०६. असुभकम्मट्ठाननिद्देसो

६. असुभकम्मट्ठाननिद्देसो

उद्धुमातकादिपदत्थवण्णना

१०२. कसिणानन्तरमुद्दिट्ठेसु पन उद्धुमातकं, विनीलकं, विपुब्बकं, विच्छिद्दकं, विक्खायितकं, विक्खित्तकं, हतविक्खित्तकं, लोहितकं, पुळवकं, अट्ठिकन्ति दससु अविञ्‍ञाणकासुभेसु भस्ता विय वायुना उद्धं जीवितपरियादाना यथानुक्‍कमं समुग्गतेन सूनभावेन उद्धुमातत्ता उद्धुमातं, उद्धुमातमेव उद्धुमातकं। पटिक्‍कूलत्ता वा कुच्छितं उद्धुमातन्ति उद्धुमातकं। तथारूपस्स छवसरीरस्सेतं अधिवचनं।
विनीलं वुच्‍चति विपरिभिन्‍ननीलवण्णं, विनीलमेव विनीलकं। पटिक्‍कूलत्ता वा कुच्छितं विनीलन्ति विनीलकं। मंसुस्सदट्ठानेसु रत्तवण्णस्स पुब्बसन्‍निचयट्ठानेसु सेतवण्णस्स येभुय्येन च नीलवण्णस्स नीलट्ठाने नीलसाटकपारुतस्सेव छवसरीरस्सेतमधिवचनं।
परिभिन्‍नट्ठानेसु विस्सन्दमानं पुब्बं विपुब्बं, विपुब्बमेव विपुब्बकं। पटिक्‍कूलत्ता वा कुच्छितं विपुब्बन्ति विपुब्बकं। तथारूपस्स छवसरीरस्सेतमधिवचनं।
विच्छिद्दं वुच्‍चति द्विधा छिन्दनेन अपधारितं, विच्छिद्दमेव विच्छिद्दकं। पटिक्‍कूलत्ता वा कुच्छितं विच्छिद्दन्ति विच्छिद्दकं। वेमज्झे छिन्‍नस्स छवसरीरस्सेतमधिवचनं।
इतो च एत्तो च विविधाकारेन सोणसिङ्गालादीहि खादितन्ति विक्खायितं, विक्खायितमेव विक्खायितकं। पटिक्‍कूलत्ता वा कुच्छितं विक्खायितन्ति विक्खायितकं। तथारूपस्स छवसरीरस्सेतमधिवचनं।
विविधं खित्तं विक्खित्तं, विक्खित्तमेव विक्खित्तकं। पटिक्‍कूलत्ता वा कुच्छितं विक्खित्तन्ति विक्खित्तकं। अञ्‍ञेन हत्थं अञ्‍ञेन पादं अञ्‍ञेन सीसन्ति एवं ततो ततो खित्तस्स छवसरीरस्सेतमधिवचनं।
हतञ्‍च तं पुरिमनयेनेव विक्खित्तकञ्‍चाति हतविक्खित्तकं। काकपदाकारेन अङ्गपच्‍चङ्गेसु सत्थेन हनित्वा वुत्तनयेन विक्खित्तस्स छवसरीरस्सेतमधिवचनं।
लोहितं किरति विक्खिपति इतो चितो च पग्घरतीति लोहितकं। पग्घरितलोहितमक्खितस्स छवसरीरस्सेतमधिवचनं।
पुळवा वुच्‍चन्ति किमयो, पुळवे किरतीति पुळवकं। किमिपरिपुण्णस्स छवसरीरस्सेतमधिवचनं।
अट्ठियेव अट्ठिकं। पटिक्‍कूलत्ता वा कुच्छितं अट्ठीति अट्ठिकं। अट्ठिसङ्खलिकायपि एकट्ठिकस्सपेतमधिवचनं। इमानि च पन उद्धुमातकादीनि निस्साय उप्पन्‍ननिमित्तानम्पि निमित्तेसु पटिलद्धज्झानानम्पेतानेव नामानि।

उद्धुमातककम्मट्ठानम्

१०३. तत्थ उद्धुमातकसरीरे उद्धुमातकनिमित्तं उप्पादेत्वा उद्धुमातकसङ्खातं झानं भावेतुकामेन योगिना पथवीकसिणे वुत्तनयेनेव वुत्तप्पकारं आचरियं उपसङ्कमित्वा कम्मट्ठानं उग्गहेतब्बं। तेनस्स कम्मट्ठानं कथेन्तेन असुभनिमित्तत्थाय गमनविधानं, समन्ता निमित्तुपलक्खणं, एकादसविधेन निमित्तग्गाहो, गतागतमग्गपच्‍चवेक्खणन्ति एवं अप्पनाविधानपरियोसानं सब्बं कथेतब्बं। तेनापि सब्बं साधुकं उग्गहेत्वा पुब्बे वुत्तप्पकारं सेनासनं उपगन्त्वा उद्धुमातकनिमित्तं परियेसन्तेन विहातब्बं।
१०४. एवं विहरन्तेन च असुकस्मिं नाम गामद्वारे वा अटविमुखे वा पन्थे वा पब्बतपादे वा रुक्खमूले वा सुसाने वा उद्धुमातकसरीरं निक्खित्तन्ति कथेन्तानं वचनं सुत्वापि न तावदेव अतित्थेन पक्खन्दन्तेन विय गन्तब्बं। कस्मा? असुभं हि नामेतं वाळमिगाधिट्ठितम्पि अमनुस्साधिट्ठितम्पि होति। तत्रस्स जीवितन्तरायोपि सिया। गमनमग्गो वा पनेत्थ गामद्वारेन वा नहानतित्थेन वा केदारकोटिया वा होति। तत्थ विसभागरूपं आपाथमागच्छति, तदेव वा सरीरं विसभागं होति। पुरिसस्स हि इत्थिसरीरं इत्थिया च पुरिससरीरं विसभागं, तदेतं अधुनामतं सुभतोपि उपट्ठाति, तेनस्स ब्रह्मचरियन्तरायोपि सिया। सचे पन ‘‘नयिदं मादिसस्स भारिय’’न्ति अत्तानं तक्‍कयति, एवं तक्‍कयमानेन गन्तब्बं।
१०५. गच्छन्तेन च सङ्घत्थेरस्स वा अञ्‍ञतरस्स वा अभिञ्‍ञातस्स भिक्खुनो कथेत्वा गन्तब्बं। कस्मा? सचे हिस्स सुसाने अमनुस्ससीहब्यग्घादीनं रूपसद्दादिअनिट्ठारम्मणाभिभूतस्स अङ्गपच्‍चङ्गानि वा पवेधेन्ति, भुत्तं वा न परिसण्ठाति, अञ्‍ञो वा आबाधो होति। अथस्स सो विहारे पत्तचीवरं सुरक्खितं करिस्सति। दहरे वा सामणेरे वा पहिणित्वा तं भिक्खुं पटिजग्गिस्सति। अपिच सुसानं नाम निरासङ्कट्ठानन्ति मञ्‍ञमाना कतकम्मापि अकतकम्मापि चोरा समोसरन्ति। ते मनुस्सेहि अनुबद्धा भिक्खुस्स समीपे भण्डकं छड्डेत्वापि पलायन्ति। मनुस्सा ‘‘सहोड्ढं चोरं अद्दसामा’’ति भिक्खुं गहेत्वा विहेठेन्ति। अथस्स सो ‘‘मा इमं विहेठयित्थ, ममायं कथेत्वा इमिना नाम कम्मेन गतो’’ति ते मनुस्से सञ्‍ञापेत्वा सोत्थिभावं करिस्सति। अयं आनिसंसो कथेत्वा गमने। तस्मा वुत्तप्पकारस्स भिक्खुनो कथेत्वा असुभनिमित्तदस्सने सञ्‍जाताभिलासेन यथानाम खत्तियो अभिसेकट्ठानं, यजमानो यञ्‍ञसालं, अधनो वा पन निधिट्ठानं पीतिसोमनस्सजातो गच्छति, एवं पीतिसोमनस्सं उप्पादेत्वा अट्ठकथासु वुत्तेन विधिना गन्तब्बं। वुत्तञ्हेतं –
‘‘उद्धुमातकं असुभनिमित्तं उग्गण्हन्तो एको अदुतियो गच्छति उपट्ठिताय सतिया असम्मुट्ठाय अन्तोगतेहि इन्द्रियेहि अबहिगतेन मानसेन गतागतमग्गं पच्‍चवेक्खमानो। यस्मिं पदेसे उद्धुमातकं असुभनिमित्तं निक्खित्तं होति, तस्मिं पदेसे पासाणं वा वम्मिकं वा रुक्खं वा गच्छं वा लतं वा सनिमित्तं करोति, सारम्मणं करोति। सनिमित्तं कत्वा सारम्मणं कत्वा उद्धुमातकं असुभनिमित्तं सभावभावतो उपलक्खेति, वण्णतोपि लिङ्गतोपि सण्ठानतोपि दिसतोपि ओकासतोपि परिच्छेदतोपि सन्धितो विवरतो निन्‍नतो थलतो समन्ततो। सो तं निमित्तं सुग्गहितं करोति , सूपधारितं उपधारेति, सुववत्थितं ववत्थपेति। सो तं निमित्तं सुग्गहितं कत्वा सूपधारितं उपधारेत्वा सुववत्थितं ववत्थपेत्वा एको अदुतियो गच्छति उपट्ठिताय सतिया असम्मुट्ठाय अन्तोगतेहि इन्द्रियेहि अबहिगतेन मानसेन गतागतमग्गं पच्‍चवेक्खमानो। सो चङ्कमन्तोपि तब्भागियञ्‍ञेव चङ्कमं अधिट्ठाति। निसीदन्तोपि तब्भागियञ्‍ञेव आसनं पञ्‍ञपेति।
‘‘समन्ता निमित्तुपलक्खणा किमत्थिया किमानिसंसाति? समन्ता निमित्तुपलक्खणा असम्मोहत्था असम्मोहानिसंसा। एकादसविधेन निमित्तग्गाहो किमत्थियो किमानिसंसोति? एकादसविधेन निमित्तग्गाहो उपनिबन्धनत्थो उपनिबन्धनानिसंसो। गतागतमग्गपच्‍चवेक्खणा किमत्थिया किमानिसंसाति? गतागतमग्गपच्‍चवेक्खणा वीथिसम्पटिपादनत्था वीथिसम्पटिपादनानिसंसा।
‘‘सो आनिसंसदस्सावी रतनसञ्‍ञी हुत्वा चित्तीकारं उपट्ठपेत्वा सम्पियायमानो तस्मिं आरम्मणे चित्तं उपनिबन्धति ‘अद्धा इमाय पटिपदाय जरामरणम्हा परिमुच्‍चिस्सामी’ति। सो विविच्‍चेव कामेहि…पे॰… पठमं झानं उपसम्पज्‍ज विहरति। तस्साधिगतं होति रूपावचरं पठमं झानं दिब्बो च विहारो भावनामयञ्‍च पुञ्‍ञकिरियवत्थु’’न्ति।
१०६. तस्मा यो चित्तसञ्‍ञत्तत्थाय सिवथिकदस्सनं गच्छति, सो घण्डिं पहरित्वा गणं सन्‍निपातेत्वापि गच्छतु। कम्मट्ठानसीसेन पन गच्छन्तेन एककेन अदुतियेन मूलकम्मट्ठानं अविस्सज्‍जेत्वा तं मनसिकरोन्तेनेव सुसाने सोणादिपरिस्सयविनोदनत्थं कत्तरदण्डं वा यट्ठिं वा गहेत्वा, सूपट्ठित भावसम्पादनेन असम्मुट्ठं सतिं कत्वा, मनच्छट्ठानञ्‍च इन्द्रियानं अन्तोगतभावसम्पादनतो अबहिगतमनेन हुत्वा गन्तब्बं।
विहारतो निक्खमन्तेनेव असुकदिसाय असुकद्वारेन निक्खन्तोम्हीति द्वारं सल्‍लक्खेतब्बं। ततो येन मग्गेन गच्छति, सो मग्गो ववत्थपेतब्बो, अयं मग्गो पाचिनदिसाभिमुखो वा गच्छति, पच्छिमउत्तरदक्खिणदिसाभिमुखो वा विदिसाभिमुखोवाति। इमस्मिं पन ठाने वामतो गच्छति, इमस्मिं ठाने दक्खिणतो, इमस्मिं चस्स ठाने पासाणो , इमस्मिं वम्मिको, इमस्मिं रुक्खो, इमस्मिं गच्छो, इमस्मिं लताति। एवं गमनमग्गं ववत्थपेन्तेन निमित्तट्ठानं गन्तब्बं। नो च खो पटिवातं। पटिवातं गच्छन्तस्स हि कुणपगन्धो घानं पहरित्वा मत्थलुङ्गं वा सङ्खोभेय्य, आहारं वा छड्डापेय्य, विप्पटिसारं वा जनेय्य ‘‘ईदिसं नाम कुणपट्ठानं आगतोम्ही’’ति। तस्मा पटिवातं वज्‍जेत्वा अनुवातं गन्तब्बं। सचे अनुवातमग्गेन न सक्‍का होति गन्तुं, अन्तरा पब्बतो वा पपातो वा पासाणो वा वति वा कण्टकट्ठानं वा उदकं वा चिक्खल्‍लं वा होति, चीवरकण्णेन नासं पिदहित्वा गन्तब्बं। इदमस्स गमनवत्तं।
१०७. एवं गतेन पन न ताव असुभनिमित्तं ओलोकेतब्बं। दिसा ववत्थपेतब्बा। एकस्मिं हि दिसाभागे ठितस्स आरम्मणञ्‍च न विभूतं हुत्वा खायति, चित्तञ्‍च न कम्मनियं होति। तस्मा तं वज्‍जेत्वा यत्थ ठितस्स आरम्मणञ्‍च विभूतं हुत्वा खायति, चित्तञ्‍च कम्मनियं होति, तत्थ ठातब्बं। पटिवातानुवातञ्‍च पहातब्बं। पटिवाते ठितस्स हि कुणपगन्धेन उब्बाळ्हस्स चित्तं विधावति। अनुवाते ठितस्स सचे तत्थ अधिवत्था अमनुस्सा होन्ति, ते कुज्झित्वा अनत्थं करोन्ति। तस्मा ईसकं उक्‍कम्म नातिअनुवाते ठातब्बं। एवं तिट्ठमानेनापि नातिदूरे नाच्‍चासन्‍ने नानुपादं नानुसीसं ठातब्बं। अतिदूरे ठितस्स हि आरम्मणं अविभूतं होति। अच्‍चासन्‍ने भयमुप्पज्‍जति। अनुपादं वा अनुसीसं वा ठितस्स सब्बं असुभं समं न पञ्‍ञायति। तस्मा नातिदूरे नाच्‍चासन्‍ने ओलोकेन्तस्स फासुकट्ठाने सरीरवेमज्झभागे ठातब्बं।
१०८. एवं ठितेन ‘‘तस्मिं पदेसे पासाणं वा…पे॰… लतं वा सनिमित्तं करोती’’ति एवं वुत्तानि समन्ता निमित्तानि उपलक्खेतब्बानि। तत्रिदं उपलक्खणविधानं, सचे तस्स निमित्तस्स समन्ता चक्खुपथे पासाणो होति, सो ‘‘अयं पासाणो उच्‍चो वा नीचो वा खुद्दको वा महन्तो वा तम्बो वा काळो वा सेतो वा दीघो वा परिमण्डलो वा’’ति ववत्थपेतब्बो। ततो ‘‘इमस्मिं नाम ओकासे अयं पासाणो इदं असुभनिमित्तं, इदं असुभनिमित्तं अयं पासाणो’’ति सल्‍लक्खेतब्बं। सचे वम्मिको होति, सोपि ‘‘उच्‍चो वा नीचो वा खुद्दको वा महन्तो वा तम्बो वा काळो वा सेतो वा दीघो वा परिमण्डलो वा’’ति ववत्थपेतब्बो। ततो ‘‘इमस्मिं नाम ओकासे अयं वम्मिको इदं असुभनिमित्त’’न्ति सल्‍लक्खेतब्बं। सचे रुक्खो होति, सोपि ‘‘अस्सत्थो वा निग्रोधो वा कच्छको वा कपीतनो वा उच्‍चो वा नीचो वा खुद्दको वा महन्तो वा तम्बो वा काळो वा सेतो वा’’ति ववत्थपेतब्बो। ततो ‘‘इमस्मिं नाम ओकासे अयं रुक्खो इदं असुभनिमित्त’’न्ति सल्‍लक्खेतब्बं। सचे गच्छो होति, सोपि ‘‘सिन्दिवा करमन्दो वा कणवीरो वा कुरण्डको वा उच्‍चो वा नीचो वा खुद्दको वा महन्तो वा’’ति ववत्थपेतब्बो। ततो ‘‘इमस्मिं नाम ओकासे अयं गच्छो इदं असुभनिमित्त’’न्ति सल्‍लक्खेतब्बं। सचे लता होति, सापि ‘‘लाबु वा कुम्भण्डी वा सामा वा काळवल्‍लि वा पूतिलता वा’’ति ववत्थपेतब्बा। ततो ‘‘इमस्मिं नाम ओकासे अयं लता इदं असुभनिमित्तं, इदं असुभनिमित्तं अयं लता’’ति सल्‍लक्खेतब्बं।
१०९. यं पन वुत्तं सनिमित्तं करोति सारम्मणं करोतीति, तं इधेव अन्तोगधं। पुनप्पुनं ववत्थपेन्तो हि सनिमित्तं करोति नाम। अयं पासाणो इदं असुभनिमित्तं, इदं असुभनिमित्तं अयं पासाणोति एवं द्वे द्वे समासेत्वा समासेत्वा ववत्थपेन्तो सारम्मणं करोति नाम।
एवं सनिमित्तं सारम्मणञ्‍च कत्वा पन सभावभावतो ववत्थपेतीति वुत्तत्ता य्वास्स सभावभावो अनञ्‍ञसाधारणो अत्तनियो उद्धुमातकभावो, तेन मनसिकातब्बं। वणितं उद्धुमातकन्ति एवं सभावेन सरसेन ववत्थपेतब्बन्ति अत्थो।
११०. एवं ववत्थपेत्वा वण्णतोपि लिङ्गतोपि सण्ठानतोपि दिसतोपि ओकासतोपि परिच्छेदतोपीति छब्बिधेन निमित्तं गहेतब्बं। कथं? तेन हि योगिना इदं सरीरं काळस्स वा ओदातस्स वा मङ्गुरच्छविनो वाति वण्णतो ववत्थपेतब्बं। लिङ्गतो पन इत्थिलिङ्गं वा पुरिसलिङ्गं वाति अववत्थपेत्वा पठमवये वा मज्झिमवये वा पच्छिमवये वा ठितस्स इदं सरीरन्ति ववत्थपेतब्बं। सण्ठानतो उद्धुमातकस्स सण्ठानवसेनेव इदमस्स सीससण्ठानं, इदं गीवासण्ठानं, इदं हत्थसण्ठानं, इदं उदरसण्ठानं, इदं नाभिसण्ठानं, इदं कटिसण्ठानं, इदं ऊरुसण्ठानं, इदं जङ्घासण्ठानं, इदं पादसण्ठानन्ति ववत्थपेतब्बं। दिसतो पन इमस्मिं सरीरे द्वे दिसा नाभिया अधो हेट्ठिमदिसा उद्धं उपरिमदिसाति ववत्थपेतब्बं। अथ वा अहं इमिस्सा दिसाय ठितो असुभनिमित्तं इमिस्साति ववत्थपेतब्बं। ओकासतो पन इमस्मिं नाम ओकासे हत्था, इमस्मिं पादा, इमस्मिं सीसं, इमस्मिं मज्झिमकायो ठितोति ववत्थपेतब्बं। अथ वा अहं इमस्मिं ओकासे ठितो असुभनिमित्तं इमस्मिन्ति ववत्थपेतब्बं। परिच्छेदतो इदं सरीरं अधो पादतलेन उपरि केसमत्थकेन तिरियं तचेन परिच्छिन्‍नं, यथापरिच्छिन्‍ने च ठाने द्वत्तिंसकुणपभरितमेवाति ववत्थपेतब्बं। अथ वा अयमस्स हत्थपरिच्छेदो, अयं पादपरिच्छेदो, अयं सीसपरिच्छेदो, अयं मज्झिमकायपरिच्छेदोति ववत्थपेतब्बं। यत्तकं वा पन ठानं गण्हति, तत्तकमेव इदं ईदिसं उद्धुमातकन्ति परिच्छिन्दितब्बं। पुरिसस्स पन इत्थिसरीरं इत्थिया वा पुरिससरीरं न वट्टति। विसभागे सरीरे आरम्मणं न उपट्ठाति, विप्फन्दनस्सेव पच्‍चयो होति। ‘‘उग्घाटितापि हि इत्थी पुरिसस्स चित्तं परियादाय तिट्ठती’’ति (अ॰ नि॰ ५.५५) मज्झिमट्ठकथायं वुत्तं। तस्मा सभागसरीरेयेव एवं छब्बिधेन निमित्तं गण्हितब्बं।
१११. यो पन पुरिमबुद्धानं सन्तिके आसेवितकम्मट्ठानो परिहतधुतङ्गो परिमद्दितमहाभूतो परिग्गहितसङ्खारो ववत्थापितनामरूपो उग्घाटितसत्तसञ्‍ञो कतसमणधम्मो वासितवासनो भावितभावनो सबीजो ञाणुत्तरो अप्पकिलेसो कुलपुत्तो, तस्स ओलोकितोलोकितट्ठानेयेव पटिभागनिमित्तं उपट्ठाति। नो चे एवं उपट्ठाति, अथेवं छब्बिधेन निमित्तं गण्हतो उपट्ठाति। यस्स पन एवम्पि न उपट्ठाति, तेन सन्धितो विवरतो निन्‍नतो थलतो समन्ततोति पुनपि पञ्‍चविधेन निमित्तं गहेतब्बं।
११२. तत्थ सन्धितोति असीतिसतसन्धितो। उद्धुमातके पन कथं असीतिसतसन्धयो ववत्थपेस्सति। तस्मानेन तयो दक्खिणहत्थसन्धी, तयो वामहत्थसन्धी, तयो दक्खिणपादसन्धी, तयो वामपादसन्धी , एको गीवसन्धि, एको कटिसन्धीति एवं चुद्दसमहासन्धिवसेन सन्धितो ववत्थपेतब्बं। विवरतोति विवरं नाम हत्थन्तरं पादन्तरं उदरन्तरं कण्णन्तरन्ति एवं विवरतो ववत्थपेतब्बं। अक्खीनम्पि निम्मीलितभावो वा उम्मीलितभावो वा मुखस्स च पिहितभावो वा विवटभावो वा ववत्थपेतब्बो। निन्‍नतोति यं सरीरे निन्‍नट्ठानं अक्खिकूपो वा अन्तोमुखं वा गलवाटको वा, तं ववत्थपेतब्बं। अथ वा अहं निन्‍ने ठितो सरीरं उन्‍नतेति ववत्थपेतब्बं। थलतोति यं सरीरे उन्‍नतट्ठानं जण्णुकं वा उरो वा नलाटं वा, तं ववत्थपेतब्बं। अथ वा अहं थले ठितो सरीरं निन्‍नेति ववत्थपेतब्बं। समन्ततोति सब्बं सरीरं समन्ततो ववत्थपेतब्बं। सकलसरीरे ञाणं चारेत्वा यं ठानं विभूतं हुत्वा उपट्ठाति, तत्थ ‘‘उद्धुमातकं उद्धुमातक’’न्ति चित्तं ठपेतब्बं। सचे एवम्पि न उपट्ठाति, उदरपरियोसानं अतिरेकं उद्धुमातकं होति, तत्थ ‘‘उद्धुमातकं उद्धुमातक’’न्ति चित्तं ठपेतब्बं।
११३. इदानि ‘‘सो तं निमित्तं सुग्गहितं करोती’’तिआदीसु अयं विनिच्छयकथा –
तेन योगिना तस्मिं सरीरे यथावुत्तनिमित्तग्गाहवसेन सुट्ठु निमित्तं गण्हितब्बं। सतिं सूपट्ठितं कत्वा आवज्‍जितब्बं। एवं पुनप्पुनं करोन्तेन साधुकं उपधारेतब्बञ्‍चेव ववत्थपेतब्बञ्‍च। सरीरतो नातिदूरे नाच्‍चासन्‍ने पदेसे ठितेन वा निसिन्‍नेन वा चक्खुं उम्मीलेत्वा ओलोकेत्वा निमित्तं गण्हितब्बं। ‘‘उद्धुमातकपटिक्‍कूलं उद्धुमातकपटिक्‍कूल’’न्ति सतक्खत्तुं सहस्सक्खत्तुं उम्मीलेत्वा ओलोकेतब्बं, निम्मीलेत्वा आवज्‍जितब्बं। एवं पुनप्पुनं करोन्तस्स उग्गहनिमित्तं सुग्गहितं होति। कदा सुग्गहितं होति? यदा उम्मीलेत्वा ओलोकेन्तस्स निम्मीलेत्वा आवज्‍जेन्तस्स च एकसदिसं हुत्वा आपाथमागच्छति, तदा सुग्गहितं नाम होति।
सो तं निमित्तं एवं सुग्गहितं कत्वा सूपधारितं उपधारेत्वा सुववत्थितं ववत्थपेत्वा सचे तत्थेव भावनापरियोसानं पत्तुं न सक्‍कोति, अथानेन आगमनकाले वुत्तनयेनेव एककेन अदुतियेन तदेव कम्मट्ठानं मनसिकरोन्तेन सूपट्ठितं सतिं कत्वा अन्तोगतेहि इन्द्रियेहि अबहिगतेन मानसेन अत्तनो सेनासनमेव गन्तब्बं।
सुसाना निक्खमन्तेनेव च आगमनमग्गो ववत्थपेतब्बो, येन मग्गेन निक्खन्तोस्मि, अयं मग्गो पाचीनदिसाभिमुखो वा गच्छति, पच्छिमउत्तरदक्खिणदिसाभिमुखो वा गच्छति, विदिसाभिमुखो वा गच्छति। इमस्मिं पन ठाने वामतो गच्छति, इमस्मिं दक्खिणतो, इमस्मिं चस्स ठाने पासाणो, इमस्मिं वम्मिको, इमस्मिं रुक्खो, इमस्मिं गच्छो, इमस्मिं लताति एवं आगमनमग्गं ववत्थपेत्वा आगतेन चङ्कमन्तेनापि तब्भागियोव चङ्कमो अधिट्ठातब्बो, असुभनिमित्तदिसाभिमुखे भूमिप्पदेसे चङ्कमितब्बन्ति अत्थो। निसीदन्तेन आसनम्पि तब्भागियमेव पञ्‍ञपेतब्बं। सचे पन तस्सं दिसायं सोब्भो वा पपातो वा रुक्खो वा वति वा कललं वा होति, न सक्‍का तंदिसाभिमुखे भूमिप्पदेसे चङ्कमितुं, आसनम्पि अनोकासत्ता न सक्‍का पञ्‍ञपेतुं। तं दिसं अनपलोकेन्तेनापि ओकासानुरूपे ठाने चङ्कमितब्बञ्‍चेव निसीदितब्बञ्‍च। चित्तं पन तंदिसाभिमुखंयेव कातब्बं।
११४. इदानि ‘‘समन्ता निमित्तुपलक्खणा किमत्थिया’’तिआदिपञ्हानं ‘‘असम्मोहत्था’’तिआदिविस्सज्‍जने अयं अधिप्पायो। यस्स हि अवेलायं उद्धुमातकनिमित्तट्ठानं गन्त्वा समन्ता निमित्तुपलक्खणं कत्वा निमित्तग्गहणत्थं चक्खुं उम्मीलेत्वा ओलोकेन्तस्सेव तं मतसरीरं उट्ठहित्वा ठितं विय अज्झोत्थरमानं विय अनुबन्धमानं विय च हुत्वा उपट्ठाति, सो तं बीभच्छं भेरवारम्मणं दिस्वा विक्खित्तचित्तो उम्मत्तको विय होति, भयं छम्भितत्तं लोमहंसं पापुणाति। पाळियं हि विभत्तअट्ठतिंसारम्मणेसु अञ्‍ञं एवरूपं भेरवारम्मणं नाम नत्थि। इमस्मिं हि कम्मट्ठाने झानविब्भन्तको नाम होति। कस्मा? अतिभेरवत्ता कम्मट्ठानस्स। तस्मा तेन योगिना सन्थम्भेत्वा सतिं सूपट्ठितं कत्वा मतसरीरं उट्ठहित्वा अनुबन्धनकं नाम नत्थि। सचे हि सो ‘‘एतस्स समीपे ठितो पासाणो वा लता वा आगच्छेय्य, सरीरम्पि आगच्छेय्य। यथा पन सो पासाणो वा लता वा नागच्छति, एवं सरीरम्पि नागच्छति। अयं पन तुय्हं उपट्ठानाकारो सञ्‍ञजो सञ्‍ञासम्भवो, कम्मट्ठानं ते अज्‍ज उपट्ठितं, मा भायि भिक्खू’’ति तासं विनोदेत्वा हासं उप्पादेत्वा तस्मिं निमित्ते चित्तं सञ्‍चरापेतब्बं। एवं विसेसमधिगच्छति। इदमेतं सन्धाय वुत्तं ‘‘समन्ता निमित्तुपलक्खणा असम्मोहत्था’’ति।
एकादसविधेन पन निमित्तग्गाहं सम्पादेन्तो कम्मट्ठानं उपनिबन्धति। तस्स हि चक्खूनि उम्मीलेत्वा ओलोकनपच्‍चया उग्गहनिमित्तं उप्पज्‍जति। तस्मिं मानसं चारेन्तस्स पटिभागनिमित्तं उप्पज्‍जति। तत्थ मानसं चारेन्तो अप्पनं पापुणाति। अप्पनायं ठत्वा विपस्सनं वड्ढेन्तो अरहत्तं सच्छिकरोति। तेन वुत्तं ‘‘एकादसविधेन निमित्तग्गाहो उपनिबन्धनत्थो’’ति।
११५. गतागतमग्गपच्‍चवेक्खणा वीथिसम्पटिपादनत्थाति एत्थ पन या गतमग्गस्स च आगतमग्गस्स च पच्‍चवेक्खणा वुत्ता, सा कम्मट्ठानवीथिया सम्पटिपादनत्थाति अत्थो। सचे हि इमं भिक्खुं कम्मट्ठानं गहेत्वा आगच्छन्तं अन्तरामग्गे केचि अज्‍ज, भन्ते, कतिमीति दिवसं वा पुच्छन्ति, पञ्हं वा पुच्छन्ति, पटिसन्थारं वा करोन्ति, अहं कम्मट्ठानिकोति तुण्हीभूतेन गन्तुं न वट्टति। दिवसो कथेतब्बो, पञ्हो विस्सज्‍जेतब्बो। सचे न जानाति, न जानामीति वत्तब्बं। धम्मिको पटिसन्थारो कातब्बो। तस्सेवं करोन्तस्स उग्गहितं तरुणनिमित्तं नस्सति। तस्मिं नस्सन्तेपि दिवसं पुट्ठेन कथेतब्बमेव। पञ्हं अजानन्तेन न जानामीति वत्तब्बं। जानन्तेन एकदेसेन कथेतुम्पि वट्टति, पटिसन्थारोपि कातब्बो। आगन्तुकं पन भिक्खुं दिस्वा आगन्तुकपटिसन्थारो कातब्बोव। अवसेसानिपि चेतियङ्गणवत्तबोधियङ्गणवत्तउपोसथागारवत्तभोजनसालाजन्ताघरआचरियुपज्झायआगन्तुकगमिकवत्तादीनि सब्बानि खन्धकवत्तानि पूरेतब्बानेव। तस्स तानि पूरेन्तस्सापि तं तरुणनिमित्तं नस्सति, पुन गन्त्वा निमित्तं गण्हिस्सामीति गन्तुकामस्सापि अमनुस्सेहि वा वाळमिगेहि वा अधिट्ठितत्ता सुसानम्पि गन्तुं न सक्‍का होति, निमित्तं वा अन्तरधायति। उद्धुमातकं हि एकमेव वा द्वे वा दिवसे ठत्वा विनीलकादिभावं गच्छति। सब्बकम्मट्ठानेसु एतेन समं दुल्‍लभं कम्मट्ठानं नाम नत्थि। तस्मा एवं नट्ठे निमित्ते तेन भिक्खुना रत्तिट्ठाने वा दिवाठाने वा निसीदित्वा अहं इमिना नाम द्वारेन विहारा निक्खमित्वा असुकदिसाभिमुखं मग्गं पटिपज्‍जित्वा असुकस्मिं नाम ठाने वामं गण्हि, असुकस्मिं दक्खिणं। तस्स असुकस्मिं ठाने पासाणो, असुकस्मिं वम्मिकरुक्खगच्छलतानमञ्‍ञतरं। सोहं तेन मग्गेन गन्त्वा असुकस्मिं नाम ठाने असुभं अद्दसं। तत्थ असुकदिसाभिमुखो ठत्वा एवञ्‍चेवञ्‍च समन्ता निमित्तानि सल्‍लक्खेत्वा एवं असुभनिमित्तं उग्गहेत्वा असुकदिसाय सुसानतो निक्खमित्वा एवरूपेन नाम मग्गेन इदञ्‍चिदञ्‍च करोन्तो आगन्त्वा इध निसिन्‍नोति एवं याव पल्‍लङ्कं आभुजित्वा निसिन्‍नट्ठानं, ताव गतागतमग्गो पच्‍चवेक्खितब्बो। तस्सेवं पच्‍चवेक्खतो तं निमित्तं पाकटं होति, पुरतो निक्खित्तं विय उपट्ठाति। कम्मट्ठानं पुरिमाकारेनेव वीथिं पटिपज्‍जति। तेन वुत्तं ‘‘गतागतमग्गपच्‍चवेक्खणा वीथिसम्पटिपादनत्था’’ति।
११६. इदानि आनिसंसदस्सावी रतनसञ्‍ञी हुत्वा चित्तीकारं उपट्ठपेत्वा सम्पियायमानो तस्मिं आरम्मणे चित्तं उपनिबन्धतीति एत्थ उद्धुमातकपटिक्‍कूले मानसं चारेत्वा झानं निब्बत्तेत्वा झानपदट्ठानं विपस्सनं वड्ढेन्तो ‘‘अद्धा इमाय पटिपदाय जरामरणम्हा परिमुच्‍चिस्सामी’’ति एवं आनिसंसदस्साविना भवितब्बं।
यथा पन दुग्गतो पुरिसो महग्घं मणिरतनं लभित्वा दुल्‍लभं वत मे लद्धन्ति तस्मिं रतनसञ्‍ञी हुत्वा गारवं जनेत्वा विपुलेन पेमेन सम्पियायमानो तं रक्खेय्य, एवमेव ‘‘दुल्‍लभं मे इदं कम्मट्ठानं लद्धं दुग्गतस्स महग्घमणिरतनसदिसं। चतुधातुकम्मट्ठानिको हि अत्तनो चत्तारो महाभूते परिग्गण्हाति, आनापानकम्मट्ठानिको अत्तनो नासिकवातं परिग्गण्हाति, कसिणकम्मट्ठानिको कसिणं कत्वा यथासुखं भावेति, एवं इतरानि कम्मट्ठानानि सुलभानि। ‘इदं पन एकमेव वा द्वे वा दिवसे तिट्ठति, ततो परं विनीलकादिभावं पापुणाती’ति नत्थि इतो दुल्‍लभतर’’न्ति तस्मिं रतनसञ्‍ञिना हुत्वा चित्तीकारं उपट्ठपेत्वा सम्पियायमानेन तं निमित्तं रक्खितब्बं। रत्तिट्ठाने च दिवाठाने च ‘‘उद्धुमातकपटिक्‍कूलं उद्धुमातकपटिक्‍कूल’’न्ति तत्थ पुनप्पुनं चित्तं उपनिबन्धितब्बं। पुनप्पुनं तं निमित्तं आवज्‍जितब्बं, मनसिकातब्बं। तक्‍काहतं वितक्‍काहतं कातब्बं।
११७. तस्सेवं करोतो पटिभागनिमित्तं उप्पज्‍जति। तत्रिदं निमित्तद्वयस्स नानाकरणं, उग्गहनिमित्तं विरूपं बीभच्छं भेरवदस्सनं हुत्वा उपट्ठाति । पटिभागनिमित्तं पन यावदत्थं भुञ्‍जित्वा निपन्‍नो थूलङ्गपच्‍चङ्गपुरिसो विय। तस्स पटिभागनिमित्तपटिलाभसमकालमेव बहिद्धा कामानं अमनसिकारा विक्खम्भनवसेन कामच्छन्दो पहीयति। अनुनयप्पहानेनेव चस्स लोहितप्पहानेन पुब्बो विय ब्यापादोपि पहीयति। तथा आरद्धवीरियताय थिनमिद्धं, अविप्पटिसारकरसन्तधम्मानुयोगवसेन उद्धच्‍चकुक्‍कुच्‍चं, अधिगतविसेसस्स पच्‍चक्खताय पटिपत्तिदेसके सत्थरि पटिपत्तियं पटिपत्तिफले च विचिकिच्छा पहीयतीति पञ्‍च नीवरणानि पहीयन्ति। तस्मिञ्‍ञेव च निमित्ते चेतसो अभिनिरोपनलक्खणो वितक्‍को, निमित्तानुमज्‍जनकिच्‍चं साधयमानो विचारो, पटिलद्धविसेसाधिगमपच्‍चया पीति, पीतिमनस्स पस्सद्धिसम्भवतो पस्सद्धि, तन्‍निमित्तं सुखं, सुखितस्स चित्तसमाधिसम्भवतो सुखनिमित्ता एकग्गता चाति झानङ्गानि पातुभवन्ति। एवमस्स पठमज्झानपटिबिम्बभूतं उपचारज्झानम्पि तङ्खणञ्‍ञेव निब्बत्तति। इतो परं याव पठमज्झानस्स अप्पना चेव वसिप्पत्ति च, ताव सब्बं पथवीकसिणे वुत्तनयेनेव वेदितब्बं।

विनीलकादिकम्मट्ठानानि

११८. इतो परेसु पन विनीलकादीसुपि यं तं ‘‘उद्धुमातकं असुभनिमित्तं उग्गण्हन्तो एको अदुतियो गच्छति उपट्ठिताय सतिया’’तिआदिना नयेन गमनं आदिं कत्वा लक्खणं वुत्तं, तं सब्बं ‘‘विनीलकं असुभनिमित्तं उग्गण्हन्तो, विपुब्बकं असुभनिमित्तं उग्गण्हन्तो’’ति एवं तस्स तस्स वसेन तत्थ तत्थ उद्धुमातकपदमत्तं परिवत्तेत्वा वुत्तनयेनेव सविनिच्छयाधिप्पायं वेदितब्बं।
अयं पन विसेसो – विनीलके ‘‘विनीलकपटिक्‍कूलं विनीलकपटिक्‍कूल’’न्ति मनसिकारो पवत्तेतब्बो। उग्गहनिमित्तञ्‍चेत्थ कबरकबरवण्णं हुत्वा उपट्ठाति। पटिभागनिमित्तं पन उस्सदवसेन उपट्ठाति।
विपुब्बके ‘‘विपुब्बकपटिक्‍कूलं विपुब्बकपटिक्‍कूल’’न्ति मनसिकारो पवत्तेतब्बो। उग्गहनिमित्तं पनेत्थ पग्घरन्तमिव उपट्ठाति। पटिभागनिमित्तं निच्‍चलं सन्‍निसिन्‍नं हुत्वा उपट्ठाति।
विच्छिद्दकं युद्धमण्डले वा चोराटवियं वा सुसाने वा यत्थ राजानो चोरे छिन्दापेन्ति। अरञ्‍ञे वा पन सीहब्यग्घेहि छिन्‍नपुरिसट्ठाने लब्भति। तस्मा तथारूपं ठानं गन्त्वा सचे नानादिसायं पतितम्पि एकावज्‍जनेन आपाथमागच्छति इच्‍चेतं कुसलं। नो चे आगच्छति, सयं हत्थेन न परामसितब्बं। परामसन्तो हि विस्सासं आपज्‍जति। तस्मा आरामिकेन वा समणुद्देसेन वा अञ्‍ञेन वा केनचि एकट्ठाने कारेतब्बं। अलभन्तेन कत्तरयट्ठिया वा दण्डकेन वा एकङ्गुलन्तरं कत्वा उपनामेतब्बं। एवं उपनामेत्वा ‘‘विच्छिद्दकपटिक्‍कूलं विच्छिद्दकपटिक्‍कूल’’न्ति मनसिकारो पवत्तेतब्बो। तत्थ उग्गहनिमित्तं मज्झे छिद्दं विय उपट्ठाति। पटिभागनिमित्तं पन परिपुण्णं हुत्वा उपट्ठाति।
विक्खायितके विक्खायितकपटिक्‍कूलं विक्खायितकपटिक्‍कूलन्ति मनसिकारो पवत्तेतब्बो। उग्गहनिमित्तं पनेत्थ तहिं तहिं खायितसदिसमेव उपट्ठाति। पटिभागनिमित्तं परिपुण्णंव हुत्वा उपट्ठाति।
विक्खित्तकम्पि विच्छिद्दके वुत्तनयेनेव अङ्गुलङ्गुलन्तरं कारेत्वा वा कत्वा वा ‘‘विक्खित्तकपटिक्‍कूलं विक्खित्तकपटिक्‍कूल’’न्ति मनसिकारो पवत्तेतब्बो। एत्थ उग्गहनिमित्तं पाकटन्तरं हुत्वा उपट्ठाति। पटिभागनिमित्तं पन परिपुण्णंव हुत्वा उपट्ठाति।
हतविक्खित्तकम्पि विच्छिद्दके वुत्तप्पकारेसुयेव ठानेसु लब्भति। तस्मा तत्थ गन्त्वा वुत्तनयेनेव अङ्गुलङ्गुलन्तरं कारेत्वा वा कत्वा वा ‘‘हतविक्खित्तकपटिक्‍कूलं हतविक्खित्तकपटिक्‍कूल’’न्ति मनसिकारो पवत्तेतब्बो। उग्गहनिमित्तं पनेत्थ पञ्‍ञायमानं पहारमुखं विय होति। पटिभागनिमित्तं परिपुण्णमेव हुत्वा उपट्ठाति।
लोहितकं युद्धमण्डलादीसु लद्धप्पहारानं हत्थपादादीसु वा छिन्‍नेसु भिन्‍नगण्डपीळकादीनं वा मुखतो पग्घरमानकाले लब्भति। तस्मा तं दिस्वा ‘‘लोहितकपटिक्‍कूलं लोहितकपटिक्‍कूल’’न्ति मनसिकारो पवत्तेतब्बो। एत्थ उग्गहनिमित्तं वातप्पहता विय रत्तपटाका चलमानाकारं उपट्ठाति। पटिभागनिमित्तं पन सन्‍निसिन्‍नं हुत्वा उपट्ठाति।
पुळवकं द्वीहतीहच्‍चयेन कुणपस्स नवहि वणमुखेहि किमिरासिपग्घरणकाले होति। अपिच तं सोणसिङ्गालमनुस्सगोमहिंसहत्थिअस्सअजगरादीनं सरीरप्पमाणमेव हुत्वा सालिभत्तरासि विय तिट्ठति । तेसु यत्थ कत्थचि ‘‘पुळवकपटिक्‍कूलं पुळवकपटिक्‍कूल’’न्ति मनसिकारो पवत्तेतब्बो। चूळपिण्डपातिकतिस्सत्थेरस्स हि काळदीघवापिया अन्तो हत्थिकुणपे निमित्तं उपट्ठासि। उग्गहनिमित्तं पनेत्थ चलमानं विय उपट्ठाति। पटिभागनिमित्तं सालिभत्तपिण्डो विय सन्‍निसिन्‍नं हुत्वा उपट्ठाति।
अट्ठिकं ‘‘सेय्यथापि पस्सेय्य सरीरं सिवथिकाय छड्डितं अट्ठिसङ्खलिकं समंसलोहितं नहारुसम्बन्ध’’न्तिआदिना (म॰ नि॰ ३.१५४) नयेन नानप्पकारतो वुत्तं। तत्थ यत्थ तं निक्खित्तं होति, तत्थ पुरिमनयेनेव गन्त्वा समन्ता पासाणादीनं वसेन सनिमित्तं सारम्मणं कत्वा इदं अट्ठिकन्ति सभावभावतो उपलक्खेत्वा वण्णादिवसेन एकादसहाकारेहि निमित्तं उग्गहेतब्बं।
११९. तं पन वण्णतो सेतन्ति ओलोकेन्तस्स न उपट्ठाति, ओदातकसिणसम्भेदो होति। तस्मा अट्ठिकन्ति पटिक्‍कूलवसेनेव ओलोकेतब्बं। लिङ्गन्ति इध हत्थादीनं नामं। तस्मा हत्थपादसीसउरबाहुकटिऊरुजङ्घानं वसेन लिङ्गतो ववत्थपेतब्बं। दीघरस्सवट्टचतुरस्सखुद्दकमहन्तवसेन पन सण्ठानतो ववत्थपेतब्बं। दिसोकासा वुत्तनया एव। तस्स तस्स अट्ठिनो परियन्तवसेन परिच्छेदतो ववत्थपेत्वा यदेवेत्थ पाकटं हुत्वा उपट्ठाति, तं गहेत्वा अप्पना पापुणितब्बा। तस्स तस्स अट्ठिनो निन्‍नट्ठानथलट्ठानवसेन पन निन्‍नतो च थलतो च ववत्थपेतब्बं। पदेसवसेनापि अहं निन्‍ने ठितो, अट्ठि थले, अहं थले, अट्ठि निन्‍नेतिपि ववत्थपेतब्बं। द्विन्‍नं पन अट्ठिकानं घटितघटितट्ठानवसेन सन्धितो ववत्थपेतब्बं। अट्ठिकानंयेव अन्तरवसेन विवरतो ववत्थपेतब्बं। सब्बत्थेव पन ञाणं चारेत्वा इमस्मिं ठाने इदमट्ठीति समन्ततो ववत्थपेतब्बं। एवम्पि निमित्ते अनुपट्ठहन्ते नलाटट्ठिम्हि चित्तं सण्ठपेतब्बं।
१२०. यथा चेत्थ, एवं इदं एकादसविधेन निमित्तग्गहणं इतो पुरिमेसु पुळवकादीसुपि युज्‍जमानवसेन सल्‍लक्खेतब्बं। इदञ्‍च पन कम्मट्ठानं सकलायपि अट्ठिकसङ्खलिकाय एकस्मिम्पि अट्ठिके सम्पज्‍जति। तस्मा तेसु यत्थकत्थचि एकादसविधेन निमित्तं उग्गहेत्वा ‘‘अट्ठिकपटिक्‍कूलं अट्ठिकपटिक्‍कूल’’न्ति मनसिकारो पवत्तेतब्बो। इध उग्गहनिमित्तम्पि पटिभागनिमित्तम्पि एकसदिसमेव होतीति वुत्तं, तं एकस्मिं अट्ठिके युत्तं। अट्ठिकसङ्खलिकाय पन उग्गहनिमित्ते पञ्‍ञायमाने विवरता। पटिभागनिमित्ते परिपुण्णभावो युज्‍जति। एकट्ठिकेपि च उग्गहनिमित्तेन बीभच्छेन भयानकेन भवितब्बं। पटिभागनिमित्तेन पीतिसोमनस्सजनकेन, उपचारावहत्ता।
इमस्मिं हि ओकासे यं अट्ठकथासु वुत्तं, तं द्वारं दत्वाव वुत्तं। तथा हि तत्थ ‘‘चतूसु ब्रह्मविहारेसु दससु च असुभेसु पटिभागनिमित्तं नत्थि। ब्रह्मविहारेसु हि सीमसम्भेदोयेव निमित्तं। दससु च असुभेसु निब्बिकप्पं कत्वा पटिक्‍कूलभावेयेव दिट्ठे निमित्तं नाम होती’’ति वत्वापि पुन अनन्तरमेव ‘‘दुविधं इध निमित्तं उग्गहनिमित्तं पटिभागनिमित्तं। उग्गहनिमित्तं विरूपं बीभच्छं भयानकं हुत्वा उपट्ठाती’’तिआदि वुत्तं। तस्मा यं विचारेत्वा अवोचुम्ह, इदमेवेत्थ युत्तं।
अपिच महातिस्सत्थेरस्स दन्तट्ठिकमत्तावलोकनेन सकलित्थिसरीरस्स अट्ठिसङ्घातभावेन उपट्ठानादीनि चेत्थ निदस्सनानीति।
इति असुभानि सुभगुणो, दससतलोचनेन थुतकित्ति।
यानि अवोच दसबलो, एकेकज्झानहेतुनीति॥
एवं तानि च तेसञ्‍च, भावनानयमिमं विदित्वान।
तेस्वेव अयं भिय्यो, पकिण्णककथापि विञ्‍ञेय्या॥

पकिण्णककथा

१२१. एतेसु हि यत्थ कत्थचि अधिगतज्झानो सुविक्खम्भितरागत्ता वीतरागो विय निल्‍लोलुप्पचारो होति। एवं सन्तेपि य्वायं असुभप्पभेदो वुत्तो, सो सरीरसभावप्पत्तिवसेन च रागचरितभेदवसेन चाति वेदितब्बो। छवसरीरं हि पटिक्‍कूलभावं आपज्‍जमानं उद्धुमातकसभावप्पत्तं वा सिया, विनीलकादीनं वा अञ्‍ञतरसभावप्पत्तं। इति यादिसं यादिसं सक्‍का होति लद्धुं, तादिसे तादिसे उद्धुमातकपटिक्‍कूलं विनीलकपटिक्‍कूलन्ति एवं निमित्तं गण्हितब्बमेवाति सरीरसभावप्पत्तिवसेन दसधा असुभप्पभेदो वुत्तोति वेदितब्बो।
विसेसतो चेत्थ उद्धुमातकं सरीरसण्ठानविपत्तिप्पकासनतो सण्ठानरागिनो सप्पायं। विनीलकं छविरागविपत्तिप्पकासनतो सरीरवण्णरागिनो सप्पायं। विपुब्बकं कायवणपटिबद्धस्स दुग्गन्धभावस्स पकासनतो मालागन्धादिवसेन समुट्ठापितसरीरगन्धरागिनो सप्पायं। विच्छिद्दकं अन्तोसुसिरभावप्पकासनतो सरीरे घनभावरागिनो सप्पायं। विक्खायितकं मंसुपचयसम्पत्तिविनासप्पकासनतो थनादीसु सरीरप्पदेसेसु मंसुपचयरागिनो सप्पायं। विक्खित्तकं अङ्गपच्‍चङ्गानं विक्खेपप्पकासनतो अङ्गपच्‍चङ्गलीलारागिनो सप्पायं। हतविक्खित्तकं सरीरसङ्घातभेदविकारप्पकासनतो सरीरसङ्घातसम्पत्तिरागिनो सप्पायं। लोहितकं लोहितमक्खितपटिक्‍कूलभावप्पकासनतो अलङ्कारजनितसोभरागिनो सप्पायं। पुळवकं कायस्स अनेककिमिकुलसाधारणभावप्पकासनतो काये ममत्तरागिनो सप्पायं। अट्ठिकं सरीरट्ठीनं पटिक्‍कूलभावप्पकासनतो दन्तसम्पत्तिरागिनो सप्पायन्ति एवं रागचरितभेदवसेनापि दसधा असुभप्पभेदो वुत्तोति वेदितब्बो।
यस्मा पन दसविधेपि एतस्मिं असुभे सेय्यथापि नाम अपरिसण्ठितजलाय सीघसोताय नदिया अरित्तबलेनेव नावा तिट्ठति, विना अरित्तेन न सक्‍का ठपेतुं, एवमेव दुब्बलत्ता आरम्मणस्स वितक्‍कबलेनेव चित्तं एकग्गं हुत्वा तिट्ठति, विना वितक्‍केन न सक्‍का ठपेतुं, तस्मा पठमज्झानमेवेत्थ होति, न दुतियादीनि।
पटिक्‍कूलेपि च एतस्मिं आरम्मणे ‘‘अद्धा इमाय पटिपदाय जरामरणम्हा परिमुच्‍चिस्सामी’’ति एवमानिसंसदस्साविताय चेव नीवरणसन्तापप्पहानेन च पीतिसोमनस्सं उप्पज्‍जति, ‘‘बहुं दानि वेतनं लभिस्सामी’’ति आनिसंसदस्साविनो पुप्फछड्डकस्स गूथरासिम्हि विय, उस्सन्‍नब्याधिदुक्खस्स रोगिनो वमनविरेचनप्पवत्तियं विय च।
१२२. दसविधम्पि चेतं असुभं लक्खणतो एकमेव होति। दसविधस्सापि हेतस्स असुचिदुग्गन्धजेगुच्छपटिक्‍कूलभावो एव लक्खणं। तदेतं इमिना लक्खणेन न केवलं मतसरीरे, दन्तट्ठिकदस्साविनो पन चेतियपब्बतवासिनो महातिस्सत्थेरस्स विय, हत्थिक्खन्धगतं राजानं ओलोकेन्तस्स सङ्घरक्खितत्थेरूपट्ठाकसामणेरस्स विय च जीवमानकसरीरेपि उपट्ठाति। यथेव हि मतसरीरं, एवं जीवमानकम्पि असुभमेव। असुभलक्खणं पनेत्थ आगन्तुकेन अलङ्कारेन पटिच्छन्‍नत्ता न पञ्‍ञायति। पकतिया पन इदं सरीरं नाम अतिरेकतिसतअट्ठिकसमुस्सयं असीतिसतसन्धिसङ्घटितं नवन्हारुसतनिबन्धनं नवमंसपेसिसतानुलित्तं अल्‍लचम्मपरियोनद्धं छविया पटिच्छन्‍नं छिद्दावछिद्दं मेदकथालिका विय निच्‍चुग्घरितपग्घरितं किमिसङ्घनिसेवितं रोगानं आयतनं दुक्खधम्मानं वत्थु परिभिन्‍नपुराणगण्डो विय नवहि वणमुखेहि सततविस्सन्दनं। यस्स उभोहि अक्खीहि अक्खिगूथको पग्घरति, कण्णबिलेहि कण्णगूथको, नासापुटेहि सिङ्घाणिका, मुखतो आहारपित्तसेम्हरुधिरानि, अधोद्वारेहि उच्‍चारपस्सावा, नवनवुतिया लोमकूपसहस्सेहि असुचिसेदयूसो पग्घरति। नीलमक्खिकादयो सम्परिवारेन्ति। यं दन्तकट्ठमुखधोवनसीसमक्खननहाननिवासनपारुपनादीहि अप्पटिजग्गित्वा यथाजातोव फरुसविप्पकिण्णकेसो हुत्वा गामेन गामं विचरन्तो राजापि पुप्फछड्डकचण्डालादीसु अञ्‍ञतरोपि समसरीरपटिक्‍कूलताय निब्बिसेसो होति, एवं असुचिदुग्गन्धजेगुच्छपटिक्‍कूलताय रञ्‍ञो वा चण्डालस्स वा सरीरे वेमत्तं नाम नत्थि। दन्तकट्ठमुखधोवनादीहि पनेत्थ दन्तमलादीनि पमज्‍जित्वा नानावत्थेहि हिरिकोपीनं पटिच्छादेत्वा नानावण्णेन सुरभिविलेपनेन विलिम्पित्वा पुप्फाभरणादीहि अलङ्करित्वा ‘‘अहं मम’’न्ति गहेतब्बाकारप्पत्तं करोन्ति। ततो इमिना आगन्तुकेन अलङ्कारेन पटिच्छन्‍नत्ता तदस्स याथावसरसं असुभलक्खणं असञ्‍जानन्ता पुरिसा इत्थीसु, इत्थियो च पुरिसेसु रतिं करोन्ति। परमत्थतो पनेत्थ रज्‍जितब्बकयुत्तट्ठानं नाम अणुमत्तम्पि नत्थि। तथा हि केसलोमनखदन्तखेळसिङ्घाणिकउच्‍चारपस्सावादीसु एककोट्ठासम्पि सरीरतो बहि पतितं सत्ता हत्थेन छुपितुम्पि न इच्छन्ति, अट्टीयन्ति हरायन्ति जिगुच्छन्ति। यं यं पनेत्थ अवसेसं होति, तं तं एवं पटिक्‍कूलम्पि समानं अविज्‍जन्धकारपरियोनद्धा अत्तसिनेहरागरत्ता ‘‘इट्ठं कन्तं निच्‍चं सुखं अत्ता’’ति गण्हन्ति। ते एवं गण्हन्ता अटवियं किंसुकरुक्खं दिस्वा रुक्खतो अपतितपुप्फं ‘‘अयं मंसपेसी’’ति विहञ्‍ञमानेन जरसिङ्गालेन समानतं आपज्‍जन्ति। तस्मा –
यथापि पुप्फितं दिस्वा, सिङ्गालो किंसुकं वने।
मंसरुक्खो मया लद्धो, इति गन्त्वान वेगसा॥
पतितं पतितं पुप्फं, डंसित्वा अतिलोलुपो।
नयिदं मंसं अदुं मंसं, यं रुक्खस्मिन्ति गण्हति॥
कोट्ठासं पतितंयेव, असुभन्ति तथा बुधो।
अग्गहेत्वान गण्हेय्य, सरीरट्ठम्पि नं तथा॥
इमञ्हि सुभतो कायं, गहेत्वा तत्थ मुच्छिता।
बाला करोन्ता पापानि, दुक्खा न परिमुच्‍चरे॥
तस्मा पस्सेय्य मेधावी, जीवतो वा मतस्स वा।
सभावं पूतिकायस्स, सुभभावेन वज्‍जितं॥
वुत्तञ्हेतं –
दुग्गन्धो असुचि कायो, कुणपो उक्‍करूपमो।
निन्दितो चक्खुभूतेहि, कायो बालाभिनन्दितो॥
अल्‍लचम्मपटिच्छन्‍नो, नवद्वारो महावणो।
समन्ततो पग्घरति, असुचि पूतिगन्धियो॥
सचे इमस्स कायस्स, अन्तो बाहिरको सिया।
दण्डं नून गहेत्वान, काके सोणे निवारयेति॥
तस्मा दब्बजातिकेन भिक्खुना जीवमानसरीरं वा होतु
मतसरीरं वा यत्थ यत्थ असुभाकारो पञ्‍ञायति, तत्थ तत्थेव निमित्तं गहेत्वा कम्मट्ठानं अप्पनं पापेतब्बन्ति।
इति साधुजनपामोज्‍जत्थाय कते विसुद्धिमग्गे
समाधिभावनाधिकारे
असुभकम्मट्ठाननिद्देसो नाम
छट्ठो परिच्छेदो।