसिं, उदके वारिगोचरो।
तव धम्मं सुणन्तस्स, अवधि वच्छपालकोति॥
भगवा तस्स धम्मं देसेसि। चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसि। देवपुत्तोपि सोतापत्तिफले पतिट्ठाय सितं कत्वा पक्कमीति।
१४१. यं पन किञ्चि अत्थि ञेय्यं नाम, सब्बस्सेव बुद्धत्ता विमोक्खन्तिकञ्ञाणवसेन बुद्धो। यस्मा वा चत्तारि सच्चानि अत्तनापि बुज्झि, अञ्ञेपि सत्ते बोधेसि, तस्मा एवमादीहिपि कारणेहि बुद्धो। इमस्स च पनत्थस्स विञ्ञापनत्थं ‘‘बुज्झिता सच्चानीति बुद्धो। बोधेता पजायाति बुद्धो’’ति एवं पवत्तो सब्बोपि निद्देसनयो (महानि॰ १९२) पटिसम्भिदानयो (पटि॰ म॰ १.१६२) वा वित्थारेतब्बो।
१४२. भगवाति इदं पनस्स गुणविसिट्ठसब्बसत्तुत्तमगरुगारवाधिवचनं। तेनाहु पोराणा –
‘‘भगवाति वचनं सेट्ठं, भगवाति वचनमुत्तमं।
गरुगारवयुत्तो सो, भगवा तेन वुच्चती’’ति॥
चतुब्बिधं वा नामं आवत्थिकं लिङ्गिकं नेमित्तिकं अधिच्चसमुप्पन्नन्ति। अधिच्चसमुप्पन्नं नाम लोकियवोहारेन यदिच्छकन्ति वुत्तं होति। तत्थ वच्छो दम्मो बलीबद्दोति एवमादि आवत्थिकं। दण्डी छत्ती सिखी करीति एवमादि लिङ्गिकं। तेविज्जो छळभिञ्ञोति एवमादि नेमित्तिकं। सिरिवड्ढको धनवड्ढकोति एवमादि वचनत्थं अनपेक्खित्वा पवत्तं अधिच्चसमुप्पन्नं। इदं पन भगवाति नामं नेमित्तिकं, न महामायाय, न सुद्धोदनमहाराजेन, न असीतिया ञातिसहस्सेहि कतं, न सक्कसन्तुसितादीहि देवताविसेसेहि। वुत्तम्पि चेतं धम्मसेनापतिना ‘‘भगवाति नेतं नामं मातरा कतं…पे॰… विमोक्खन्तिकमेतं बुद्धानं भगवन्तानं बोधिया मूले सह सब्बञ्ञुतञ्ञाणस्स पटिलाभा सच्छिका पञ्ञत्ति यदिदं भगवा’’ति (महानि॰ ८४)।
१४३. यंगुणनेमित्तिकञ्चेतं नामं, तेसं गुणानं पकासनत्थं इमं गाथं वदन्ति –
‘‘भगी भजी भागि विभत्तवा इति,
अकासि भग्गन्ति गरूति भाग्यवा।
बहूहि ञायेहि सुभावितत्तनो,
भवन्तगो सो भगवाति वुच्चती’’ति॥ –
निद्देसे (महानि॰ ८४) वुत्तनयेनेव चेत्थ तेसं तेसं पदानं अत्थो दट्ठब्बो।
१४४. अयं पन अपरो नयो।
भाग्यवा भग्गवा युत्तो, भगेहि च विभत्तवा।
भत्तवा वन्तगमनो, भवेसु भगवा ततोति॥
तत्थ वण्णागमो वण्णविपरिययोतिआदिकं निरुत्तिलक्खणं गहेत्वा सद्दनयेन वा पिसोदरादिपक्खेपलक्खणं गहेत्वा यस्मा लोकियलोकुत्तरसुखाभिनिब्बत्तकं दानसीलादिपारप्पत्तं भाग्यमस्स अत्थि, तस्मा भाग्यवाति वत्तब्बे भगवाति वुच्चतीति ञातब्बं।
यस्मा पन अहिरिकानोत्तप्पकोधूपनाहमक्खपळासइस्सामच्छरियमायासाठेय्यथम्भसारम्भमानातिमानमदपमादतण्हाअविज्जा- तिविधाकुसलमूलदुच्चरितसंकिलेसमलविसमसञ्ञावितक्कपपञ्चचतुब्बिधविपरियेस- आसवगन्थओघयोगअगतितण्हुप्पादुपादानपञ्चचेतोखीलविनिबन्धनीवरणाभिनन्दना- छविवादमूलतण्हाकायसत्तानुसयअट्ठमिच्छत्तनवतण्हामूलकदसाकुसलकम्मपथद्वासट्ठिदिट्ठिगत- अट्ठसततण्हाविचरितप्पभेदसब्बदरथपरिळाहकिलेससतसहस्सानि , सङ्खेपतो वा पञ्च किलेसखन्धअभिसङ्खारदेवपुत्तमच्चुमारे अभञ्जि। तस्मा भग्गत्ता एतेसं परिस्सयानं भग्गवाति वत्तब्बे भगवाति वुच्चति। आह चेत्थ –
‘‘भग्गरागो भग्गदोसो, भग्गमोहो अनासवो।
भग्गास्स पापका धम्मा, भगवा तेन वुच्चती’’ति॥
भाग्यवताय चस्स सतपुञ्ञलक्खणधरस्स रूपकायसम्पत्ति दीपिता होति। भग्गदोसताय धम्मकायसम्पत्ति। तथा लोकियसरिक्खकानं बहुमतभावो, गहट्ठपब्बजितेहि अभिगमनीयता, अभिगतानञ्च नेसं कायचित्तदुक्खापनयने पटिबलभावो, आमिसदानधम्मदानेहि उपकारिता, लोकियलोकुत्तरसुखेहि च संयोजनसमत्थता दीपिता होति।
यस्मा च लोके इस्सरियधम्मयससिरिकामपयत्तेसु छसु धम्मेसु भगसद्दो पवत्तति, परमञ्चस्स सकचित्ते इस्सरियं, अणिमालङ्घिमादिकं वा लोकियसम्मतं सब्बाकारपरिपूरं अत्थि। तथा लोकुत्तरो धम्मो। लोकत्तयब्यापको यथाभुच्चगुणाधिगतो अतिविय परिसुद्धो यसो। रूपकायदस्सनब्यावटजननयनप्पसादजननसमत्था सब्बाकारपरिपूरा सब्बङ्गपच्चङ्गसिरी। यं यं एतेन इच्छितं पत्थितं अत्तहितं परहितं वा, तस्स तस्स तथेव अभिनिप्फन्नत्ता इच्छितत्थनिब्बत्तिसञ्ञितो कामो। सब्बलोकगरुभावप्पत्तिहेतुभूतो सम्मावायामसङ्खातो पयत्तो च अत्थि। तस्मा इमेहि भगेहि युत्तत्तापि भगा अस्स सन्तीति इमिना अत्थेन भगवाति वुच्चति।
यस्मा पन कुसलादीहि भेदेहि सब्बधम्मे, खन्धायतनधातुसच्चइन्द्रियपटिच्चसमुप्पादादीहि वा कुसलादिधम्मे, पीळनसङ्खतसन्तापविपरिणामट्ठेन वा दुक्खं अरियसच्चं, आयूहननिदानसंयोगपलिबोधट्ठेन समुदयं, निस्सरणविवेकासङ्खतअमतट्ठेन निरोधं, निय्यानिकहेतुदस्सनाधिपतेय्यट्ठेन मग्गं विभत्तवा, विभजित्वा विवरित्वा देसितवाति वुत्तं होति। तस्मा विभत्तवाति वत्तब्बे भगवाति वुच्चति।
यस्मा च एस दिब्बब्रह्मअरियविहारे कायचित्तउपधिविवेके सुञ्ञतप्पणिहितानिमित्तविमोक्खे अञ्ञे च लोकियलोकुत्तरे उत्तरिमनुस्सधम्मे भजि सेवि बहुलं अकासि, तस्मा भत्तवाति वत्तब्बे भगवाति वुच्चति।
यस्मा पन तीसु भवेसु तण्हासङ्खातं गमनं अनेन वन्तं, तस्मा भवेसु वन्तगमनोति वत्तब्बे भवसद्दतो भकारं गमनसद्दतो गकारं वन्तसद्दतो वकारञ्च दीघं कत्वा आदाय भगवाति वुच्चति यथा लोके मेहनस्स खस्स मालाति वत्तब्बे मेखलाति।
१४५. तस्सेवं इमिना च इमिना च कारणेन सो भगवा अरहं…पे॰… इमिना च इमिना च कारणेन भगवाति बुद्धगुणे अनुस्सरतो नेव तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं, न मोहपरियुट्ठितं चित्तं होति। उजुगतमेवस्स तस्मिं समये चित्तं होति तथागतमारब्भ (अ॰ नि॰ ६.१०)। इच्चस्स एवं रागादिपरियुट्ठानाभावेन विक्खम्भितनीवरणस्स कम्मट्ठानाभिमुखताय उजुगतचित्तस्स बुद्धगुणपोणा वितक्कविचारा पवत्तन्ति। बुद्धगुणे अनुवितक्कयतो अनुविचारयतो पीति उप्पज्जति। पीतिमनस्स पीतिपदट्ठानाय पस्सद्धिया कायचित्तदरथा पटिप्पस्सम्भन्ति। पस्सद्धदरथस्स कायिकम्पि चेतसिकम्पि सुखं उप्पज्जति। सुखिनो बुद्धगुणारम्मणं हुत्वा चित्तं समाधियतीति अनुक्कमेन एकक्खणे झानङ्गानि उप्पज्जन्ति। बुद्धगुणानं पन गम्भीरताय नानप्पकारगुणानुस्सरणाधिमुत्तताय वा अप्पनं अप्पत्वा उपचारप्पत्तमेव झानं होति। तदेतं बुद्धगुणानुस्सरणवसेन उप्पन्नत्ता बुद्धानुस्सतिच्चेव सङ्खं गच्छति।
इमञ्च पन बुद्धानुस्सतिं अनुयुत्तो भिक्खु सत्थरि सगारवो होति सप्पतिस्सो, सद्धावेपुल्लं सतिवेपुल्लं पञ्ञावेपुल्लं पुञ्ञवेपुल्लञ्च अधिगच्छति, पीतिपामोज्जबहुलो होति, भयभेरवसहो दुक्खाधिवासनसमत्थो, सत्थारा संवाससञ्ञं पटिलभति। बुद्धगुणानुस्सतिया अज्झावुत्थञ्चस्स सरीरम्पि चेतियघरमिव पूजारहं होति। बुद्धभूमियं चित्तं नमति। वीतिक्कमितब्बवत्थुसमायोगे चस्स सम्मुखा सत्थारं पस्सतो विय हिरोत्तप्पं पच्चुपट्ठाति। उत्तरि अप्पटिविज्झन्तो पन सुगतिपरायनो होति।
तस्मा हवे अप्पमादं, कयिराथ सुमेधसो।
एवं महानुभावाय, बुद्धानुस्सतिया सदाति॥
इदं ताव बुद्धानुस्सतियं वित्थारकथामुखं।
२. धम्मानुस्सतिकथा
१४६. धम्मानुस्सतिं भावेतुकामेनापि रहोगतेन पटिसल्लीनेन ‘‘स्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूही’’ति (अ॰ नि॰ ६.१०) एवं परियत्तिधम्मस्स चेव नवविधस्स च लोकुत्तरधम्मस्स गुणा अनुस्सरितब्बा।
१४७. स्वाक्खातोति इमस्मिं हि पदे परियत्तिधम्मोपि सङ्गहं गच्छति, इतरेसु लोकुत्तरधम्मोव। तत्थ परियत्तिधम्मो ताव स्वाक्खातो आदिमज्झपरियोसानकल्याणत्ता सात्थसब्यञ्जनकेवलपरिपुण्णपरिसुद्धब्रह्मचरियप्पकासनत्ता च। यञ्हि भगवा एकगाथम्पि देसेति, सा समन्तभद्दकत्ता धम्मस्स पठमपादेन आदिकल्याणा, दुतियततियपादेहि मज्झेकल्याणा, पच्छिमपादेन परियोसानकल्याणा। एकानुसन्धिकं सुत्तं निदानेन आदिकल्याणं, निगमनेन परियोसानकल्याणं, सेसेन मज्झेकल्याणं। नानानुसन्धिकं सुत्तं पठमानुसन्धिना आदिकल्याणं, पच्छिमेन परियोसानकल्याणं, सेसेहि मज्झेकल्याणं। अपिच सनिदानसउप्पत्तिकत्ता आदिकल्याणं, वेनेय्यानं अनुरूपतो अत्थस्स अविपरीतताय च हेतुदाहरणयुत्ततो च मज्झेकल्याणं, सोतूनं सद्धापटिलाभजननेन निगमनेन च परियोसानकल्याणं।
सकलोपि सासनधम्मो अत्तनो अत्थभूतेन सीलेन आदिकल्याणो, समथविपस्सनामग्गफलेहि मज्झेकल्याणो, निब्बानेन परियोसानकल्याणो। सीलसमाधीहि वा आदिकल्याणो, विपस्सनामग्गेहि मज्झेकल्याणो, फलनिब्बानेहि परियोसानकल्याणो। बुद्धसुबोधिताय वा आदिकल्याणो, धम्मसुधम्मताय मज्झेकल्याणो, सङ्घसुप्पटिप्पत्तिया परियोसानकल्याणो। तं सुत्वा तथत्थाय पटिपन्नेन अधिगन्तब्बाय अभिसम्बोधिया वा आदिकल्याणो, पच्चेकबोधिया मज्झेकल्याणो, सावकबोधिया परियोसानकल्याणो।
सुय्यमानो चेस नीवरणविक्खम्भनतो सवनेनपि कल्याणमेव आवहतीति आदिकल्याणो, पटिपज्जियमानो समथविपस्सनासुखावहनतो पटिपत्तियापि कल्याणं आवहतीति मज्झेकल्याणो, तथापटिपन्नो च पटिपत्तिफले निट्ठिते तादिभावावहनतो पटिपत्तिफलेनपि कल्याणं आवहतीति परियोसानकल्याणोति एवं आदिमज्झपरियोसानकल्याणत्ता स्वाक्खातो।
यं पनेस भगवा धम्मं देसेन्तो सासनब्रह्मचरियं मग्गब्रह्मचरियञ्च पकासेति नानानयेहि दीपेति, तं यथानुरूपं अत्थसम्पत्तिया सात्थं, ब्यञ्जनसम्पत्तिया सब्यञ्जनं। सङ्कासनपकासनविवरणविभजनउत्तानीकरणपञ्ञत्तिअत्थपदसमायोगतो सात्थं, अक्खरपदब्यञ्जनाकारनिरुत्तिनिद्देससम्पत्तिया सब्यञ्जनं। अत्थगम्भीरतापटिवेधगम्भीरताहि सात्थं, धम्मगम्भीरतादेसनागम्भीरताहि सब्यञ्जनं। अत्थपटिभानपटिसम्भिदाविसयतो सात्थं, धम्मनिरुत्तिपटिसम्भिदाविसयतो सब्यञ्जनं। पण्डितवेदनीयतो परिक्खकजनप्पसादकन्ति सात्थं, सद्धेय्यतो लोकियजनप्पसादकन्ति सब्यञ्जनं। गम्भीराधिप्पायतो सात्थं, उत्तानपदतो सब्यञ्जनं। उपनेतब्बस्स अभावतो सकलपरिपुण्णभावेन केवलपरिपुण्णं। अपनेतब्बस्स अभावतो निद्दोसभावेन परिसुद्धं।
अपिच पटिपत्तिया अधिगमब्यत्तितो सात्थं, परियत्तिया आगमब्यत्तितो सब्यञ्जनं, सीलादिपञ्चधम्मक्खन्धयुत्ततो केवलपरिपुण्णं, निरुपक्किलेसतो नित्तरणत्थाय पवत्तितो लोकामिसनिरपेक्खतो च परिसुद्धन्ति एवं सात्थसब्यञ्जनकेवलपरिपुण्णपरिसुद्धब्रह्मचरियप्पकासनतो स्वाक्खातो।
अत्थविपल्लासाभावतो वा सुट्ठु अक्खातोति स्वाक्खातो। यथा हि अञ्ञतित्थियानं धम्मस्स अत्थो विपल्लासमापज्जति, अन्तरायिकाति वुत्तधम्मानं अन्तरायिकत्ताभावतो, निय्यानिकाति वुत्तधम्मानं निय्यानिकत्ताभावतो। तेन ते दुरक्खातधम्मायेव होन्ति, न तथा भगवतो धम्मस्स अत्थो विपल्लासमापज्जति। इमे धम्मा अन्तरायिका, इमे धम्मा निय्यानिकाति एवं वुत्तधम्मानं तथाभावानतिक्कमनतोति। एवं ताव परियत्तिधम्मो स्वाक्खातो।
लोकुत्तरधम्मो पन निब्बानानुरूपाय पटिपत्तिया पटिपदानुरूपस्स च निब्बानस्स अक्खातत्ता स्वाक्खातो। यथाह – ‘‘सुपञ्ञत्ता खो पन तेन भगवता सावकानं निब्बानगामिनी पटिपदा संसन्दति निब्बानञ्च पटिपदा च। सेय्यथापि नाम गङ्गोदकं यमुनोदकेन संसन्दति समेति, एवमेव सुपञ्ञत्ता (दी॰ नि॰ २.२९६) तेन भगवता सावकानं निब्बानगामिनी पटिपदा संसन्दति निब्बानञ्च पटिपदा चा’’ति। अरियमग्गो चेत्थ अन्तद्वयं अनुपगम्म मज्झिमा पटिपदाभूतोव ‘‘मज्झिमा पटिपदा’’ति अक्खातत्ता स्वाक्खातो। सामञ्ञफलानि पटिपस्सद्धकिलेसानेव ‘‘पटिपस्सद्धकिलेसानी’’ति अक्खातत्ता स्वाक्खातानि। निब्बानं सस्सतामतताणलेणादिसभावमेव सस्सतादिसभाववसेन अक्खातत्ता स्वाक्खातन्ति एवं लोकुत्तरधम्मोपि स्वाक्खातो।
१४८. सन्दिट्ठिकोति एत्थ पन अरियमग्गो ताव अत्तनो सन्ताने रागादीनं अभावं करोन्तेन अरियपुग्गलेन सामं दट्ठब्बोति सन्दिट्ठिको। यथाह –‘‘रत्तो खो, ब्राह्मण, रागेन अभिभूतो परियादिण्णचित्तो अत्तब्याबाधायपि चेतेति, परब्याबाधायपि चेतेति, उभयब्याबाधायपि चेतेति। चेतसिकं दुक्खं दोमनस्सं पटिसंवेदेति। रागे पहीने नेव अत्तब्याबाधाय चेतेति, न परब्याबाधाय चेतेति, न उभयब्याबाधाय चेतेति, न चेतसिकं दुक्खं दोमनस्सं पटिसंवेदेति। एवम्पि खो, ब्राह्मण, सन्दिट्ठिको धम्मो होती’’ति(अ॰ नि॰ ३.५४)। अपिच नवविधोपि लोकुत्तरधम्मो येन येन अधिगतो होति, तेन तेन परसद्धाय गन्तब्बतं हित्वा पच्चवेक्खणञाणेन सयं दट्ठब्बोति सन्दिट्ठिको। अथ वा पसत्था दिट्ठि सन्दिट्ठि, सन्दिट्ठिया जयतीति सन्दिट्ठिको। तथा हेत्थ अरियमग्गो सम्पयुत्ताय, अरियफलं कारणभूताय, निब्बानं विसयिभूताय सन्दिट्ठिया किलेसे जयति। तस्मा यथा रथेन जयतीति रथिको, एवं नवविधोपि लोकुत्तरधम्मो सन्दिट्ठिया जयतीति सन्दिट्ठिको।
अथ वा दिट्ठन्ति दस्सनं वुच्चति। दिट्ठमेव सन्दिट्ठं, दस्सनन्ति अत्थो। सन्दिट्ठं अरहतीति सन्दिट्ठिको। लोकुत्तरधम्मो हि भावनाभिसमयवसेन सच्छिकिरियाभिसमयवसेन च दिस्समानोयेव वट्टभयं निवत्तेति। तस्मा यथा वत्थं अरहतीति वत्थिको, एवं सन्दिट्ठं अरहतीति सन्दिट्ठिको।
१४९. अत्तनो फलदानं सन्धाय नास्स कालोति अकालो। अकालोयेव अकालिको। न पञ्चाहसत्ताहादिभेदं कालं खेपेत्वा फलं देति, अत्तनो पन पवत्तिसमनन्तरमेव फलदोति वुत्तं होति। अथ वा अत्तनो फलदाने पकट्ठो कालो पत्तो अस्साति कालिको। को सो? लोकियो कुसलधम्मो। अयं पन समनन्तरफलत्ता न कालिकोति अकालिको। इदं मग्गमेव सन्धाय वुत्तं।
१५०. ‘‘एहि पस्स इमं धम्म’’न्ति एवं पवत्तं एहिपस्सविधिं अरहतीति एहिपस्सिको। कस्मा पनेस तं विधिं अरहतीति? विज्जमानत्ता परिसुद्धत्ता च । रित्तमुट्ठियं हि हिरञ्ञं वा सुवण्णं वा अत्थीति वत्वापि ‘‘एहि पस्स इम’’न्ति न सक्का वत्तुं। कस्मा? अविज्जमानत्ता। विज्जमानम्पि च गूथं वा मुत्तं वा मनुञ्ञभावप्पकासनेन चित्तसम्पहंसनत्थं ‘‘एहि पस्स इम’’न्ति न सक्का वत्तुं। अपिच खो पन तिणेहि वा पण्णेहि वा पटिच्छादेतब्बमेव होति। कस्मा? अपरिसुद्धत्ता। अयं पन नवविधोपि लोकुत्तरधम्मो सभावतोव विज्जमानो विगतवलाहके आकासे सम्पुण्णचन्दमण्डलं विय पण्डुकम्बले निक्खित्तजातिमणि विय च परिसुद्धो। तस्मा विज्जमानत्ता परिसुद्धत्ता च एहिपस्सविधिं अरहतीति एहिपस्सिको।
१५१. उपनेतब्बोति ओपनेय्यिको। अयं पनेत्थ विनिच्छयो, उपनयनं उपनयो, आदित्तं चेलं वा सीसं वा अज्झुपेक्खित्वापि भावनावसेन अत्तनो चित्ते उपनयनं अरहतीति ओपनयिको। ओपनयिकोव ओपनेय्यिको। इदं सङ्खते लोकुत्तरधम्मे युज्जति। असङ्खते पन अत्तनो चित्तेन उपनयनं अरहतीति ओपनेय्यिको। सच्छिकिरियावसेन अल्लीयनं अरहतीति अत्थो।
अथ वा निब्बानं उपनेतीति अरियमग्गो उपनेय्यो। सच्छिकातब्बतं उपनेतब्बोति फलनिब्बानधम्मो उपनेय्यो। उपनेय्यो एव ओपनेय्यिको।
१५२. पच्चत्तं वेदितब्बो विञ्ञूहीति सब्बेहिपि उग्घटितञ्ञूआदीहि विञ्ञूहि अत्तनि अत्तनि वेदितब्बो ‘‘भावितो मे मग्गो, अधिगतं फलं, सच्छिकतो निरोधो’’ति। न हि उपज्झायेन भावितेन मग्गेन सद्धिविहारिकस्स किलेसा पहीयन्ति, न सो तस्स फलसमापत्तिया फासुविहरति, न तेन सच्छिकतं निब्बानं सच्छिकरोति। तस्मा न एस परस्स सीसे आभरणं विय दट्ठब्बो, अत्तनो पन चित्तेयेव दट्ठब्बो, अनुभवितब्बो विञ्ञूहीति वुत्तं होति। बालानं पन अविसयो चेस।
अपिच स्वाक्खातो अयं धम्मो। कस्मा? सन्दिट्ठिकत्ता। सन्दिट्ठिको, अकालिकत्ता। अकालिको, एहिपस्सिकत्ता। यो च एहिपस्सिको, सो नाम ओपनेय्यिको होतीति।
१५३. तस्सेवं स्वाक्खाततादिभेदे धम्मगुणे अनुस्सरतो नेव तस्मिं समये रागपरियुट्ठितं चित्तं होति। न दोस…पे॰… न मोहपरियुट्ठितं चित्तं होति। उजुगतमेवस्स तस्मिं समये चित्तं होति धम्मं आरब्भाति (अ॰ नि॰ ६.१०) पुरिमनयेनेव विक्खम्भितनीवरणस्स एकक्खणे झानङ्गानि उप्पज्जन्ति। धम्मगुणानं पन गम्भीरताय नानप्पकारगुणानुस्सरणाधिमुत्तताय वा अप्पनं अप्पत्वा उपचारप्पत्तमेव झानं होति। तदेतं धम्मगुणानुस्सरणवसेन उप्पन्नत्ता धम्मानुस्सतिच्चेव सङ्खं गच्छति।
इमञ्च पन धम्मानुस्सतिं अनुयुत्तो भिक्खु एवं ओपनेय्यिकस्स धम्मस्स देसेतारं इमिनापङ्गेन समन्नागतं सत्थारं नेव अतीतंसे समनुपस्सामि, न पनेतरहि अञ्ञत्र तेन भगवताति एवं धम्मगुणदस्सनेनेव सत्थरि सगारवो होति सप्पतिस्सो। धम्मे गरुचित्तीकारो सद्धादिवेपुल्लं अधिगच्छति, पीतिपामोज्जबहुलो होति, भयभेरवसहो, दुक्खाधिवासनसमत्थो, धम्मेन संवाससञ्ञं पटिलभति, धम्मगुणानुस्सतिया अज्झावुत्थञ्चस्स सरीरम्पि चेतियघरमिव पूजारहं होति, अनुत्तरधम्माधिगमाय चित्तं नमति, वीतिक्कमितब्बवत्थुसमायोगे चस्स धम्मसुधम्मतं समनुस्सरतो हिरोत्तप्पं पच्चुपट्ठाति। उत्तरि अप्पटिविज्झन्तो पन सुगतिपरायनो होति।
तस्मा हवे अप्पमादं, कयिराथ सुमेधसो।
एवं महानुभावाय, धम्मानुस्सतिया सदाति॥
इदं धम्मानुस्सतियं वित्थारकथामुखं।
३. सङ्घानुस्सतिकथा
१५४. सङ्घानुस्सतिं भावेतुकामेनापि रहोगतेन पटिसल्लीनेन ‘‘सुप्पटिपन्नो भगवतो सावकसङ्घो, उजुप्पटिपन्नो भगवतो सावकसङ्घो, ञायप्पटिपन्नो भगवतो सावकसङ्घो, सामीचिप्पटिपन्नो भगवतो सावकसङ्घो, यदिदं चत्तारि पुरिसयुगानि अट्ठ पुरिसपुग्गला , एस भगवतो सावकसङ्घो आहुनेय्यो, पाहुनेय्यो, दक्खिणेय्यो, अञ्जलिकरणीयो, अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति (अ॰ नि॰ ६.१०) एवं अरियसङ्घगुणा अनुस्सरितब्बा।
१५५. तत्थ सुप्पटिपन्नोति सुट्ठु पटिपन्नो, सम्मापटिपदं अनिवत्तिपटिपदं अनुलोमपटिपदं अपच्चनीकपटिपदं धम्मानुधम्मपटिपदं पटिपन्नोति वुत्तं होति। भगवतो ओवादानुसासनिं सक्कच्चं सुणन्तीति सावका। सावकानं सङ्घो सावकसङ्घो, सीलदिट्ठिसामञ्ञताय सङ्घातभावमापन्नो सावकसमूहोति अत्थो। यस्मा पन सा सम्मापटिपदा उजु अवङ्का अकुटिला अजिम्हा, अरियो च ञायोतिपि वुच्चति, अनुच्छविकत्ता च सामीचीतिपि सङ्खं गता। तस्मा तम्पटिपन्नो अरियसङ्घो उजुप्पटिपन्नो ञायप्पटिपन्नो सामीचिप्पटिपन्नोतिपि वुत्तो।
एत्थ च ये मग्गट्ठा, ते सम्मापटिपत्तिसमङ्गिताय सुप्पटिपन्ना। ये फलट्ठा, ते सम्मापटिपदाय अधिगन्तब्बस्स अधिगतत्ता अतीतं पटिपदं सन्धाय सुप्पटिपन्नाति वेदितब्बा।
अपिच स्वाक्खाते धम्मविनये यथानुसिट्ठं पटिपन्नत्तापि अपण्णकपटिपदं पटिपन्नत्तापि सुप्पटिपन्नो।
मज्झिमाय पटिपदाय अन्तद्वयमनुपगम्म पटिपन्नत्ता कायवचीमनोवङ्ककुटिलजिम्हदोसप्पहानाय पटिपन्नत्ता च उजुप्पटिपन्नत्ता च उजुप्पटिपन्नो।
ञायो वुच्चति निब्बानं। तदत्थाय पटिपन्नत्ता ञायप्पटिपन्नो।
यथा पटिपन्ना सामीचिप्पटिपन्नारहा होन्ति, तथा पटिपन्नत्ता सामीचिप्पटिपन्नो।
१५६. यदिदन्ति यानि इमानि। चत्तारि पुरिसयुगानीति युगळवसेन पठममग्गट्ठो फलट्ठोति इदमेकं युगळन्ति एवं चत्तारि पुरिसयुगळानि होन्ति। अट्ठ पुरिसपुग्गलाति पुरिसपुग्गलवसेन एको पठममग्गट्ठो एको फलट्ठोति इमिना नयेन अट्ठेव पुरिसपुग्गला होन्ति । एत्थ च पुरिसोति वा पुग्गलोति वा एकत्थानि एतानि पदानि। वेनेय्यवसेन पनेतं वुत्तं। एस भगवतो सावकसङ्घोति यानिमानि युगवसेन चत्तारि पुरिसयुगानि, पाटिएक्कतो अट्ठ पुरिसपुग्गला, एस भगवतो सावकसङ्घो, आहुनेय्योतिआदीसु आनेत्वा हुनितब्बन्ति आहुनं, दूरतोपि आनेत्वा सीलवन्तेसु दातब्बन्ति अत्थो। चतुन्नं पच्चयानमेतमधिवचनं। तं आहुनं पटिग्गहेतुं युत्तो तस्स महप्फलकरणतोति आहुनेय्यो। अथ वा दूरतोपि आगन्त्वा सब्बसापतेय्यम्पि एत्थ हुनितब्बन्ति आहवनीयो। सक्कादीनम्पि वा आहवनं अरहतीति आहवनीयो। यो चायं ब्राह्मणानं आहवनीयो नाम अग्गि, यत्थ हुतं महप्फलन्ति तेसं लद्धि। सचे हुतस्स महप्फलताय आहवनीयो, सङ्घोव आहवनीयो। सङ्घे हुतञ्हि महप्फलं होति। यथाह –
‘‘यो च वस्ससतं जन्तु, अग्गिं परिचरे वने।
एकञ्च भावितत्तानं, मुहुत्तमपि पूजये।
सायेव पूजना सेय्यो, यञ्चे वस्ससतं हुत’’न्ति॥ (ध॰ प॰ १०७)।
तदेतं निकायन्तरे आहवनीयोति पदं इध आहुनेय्योति इमिना पदेन अत्थतो एकं। ब्यञ्जनतो पनेत्थ किञ्चिमत्तमेव नानं। इति आहुनेय्यो।
पाहुनेय्योति एत्थ पन पाहुनं वुच्चति दिसाविदिसतो आगतानं पियमनापानं ञातिमित्तानमत्थाय सक्कारेन पटियत्तं आगन्तुकदानं। तम्पि ठपेत्वा ते तथारूपे पाहुनके सङ्घस्सेव दातुं युत्तं, सङ्घोव तं पटिग्गहेतुं युत्तो। सङ्घसदिसो हि पाहुनको नत्थि। तथा हेस एकबुद्धन्तरे च दिस्सति, अब्बोकिण्णञ्च पियमनापत्तकरेहि धम्मेहि समन्नागतोति। एवं पाहुनमस्स दातुं युत्तं पाहुनञ्च पटिग्गहेतुं युत्तोति पाहुनेय्यो। येसं पन पाहवनीयोति पाळि, तेसं यस्मा सङ्घो पुब्बकारमरहति, तस्मा सब्बपठमं आनेत्वा एत्थ हुनितब्बन्ति पाहवनीयो। सब्बप्पकारेन वा आहवनमरहतीति पाहवनीयो। स्वायमिध तेनेव अत्थेन पाहुनेय्योति वुच्चति।
दक्खिणाति पन परलोकं सद्दहित्वा दातब्बदानं वुच्चति। तं दक्खिणं अरहति, दक्खिणाय वा हितो यस्मा नं महप्फलकरणताय विसोधेतीति दक्खिणेय्यो।
उभो हत्थे सिरस्मिं पतिट्ठपेत्वा सब्बलोकेन कयिरमानं अञ्जलिकम्मं अरहतीति अञ्जलिकरणीयो।
अनुत्तरं पुञ्ञक्खेत्तं लोकस्साति सब्बलोकस्स असदिसं पुञ्ञविरूहनट्ठानं। यथा हि रञ्ञो वा अमच्चस्स वा सालीनं वा यवानं वा विरूहनट्ठानं रञ्ञो सालिक्खेत्तं रञ्ञो यवक्खेत्तन्ति वुच्चति, एवं सङ्घो सब्बलोकस्स पुञ्ञानं विरूहनट्ठानं। सङ्घं निस्साय हि लोकस्स नानप्पकारहितसुखसंवत्तनिकानि पुञ्ञानि विरूहन्ति। तस्मा सङ्घो अनुत्तरं पुञ्ञक्खेत्तं लोकस्साति।
१५७. एवं सुप्पटिपन्नतादिभेदे सङ्घगुणे अनुस्सरतो नेव तस्मिं समये रागपरियुट्ठितं चित्तं होति। न दोस…पे॰… न मोहपरियुट्ठितं चित्तं होति। उजुगतमेवस्स तस्मिं समये चित्तं होति सङ्घं आरब्भाति (अ॰ नि॰ ६.१०) पुरिमनयेनेव विक्खम्भितनीवरणस्स एकक्खणे झानङ्गानि उप्पज्जन्ति। सङ्घगुणानं पन गम्भीरताय नानप्पकारगुणानुस्सरणाधिमुत्तताय वा अप्पनं अप्पत्वा उपचारप्पत्तमेव झानं होति। तदेतं सङ्घगुणानुस्सरणवसेन उप्पन्नत्ता सङ्घानुस्सतिच्चेव सङ्खं गच्छति।
इमञ्च पन सङ्घानुस्सतिं अनुयुत्तो भिक्खु सङ्घे सगारवो होति सप्पतिस्सो। सद्धादिवेपुल्लं अधिगच्छति, पीतिपामोज्जबहुलो होति, भयभेरवसहो, दुक्खाधिवासनसमत्थो, सङ्घेन संवाससञ्ञं पटिलभति। सङ्घगुणानुस्सतिया अज्झावुत्थञ्चस्स सरीरं सन्निपतितसङ्घमिव उपोसथागारं पूजारहं होति, सङ्घगुणाधिगमाय चित्तं नमति, वीतिक्कमितब्बवत्थुसमायोगे चस्स सम्मुखा सङ्घं पस्सतो विय हिरोत्तप्पं पच्चुपट्ठाति, उत्तरि अप्पटिविज्झन्तो पन सुगतिपरायनो होति।
तस्मा हवे अप्पमादं, कयिराथ सुमेधसो।
एवं महानुभावाय, सङ्घानुस्सतिया सदाति॥
इदं सङ्घानुस्सतियं वित्थारकथामुखं।
४. सीलानुस्सतिकथा
१५८. सीलानुस्सतिं भावेतुकामेन पन रहोगतेन पटिसल्लीनेन ‘‘अहो वत मे सीलानि अखण्डानि अच्छिद्दानि असबलानि अकम्मासानि भुजिस्सानि विञ्ञुप्पसत्थानि अपरामट्ठानि समाधिसंवत्तनिकानी’’ति (अ॰ नि॰ ६.१०) एवं अखण्डतादिगुणवसेन अत्तनो सीलानि अनुस्सरितब्बानि। तानि च गहट्ठेन गहट्ठसीलानि, पब्बजितेन पब्बजितसीलानि।
गहट्ठसीलानि वा होन्तु पब्बजितसीलानि वा, येसं आदिम्हि वा अन्ते वा एकम्पि न भिन्नं, तानि परियन्ते छिन्नसाटको विय न खण्डानीति अखण्डानि। येसं वेमज्झे एकम्पि न भिन्नं, तानि मज्झे विनिविद्धसाटको विय न छिद्दानीति अच्छिद्दानि। येसं पटिपाटिया द्वे वा तीणि वा न भिन्नानि, तानि पिट्ठिया वा कुच्छिया वा उट्ठितेन दीघवट्टादिसण्ठानेन विसभागवण्णेन काळरत्तादीनं अञ्ञतरसरीरवण्णा गावी विय न सबलानीति असबलानि। यानि अन्तरन्तरा न भिन्नानि, तानि विसभागबिन्दुविचित्रा गावी विय न कम्मासानीति अकम्मासानि। अविसेसेन वा सब्बानिपि सत्तविधेन मेथुनसंयोगेन कोधुपनाहादीहि च पापधम्मेहि अनुपहतत्ता अखण्डानि अच्छिद्दानि असबलानि अकम्मासानि। तानियेव तण्हादासब्यतो मोचेत्वा भुजिस्सभावकरणेन भुजिस्सानि। बुद्धादीहि विञ्ञूहि पसत्थत्ता विञ्ञुप्पसत्थानि। तण्हादिट्ठीहि अपरामट्ठताय केनचि वा अयं ते सीलेसु दोसोति एवं परामट्ठुं असक्कुणेय्यताय अपरामट्ठानि। उपचारसमाधिं अप्पनासमाधिं वा, अथ वा पन मग्गसमाधिं फलसमाधिञ्चापि संवत्तेन्तीति समाधिसंवत्तनिकानि।
१५९. एवं अखण्डतादिगुणवसेन अत्तनो सीलानि अनुस्सरतो नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति। न दोस…पे॰… न मोहपरियुट्ठितं चित्तं होति। उजुगतमेवस्स तस्मिं समये चित्तं होति, सीलं आरब्भाति पुरिमनयेनेव विक्खम्भितनीवरणस्स एकक्खणे झानङ्गानि उप्पज्जन्ति। सीलगुणानं पन गम्भीरताय नानप्पकारगुणानुस्सरणाधिमुत्तताय वा अप्पनं अप्पत्वा उपचारप्पत्तमेव झानं होति। तदेतं सीलगुणानुस्सरणवसेन उप्पन्नत्ता सीलानुस्सतिच्चेव सङ्खं गच्छति।
इमञ्च पन सीलानुस्सतिं अनुयुत्तो भिक्खु सिक्खाय सगारवो होति सभागवुत्ति, पटिसन्थारे अप्पमत्तो, अत्तानुवादादिभयविरहितो, अणुमत्तेसु वज्जेसु भयदस्सावी, सद्धादिवेपुल्लं अधिगच्छति, पीतिपामोज्जबहुलो होति। उत्तरि अप्पटिविज्झन्तो पन सुगतिपरायनो होति।
तस्मा हवे अप्पमादं, कयिराथ सुमेधसो।
एवं महानुभावाय, सीलानुस्सतिया सदाति॥
इदं सीलानुस्सतियं वित्थारकथामुखं।
५. चागानुस्सतिकथा
१६०. चागानुस्सतिं भावेतुकामेन पन पकतिया चागाधिमुत्तेन निच्चप्पवत्तदानसंविभागेन भवितब्बं। अथ वा पन भावनं आरभन्तेन इतो दानि पभुति सति पटिग्गाहके अन्तमसो एकालोपमत्तम्पि दानं अदत्वा न भुञ्जिस्सामीति समादानं कत्वा तंदिवसं गुणविसिट्ठेसु पटिग्गाहकेसु यथासत्ति यथाबलं दानं दत्वा तत्थ निमित्तं गण्हित्वा रहोगतेन पटिसल्लीनेन ‘‘लाभा वत मे सुलद्धं वत मे, योहं मच्छेरमलपरियुट्ठिताय पजाय विगतमलमच्छेरेन चेतसा विहरामि मुत्तचागो पयतपाणि वोस्सग्गरतो याचयोगो दानसंविभागरतो’’ति एवं विगतमलमच्छेरतादिगुणवसेन अत्तनो चागो अनुस्सरितब्बो।
तत्थ लाभा वत मेति मय्हं वत लाभा, ये इमे ‘‘आयुं खो पन दत्वा आयुस्स भागी होति दिब्बस्स वा मानुसस्स वा’’ इति (अ॰ नि॰ ५.३७) च, ‘‘ददं पियो होति भजन्ति नं बहू’’ इति (अ॰ नि॰ ५.३४) च, ‘‘ददमानो पियो होति, सतं धम्मं अनुक्कमं’’ इति (अ॰ नि॰ ५.३५) च एवमादीहि नयेहि भगवता दायकस्स लाभा संवण्णिता, ते मय्हं अवस्सं भागिनोति अधिप्पायो। सुलद्धं वत मेति यं मया इदं सासनं मनुस्सत्तं वा लद्धं, तं सुलद्धं वत मे। कस्मा ? योहं मच्छेरमलपरियुट्ठिताय पजाय…पे॰… दानसंविभागरतोति।
तत्थ मच्छेरमलपरियुट्ठितायाति मच्छेरमलेन अभिभूताय। पजायाति पजायनवसेन सत्ता वुच्चन्ति। तस्मा अत्तनो सम्पत्तीनं परसाधारणभावमसहनलक्खणेन चित्तस्स पभस्सरभावदूसकानं कण्हधम्मानं अञ्ञतरेन मच्छेरमलेन अभिभूतेसु सत्तेसूति अयमेत्थ अत्थो। विगतमलमच्छेरेनाति अञ्ञेसम्पि रागदोसादिमलानञ्चेव मच्छेरस्स च विगतत्ता विगतमलमच्छेरेन। चेतसा विहरामीति यथावुत्तप्पकारचित्तो हुत्वा वसामीति अत्थो। सुत्तेसु पन महानामसक्कस्स सोतापन्नस्स सतो निस्सयविहारं पुच्छतो निस्सयविहारवसेन देसितत्ता अगारं अज्झावसामीति वुत्तं। तत्थ अभिभवित्वा वसामीति अत्थो।
मुत्तचागोति विस्सट्ठचागो। पयतपाणीति परिसुद्धहत्थो। सक्कच्चं सहत्था देय्यधम्मं दातुं सदा धोतहत्थोयेवाति वुत्तं होति। वोस्सग्गरतोति वोस्सज्जनं वोस्सग्गो, परिच्चागोति अत्थो। तस्मिं वोस्सग्गे सतताभियोगवसेन रतोति वोस्सग्गरतो। याचयोगोति यं यं परे याचन्ति, तस्स तस्स दानतो याचनयोगोति अत्थो। याजयोगोतिपि पाठो। यजनसङ्खातेन याजेन युत्तोति अत्थो। दानसंविभागरतोति दाने च संविभागे च रतो। अहञ्हि दानञ्च देमि, अत्तना परिभुञ्जितब्बतोपि च संविभागं करोमि, एत्थेव चस्मि उभये रतोति एवं अनुस्सरतीति अत्थो।
१६१. तस्सेवं विगतमलमच्छेरतादिगुणवसेन अत्तनो चागं अनुस्सरतो नेव तस्मिं समये रागपरियुट्ठितं चित्तं होति। न दोस…पे॰… न मोहपरियुट्ठितं चित्तं होति। उजुगतमेवस्स तस्मिं समये चित्तं होति चागं आरब्भाति (अ॰ नि॰ ५.१०) पुरिमनयेनेव विक्खम्भितनीवरणस्स एकक्खणे झानङ्गानि उप्पज्जन्ति। चागगुणानं पन गम्भीरताय नानप्पकारचागगुणानुस्सरणाधिमुत्तताय वा अप्पनं अप्पत्वा उपचारप्पत्तमेव झानं होति। तदेतं चागगुणानुस्सरणवसेन उप्पन्नत्ता चागानुस्सतिच्चेव सङ्खं गच्छति।
इमञ्च पन चागानुस्सतिं अनुयुत्तो भिक्खु भिय्योसो मत्ताय चागाधिमुत्तो होति, अलोभज्झासयो, मेत्ताय अनुलोमकारी, विसारदो, पीतिपामोज्जबहुलो, उत्तरि अप्पटिविज्झन्तो पन सुगतिपरायनो होति।
तस्मा हवे अप्पमादं, कयिराथ सुमेधसो।
एवं महानुभावाय, चागानुस्सतिया सदाति॥
इदं चागानुस्सतियं वित्थारकथामुखं।
६. देवतानुस्सतिकथा
१६२. देवतानुस्सतिं भावेतुकामेन पन अरियमग्गवसेन समुदागतेहि सद्धादीहि गुणेहि समन्नागतेन भवितब्बं। ततो रहोगतेन पटिसल्लीनेन ‘‘सन्ति देवा चातुमहाराजिका, सन्ति देवा तावतिंसा, यामा, तुसिता, निम्मानरतिनो, परनिम्मितवसवत्तिनो, सन्ति देवा ब्रह्मकायिका, सन्ति देवा ततुत्तरि, यथारूपाय सद्धाय समन्नागता ता देवता इतो चुता तत्थ उपपन्ना, मय्हम्पि तथारूपा सद्धा संविज्जति। यथारूपेन सीलेन। यथारूपेन सुतेन। यथारूपेन चागेन। यथारूपाय पञ्ञाय समन्नागता ता देवता इतो चुता तत्थ उपपन्ना, मय्हम्पि तथारूपा पञ्ञा संविज्जती’’ति (अ॰ नि॰ ६.१०) एवं देवता सक्खिट्ठाने ठपेत्वा अत्तनो सद्धादिगुणा अनुस्सरितब्बा।
सुत्ते पन यस्मिं महानाम समये अरियसावको अत्तनो च तासञ्च देवतानं सद्धञ्च सीलञ्च सुतञ्च चागञ्च पञ्ञञ्च अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होतीति वुत्तं। किञ्चापि वुत्तं, अथ खो तं सक्खिट्ठाने ठपेतब्बदेवतानं अत्तनो सद्धादीहि समानगुणदीपनत्थं वुत्तन्ति वेदितब्बं। अट्ठकथायञ्हि देवता सक्खिट्ठाने ठपेत्वा अत्तनो गुणे अनुस्सरतीति दळ्हं कत्वा वुत्तं।
१६३. तस्मा पुब्बभागे देवतानं गुणे अनुस्सरित्वा अपरभागे अत्तनो संविज्जमाने सद्धादिगुणे अनुस्सरतो चस्स नेव तस्मिं समये रागपरियुट्ठितं चित्तं होति। न दोस…पे॰… न मोहपरियुट्ठितं चित्तं होति, उजुगतमेवस्स तस्मिं समये चित्तं होति देवता आरब्भाति (अ॰ नि॰ ६.१०) पुरिमनयेनेव विक्खम्भितनीवरणस्स एकक्खणे झानङ्गानि उप्पज्जन्ति। सद्धादिगुणानं पन गम्भीरताय नानप्पकारगुणानुस्सरणाधिमुत्तताय वा अप्पनं अप्पत्वा उपचारप्पत्तमेव झानं होति। तदेतं देवतानं गुणसदिससद्धादिगुणानुस्सरणवसेन देवतानुस्सतिच्चेव सङ्खं गच्छति।
इमञ्च पन देवतानुस्सतिं अनुयुत्तो भिक्खु देवतानं पियो होति मनापो, भिय्योसो मत्ताय सद्धादिवेपुल्लं अधिगच्छति, पीतिपामोज्जबहुलो विहरति। उत्तरि अप्पटिविज्झन्तो पन सुगतिपरायनो होति।
तस्मा हवे अप्पमादं, कयिराथ सुमेधसो।
एवं महानुभावाय, देवतानुस्सतिया सदाति॥
इदं देवतानुस्सतियं वित्थारकथामुखं।
पकिण्णककथा
१६४. यं पन एतासं वित्थारदेसनायं ‘‘उजुगतमेवस्स तस्मिं समये चित्तं होति तथागतं आरब्भा’’तिआदीनि वत्वा ‘‘उजुगतचित्तो खो पन, महानाम, अरियसावको लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं, पमुदितस्स पीति जायती’’ति (अ॰ नि॰ ६.१०) वुत्तं, तत्थ इतिपि सो भगवातिआदीनं अत्थं निस्साय उप्पन्नं तुट्ठिं सन्धाय लभति अत्थवेदन्ति वुत्तं। पाळिं निस्साय उप्पन्नं तुट्ठिं सन्धाय लभति धम्मवेदं। उभयवसेन लभति धम्मूपसंहितं पामोज्जन्ति वुत्तन्ति वेदितब्बं।
यञ्च देवतानुस्सतियं देवता आरब्भाति वुत्तं, तं पुब्बभागे देवता आरब्भ पवत्तचित्तवसेन देवतागुणसदिसे वा देवताभावनिप्फादके गुणे आरब्भ पवत्तचित्तवसेन वुत्तन्ति वेदितब्बं।
१६५. इमा पन छ अनुस्सतियो अरियसावकानञ्ञेव इज्झन्ति। तेसं हि बुद्धधम्मसङ्घगुणा पाकटा होन्ति। ते च अखण्डतादिगुणेहि सीलेहि, विगतमलमच्छेरेन चागेन, महानुभावानं देवतानं गुणसदिसेहि सद्धादिगुणेहि समन्नागता। महानामसुत्ते (अ॰ नि॰ ६.१०) च सोतापन्नस्स निस्सयविहारं पुट्ठेन भगवता सोतापन्नस्स निस्सयविहारदस्सनत्थमेव एता वित्थारतो कथिता।
गेधसुत्तेपि ‘‘इध, भिक्खवे, अरियसावको तथागतं अनुस्सरति, इतिपि सो भगवा…पे॰… उजुगतमेवस्स तस्मिं समये चित्तं होति निक्खन्तं मुत्तं वुट्ठितं गेधम्हा। गेधोति खो, भिक्खवे, पञ्चन्नेतं कामगुणानमधिवचनं। इदम्पि खो, भिक्खवे, आरम्मणं करित्वा एवमिधेकच्चे सत्ता विसुज्झन्ती’’ति (अ॰ नि॰ ६.२५) एवं अरियसावकस्स अनुस्सतिवसेन चित्तं विसोधेत्वा उत्तरि परमत्थविसुद्धिअधिगमत्थाय कथिता।
आयस्मता महाकच्चानेन देसिते सम्बाधोकाससुत्तेपि ‘‘अच्छरियं, आवुसो, अब्भुतं, आवुसो, यावञ्चिदं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सम्बाधे ओकासाधिगमो अनुबुद्धो सत्तानं विसुद्धिया…पे॰… निब्बानस्स सच्छिकिरियाय यदिदं छ अनुस्सतिट्ठानानि। कतमानि छ? इधावुसो, अरियसावको तथागतं अनुस्सरति…पे॰… एवमिधेकच्चे सत्ता विसुद्धिधम्मा भवन्ती’’ति (अ॰ नि॰ ६.२६) एवं अरियसावकस्सेव परमत्थविसुद्धिधम्मताय ओकासाधिगमवसेन कथिता।
उपोसथसुत्तेपि ‘‘कथञ्च, विसाखे, अरियूपोसथो होति? उपक्किलिट्ठस्स, विसाखे, चित्तस्स उपक्कमेन परियोदपना होति। कथञ्च, विसाखे, उपक्किलिट्ठस्स चित्तस्स उपक्कमेन परियोदपना होति? इध, विसाखे, अरियसावको तथागतं अनुस्सरती’’ति (अ॰ नि॰ ३.७१) एवं अरियसावकस्सेव उपोसथं उपवसतो चित्तविसोधनकम्मट्ठानवसेन उपोसथस्स महप्फलभावदस्सनत्थं कथिता।
एकादसनिपातेपि ‘‘सद्धो खो, महानाम, आराधको होति, नो अस्सद्धो। आरद्धवीरियो, उपट्ठितसति, समाहितो, पञ्ञवा, महानाम , आराधको होति, नो दुप्पञ्ञो। इमेसु खो त्वं, महानाम, पञ्चसु धम्मेसु पतिट्ठाय छ धम्मे उत्तरि भावेय्यासि। इध त्वं, महानाम, तथागतं अनुस्सरेय्यासि इतिपि सो भगवा’’ति (अ॰ नि॰ ११.११) एवं अरियसावकस्सेव ‘‘तेसं नो, भन्ते, नानाविहारेन विहरतं केनस्स विहारेन विहरितब्ब’’न्ति पुच्छतो विहारदस्सनत्थं कथिता।
१६६. एवं सन्तेपि परिसुद्धसीलादिगुणसमन्नागतेन पुथुज्जनेनापि मनसि कातब्बा। अनुस्सववसेनापि हि बुद्धादीनं गुणे अनुस्सरतो चित्तं पसीदतियेव। यस्सानुभावेन नीवरणानि विक्खम्भेत्वा उळारपामोज्जो विपस्सनं आरभित्वा अरहत्तंयेव सच्छिकरेय्य कटअन्धकारवासी फुस्सदेवत्थेरो विय।
सो किरायस्मा मारेन निम्मितं बुद्धरूपं दिस्वा ‘‘अयं ताव सरागदोसमोहो एवं सोभति, कथं नु खो भगवा न सोभति, सो हि सब्बसो वीतरागदोसमोहो’’ति बुद्धारम्मणं पीतिं पटिलभित्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणीति।
इति साधुजनपामोज्जत्थाय कते विसुद्धिमग्गे
समाधिभावनाधिकारे
छअनुस्सतिनिद्देसो नाम
सत्तमो परिच्छेदो।