१. सीलनिद्देसो
सीलसरूपादिकथा
६. एवं अनेकगुणसङ्गाहकेन सीलसमाधिपञ्ञामुखेन देसितोपि पनेस विसुद्धिमग्गो अतिसङ्खेपदेसितोयेव होति। तस्मा नालं सब्बेसं उपकारायाति वित्थारमस्स दस्सेतुं सीलं ताव आरब्भ इदं पञ्हाकम्मं होति।
किं सीलं, केनट्ठेन सीलं, कानस्स लक्खणरसपच्चुपट्ठानपदट्ठानानि, किमानिसंसं सीलं, कतिविधं चेतं सीलं, को चस्स संकिलेसो, किं वोदानन्ति।
तत्रिदं विस्सज्जनं। किं सीलन्ति पाणातिपातादीहि वा विरमन्तस्स वत्तपटिपत्तिं वा पूरेन्तस्स चेतनादयो धम्मा। वुत्तञ्हेतं पटिसम्भिदायं ‘‘किं सीलन्ति चेतना सीलं, चेतसिकं सीलं, संवरो सीलं, अवीतिक्कमो सील’’न्ति (पटि॰ म॰ १.३९)। तत्थ चेतना सीलं नाम पाणातिपातादीहि वा विरमन्तस्स वत्तपटिपत्तिं वा पूरेन्तस्स चेतना। चेतसिकं सीलं नाम पाणातिपातादीहि विरमन्तस्स विरति। अपिच चेतना सीलं नाम पाणातिपातादीनि पजहन्तस्स सत्त कम्मपथचेतना। चेतसिकं सीलं नाम ‘‘अभिज्झं पहाय विगताभिज्झेन चेतसा विहरती’’ति (दी॰ नि॰ १.२१७) आदिना नयेन वुत्ता अनभिज्झाब्यापादसम्मादिट्ठिधम्मा। संवरो सीलन्ति एत्थ पञ्चविधेन संवरो वेदितब्बो पातिमोक्खसंवरो, सतिसंवरो, ञाणसंवरो, खन्तिसंवरो, वीरियसंवरोति। तत्थ इमिना पातिमोक्खसंवरेन उपेतो होति समुपेतोति (विभ॰ ५११) अयं पातिमोक्खसंवरो। रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्जतीति (दी॰ नि॰ १.२१३) अयं सतिसंवरो।
यानि सोतानि लोकस्मिं, (अजिताति भगवा।)
सति तेसं निवारणं।
सोतानं संवरं ब्रूमि, पञ्ञायेते पिधिय्यरेति॥ (सु॰ नि॰ १०४१)।
अयं ञाणसंवरो। पच्चयपटिसेवनम्पि एत्थेव समोधानं गच्छति। यो पनायं खमो होति सीतस्स उण्हस्सातिआदिना (म॰ नि॰ १.२४; अ॰ नि॰ ६.५८) नयेन आगतो, अयं खन्तिसंवरो नाम। यो चायं उप्पन्नं कामवितक्कं नाधिवासेतीतिआदिना (म॰ नि॰ १.२६; अ॰ नि॰ ६.५८) नयेन आगतो, अयं वीरियसंवरो नाम। आजीवपारिसुद्धिपि एत्थेव समोधानं गच्छति। इति अयं पञ्चविधोपि संवरो, या च पापभीरुकानं कुलपुत्तानं सम्पत्तवत्थुतो विरति, सब्बम्पेतं संवरसीलन्ति वेदितब्बं। अवीतिक्कमो सीलन्ति समादिन्नसीलस्स कायिकवाचसिको अनतिक्कमो। इदं ताव किं सीलन्ति पञ्हस्स विस्सज्जनं।
७. अवसेसेसु केनट्ठेन सीलन्ति सीलनट्ठेन सीलं। किमिदं सीलनं नाम। समाधानं वा, कायकम्मादीनं सुसील्यवसेन अविप्पकिण्णताति अत्थो। उपधारणं वा, कुसलानं धम्मानं पतिट्ठानवसेन आधारभावोति अत्थो। एतदेव हेत्थ अत्थद्वयं सद्दलक्खणविदू अनुजानन्ति। अञ्ञे पन सिरट्ठो सीलत्थो, सीतलट्ठो सीलत्थोति एवमादिनापि नयेनेत्थ अत्थं वण्णयन्ति।
८. इदानि कानस्स लक्खणरसपच्चुपट्ठानपदट्ठानानीति एत्थ –
सीलनं लक्खणं तस्स, भिन्नस्सापि अनेकधा।
सनिदस्सनत्तं रूपस्स, यथा भिन्नस्सनेकधा॥
यथा हि नीलपीतादिभेदेन अनेकधा भिन्नस्सापि रूपायतनस्स सनिदस्सनत्तं लक्खणं, नीलादिभेदेन भिन्नस्सापि सनिदस्सन भावानतिक्कमनतो। तथा सीलस्स चेतनादिभेदेन अनेकधा भिन्नस्सापि यदेतं कायकम्मादीनं समाधानवसेन कुसलानञ्च धम्मानं पतिट्ठानवसेन वुत्तं सीलनं, तदेव लक्खणं, चेतनादिभेदेन भिन्नस्सापि समाधानपतिट्ठानभावानतिक्कमनतो। एवं लक्खणस्स पनस्स –
दुस्सील्यविद्धंसनता , अनवज्जगुणो तथा।
किच्चसम्पत्तिअत्थेन, रसो नाम पवुच्चति॥
तस्मा इदं सीलं नाम किच्चट्ठेन रसेन दुस्सील्यविद्धंसनरसं, सम्पत्तिअत्थेन रसेन अनवज्जरसन्ति वेदितब्बं। लक्खणादीसु हि किच्चमेव सम्पत्ति वा रसोति वुच्चति।
सोचेय्यपच्चुपट्ठानं, तयिदं तस्स विञ्ञुहि।
ओत्तप्पञ्च हिरी चेव, पदट्ठानन्ति वण्णितं॥
तयिदं सीलं कायसोचेय्यं वचीसोचेय्यं मनोसोचेय्यन्ति (अ॰ नि॰ ३.१२१) एवं वुत्तसोचेय्यपच्चुपट्ठानं, सोचेय्यभावेन पच्चुपट्ठाति गहणभावं गच्छति। हिरोत्तप्पञ्च पनस्स विञ्ञूहि पदट्ठानन्ति वण्णितं, आसन्नकारणन्ति अत्थो। हिरोत्तप्पे हि सति सीलं उप्पज्जति चेव तिट्ठति च। असति नेव उप्पज्जति, न तिट्ठतीति। एवं सीलस्स लक्खणरसपच्चुपट्ठानपदट्ठानानि वेदितब्बानि।
सीलानिसंसकथा
९. किमानिसंसं सीलन्ति अविप्पटिसारादिअनेकगुणपटिलाभानिसंसं। वुत्तञ्हेतं – ‘‘अविप्पटिसारत्थानि खो, आनन्द, कुसलानि सीलानि अविप्पटिसारानिसंसानी’’ति (अ॰ नि॰ ११.१)।
अपरम्पि वुत्तं ‘‘पञ्चिमे गहपतयो आनिसंसा सीलवतो सीलसम्पदाय। कतमे पञ्च? इध गहपतयो सीलवा सीलसम्पन्नो अप्पमादाधिकरणं महन्तं भोगक्खन्धं अधिगच्छति, अयं पठमो आनिसंसो सीलवतो सीलसम्पदाय। पुन चपरं गहपतयो सीलवतो सीलसम्पन्नस्स कल्याणो कित्तिसद्दो अब्भुग्गच्छति, अयं दुतियो आनिसंसो सीलवतो सीलसम्पदाय। पुन चपरं गहपतयो सीलवा सीलसम्पन्नो यञ्ञदेव परिसं उपसङ्कमति यदि खत्तियपरिसं यदि ब्राह्मणपरिसं यदि गहपतिपरिसं यदि समणपरिसं, विसारदो उपसङ्कमति अमङ्कुभूतो, अयं ततियो आनिसंसो सीलवतो सीलसम्पदाय। पुन चपरं गहपतयो सीलवा सीलसम्पन्नो असम्मूळ्हो कालं करोति, अयं चतुत्थो आनिसंसो सीलवतो सीलसम्पदाय। पुन चपरं गहपतयो सीलवा सीलसम्पन्नो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति, अयं पञ्चमो आनिसंसो सीलवतो सीलसम्पदाया’’ति (दी॰ नि॰ २.१५०; अ॰ नि॰ ५.२१३; महाव॰ २८५)।
अपरेपि ‘‘आकङ्खेय्य चे, भिक्खवे, भिक्खु सब्रह्मचारीनं पियो च अस्सं मनापो च गरु च भावनीयो चाति, सीलेस्वेवस्स परिपूरकारी’’तिआदिना (म॰ नि॰ १.६५) नयेन पियमनापतादयो आसवक्खयपरियोसाना अनेका सीलानिसंसा वुत्ता। एवं अविप्पटिसारादिअनेकगुणानिसंसं सीलं। अपिच –
सासने कुलपुत्तानं, पतिट्ठा नत्थि यं विना।
आनिसंसपरिच्छेदं, तस्स सीलस्स को वदे॥
न गङ्गा यमुना चापि, सरभू वा सरस्वती।
निन्नगा वाचिरवती, मही वापि महानदी॥
सक्कुणन्ति विसोधेतुं, तं मलं इध पाणिनं।
विसोधयति सत्तानं, यं वे सीलजलं मलं॥
न तं सजलदा वाता, न चापि हरिचन्दनं।
नेव हारा न मणयो, न चन्दकिरणङ्कुरा॥
समयन्तीध सत्तानं, परिळाहं सुरक्खितं।
यं समेति इदं अरियं, सीलं अच्चन्तसीतलं॥
सीलगन्धसमो गन्धो, कुतो नाम भविस्सति।
यो समं अनुवाते च, पटिवाते च वायति॥
सग्गारोहणसोपानं , अञ्ञं सीलसमं कुतो।
द्वारं वा पन निब्बान, नगरस्स पवेसने॥
सोभन्तेवं न राजानो, मुत्तामणिविभूसिता।
यथा सोभन्ति यतिनो, सीलभूसनभूसिता॥
अत्तानुवादादिभयं, विद्धंसयति सब्बसो।
जनेति कित्तिहासञ्च, सीलं सीलवतं सदा॥
गुणानं मूलभूतस्स, दोसानं बलघातिनो।
इति सीलस्स विञ्ञेय्यं, आनिसंसकथामुखन्ति॥
सीलप्पभेदकथा
१०. इदानि यं वुत्तं कतिविधं चेतं सीलन्ति, तत्रिदं विस्सज्जनं। सब्बमेव ताव इदं सीलं अत्तनो सीलनलक्खणेन एकविधं।
चारित्तवारित्तवसेन दुविधं। तथा आभिसमाचारिकआदिब्रह्मचरियकवसेन, विरतिअविरतिवसेन, निस्सितानिस्सितवसेन, कालपरियन्तआपाणकोटिकवसेन, सपरियन्तापरियन्तवसेन, लोकियलोकुत्तरवसेन च।
तिविधं हीनमज्झिमपणीतवसेन। तथा अत्ताधिपतेय्यलोकाधिपतेय्यधम्माधिपतेय्यवसेन, परामट्ठापरामट्ठपटिप्पस्सद्धिवसेन, विसुद्धाविसुद्धवेमतिकवसेन, सेक्खासेक्खनेवसेक्खनासेक्खवसेन च।
चतुब्बिधं हानभागियठितिभागियविसेसभागियनिब्बेधभागियवसेन। तथा भिक्खुभिक्खुनीअनुपसम्पन्नगहट्ठसीलवसेन, पकतिआचारधम्मतापुब्बहेतुकसीलवसेन, पातिमोक्खसंवरइन्द्रियसंवरआजीवपारिसुद्धिपच्चयसन्निस्सितसीलवसेन च।
पञ्चविधं परियन्तपारिसुद्धिसीलादिवसेन। वुत्तम्पि चेतं पटिसम्भिदायं ‘‘पञ्च सीलानि – परियन्तपारिसुद्धिसीलं, अपरियन्तपारिसुद्धिसीलं, परिपुण्णपारिसुद्धिसीलं, अपरामट्ठपारिसुद्धिसीलं, पटिप्पस्सद्धिपारिसुद्धिसील’’न्ति (पटि॰ म॰ १.३७)। तथा पहानवेरमणीचेतनासंवरावीतिक्कमवसेन।
११. तत्थ एकविधकोट्ठासे अत्थो वुत्तनयेनेव वेदितब्बो। दुविधकोट्ठासे यं भगवता ‘‘इदं कत्तब्ब’’न्ति पञ्ञत्तसिक्खापदपूरणं, तं चारित्तं। यं ‘‘इदं न कत्तब्ब’’न्ति पटिक्खित्तस्स अकरणं, तं वारित्तं। तत्रायं वचनत्थो। चरन्ति तस्मिं सीलेसु परिपूरकारिताय पवत्तन्तीति चारित्तं। वारितं तायन्ति रक्खन्ति तेनाति वारित्तं। तत्थ सद्धावीरियसाधनं चारित्तं, सद्धासाधनं वारित्तं। एवं चारित्तवारित्तवसेन दुविधं।
दुतियदुके अभिसमाचारोति उत्तमसमाचारो। अभिसमाचारो एव आभिसमाचारिकं। अभिसमाचारं वा आरब्भ पञ्ञत्तं आभिसमाचारिकं, आजीवट्ठमकतो अवसेससीलस्सेतं अधिवचनं। मग्गब्रह्मचरियस्स आदिभावभूतन्ति आदिब्रह्मचरियकं, आजीवट्ठमकसीलस्सेतं अधिवचनं। तञ्हि मग्गस्स आदिभावभूतं, पुब्बभागेयेव परिसोधेतब्बतो। तेनाह – ‘‘पुब्बेव खो पनस्स कायकम्मं वचीकम्मं आजीवो सुपरिसुद्धो होती’’ति (म॰ नि॰ ३.४३१)। यानि वा सिक्खापदानि खुद्दानुखुद्दकानीति वुत्तानि, इदं आभिसमाचारिकसीलं। सेसं आदिब्रह्मचरियकं। उभतोविभङ्गपरियापन्नं वा आदिब्रह्मचरियकं। खन्धकवत्तपरियापन्नं आभिसमाचारिकं। तस्स सम्पत्तिया आदिब्रह्मचरियकं सम्पज्जति। तेनेवाह – ‘‘सो वत, भिक्खवे, भिक्खु आभिसमाचारिकं धम्मं अपरिपूरेत्वा आदिब्रह्मचरियकं धम्मं परिपूरेस्सतीति नेतं ठानं विज्जती’’ति (अ॰ नि॰ ५.२१)। एवं आभिसमाचारिकआदिब्रह्मचरियकवसेन दुविधं।
ततियदुके पाणातिपातादीहि वेरमणिमत्तं विरतिसीलं। सेसं चेतनादि अविरतिसीलन्ति एवं विरतिअविरतिवसेन दुविधं।
चतुत्थदुके निस्सयोति द्वे निस्सया तण्हानिस्सयो च दिट्ठिनिस्सयो च। तत्थ यं ‘‘इमिनाहं सीलेन देवो वा भविस्सामि देवञ्ञतरो वा’’ति (दी॰ नि॰ ३.३२०; म॰ नि॰ १.१८६; अ॰ नि॰ ५.२०६; ७.५०) एवं भवसम्पत्तिं आकङ्खमानेन पवत्तितं, इदं तण्हानिस्सितं। यं ‘‘सीलेन सुद्धी’’ति एवं सुद्धिदिट्ठिया पवत्तितं, इदं दिट्ठिनिस्सितं। यं पन लोकुत्तरं लोकियञ्च तस्सेव सम्भारभूतं, इदं अनिस्सितन्ति एवं निस्सितानिस्सितवसेन दुविधं।
पञ्चमदुके कालपरिच्छेदं कत्वा समादिन्नं सीलं कालपरियन्तं। यावजीवं समादियित्वा तथेव पवत्तितं आपाणकोटिकन्ति एवं कालपरियन्तआपाणकोटिकवसेन दुविधं।
छट्ठदुके लाभयसञातिअङ्गजीवितवसेन दिट्ठपरियन्तं सपरियन्तं नाम। विपरीतं अपरियन्तं। वुत्तम्पि चेतं पटिसम्भिदायं ‘‘कतमं तं सीलं सपरियन्तं? अत्थि सीलं लाभपरियन्तं, अत्थि सीलं यसपरियन्तं, अत्थि सीलं ञातिपरियन्तं, अत्थि सीलं अङ्गपरियन्तं, अत्थि सीलं जीवितपरियन्तं। कतमं तं सीलं लाभपरियन्तं? इधेकच्चो लाभहेतु लाभपच्चया लाभकारणा यथासमादिन्नं सिक्खापदं वीतिक्कमति, इदं तं सीलं लाभपरियन्त’’न्ति (पटि॰ म॰ १.३८)। एतेनेव उपायेन इतरानिपि वित्थारेतब्बानि। अपरियन्तविस्सज्जनेपि वुत्तं ‘‘कतमं तं सीलं न लाभपरियन्तं? इधेकच्चो लाभहेतु लाभपच्चया लाभकारणा यथासमादिन्नं सिक्खापदं वीतिक्कमाय चित्तम्पि न उप्पादेति, किं सो वीतिक्कमिस्सति, इदं तं सीलं न लाभपरियन्त’’न्ति (पटि॰ म॰ १.३८)। एतेनेवुपायेन इतरानिपि वित्थारेतब्बानि। एवं सपरियन्तापरियन्तवसेन दुविधं।
सत्तमदुके सब्बम्पि सासवं सीलं लोकियं। अनासवं लोकुत्तरं। तत्थ लोकियं भवविसेसावहं होति भवनिस्सरणस्स च सम्भारो। यथाह – ‘‘विनयो संवरत्थाय, संवरो अविप्पटिसारत्थाय, अविप्पटिसारो पामोज्जत्थाय, पामोज्जं पीतत्थाय, पीति पस्सद्धत्थाय, पस्सद्धि सुखत्थाय, सुखं समाधत्थाय, समाधि यथाभूतञाणदस्सनत्थाय, यथाभूतञाणदस्सनं निब्बिदत्थाय, निब्बिदा विरागत्थाय, विरागो विमुत्तत्थाय, विमुत्ति विमुत्तिञाणदस्सनत्थाय, विमुत्तिञाणदस्सनं अनुपादापरिनिब्बानत्थाय, एतदत्था कथा, एतदत्था मन्तना, एतदत्था उपनिसा, एतदत्थं सोतावधानं, यदिदं अनुपादाचित्तस्स विमोक्खो’’ति (परि॰ ३६६)। लोकुत्तरं भवनिस्सरणावहं होति पच्चवेक्खणञाणस्स च भूमीति एवं लोकियलोकुत्तरवसेन दुविधं।
१२. तिकेसु पठमत्तिके हीनेन छन्देन चित्तेन वीरियेन वीमंसाय वा पवत्तितं हीनं। मज्झिमेहि छन्दादीहि पवत्तितं मज्झिमं। पणीतेहि पणीतं। यसकामताय वा समादिन्नं हीनं। पुञ्ञफलकामताय मज्झिमं। कत्तब्बमेविदन्ति अरियभावं निस्साय समादिन्नं पणीतं। ‘‘अहमस्मि सीलसम्पन्नो, इमे पनञ्ञे भिक्खू दुस्सीला पापधम्मा’’ति एवं अत्तुक्कंसनपरवम्भनादीहि उपक्किलिट्ठं वा हीनं। अनुपक्किलिट्ठं लोकियं सीलं मज्झिमं। लोकुत्तरं पणीतं। तण्हावसेन वा भवभोगत्थाय पवत्तितं हीनं। अत्तनो विमोक्खत्थाय पवत्तितं मज्झिमं। सब्बसत्तानं विमोक्खत्थाय पवत्तितं पारमितासीलं पणीतन्ति एवं हीनमज्झिमपणीतवसेन तिविधं।
दुतियत्तिके अत्तनो अननुरूपं पजहितुकामेन अत्तगरुना अत्तनिगारवेन पवत्तितं अत्ताधिपतेय्यं। लोकापवादं परिहरितुकामेन लोकगरुना लोके गारवेन पवत्तितं लोकाधिपतेय्यं। धम्ममहत्तं पूजेतुकामेन धम्मगरुना धम्मगारवेन पवत्तितं धम्माधिपतेय्यन्ति एवं अत्ताधिपतेय्यादिवसेन तिविधं।
ततियत्तिके यं दुकेसु निस्सितन्ति वुत्तं, तं तण्हादिट्ठीहि परामट्ठत्ता परामट्ठं। पुथुज्जनकल्याणकस्स मग्गसम्भारभूतं सेक्खानञ्च मग्गसम्पयुत्तं अपरामट्ठं। सेक्खासेक्खानं फलसम्पयुत्तं पटिप्पस्सद्धन्ति एवं परामट्ठादिवसेन तिविधं।
चतुत्थत्तिके यं आपत्तिं अनापज्जन्तेन पूरितं, आपज्जित्वा वा पुन कतपटिकम्मं, तं विसुद्धं। आपत्तिं आपन्नस्स अकतपटिकम्मं अविसुद्धं। वत्थुम्हि वा आपत्तिया वा अज्झाचारे वा वेमतिकस्स सीलं वेमतिकसीलं नाम। तत्थ योगिना अविसुद्धसीलं विसोधेतब्बं, वेमतिके वत्थुज्झाचारं अकत्वा विमति पटिविनेतब्बा ‘‘इच्चस्स फासु भविस्सती’’ति एवं विसुद्धादिवसेन तिविधं।
पञ्चमत्तिके चतूहि अरियमग्गेहि तीहि च सामञ्ञफलेहि सम्पयुत्तं सीलं सेक्खं। अरहत्तफलसम्पयुत्तं असेक्खं। सेसं नेवसेक्खनासेक्खन्ति एवं सेक्खादिवसेन तिविधं।
पटिसम्भिदायं पन यस्मा लोके तेसं तेसं सत्तानं पकतिपि सीलन्ति वुच्चति, यं सन्धाय ‘‘अयं सुखसीलो, अयं दुक्खसीलो, अयं कलहसीलो, अयं मण्डनसीलो’’ति भणन्ति, तस्मा तेन परियायेन ‘‘तीणि सीलानि, कुसलसीलं अकुसलसीलं अब्याकतसीलन्ति (पटि॰ म॰ १.३९)। एवं कुसलादिवसेनपि तिविधन्ति वुत्तं। तत्थ अकुसलं इमस्मिं अत्थे अधिप्पेतस्स सीलस्स लक्खणादीसु एकेनपि न समेतीति इध न उपनीतं, तस्मा वुत्तनयेनेवस्स तिविधता वेदितब्बा।
१३. चतुक्केसु पठमचतुक्के –
योध सेवति दुस्सीले, सीलवन्ते न सेवति।
वत्थुवीतिक्कमे दोसं, न पस्सति अविद्दसु॥
मिच्छासङ्कप्पबहुलो , इन्द्रियानि न रक्खति।
एवरूपस्स वे सीलं, जायते हानभागियं॥
यो पनत्तमनो होति, सीलसम्पत्तिया इध।
कम्मट्ठानानुयोगम्हि, न उप्पादेति मानसं॥
तुट्ठस्स सीलमत्तेन, अघटन्तस्स उत्तरि।
तस्स तं ठितिभागियं, सीलं भवति भिक्खुनो॥
सम्पन्नसीलो घटति, समाधत्थाय यो पन।
विसेसभागियं सीलं, होति एतस्स भिक्खुनो॥
अतुट्ठो सीलमत्तेन, निब्बिदं योनुयुञ्जति।
होति निब्बेधभागियं, सीलमेतस्स भिक्खुनोति॥
एवं हानभागियादिवसेन चतुब्बिधं।
दुतियचतुक्के भिक्खू आरब्भ पञ्ञत्तसिक्खापदानि, यानि च नेसं भिक्खुनीनं पञ्ञत्तितो रक्खितब्बानि, इदं भिक्खुसीलं। भिक्खुनियो आरब्भ पञ्ञत्तसिक्खापदानि, यानि च तासं भिक्खूनं पञ्ञत्तितो रक्खितब्बानि, इदं भिक्खुनिसीलं। सामणेरसामणेरीनं दससीलानि अनुपसम्पन्नसीलं। उपासकउपासिकानं निच्चसीलवसेन पञ्चसिक्खापदानि, सति वा उस्साहे दस, उपोसथङ्गवसेन अट्ठाति इदं गहट्ठसीलन्ति एवं भिक्खुसीलादिवसेन चतुब्बिधं।
ततियचतुक्के उत्तरकुरुकानं मनुस्सानं अवीतिक्कमो पकतिसीलं। कुलदेसपासण्डानं अत्तनो अत्तनो मरियादाचारित्तं आचारसीलं। ‘‘धम्मता एसा, आनन्द, यदा बोधिसत्तो मातुकुच्छिं ओक्कन्तो होति न बोधिसत्तमातु पुरिसेसु मानसं उप्पज्जि कामगुणूपसंहित’’न्ति एवं वुत्तं बोधिसत्तमातुसीलं धम्मतासीलं। महाकस्सपादीनं पन सुद्धसत्तानं, बोधिसत्तस्स च तासु तासु जातीसु सीलं पुब्बहेतुकसीलन्ति एवं पकतिसीलादिवसेन चतुब्बिधं।
चतुत्थचतुक्के यं भगवता ‘‘इध भिक्खु पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी समादाय सिक्खति सिक्खापदेसू’’ति (विभ॰ ५०८; दी॰ नि॰ १.१९३) वं वुत्तं सीलं, इदं पातिमोक्खसंवरसीलं नाम। यं पन ‘‘सो चक्खुना रूपं दिस्वा न निमित्तग्गाही होति नानुब्यञ्जनग्गाही, यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति, रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्जति। सोतेन सद्दं सुत्वा…पे॰… घानेन गन्धं घायित्वा…पे॰… जिव्हाय रसं सायित्वा…पे॰… कायेन फोट्ठब्बं फुसित्वा…पे॰… मनसा धम्मं विञ्ञाय न निमित्तग्गाही…पे॰… मनिन्द्रिये संवरं आपज्जती’’ति (म॰ नि॰ १.२२, ४११; दी॰ नि॰ १.२१३; अ॰ नि॰ ४.१९८) वुत्तं, इदं इन्द्रियसंवरसीलं। या पन आजीवहेतुपञ्ञत्तानं छन्नं सिक्खापदानं वीतिक्कमस्स, ‘‘कुहना लपना नेमित्तिकता निप्पेसिकता लाभेन लाभं निजिगीसनता’’ति एवमादीनञ्च पापधम्मानं वसेन पवत्ता मिच्छाजीवा विरति, इदं आजीवपारिसुद्धिसीलं। ‘‘पटिसङ्खा योनिसो चीवरं पटिसेवति, यावदेव सीतस्स पटिघाताया’’ति (म॰ नि॰ १.२३; अ॰ नि॰ ६.५८) आदिना नयेन वुत्तो पटिसङ्खानपरिसुद्धो चतुपच्चयपरिभोगो पच्चयसन्निस्सितसीलं नाम।
पातिमोक्खसंवरसीलम्
१४. तत्रायं आदितो पट्ठाय अनुपुब्बपदवण्णनाय सद्धिं विनिच्छयकथा। इधाति इमस्मिं सासने। भिक्खूति संसारे भयं इक्खणताय वा भिन्नपटधरादिताय वा एवं लद्धवोहारो सद्धापब्बजितो कुलपुत्तो। पातिमोक्खसंवरसंवुतोति एत्थ पातिमोक्खन्ति सिक्खापदसीलं। तञ्हि यो नं पाति रक्खति, तं मोक्खेति मोचयति आपायिकादीहि दुक्खेहि, तस्मा पातिमोक्खन्ति वुच्चति। संवरणं संवरो, कायिकवाचसिकस्स अवीतिक्कमस्सेतं नामं। पातिमोक्खमेव संवरो पातिमोक्खसंवरो। तेन पातिमोक्खसंवरेन संवुतो पातिमोक्खसंवरसंवुतो, उपगतो समन्नागतोति अत्थो। विहरतीति इरियति। आचारगोचरसम्पन्नोतिआदीनमत्थो पाळियं आगतनयेनेव वेदितब्बो। वुत्तञ्हेतं –
‘‘आचारगोचरसम्पन्नो’’ति अत्थि आचारो, अत्थि अनाचारो।
तत्थ कतमो अनाचारो? कायिको वीतिक्कमो वाचसिको वीतिक्कमो कायिकवाचसिको वीतिक्कमो, अयं वुच्चति अनाचारो। सब्बम्पि दुस्सील्यं अनाचारो। इधेकच्चो वेळुदानेन वा पत्तदानेन वा पुप्फफलसिनानदन्तकट्ठदानेन वा चाटुकम्यताय वा मुग्गसूप्यताय वा पारिभट्यताय वा जङ्घपेसनिकेन वा अञ्ञतरञ्ञतरेन वा बुद्धपटिकुट्ठेन मिच्छाआजीवेन जीविकं कप्पेति, अयं वुच्चति अनाचारो।
तत्थ कतमो आचारो? कायिको अवीतिक्कमो वाचसिको अवीतिक्कमो कायिकवाचसिको अवीतिक्कमो, अयं वुच्चति आचारो। सब्बोपि सीलसंवरो आचारो। इधेकच्चो न वेळुदानेन वा न पत्तन पुप्फन फलन सिनानन दन्तकट्ठदानेन वा न चाटुकम्यताय वा न मुग्गसूप्यताय वा न पारिभट्यताय वा न जङ्घपेसनिकेन वा न अञ्ञतरञ्ञतरेन वा बुद्धपटिकुट्ठेन मिच्छाआजीवेन जीविकं कप्पेति, अयं वुच्चति आचारो।
गोचरोति अत्थि गोचरो अत्थि अगोचरो।
तत्थ कतमो अगोचरो? इधेकच्चो वेसियागोचरो वा होति विधवा, थुल्लकुमारिका, पण्डक, भिक्खुनी, पानागारगोचरो वा होति, संसट्ठो विहरति राजूहि राजमहामत्तेहि तित्थियेहि तित्थियसावकेहि अननुलोमिकेन संसग्गेन, यानि वा पन तानि कुलानि अस्सद्धानि अप्पसन्नानि अनोपानभूतानि अक्कोसकपरिभासकानि अनत्थकामानि अहितकामानि अफासुककामानि अयोगक्खेमकामानि भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं, तथारूपानि कुलानि सेवति भजति पयिरुपासति, अयं वुच्चति अगोचरो।
तत्थ कतमो गोचरो? इधेकच्चो न वेसियागोचरो वा होति…पे॰… न पानागारगोचरो वा होति, असंसट्ठो विहरति राजूहि…पे॰… तित्थियसावकेहि अननुलोमिकेन संसग्गेन, यानि वा पन तानि कुलानि सद्धानि पसन्नानि ओपानभूतानि कासावपज्जोतानि इसिवातपटिवातानि अत्थकामानि…पे॰… योगक्खेमकामानि भिक्खूनं…पे॰… उपासिकानं, तथारूपानि कुलानि सेवति भजति पयिरुपासति, अयं वुच्चति गोचरो। इति इमिना च आचारेन इमिना च गोचरेन उपेतो होति समुपेतो उपगतो समुपगतो उपपन्नो सम्पन्नो समन्नागतो, तेन वुच्चति ‘‘आचारगोचरसम्पन्नो’’ति (विभ॰ ५११)।
अपि चेत्थ इमिनापि नयेन आचारगोचरा वेदितब्बा। दुविधो हि अनाचारो कायिको वाचसिको च। तत्थ कतमो कायिको अनाचारो? इधेकच्चो सङ्घगतोपि अचित्तीकारकतो थेरे भिक्खू घट्टयन्तोपि तिट्ठति, घट्टयन्तोपि निसीदति, पुरतोपि तिट्ठति, पुरतोपि निसीदति, उच्चेपि आसने निसीदति, ससीसम्पि पारुपित्वा निसीदति, ठितकोपि भणति, बाहाविक्खेपकोपि भणति, थेरानं भिक्खूनं अनुपाहनानं चङ्कमन्तानं सउपाहनो चङ्कमति, नीचे चङ्कमे चङ्कमन्तानं उच्चे चङ्कमे चङ्कमति, छमाय चङ्कमन्तानं चङ्कमे चङ्कमति, थेरे भिक्खू अनुपखज्जापि तिट्ठति, अनुपखज्जापि निसीदति, नवेपि भिक्खू आसनेन पटिबाहति, जन्ताघरेपि थेरे भिक्खू अनापुच्छा कट्ठं पक्खिपति, द्वारं पिदहति, उदकतित्थेपि थेरे भिक्खू घट्टयन्तोपि ओतरति, पुरतोपि ओतरति, घट्टयन्तोपि न्हायति, पुरतोपि न्हायति, घट्टयन्तोपि उत्तरति, पुरतोपि उत्तरति, अन्तरघरं पविसन्तोपि थेरे भिक्खू घट्टयन्तोपि गच्छति, पुरतोपि गच्छति, वोक्कम्म च थेरानं भिक्खूनं पुरतो पुरतो गच्छति, यानिपि तानि होन्ति कुलानं ओवरकानि गूळ्हानि च पटिच्छन्नानि च यत्थ कुलित्थियो कुलकुमारियो निसीदन्ति, तत्थपि सहसा पविसति, कुमारकस्सपि सीसं परामसति, अयं वुच्चति कायिको अनाचारो।
तत्थ कतमो वाचसिको अनाचारो? इधेकच्चो सङ्घगतोपि अचित्तीकारकतो थेरे भिक्खू अनापुच्छा धम्मं भणति। पञ्हं विस्सज्जेति, पातिमोक्खं उद्दिसति, ठितकोपि भणति, बाहाविक्खेपकोपि भणति, अन्तरघरं पविट्ठोपि इत्थिं वा कुमारिं वा एवमाह – ‘‘इत्थन्नामे इत्थंगोत्ते किं अत्थि, यागु अत्थि, भत्तं अत्थि, खादनीयं अत्थि, किं पिविस्साम, किं खादिस्साम, किं भुञ्जिस्साम। किं वा मे दस्सथा’’ति विप्पलपति, अयं वुच्चति वाचसिको अनाचारो (महानि॰ ८७)। पटिपक्खवसेन पनस्स आचारो वेदितब्बो।
अपिच भिक्खु सगारवो सप्पतिस्सो हिरोत्तप्पसम्पन्नो सुनिवत्थो सुपारुतो पासादिकेन अभिक्कन्तेन पटिक्कन्तेन आलोकितेन विलोकितेन समिञ्जितेन पसारितेन ओक्खित्तचक्खु इरियापथसम्पन्नो इन्द्रियेसु गुत्तद्वारो भोजने मत्तञ्ञू जागरियमनुयुत्तो सतिसम्पजञ्ञेन समन्नागतो अप्पिच्छो सन्तुट्ठो आरद्धवीरियो आभिसमाचारिकेसु सक्कच्चकारी गरुचित्तीकारबहुलो विहरति, अयं वुच्चति आचारो। एवं ताव आचारो वेदितब्बो।
गोचरो पन तिविधो उपनिस्सयगोचरो आरक्खगोचरो उपनिबन्धगोचरोति। तत्थ कतमो उपनिस्सयगोचरो? दसकथावत्थुगुणसमन्नागतो कल्याणमित्तो, यं निस्साय अस्सुतं सुणाति, सुतं परियोदपेति, कङ्खं वितरति, दिट्ठिं उजुं करोति, चित्तं पसादेति। यस्स वा पन अनुसिक्खमानो सद्धाय वड्ढति, सीलेन, सुतेन, चागेन, पञ्ञाय वड्ढति, अयं वुच्चति उपनिस्सयगोचरो।
कतमो आरक्खगोचरो? इध भिक्खु अन्तरघरं पविट्ठो वीथिं पटिपन्नो ओक्खित्तचक्खु युगमत्तदस्सावी सुसंवुतो गच्छति, न हत्थिं ओलोकेन्तो, न अस्सं, न रथं, न पत्तिं, न इत्थिं, न पुरिसं ओलोकेन्तो, न उद्धं उल्लोकेन्तो, न अधो ओलोकेन्तो, न दिसाविदिसं पेक्खमानो गच्छति, अयं वुच्चति आरक्खगोचरो।
कतमो उपनिबन्धगोचरो? चत्तारो सतिपट्ठाना यत्थ चित्तं उपनिबन्धति। वुत्तञ्हेतं भगवता – ‘‘को च, भिक्खवे, भिक्खुनो गोचरो सको पेत्तिको विसयो? यदिदं चत्तारो सतिपट्ठाना’’ति (सं॰ नि॰ ५.३७२), अयं वुच्चति उपनिबन्धगोचरो। इति इमिना च आचारेन इमिना च गोचरेन उपेतो…पे॰… समन्नागतो। तेनपि वुच्चति आचारगोचरसम्पन्नोति।
अणुमत्तेसु वज्जेसु भयदस्सावीति अणुप्पमाणेसु असञ्चिच्च आपन्नसेखियअकुसलचित्तुप्पादादिभेदेसु वज्जेसु भयदस्सनसीलो। समादाय सिक्खति सिक्खापदेसूति यंकिञ्चि सिक्खापदेसु सिक्खितब्बं, तं सब्बं सम्मा आदाय सिक्खति। एत्थ च ‘‘पातिमोक्खसंवरसंवुतो’’ति एत्तावता च पुग्गलाधिट्ठानाय देसनाय पातिमोक्खसंवरसीलं दस्सितं। ‘‘आचारगोचरसम्पन्नो’’तिआदि पन सब्बं यथापटिपन्नस्स तं सीलं सम्पज्जति, तं पटिपत्तिं दस्सेतुं वुत्तन्ति वेदितब्बं।
इन्द्रियसंवरसीलम्
१५. यं पनेतं तदनन्तरं ‘‘सो चक्खुना रूपं दिस्वा’’तिआदिना नयेन दस्सितं इन्द्रियसंवरसीलं, तत्थ सोति पातिमोक्खसंवरसीले ठितो भिक्खु। चक्खुना रूपं दिस्वाति कारणवसेन चक्खूति लद्धवोहारेन रूपदस्सनसमत्थेन चक्खुविञ्ञाणेन रूपं दिस्वा। पोराणा पनाहु ‘‘चक्खु रूपं न पस्सति, अचित्तकत्ता, चित्तं न पस्सति, अचक्खुकत्ता, द्वारारम्मणसङ्घट्टे पन चक्खुपसादवत्थुकेन चित्तेन पस्सति। ईदिसी पनेसा ‘धनुना विज्झती’तिआदीसु विय ससम्भारकथा नाम होति, तस्मा चक्खुविञ्ञाणेन रूपं दिस्वाति अयमेवेत्थ अत्थो’’ति। न निमित्तग्गाहीति इत्थिपुरिसनिमित्तं वा सुभनिमित्तादिकं वा किलेसवत्थुभूतं निमित्तं न गण्हाति, दिट्ठमत्तेयेव सण्ठाति। नानुब्यञ्जनग्गाहीति किलेसानं अनुअनुब्यञ्जनतो पाकटभावकरणतो अनुब्यञ्जनन्ति लद्धवोहारं हत्थपादसितहसितकथितविलोकितादिभेदं आकारं न गण्हाति, यं तत्थ भूतं, तदेव गण्हाति, चेतियपब्बतवासी महातिस्सत्थेरो विय।
थेरं किर चेतियपब्बता अनुराधपुरं पिण्डचारत्थाय आगच्छन्तं अञ्ञतरा कुलसुण्हा सामिकेन सद्धिं भण्डित्वा सुमण्डितपसाधिता देवकञ्ञा विय कालस्सेव अनुराधपुरतो निक्खमित्वा ञातिघरं गच्छन्ती अन्तरामग्गे दिस्वा विपल्लत्थचित्ता महाहसितं हसि। थेरो किमेतन्ति ओलोकेन्तो तस्सा दन्तट्ठिके असुभसञ्ञं पटिलभित्वा अरहत्तं पापुणि। तेन वुत्तं –
‘‘तस्सा दन्तट्ठिकं दिस्वा, पुब्बसञ्ञं अनुस्सरि।
तत्थेव सो ठितो थेरो, अरहत्तं अपापुणी’’ति॥
सामिकोपि खो पनस्सा अनुमग्गं गच्छन्तो थेरं दिस्वा ‘‘किञ्चि, भन्ते, इत्थिं पस्सथा’’ति पुच्छि। तं थेरो आह –
‘‘नाभिजानामि इत्थी वा, पुरिसो वा इतो गतो।
अपिच अट्ठिसङ्घाटो, गच्छतेस महापथे’’ति॥
यत्वाधिकरणमेनन्तिआदिम्हि यंकारणा यस्स चक्खुन्द्रियासंवरस्स हेतु एतं पुग्गलं सतिकवाटेन चक्खुन्द्रियं असंवुतं अपिहितचक्खुद्वारं हुत्वा विहरन्तं एते अभिज्झादयो धम्मा अन्वास्सवेय्युं अनुबन्धेय्युं। तस्स संवराय पटिपज्जतीति तस्स चक्खुन्द्रियस्स सतिकवाटेन पिदहनत्थाय पटिपज्जति। एवं पटिपज्जन्तोयेव च रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्जतीतिपि वुच्चति। तत्थ किञ्चापि चक्खुन्द्रिये संवरो वा असंवरो वा नत्थि। न हि चक्खुपसादं निस्साय सति वा मुट्ठसच्चं वा उप्पज्जति। अपिच यदा रूपारम्मणं चक्खुस्स आपाथं आगच्छति, तदा भवङ्गे द्विक्खत्तुं उप्पज्जित्वा निरुद्धे किरियमनोधातु आवज्जनकिच्चं साधयमाना उप्पज्जित्वा निरुज्झति। ततो चक्खुविञ्ञाणं दस्सनकिच्चं। ततो विपाकमनोधातु सम्पटिच्छनकिच्चं। ततो विपाकाहेतुकमनोविञ्ञाणधातु सन्तीरणकिच्चं। ततो किरियाहेतुकमनोविञ्ञाणधातु वोट्ठब्बनकिच्चं साधयमाना उप्पज्जित्वा निरुज्झति, तदनन्तरं जवनं जवति।
तत्रापि नेव भवङ्गसमये, न आवज्जनादीनं अञ्ञतरसमये संवरो वा असंवरो वा अत्थि। जवनक्खणे पन सचे दुस्सील्यं वा मुट्ठसच्चं वा अञ्ञाणं वा अक्खन्ति वा कोसज्जं वा उप्पज्जति, असंवरो होति। एवं होन्तो पन सो चक्खुन्द्रिये असंवरोति वुच्चति। कस्मा? यस्मा तस्मिं सति द्वारम्पि अगुत्तं होति, भवङ्गम्पि आवज्जनादीनिपि वीथिचित्तानि । यथा किं? यथा नगरे चतूसु द्वारेसु असंवुतेसु किञ्चापि अन्तोघरद्वारकोट्ठकगब्भादयो सुसंवुता होन्ति, तथापि अन्तोनगरे सब्बं भण्डं अरक्खितं अगोपितमेव होति। नगरद्वारेन हि पविसित्वा चोरा यदिच्छन्ति, तं करेय्युं, एवमेव जवने दुस्सील्यादीसु उप्पन्नेसु तस्मिं असंवरे सति द्वारम्पि अगुत्तं होति, भवङ्गम्पि आवज्जनादीनिपि वीथिचित्तानि।
तस्मिं पन सीलादीसु उप्पन्नेसु द्वारम्पि गुत्तं होति, भवङ्गम्पि आवज्जनादीनिपि वीथिचित्तानि। यथा किं? यथा नगरद्वारेसु संवुतेसु किञ्चापि अन्तोघरादयो असंवुता होन्ति, तथापि अन्तोनगरे सब्बं भण्डं सुरक्खितं सुगोपितमेव होति। नगरद्वारेसु हि पिहितेसु चोरानं पवेसो नत्थि, एवमेव जवने सीलादीसु उप्पन्नेसु द्वारम्पि गुत्तं होति, भवङ्गम्पि आवज्जनादीनिपि वीथिचित्तानि। तस्मा जवनक्खणे उप्पज्जमानोपि चक्खुन्द्रिये संवरोति वुत्तो।
सोतेन सद्दं सुत्वातिआदीसुपि एसेव नयो। एवमिदं सङ्खेपतो रूपादीसु किलेसानुबन्धनिमित्तादिग्गाहपरिवज्जनलक्खणं इन्द्रियसंवरसीलन्ति वेदितब्बं।
आजीवपारिसुद्धिसीलम्
१६. इदानि इन्द्रियसंवरसीलानन्तरं वुत्ते आजीवपारिसुद्धिसीले आजीवहेतु पञ्ञत्तानं छन्नं सिक्खापदानन्ति यानि तानि ‘‘आजीवहेतु आजीवकारणा पापिच्छो इच्छापकतो असन्तं अभूतं उत्तरिमनुस्सधम्मं उल्लपति, आपत्ति पाराजिकस्स। आजीवहेतु आजीवकारणा सञ्चरित्तं समापज्जति, आपत्ति सङ्घादिसेसस्स। आजीवहेतु आजीवकारणा ‘यो ते विहारे वसति सो भिक्खु अरहा’ति भणति, पटिविजानन्तस्स आपत्ति थुल्लच्चयस्स। आजीवहेतु आजीवकारणा भिक्खु पणीतभोजनानि अगिलानो अत्तनो अत्थाय विञ्ञापेत्वा भुञ्जति, आपत्ति पाचित्तियस्स। आजीवहेतु आजीवकारणा भिक्खुनी पणीतभोजनानि अगिलाना अत्तनो अत्थाय विञ्ञापेत्वा भुञ्जति, आपत्ति पाटिदेसनीयस्स। आजीवहेतु आजीवकारणा सूपं वा ओदनं वा अगिलानो अत्तनो अत्थाय विञ्ञापेत्वा भुञ्जति , आपत्ति दुक्कटस्सा’’ति (परि॰ २८७) एवं पञ्ञत्तानि छ सिक्खापदानि, इमेसं छन्नं सिक्खापदानं।
कुहनातिआदीसु अयं पाळि, ‘‘तत्थ कतमा कुहना? लाभसक्कारसिलोकसन्निस्सितस्स पापिच्छस्स इच्छापकतस्स या पच्चयपटिसेवनसङ्खातेन वा सामन्तजप्पितेन वा इरियापथस्स वा अट्ठपना ठपना सण्ठपना भाकुटिका भाकुटियं कुहना कुहायना कुहितत्तं, अयं वुच्चति कुहना।
‘‘तत्थ कतमा लपना? लाभसक्कारसिलोकसन्निस्सितस्स पापिच्छस्स इच्छापकतस्स या परेसं आलपना लपना सल्लपना उल्लपना समुल्लपना उन्नहना समुन्नहना उक्काचना समुक्काचना अनुप्पियभाणिता चाटुकम्यता मुग्गसूप्यता पारिभट्यता, अयं वुच्चति लपना।
‘‘तत्थ कतमा नेमित्तिकता? लाभसक्कारसिलोकसन्निस्सितस्स पापिच्छस्स इच्छापकतस्स यं परेसं निमित्तं निमित्तकम्मं ओभासो ओभासकम्मं सामन्तजप्पा परिकथा, अयं वुच्चति नेमित्तिकता।
‘‘तत्थ कतमा निप्पेसिकता? लाभसक्कारसिलोकसन्निस्सितस्स पापिच्छस्स इच्छापकतस्स या परेसं अक्कोसना वम्भना गरहना उक्खेपना समुक्खेपना खिपना संखिपना पापना सम्पापना अवण्णहारिका परपिट्ठिमंसिकता, अयं वुच्चति निप्पेसिकता।
‘‘तत्थ कतमा लाभेन लाभं निजिगीसनता? लाभसक्कारसिलोकसन्निस्सितो पापिच्छो इच्छापकतो इतो लद्धं आमिसं अमुत्र हरति, अमुत्र वा लद्धं आमिसं इध आहरति। या एवरूपा आमिसेन आमिसस्स एट्ठि गवेट्ठि परियेट्ठि एसना गवेसना परियेसना, अयं वुच्चति लाभेन लाभं निजिगीसनता’’ति (विभ॰ ८६२-८६५)।
१७. इमिस्सा पन पाळिया एवमत्थो वेदितब्बो। कुहननिद्देसे ताव लाभसक्कारसिलोकसन्निस्सितस्साति लाभञ्च सक्कारञ्च कित्तिसद्दञ्च सन्निस्सितस्स, पत्थयन्तस्साति अत्थो। पापिच्छस्साति असन्तगुणदीपनकामस्स। इच्छापकतस्साति इच्छाय अपकतस्स, उपद्दुतस्साति अत्थो।
इतो परं यस्मा पच्चयपटिसेवनसामन्तजप्पनइरियापथसन्निस्सितवसेन महानिद्देसे तिविधं कुहनवत्थु आगतं। तस्मा तिविधम्पेतं दस्सेतुं पच्चयपटिसेवनसङ्खातेन वाति एवमादि आरद्धं। तत्थ चीवरादीहि निमन्तितस्स तदत्थिकस्सेव सतो पापिच्छतं निस्साय पटिक्खिपनेन, ते च गहपतिके अत्तनि सुप्पतिट्ठितसद्धे ञत्वा पुन तेसं ‘‘अहो अय्यो अप्पिच्छो न किञ्चि पटिग्गण्हितुं इच्छति, सुलद्धं वत नो अस्स सचे अप्पमत्तकम्पि किञ्चि पटिग्गण्हेय्या’’ति नानाविधेहि उपायेहि पणीतानि चीवरादीनि उपनेन्तानं तदनुग्गहकामतंयेव आविकत्वा पटिग्गहणेन च ततो पभुति अपि सकटभारेहि उपनामनहेतुभूतं विम्हापनं पच्चयपटिसेवनसङ्खातं कुहनवत्थूति वेदितब्बं। वुत्तञ्हेतं महानिद्देसे –
‘‘कतमं पच्चयपटिसेवनसङ्खातं कुहनवत्थु? इध गहपतिका भिक्खुं निमन्तेन्ति चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारेहि। सो पापिच्छो इच्छापकतो अत्थिको चीवर…पे॰… परिक्खारानं भिय्योकम्यतं उपादाय चीवरं पच्चक्खाति। पिण्डपातं…पे॰… सेनासनं। गिलानपच्चयभेसज्जपरिक्खारं पच्चक्खाति। सो एवमाह – ‘किं समणस्स महग्घेन चीवरेन, एतं सारुप्पं यं समणो सुसाना वा सङ्कारकूटा वा पापणिका वा नन्तकानि उच्चिनित्वा सङ्घाटिं कत्वा धारेय्य। किं समणस्स महग्घेन पिण्डपातेन एतं सारुप्पं यं समणो उञ्छाचरियाय पिण्डियालोपेन जीविकं कप्पेय्य। किं समणस्स महग्घेन सेनासनेन, एतं सारुप्पं यं समणो रुक्खमूलिको वा अस्स अब्भोकासिको वा। किं समणस्स महग्घेन गिलानपच्चयभेसज्जपरिक्खारेन, एतं सारुप्पं यं समणो पूतिमुत्तेन वा हरिटकीखण्डेन वा ओसधं करेय्या’ति। तदुपादाय लूखं चीवरं धारेति, लूखं पिण्डपातं परिभुञ्जति, लूखं सेनासनं पटिसेवति, लूखं गिलानपच्चयभेसज्जपरिक्खारं पटिसेवति, तमेनं गहपतिका एवं जानन्ति ‘अयं समणो अप्पिच्छो सन्तुट्ठो पविवित्तो असंसट्ठो आरद्धवीरियो धुतवादो’ति। भिय्यो भिय्यो निमन्तेन्ति चीवर…पे॰… परिक्खारेहि। सो एवमाह – ‘तिण्णं सम्मुखीभावा सद्धो कुलपुत्तो बहुं पुञ्ञं पसवति। सद्धाय सम्मुखीभावा सद्धो कुलपुत्तो बहुं पुञ्ञं पसवति। देय्यधम्मस्स…पे॰… दक्खिणेय्यानं सम्मुखीभावासद्धोकुलपुत्तो बहुं पुञ्ञं पसवति। तुम्हाकञ्चेवायं सद्धा अत्थि, देय्यधम्मो च संविज्जति, अहञ्च पटिग्गाहको, सचेहं न पटिग्गहेस्सामि, एवं तुम्हे पुञ्ञेन परिबाहिरा भविस्सन्ति, न मय्हं इमिना अत्थो। अपिच तुम्हाकंयेव अनुकम्पाय पटिग्गण्हामी’ति। तदुपादाय बहुम्पि चीवरं पटिग्गण्हाति। बहुम्पि पिण्डपातं…पे॰… भेसज्जपरिक्खारं पटिग्गण्हाति । या एवरूपा भाकुटिका भाकुटियं कुहना कुहायना कुहितत्तं, इदं पच्चयपटिसेवनसङ्खातं कुहनवत्थू’’ति (महानि॰ ८७)।
पापिच्छस्सेव पन सतो उत्तरिमनुस्सधम्माधिगमपरिदीपनवाचाय तथा तथा विम्हापनं सामन्तजप्पनसङ्खातं कुहनवत्थूति वेदितब्बं। यथाह –
‘‘कतमं सामन्तजप्पनसङ्खातं कुहनवत्थु? इधेकच्चो पापिच्छो इच्छापकतो सम्भावनाधिप्पायो ‘एवं मं जनो सम्भावेस्सती’ति अरियधम्मसन्निस्सितं वाचं भासति ‘यो एवरूपं चीवरं धारेति, सो समणो महेसक्खो’ति भणति। ‘यो एवरूपं पत्तं लोहथालकं। धम्मकरणं परिस्सावनं कुञ्चिकं, कायबन्धनं उपाहनं धारेति, सो समणो महेसक्खो’ति भणति। यस्स एवरूपो उपज्झायो आचरियो समानुपज्झायको, समानाचरियको मित्तो सन्दिट्ठो सम्भत्तो सहायो। यो एवरूपे विहारे वसति अड्ढयोगे पासादे हम्मिये गुहायं लेणे कुटिया कूटागारे अट्टे माळे उद्दण्डे उपट्ठानसालायं मण्डपे रुक्खमूले वसति, सो समणो महेसक्खो’ति भणति। अथ वा ‘कोरजिककोरजिको भाकुटिकभाकुटिको कुहककुहको लपकलपको मुखसम्भाविको, अयं समणो इमासं एवरूपानं सन्तानं विहारसमापत्तीनं लाभी’ति तादिसं गम्भीरं गूळ्हं निपुणं पटिच्छन्नं लोकुत्तरं सुञ्ञतापटिसंयुत्तं कथं कथेसि। या एवरूपा भाकुटिका भाकुटियं कुहना कुहायना कुहितत्तं, इदं सामन्तजप्पनसङ्खातं कुहनवत्थू’’ति (महानि॰ ८७)।
पापिच्छस्सेव पन सतो सम्भावनाधिप्पायकतेन इरियापथेन विम्हापनं इरियापथसन्निस्सितं कुहनवत्थूति वेदितब्बं। यथाह – ‘‘कतमं इरियापथसङ्खातं कुहनवत्थु। इधेकच्चो पापिच्छो इच्छापकतो सम्भावनाधिप्पायो ‘एवं मं जनो सम्भावेस्सती’ति गमनं सण्ठपेति , ठानं सण्ठपेति, निसज्जं सण्ठपेति, सयनं सण्ठपेति, पणिधाय गच्छति, पणिधाय तिट्ठति, पणिधाय निसीदति, पणिधाय सेय्यं कप्पेति, समाहितो विय गच्छति, समाहितो विय तिट्ठति, निसीदति, सेय्यं कप्पेति, आपाथकज्झायी च होति, या एवरूपा इरियापथस्स अट्ठपना ठपना सण्ठपना भाकुटिका भाकुटियं कुहना कुहायना कुहितत्तं, इदं वुच्चति इरियापथसङ्खातं कुहनवत्थू’’ति (महानि॰ ८७)।
तत्थ पच्चयपटिसेवनसङ्खातेनाति पच्चयपटिसेवनन्ति एवं सङ्खातेन पच्चयपटिसेवनेन वा सङ्खातेन। सामन्तजप्पितेनाति समीपभणितेन। इरियापथस्स वाति चतुइरियापथस्स। अट्ठपनातिआदि ठपना, आदरेन वा ठपना। ठपनाति ठपनाकारो। सण्ठपनाति अभिसङ्खरणा, पासादिकभावकरणन्ति वुत्तं होति। भाकुटिकाति पधानपुरिमट्ठितभावदस्सनेन भाकुटिकरणं, मुखसङ्कोचोति वुत्तं होति। भाकुटिकरणं सीलमस्साति भाकुटिको। भाकुटिकस्स भावो भाकुटियं। कुहनाति विम्हापना। कुहस्स आयना कुहायना। कुहितस्स भावो कुहितत्तन्ति।
लपनानिद्देसे आलपनाति विहारं आगते मनुस्से दिस्वा ‘‘किमत्थाय भोन्तो आगता, किं भिक्खू निमन्तितुं, यदि एवं गच्छथ रे, अहं पच्छतो पत्तं गहेत्वा आगच्छामी’’ति एवं आदितोव लपना। अथ वा अत्तानं उपनेत्वा ‘‘अहं तिस्सो, मयि राजा पसन्नो, मयि असुको च असुको च राजमहामत्तो पसन्नो’’ति एवं अत्तुपनायिका लपना आलपना। लपनाति पुट्ठस्स सतो वुत्तप्पकारमेव लपनं। सल्लपनाति गहपतिकानं उक्कण्ठने भीतस्स ओकासं दत्वा दत्वा सुट्ठु लपना। उल्लपनाति महाकुटुम्बिको महानाविको महादानपतीति एवं उद्धं कत्वा लपना। समुल्लपनाति सब्बतोभागेन उद्धं कत्वा लपना।
उन्नहनाति ‘‘उपासका पुब्बे ईदिसे काले नवदानं देथ, इदानि किं न देथा’’ति एवं याव ‘‘दस्साम, भन्ते, ओकासं न लभामा’’तिआदीनि वदन्ति, ताव उद्धं उद्धं नहना, वेठनाति वुत्तं होति। अथ वा उच्छुहत्थं दिस्वा ‘‘कुतो आभतं उपासका’’ति पुच्छति। उच्छुखेत्ततो, भन्तेति। किं तत्थ उच्छु मधुरन्ति। खादित्वा, भन्ते, जानितब्बन्ति। ‘‘न, उपासक, भिक्खुस्स उच्छुं देथा’’ति वत्तुं वट्टतीति। या एवरूपा निब्बेठेन्तस्सापि वेठनकथा, सा उन्नहना। सब्बतोभागेन पुनप्पुनं उन्नहना समुन्नहना।
उक्काचनाति ‘‘एतं कुलं मंयेव जानाति। सचे एत्थ देय्यधम्मो उप्पज्जति, मय्हमेव देती’’ति एवं उक्खिपित्वा काचना उक्काचना, उद्दीपनाति वुत्तं होति। तेलकन्दरिकवत्थु चेत्थ वत्तब्बं। सब्बतोभागेन पन पुनप्पुनं उक्काचना समुक्काचना।
अनुप्पियभाणिताति सच्चानुरूपं धम्मानुरूपं वा अनपलोकेत्वा पुनप्पुनं पियभणनमेव। चाटुकम्यताति नीचवुत्तिता अत्तानं हेट्ठतो हेट्ठतो ठपेत्वा वत्तनं। मुग्गसूप्यताति मुग्गसूपसदिसता। यथा हि मुग्गेसु पच्चमानेसु कोचिदेव न पच्चति, अवसेसा पच्चन्ति, एवं यस्स पुग्गलस्स वचने किञ्चिदेव सच्चं होति, सेसं अलीकं, अयं पुग्गलो मुग्गसूप्योति वुच्चति। तस्स भावो मुग्गसूप्यता। पारिभट्यताति पारिभट्यभावो। यो हि कुलदारके धाति विय अङ्केन वा खन्धेन वा परिभटति, धारेतीति अत्थो। तस्स परिभटस्स कम्मं पारिभट्युं। पारिभट्यस्स भावो पारिभट्यताति।
नेमित्तिकतानिद्देसे निमित्तन्ति यंकिञ्चि परेसं पच्चयदानसञ्ञाजनकं कायवचीकम्मं। निमित्तकम्मन्ति खादनीयं गहेत्वा गच्छन्ते दिस्वा ‘‘किं खादनीयं लभित्था’’तिआदिना नयेन निमित्तकरणं। ओभासोति पच्चयपटिसंयुत्तकथा। ओभासकम्मन्ति वच्छपालके दिस्वा ‘‘किं इमे वच्छा खीरगोवच्छा उदाहु तक्कगोवच्छा’’ति पुच्छित्वा ‘‘खीरगोवच्छा, भन्ते’’ति वुत्ते ‘‘न खीरगोवच्छा, यदि खीरगोवच्छा सियुं, भिक्खूपि खीरं लभेय्यु’’न्ति एवमादिना नयेन तेसं दारकानं मातापितूनं निवेदेत्वा खीरदापनादिकं ओभासकरणं। सामन्तजप्पाति समीपं कत्वा जप्पनं। कुलूपकभिक्खु वत्थु चेत्थ वत्तब्बं।
कुलूपको किर भिक्खु भुञ्जितुकामो गेहं पविसित्वा निसीदि। तं दिस्वा अदातुकामा घरणी ‘‘तण्डुला नत्थी’’ति भणन्ती तण्डुले आहरितुकामा विय पटिविस्सकघरं गता। भिक्खुपि अन्तोगब्भं पविसित्वा ओलोकेन्तो कवाटकोणे उच्छुं, भाजने गुळं, पिटके लोणमच्छफाले, कुम्भियं तण्डुले, घटे घतं दिस्वा निक्खमित्वा निसीदि। घरणी ‘‘तण्डुले नालत्थ’’न्ति आगता। भिक्खु ‘‘उपासिके ‘अज्ज भिक्खा न सम्पज्जिस्सती’ति पटिकच्चेव निमित्तं अद्दस’’न्ति आह। किं, भन्तेति। कवाटकोणे निक्खित्तं उच्छुं विय सप्पं अद्दसं, ‘तं पहरिस्सामी’ति ओलोकेन्तो भाजने ठपितं गुळपिण्डं विय पासाणं, लेड्डुकेन पहटेन सप्पेन कतं पिटके निक्खित्तलोणमच्छफालसदिसं फणं, तस्स तं लेड्डुं डंसितुकामस्स कुम्भिया तण्डुलसदिसे दन्ते, अथस्स कुपितस्स घटे पक्खित्तघतसदिसं मुखतो निक्खमन्तं विसमिस्सकं खेळन्ति। सा ‘‘न सक्का मुण्डकं वञ्चेतु’’न्ति उच्छुं दत्वा ओदनं पचित्वा घतगुळमच्छेहि सद्धिं सब्बं अदासीति। एवं समीपं कत्वा जप्पनं सामन्तजप्पाति वेदितब्बं। परिकथाति यथा तं लभति तस्स परिवत्तेत्वा कथनन्ति।
निप्पेसिकतानिद्देसे अक्कोसनाति दसहि अक्कोसवत्थूहि अक्कोसनं। वम्भनाति परिभवित्वा कथनं। गरहणाति अस्सद्धो अप्पसन्नोतिआदिना नयेन दोसारोपना। उक्खेपनाति मा एतं एत्थ कथेथाति वाचाय उक्खिपनं। सब्बतोभागेन सवत्थुकं सहेतुकं कत्वा उक्खेपना समुक्खेपना। अथ वा अदेन्तं दिस्वा ‘‘अहो दानपती’’ति एवं उक्खिपनं उक्खेपना। महादानपतीति एवं सुट्ठु उक्खेपना समुक्खेपना। खिपनाति किं इमस्स जीवितं बीजभोजिनोति एवं उप्पण्डना। संखिपनाति किं इमं अदायकोति भणथ, यो निच्चकालं सब्बेसम्पि नत्थीति वचनं देतीति सुट्ठुतरं उप्पण्डना। पापनाति अदायकत्तस्स अवण्णस्स वा पापनं। सब्बतोभागेन पापना सम्पापना। अवण्णहारिकाति एवं मे अवण्णभयापि दस्सतीति गेहतो गेहं गामतो गामं जनपदतो जनपदं अवण्णहरणं। परपिट्ठिमंसिकताति पुरतो मधुरं भणित्वा परम्मुखे अवण्णभासिता। एसा हि अभिमुखं ओलोकेतुं असक्कोन्तस्स परम्मुखानं पिट्ठिमंसं खादनमिव होति, तस्मा परपिट्ठिमंसिकताति वुत्ता। अयं वुच्चति निप्पेसिकताति अयं यस्मा वेळुपेसिकाय विय अब्भङ्गं परस्स गुणं निप्पेसेति निपुञ्छति, यस्मा वा गन्धजातं निपिसित्वा गन्धमग्गना विय परगुणे निपिसित्वा विचुण्णेत्वा एसा लाभमग्गना होति, तस्मा निप्पेसिकताति वुच्चतीति।
लाभेन लाभं निजिगीसनतानिद्देसे निजिगीसनताति मग्गना। इतो लद्धन्ति इमम्हा गेहा लद्धं। अमुत्राति अमुकम्हि गेहे। एट्ठीति इच्छना। गवेट्ठीति मग्गना। परियेट्ठीति पुनप्पुनं मग्गना। आदितो पट्ठाय लद्धं लद्धं भिक्खं तत्र तत्र कुलदारकानं दत्वा अन्ते खीरयागुं लभित्वा गतभिक्खुवत्थु चेत्थ कथेतब्बं। एसनातिआदीनि एट्ठिआदीनमेव वेवचनानि, तस्मा एट्ठीति एसना। गवेट्ठीति गवेसना, परियेट्ठीति परियेसना। इच्चेवमेत्थ योजना वेदितब्बा। अयं कुहनादीनं अत्थो।
इदानि एवमादीनञ्च पापधम्मानन्ति एत्थ आदिसद्देन ‘‘यथा वा पनेके भोन्तो समणब्राह्मणा सद्धादेय्यानि भोजनानि भुञ्जित्वा ते एवरूपाय तिरच्छानविज्जाय मिच्छाजीवेन जीविकं कप्पेन्ति। सेय्यथिदं, अङ्गं, निमित्तं, उप्पातं, सुपिनं, लक्खणं, मूसिकच्छिन्नं, अग्गिहोमं, दब्बिहोम’’न्ति (दी॰ नि॰ १.२१) आदिना नयेन ब्रह्मजाले वुत्तानं अनेकेसं पापधम्मानं गहणं वेदितब्बं। इति य्वायं इमेसं आजीवहेतु पञ्ञत्तानं छन्नं सिक्खापदानं वीतिक्कमवसेन, इमेसञ्च ‘‘कुहना लपना नेमित्तिकता निप्पेसिकता लाभेन लाभं निजिगीसनता’’ति एवमादीनं पापधम्मानं वसेन पवत्तो मिच्छाजीवो, या तस्मा सब्बप्पकारापि मिच्छाजीवा विरति, इदं आजीवपारिसुद्धिसीलं। तत्रायं वचनत्थो। एतं आगम्म जीवन्तीति आजीवो। को सो, पच्चयपरियेसनवायामो। पारिसुद्धीति परिसुद्धता। आजीवस्स पारिसुद्धि आजीवपारिसुद्धि।
पच्चयसन्निस्सितसीलम्
१८. यं पनेतं तदनन्तरं पच्चयसन्निस्सितसीलं वुत्तं, तत्थ पटिसङ्खा योनिसोति उपायेन पथेन पटिसङ्खाय ञत्वा, पच्चवेक्खित्वाति अत्थो । एत्थ च सीतस्स पटिघातायातिआदिना नयेन वुत्तपच्चवेक्खणमेव ‘‘योनिसो पटिसङ्खा’’ति वेदितब्बं। तत्थ चीवरन्ति अन्तरवासकादीसु यंकिञ्चि। पटिसेवतीति परिभुञ्जति, निवासेति वा पारुपति वा। यावदेवाति पयोजनावधिपरिच्छेदनियमवचनं, एत्तकमेव हि योगिनो चीवरपटिसेवने पयोजनं यदिदं सीतस्स पटिघातायातिआदि, न इतो भिय्यो। सीतस्साति अज्झत्तधातुक्खोभवसेन वा बहिद्धाउतुपरिणामनवसेन वा उप्पन्नस्स यस्स कस्सचि सीतस्स। पटिघातायाति पटिहननत्थं। यथा सरीरे आबाधं न उप्पादेति, एवं तस्स विनोदनत्थं। सीतब्भाहते हि सरीरे विक्खित्तचित्तो योनिसो पदहितुं न सक्कोति, तस्मा सीतस्स पटिघाताय चीवरं पटिसेवितब्बन्ति भगवा अनुञ्ञासि। एस नयो सब्बत्थ। केवलञ्हेत्थ उण्हस्साति अग्गिसन्तापस्स। तस्स वनदाहादीसु सम्भवो वेदितब्बो। डंसमकसवातातपसरीसपसम्फस्सानन्ति एत्थ पन डंसाति डंसनमक्खिका, अन्धमक्खिकातिपि वुच्चन्ति। मकसा मकसा एव। वाताति सरजअरजादिभेदा। आतपोति सूरियातपो। सरीसपाति ये केचि सरन्ता गच्छन्ति दीघजातिका सप्पादयो, तेसं दट्ठसम्फस्सो च फुट्ठसम्फस्सो चाति दुविधो सम्फस्सो, सोपि चीवरं पारुपित्वा निसिन्नं न बाधति, तस्मा तादिसेसु ठानेसु तेसं पटिघातत्थाय पटिसेवति। यावदेवाति पुन एतस्स वचनं नियतपयोजनावधिपरिच्छेददस्सनत्थं , हिरिकोपीनपटिच्छादनञ्हि नियतपयोजनं, इतरानि कदाचि कदाचि होन्ति। तत्थ हिरिकोपीनन्ति तं तं सम्बाधट्ठानं। यस्मिं यस्मिञ्हि अङ्गे विवरियमाने हिरी कुप्पति विनस्सति, तं तं हिरिं कोपनतो हिरिकोपीनन्ति वुच्चति। तस्स च हिरिकोपीनस्स पटिच्छादनत्थन्ति हिरिकोपीनपटिच्छादनत्थं। हिरिकोपीनं पटिच्छादनत्थन्तिपि पाठो।
पिण्डपातन्ति यंकिञ्चि आहारं। यो हि कोचि आहारो भिक्खुनो पिण्डोल्येन पत्ते पतितत्ता पिण्डपातोति वुच्चति। पिण्डानं वा पातो पिण्डपातो, तत्थ तत्थ लद्धानं भिक्खानं सन्निपातो समूहोति वुत्तं होति। नेव दवायाति न गामदारकादयो विय दवत्थं, कीळानिमित्तन्ति वुत्तं होति। न मदायाति न मुट्ठिकमल्लादयो विय मदत्थं, बलमदनिमित्तं पोरिसमदनिमित्तञ्चाति वुत्तं होति। न मण्डनायाति न अन्तेपुरिकवेसियादयो विय मण्डनत्थं, अङ्गपच्चङ्गानं पीणभावनिमित्तन्ति वुत्तं होति। न विभूसनायाति न नटनच्चकादयो विय विभूसनत्थं, पसन्नच्छविवण्णतानिमित्तन्ति वुत्तं होति। एत्थ च नेव दवायाति एतं मोहूपनिस्सयप्पहानत्थं वुत्तं। न मदायाति एतं दोसूपनिस्सयप्पहानत्थं। न मण्डनाय न विभूसनायाति एतं रागूपनिस्सयप्पहानत्थं। नेव दवाय न मदायाति चेतं अत्तनो संयोजनुप्पत्तिपटिसेधनत्थं। न मण्डनाय न विभूसनायाति एतं परस्सपि संयोजनुप्पत्तिपटिसेधनत्थं। चतूहिपि चेतेहि अयोनिसो पटिपत्तिया कामसुखल्लिकानुयोगस्स च पहानं वुत्तन्ति वेदितब्बं।
यावदेवाति वुत्तत्थमेव। इमस्स कायस्साति एतस्स चतुमहाभूतिकस्स रूपकायस्स। ठितियाति पबन्धट्ठितत्थं। यापनायाति पवत्तिया अविच्छेदत्थं, चिरकालट्ठितत्थं वा। घरूपत्थम्भमिव हि जिण्णघरसामिको, अक्खब्भञ्जनमिव च साकटिको कायस्स ठितत्थं यापनत्थञ्चेस पिण्डपातं पटिसेवति, न दवमदमण्डनविभूसनत्थं। अपिच ठितीति जीवितिन्द्रियस्सेतं अधिवचनं, तस्मा इमस्स कायस्स ठितिया यापनायाति एत्तावता एतस्स कायस्स जीवितिन्द्रियपवत्तापनत्थन्तिपि वुत्तं होतीति वेदितब्बं। विहिंसूपरतियाति विहिंसा नाम जिघच्छा आबाधट्ठेन। तस्सा उपरमत्थम्पेस पिण्डपातं पटिसेवति, वणालेपनमिव उण्हसीतादीसु तप्पटिकारं विय च। ब्रह्मचरियानुग्गहायाति सकलसासनब्रह्मचरियस्स च मग्गब्रह्मचरियस्स च अनुग्गहत्थं। अयञ्हि पिण्डपातपटिसेवनपच्चया कायबलं निस्साय सिक्खत्तयानुयोगवसेन भवकन्तारनित्थरणत्थं पटिपज्जन्तो ब्रह्मचरियानुग्गहाय पटिसेवति, कन्तारनित्थरणत्थिका पुत्तमंसं (सं॰ नि॰ २.६३) विय, नदीनित्थरणत्थिका कुल्लं (म॰ नि॰ १.२४०) विय, समुद्दनित्थरणत्थिका नावमिव च।
इतिपुराणञ्च वेदनं पटिहङ्खामि नवञ्च वेदनं न उप्पादेस्सामीति एतं इमिना पिण्डपातपटिसेवनेन पुराणञ्च जिघच्छावेदनं पटिहङ्खामि, नवञ्च वेदनं अपरिमितभोजनपच्चयं आहरहत्थकअलंसाटकतत्रवट्टककाकमासकभुत्तवमितकब्राह्मणानं अञ्ञतरो विय न उप्पादेस्सामीतिपि पटिसेवति, भेसज्जमिव गिलानो। अथ वा या अधुना असप्पायापरिमितभोजनं निस्साय पुराणकम्मपच्चयवसेन उप्पज्जनतो पुराणवेदनाति वुच्चति। सप्पायपरिमितभोजनेन तस्सा पच्चयं विनासेन्तो तं पुराणञ्च वेदनं पटिहङ्खामि। या चायं अधुना कतं अयुत्तपरिभोगकम्मूपचयं निस्साय आयतिं उप्पज्जनतो नववेदनाति वुच्चति। युत्तपरिभोगवसेन तस्सा मूलं अनिब्बत्तेन्तो तं नवञ्च वेदनं न उप्पादेस्सामीति एवम्पेत्थ अत्थो दट्ठब्बो। एत्तावता युत्तपरिभोगसङ्गहो अत्तकिलमथानुयोगप्पहानं धम्मिकसुखापरिच्चागो च दीपितो होतीति वेदितब्बो।
यात्रा च मे भविस्सतीति परिमितपरिभोगेन जीवितिन्द्रियुपच्छेदकस्स इरियापथभञ्जकस्स वा परिस्सयस्स अभावतो चिरकालगमनसङ्खाता यात्रा च मे भविस्सति इमस्स पच्चयायत्तवुत्तिनो कायस्सातिपि पटिसेवति, याप्यरोगी विय तप्पच्चयं। अनवज्जता च फासुविहारो चाति अयुत्तपरियेसनपटिग्गहणपरिभोगपरिवज्जनेन अनवज्जता, परिमितपरिभोगेन फासुविहारो। असप्पायापरिमितपरिभोगपच्चया अरतितन्दीविजम्भिता। विञ्ञूगरहादिदोसाभावेन वा अनवज्जता, सप्पायपरिमितभोजनपच्चया कायबलसम्भवेन फासुविहारो। यावदत्थउदरावदेहकभोजनपरिवज्जनेन वा सेय्यसुखपस्ससुखमिद्धसुखानं पहानतो अनवज्जता, चतुपञ्चालोपमत्तऊनभोजनेन चतुइरियापथयोग्यभावपटिपादनतो फासुविहारो च मे भविस्सतीतिपि पटिसेवति। वुत्तम्पि हेतं –
‘‘चत्तारो पञ्च आलोपे, अभुत्वा उदकं पिवे।
अलं फासुविहाराय, पहितत्तस्स भिक्खुनो’’ति॥ (थेरगा॰ ९८३)।
एत्तावता च पयोजनपरिग्गहो मज्झिमा च पटिपदा दीपिता होतीति वेदितब्बा।
सेनासनन्ति सेनञ्च आसनञ्च। यत्थ यत्थ हि सेति विहारे वा अड्ढयोगादिम्हि वा, तं सेनं। यत्थ यत्थ आसति निसीदति, तं आसनं। तं एकतो कत्वा सेनासनन्ति वुच्चति। उतुपरिस्सयविनोदनपटिसल्लानारामत्थन्ति परिसहनट्ठेन उतुयेव उतुपरिस्सयो। उतुपरिस्सयस्स विनोदनत्थञ्च पटिसल्लानारामत्थञ्च। यो सरीराबाधचित्तविक्खेपकरो असप्पायो उतु सेनासनपटिसेवनेन विनोदेतब्बो होति, तस्स विनोदनत्थं एकीभावसुखत्थञ्चाति वुत्तं होति। कामञ्च सीतपटिघातादिनाव उतुपरिस्सयविनोदनं वुत्तमेव। यथा पन चीवरपटिसेवने हिरिकोपीनपटिच्छादनं नियतपयोजनं, इतरानि कदाचि कदाचि भवन्तीति वुत्तं, एवमिधापि नियतं उतुपरिस्सयविनोदनं सन्धाय इदं वुत्तन्ति वेदितब्बं। अथ वा अयं वुत्तप्पकारो उतु उतुयेव। परिस्सयो पन दुविधो पाकटपरिस्सयो च, पटिच्छन्नपरिस्सयो च (महानि॰ ५)। तत्थ पाकटपरिस्सयो सीहब्यग्घादयो। पटिच्छन्नपरिस्सयो रागदोसादयो। ये यत्थ अपरिगुत्तिया च असप्पायरूपदस्सनादिना च आबाधं न करोन्ति, तं सेनासनं एवं जानित्वा पच्चवेक्खित्वा पटिसेवन्तो भिक्खु पटिसङ्खा योनिसो सेनासनं उतुपरिस्सयविनोदनत्थं पटिसेवतीति वेदितब्बो।
गिलानपच्चयभेसज्जपरिक्खारन्ति एत्थ रोगस्स पटिअयनट्ठेन पच्चयो, पच्चनीकगमनट्ठेनाति अत्थो। यस्स कस्सचि सप्पायस्सेतं अधिवचनं। भिसक्कस्स कम्मं तेन अनुञ्ञातत्ताति भेसज्जं। गिलानपच्चयोव भेसज्जं गिलानपच्चयभेसज्जं, यंकिञ्चि गिलानस्स सप्पायं भिसक्ककम्मं तेलमधुफाणितादीति वुत्तं होति। परिक्खारोति पन ‘‘सत्तहि नगरपरिक्खारेहि सुपरिक्खतं होती’’ति (अ॰ नि॰ ७.६७) आदीसु परिवारो वुच्चति। ‘‘रथो सीलपरिक्खारो, झानक्खो चक्कवीरियो’’ति (सं॰ नि॰ ५.४) आदीसु अलङ्कारो। ‘‘ये च खो इमे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा’’ति (म॰ नि॰ १.१९१-१९२) आदीसु सम्भारो। इध पन सम्भारोपि परिवारोपि वट्टति। तञ्हि गिलानपच्चयभेसज्जं जीवितस्स परिवारोपि होति, जीवितनासकाबाधुप्पत्तिया अन्तरं अदत्वा रक्खणतो सम्भारोपि। यथा चिरं पवत्तति, एवमस्स कारणभावतो, तस्मा परिक्खारोति वुच्चति। एवं गिलानपच्चयभेसज्जञ्च तं परिक्खारो चाति गिलानपच्चयभेसज्जपरिक्खारो। तं गिलानपच्चयभेसज्जपरिक्खारं। गिलानस्स यंकिञ्चि सप्पायं भिसक्कानुञ्ञातं तेलमधुफाणितादि जीवितपरिक्खारन्ति वुत्तं होति। उप्पन्नानन्ति जातानं भूतानं निब्बत्तानं। वेय्याबाधिकानन्ति एत्थ ब्याबाधोति धातुक्खोभो, तंसमुट्ठाना च कुट्ठगण्डपीळकादयो। ब्याबाधतो उप्पन्नत्ता वेय्याबाधिका। वेदनानन्ति दुक्खवेदना अकुसलविपाकवेदना। तासं वेय्याबाधिकानं वेदनानं। अब्याबज्झपरमतायाति निद्दुक्खपरमताय। याव तं दुक्खं सब्बं पहीनं होति तावाति अत्थो।
एवमिदं सङ्खेपतो पटिसङ्खा योनिसो पच्चयपरिभोगलक्खणं पच्चयसन्निस्सितसीलं वेदितब्बं। वचनत्थो पनेत्थ – चीवरादयो हि यस्मा ते पटिच्च निस्साय परिभुञ्जमाना पाणिनो अयन्ति पवत्तन्ति, तस्मा पच्चयाति वुच्चन्ति। ते पच्चये सन्निस्सितन्ति पच्चयसन्निस्सितं।
चतुपारिसुद्धिसम्पादनविधि
१९. एवमेतस्मिं चतुब्बिधे सीले सद्धाय पातिमोक्खसंवरो सम्पादेतब्बो। सद्धासाधनो हि सो, सावकविसयातीतत्ता सिक्खापदपञ्ञत्तिया। सिक्खापदपञ्ञत्तियाचनपटिक्खेपो चेत्थ निदस्सनं। तस्मा यथा पञ्ञत्तं सिक्खापदं अनवसेसं सद्धाय समादियित्वा जीवितेपि अपेक्खं अकरोन्तेन साधुकं सम्पादेतब्बं। वुत्तम्पि हेतं –
‘‘किकीव अण्डं चमरीव वालधिं,
पियंव पुत्तं नयनंव एककं।
तथेव सीलं अनुरक्खमानका,
सुपेसला होथ सदा सगारवा’’ति॥
अपरम्पि वुत्तं – ‘‘एवमेव खो पहाराद यं मया सावकानं सिक्खापदं पञ्ञत्तं, तं मम सावका जीवितहेतुपि नातिक्कमन्ती’’ति (अ॰ नि॰ ८.१९)। इमस्मिं च पनत्थे अटवियं चोरेहि बद्धथेरानं वत्थूनि वेदितब्बानि।
महावत्तनिअटवियं किर थेरं चोरा काळवल्लीहि बन्धित्वा निपज्जापेसुं। थेरो यथानिपन्नोव सत्तदिवसानि विपस्सनं वड्ढेत्वा अनागामिफलं पापुणित्वा तत्थेव कालं कत्वा ब्रह्मलोके निब्बत्ति।
अपरम्पि थेरं तम्बपण्णिदीपे पूतिलताय बन्धित्वा निपज्जापेसुं। सो वनदाहे आगच्छन्ते वल्लिं अच्छिन्दित्वाव विपस्सनं पट्ठपेत्वा समसीसी हुत्वा परिनिब्बायि। दीघभाणकअभयत्थेरो पञ्चहि भिक्खुसतेहि सद्धिं आगच्छन्तो दिस्वा थेरस्स सरीरं झापेत्वा चेतियं कारापेसि। तस्मा अञ्ञोपि सद्धो कुलपुत्तो –
पातिमोक्खं विसोधेन्तो, अप्पेव जीवितं जहे।
पञ्ञत्तं लोकनाथेन, न भिन्दे सीलसंवरं॥
यथा च पातिमोक्खसंवरो सद्धाय, एवं सतिया इन्द्रियसंवरो सम्पादेतब्बो। सतिसाधनो हि सो, सतिया अधिट्ठितानं इन्द्रियानं अभिज्झादीहि अनन्वास्सवनीयतो। तस्मा ‘‘वरं, भिक्खवे, तत्ताय अयोसलाकाय आदित्ताय सम्पज्जलिताय सजोतिभूताय चक्खुन्द्रियं सम्पलिमट्ठं, न त्वेव चक्खुविञ्ञेय्येसु रूपेसु अनुब्यञ्जनसो निमित्तग्गाहो’’ति (सं॰ नि॰ ४.२३५) आदिना नयेन आदित्तपरियायं समनुस्सरित्वा रूपादीसु विसयेसु चक्खुद्वारादिपवत्तस्स विञ्ञाणस्स अभिज्झादीहि अन्वास्सवनीयं निमित्तादिग्गाहं असम्मुट्ठाय सतिया निसेधेन्तेन एस साधुकं सम्पादेतब्बो। एवं असम्पादिते हि एतस्मिं पातिमोक्खसंवरसीलम्पि अनद्धनियं होति अचिरट्ठितिकं, असंविहितसाखापरिवारमिव सस्सं। हञ्ञते चायं किलेसचोरेहि, विवटद्वारो विय गामो परस्स हारीहि। चित्तञ्चस्स रागो समतिविज्झति, दुच्छन्नमगारं वुट्ठि विय। वुत्तम्पि हेतं –
‘‘रूपेसु सद्देसु अथो रसेसु,
गन्धेसु फस्सेसु च रक्ख इन्द्रियं।
एते हि द्वारा विवटा अरक्खिता,
हनन्ति गामंव परस्स हारिनो’’॥
‘‘यथा अगारं दुच्छन्नं, वुट्ठी समतिविज्झति।
एवं अभावितं चित्तं, रागो समतिविज्झती’’ति॥ (ध॰ प॰ १३)।
सम्पादिते पन तस्मिं पातिमोक्खसंवरसीलम्पि अद्धनियं होति चिरट्ठितिकं, सुसंविहितसाखापरिवारमिव सस्सं। न हञ्ञते चायं किलेसचोरेहि , सुसंवुतद्वारो विय गामो परस्स हारीहि। न चस्स चित्तं रागो समतिविज्झति, सुच्छन्नमगारं वुट्ठि विय। वुत्तम्पि चेतं –
‘‘रूपेसु सद्देसु अथो रसेसु,
गन्धेसु फस्सेसु च रक्ख इन्द्रियं।
एते हि द्वारा पिहिता सुसंवुता,
न हन्ति गामंव परस्स हारिनो’’॥
‘‘यथा अगारं सुच्छन्नं, वुट्ठी न समतिविज्झति।
एवं सुभावितं चित्तं, रागो न समतिविज्झती’’ति॥ (ध॰ प॰ १४)।
अयं पन अतिउक्कट्ठदेसना।
चित्तं नामेतं लहुपरिवत्तं, तस्मा उप्पन्नं रागं असुभमनसिकारेन विनोदेत्वा इन्द्रियसंवरो सम्पादेतब्बो, अधुनापब्बजितेन वङ्गीसत्थेरेन विय।
थेरस्स किर अधुनापब्बजितस्स पिण्डाय चरतो एकं इत्थिं दिस्वा रागो उप्पज्जति। ततो आनन्दत्थेरं आह –
‘‘कामरागेन डय्हामि, चित्तं मे परिडय्हति।
साधु निब्बापनं ब्रूहि, अनुकम्पाय गोतमा’’ति॥ (सं॰ नि॰ १.२१२; थेरगा॰ १२३२)।
थेरो आह –
‘‘सञ्ञाय विपरियेसा, चित्तं ते परिडय्हति।
निमित्तं परिवज्जेहि, सुभं रागूपसञ्हितं।
असुभाय चित्तं भावेहि, एकग्गं सुसमाहितं॥ (सं॰ नि॰ १.२१२; थेरगा॰ १२३३-१२३४)।
‘‘सङ्खारे परतो पस्स, दुक्खतो नो च अत्ततो।
निब्बापेहि महारागं, मा डय्हित्थो पुनप्पुन’’न्ति॥ (सं॰ नि॰ १.२१२)।
थेरो रागं विनोदेत्वा पिण्डाय चरि। अपिच इन्द्रियसंवरपूरकेन भिक्खुना कुरण्डकमहालेणवासिना चित्तगुत्तत्थेरेन विय चोरकमहाविहारवासिना महामित्तत्थेरेन विय च भवितब्बं। कुरण्डकमहालेणे किर सत्तन्नं बुद्धानं अभिनिक्खमनचित्तकम्मं मनोरमं अहोसि, सम्बहुला भिक्खू सेनासनचारिकं आहिण्डन्ता चित्तकम्मं दिस्वा ‘‘मनोरमं, भन्ते , चित्तकम्म’’न्ति आहंसु। थेरो आह ‘‘अतिरेकसट्ठि मे, आवुसो, वस्सानि लेणे वसन्तस्स चित्तकम्मं अत्थीतिपि न जानामि, अज्ज दानि चक्खुमन्ते निस्साय ञात’’न्ति। थेरेन किर एत्तकं अद्धानं वसन्तेन चक्खुं उम्मीलेत्वा लेणं न उल्लोकितपुब्बं। लेणद्वारे चस्स महानागरुक्खोपि अहोसि। सोपि थेरेन उद्धं न उल्लोकितपुब्बो। अनुसंवच्छरं भूमियं केसरनिपातं दिस्वावस्स पुप्फितभावं जानाति।
राजा थेरस्स गुणसम्पत्तिं सुत्वा वन्दितुकामो तिक्खत्तुं पेसेत्वा अनागच्छन्ते थेरे तस्मिं गामे तरुणपुत्तानं इत्थीनं थने बन्धापेत्वा लञ्जापेसि ‘‘ताव दारका थञ्ञं मा लभिंसु, याव थेरो न आगच्छती’’ति। थेरो दारकानं अनुकम्पाय महागामं अगमासि। राजा सुत्वा ‘‘गच्छथ भणे, थेरं पवेसेथ सीलानि गण्हिस्सामी’’ति अन्तेपुरं अभिहरापेत्वा वन्दित्वा भोजेत्वा ‘‘अज्ज, भन्ते, ओकासो नत्थि, स्वे सीलानि गण्हिस्सामीति थेरस्स पत्तं गहेत्वा थोकं अनुगन्त्वा देविया सद्धिं वन्दित्वा निवत्ति। थेरो राजा वा वन्दतु देवी वा, ‘‘सुखी होतु, महाराजा’’ति वदति। एवं सत्तदिवसा गता। भिक्खू आहंसु ‘‘किं, भन्ते, तुम्हे रञ्ञेपि वन्दमाने देवियापि वन्दमानाय ‘‘सुखी होतु, महाराज’’इच्चेव वदथाति। थेरो ‘‘नाहं, आवुसो, राजाति वा देवीति वा ववत्थानं करोमी’’ति वत्वा सत्ताहातिक्कमेन ‘‘थेरस्स इध वासो दुक्खो’’ति रञ्ञा विस्सज्जितो कुरण्डकमहालेणं गन्त्वा रत्तिभागे चङ्कमं आरूहि। नागरुक्खे अधिवत्था देवता दण्डदीपिकं गहेत्वा अट्ठासि। अथस्स कम्मट्ठानं अतिपरिसुद्धं पाकटं अहोसि। थेरो ‘‘किं नु मे अज्ज कम्मट्ठानं अतिविय पकासती’’ति अत्तमनो मज्झिमयामसमनन्तरं सकलं पब्बतं उन्नादयन्तो अरहत्तं पापुणि। तस्मा अञ्ञोपि अत्तत्थकामो कुलपुत्तो –
मक्कटोव अरञ्ञम्हि, वने भन्तमिगो विय।
बालो विय च उत्रस्तो, न भवे लोललोचनो॥
अधो खिपेय्य चक्खूनि, युगमत्तदसो सिया।
वनमक्कटलोलस्स, न चित्तस्स वसं वजे॥
महामित्तत्थेरस्सापि मातु विसगण्डकरोगो उप्पज्जि, धीतापिस्सा भिक्खुनीसु पब्बजिता होति। सा तं आह – ‘‘गच्छ अय्ये, भातु सन्तिकं गन्त्वा मम अफासुकभावं आरोचेत्वा भेसज्जमाहरा’’ति। सा गन्त्वा आरोचेसि। थेरो आह – ‘‘नाहं मूलभेसज्जादीनि संहरित्वा भेसज्जं पचितुं जानामि, अपिच ते भेसज्जं आचिक्खिस्सं – ‘‘अहं यतो पब्बजितो, ततो पट्ठाय न मया लोभसहगतेन चित्तेन इन्द्रियानि भिन्दित्वा विसभागरूपं ओलोकितपुब्बं, इमिना सच्चवचनेन मातुया मे फासु होतु, गच्छ इदं वत्वा उपासिकाय सरीरं परिमज्जा’’ति। सा गन्त्वा इममत्थं आरोचेत्वा तथा अकासि। उपासिकाय तंखणंयेव गण्डो फेणपिण्डो विय विलीयित्वा अन्तरधायि, सा उट्ठहित्वा ‘‘सचे सम्मासम्बुद्धो धरेय्य, कस्मा मम पुत्तसदिसस्स भिक्खुनो जालविचित्रेन हत्थेन सीसं न परामसेय्या’’ति अत्तमनवाचं निच्छारेसि। तस्मा –
कुलपुत्तमानि अञ्ञोपि, पब्बजित्वान सासने।
मित्तत्थेरोव तिट्ठेय्य, वरे इन्द्रियसंवरे॥
यथा पन इन्द्रियसंवरो सतिया, तथा वीरियेन आजीवपारिसुद्धि सम्पादेतब्बा। वीरियसाधना हि सा, सम्मारद्धवीरियस्स मिच्छाजीवप्पहानसम्भवतो। तस्मा अनेसनं अप्पतिरूपं पहाय वीरियेन पिण्डपातचरियादीहि सम्मा एसनाहि एसा सम्पादेतब्बा परिसुद्धुप्पादेयेव पच्चये पटिसेवमानेन अपरिसुद्धुप्पादे आसीविसे विय परिवज्जयता। तत्थ अपरिग्गहितधुतङ्गस्स सङ्घतो, गणतो, धम्मदेसनादीहि चस्स गुणेहि पसन्नानं गिहीनं सन्तिका उप्पन्ना पच्चया परिसुद्धुप्पादा नाम। पिण्डपातचरियादीहि पन अतिपरिसुद्धुप्पादायेव। परिग्गहितधुतङ्गस्स पिण्डपातचरियादीहि धुतगुणे चस्स पसन्नानं सन्तिका धुतङ्गनियमानुलोमेन उप्पन्ना परिसुद्धुप्पादा नाम। एकब्याधिवूपसमत्थञ्चस्स पूतिहरिटकीचतुमधुरेसु उप्पन्नेसु ‘‘चतुमधुरं अञ्ञेपि सब्रह्मचारिनो परिभुञ्जिस्सन्ती’’ति चिन्तेत्वा हरिटकीखण्डमेव परिभुञ्जमानस्स धुतङ्गसमादानं पतिरूपं होति। एस हि ‘‘उत्तमअरियवंसिको भिक्खू’’ति वुच्चति। ये पनेते चीवरादयो पच्चया, तेसु यस्स कस्सचि भिक्खुनो आजीवं परिसोधेन्तस्स चीवरे च पिण्डपाते च निमित्तोभासपरिकथाविञ्ञत्तियो न वट्टन्ति। सेनासने पन अपरिग्गहितधुतङ्गस्स निमित्तोभासपरिकथा वट्टन्ति। तत्थ निमित्तं नाम सेनासनत्थं भूमिपरिकम्मादीनि करोन्तस्स ‘‘किं, भन्ते, करियति, को कारापेती’’ति गिहीहि वुत्ते ‘‘न कोचि’’ति पटिवचनं, यं वा पनञ्ञम्पि एवरूपं निमित्तकम्मं। ओभासो नाम ‘‘उपासका तुम्हे कुहिं वसथा’’ति। पासादे, भन्तेति। ‘‘भिक्खूनं पन उपासका पासादो न वट्टती’’ति वचनं, यं वा पनञ्ञम्पि एवरूपं ओभासकम्मं। परिकथा नाम ‘‘भिक्खुसङ्घस्स सेनासनं सम्बाध’’न्ति वचनं, या वा पनञ्ञापि एवरूपा परियायकथा। भेसज्जे सब्बम्पि वट्टति। तथा उप्पन्नं पन भेसज्जं रोगे वूपसन्ते परिभुञ्जितुं वट्टति, न वट्टतीति।
तत्थ विनयधरा ‘‘भगवता द्वारं दिन्नं, तस्मा वट्टती’’ति वदन्ति। सुत्तन्तिका पन ‘‘किञ्चापि आपत्ति न होति, आजीवं पन कोपेति, तस्मा न वट्टति’’च्चेव वदन्ति।
यो पन भगवता अनुञ्ञातापि निमित्तोभासपरिकथाविञ्ञत्तियो अकरोन्तो अप्पिच्छतादिगुणेयेव निस्साय जीवितक्खयेपि पच्चुपट्ठिते अञ्ञत्रेव ओभासादीहि उप्पन्नपच्चये पटिसेवति, एस ‘‘परमसल्लेखवुत्ती’’ति वुच्चति, सेय्यथापि थेरो सारिपुत्तो।
सो किरायस्मा एकस्मिं समये पविवेकं ब्रूहयमानो महामोग्गल्लानत्थेरेन सद्धिं अञ्ञतरस्मिं अरञ्ञे विहरति, अथस्स एकस्मिं दिवसे उदरवाताबाधो उप्पज्जित्वा अतिदुक्खं जनेसि। महामोग्गल्लानत्थेरो सायन्हसमये तस्सायस्मतो उपट्ठानं गतो थेरं निपन्नं दिस्वा तं पवत्तिं पुच्छित्वा ‘‘पुब्बे ते, आवुसो, केन फासु होती’’ति पुच्छि। थेरो आह, ‘‘गिहिकाले मे, आवुसो, माता सप्पिमधुसक्करादीहि योजेत्वा असम्भिन्नखीरपायासं अदासि, तेन मे फासु अहोसी’’ति। सोपि आयस्मा ‘‘होतु, आवुसो, सचे मय्हं वा तुय्हं वा पुञ्ञं अत्थि, अप्पेव नाम स्वे लभिस्सामा’’ति आह।
इमं पन नेसं कथासल्लापं चङ्कमनकोटियं रुक्खे अधिवत्था देवता सुत्वा ‘‘स्वे अय्यस्स पायासं उप्पादेस्सामी’’ति तावदेव थेरस्स उपट्ठाककुलं गन्त्वा जेट्ठपुत्तस्स सरीरं आविसित्वा पीळं जनेसि। अथस्स तिकिच्छानिमित्तं सन्निपतिते ञातके आह – ‘‘सचे स्वे थेरस्स एवरूपं नाम पायासं पटियादेथ, तं मुञ्चिस्सामी’’ति। ते ‘‘तया अवुत्तेपि मयं थेरानं निबद्धं भिक्खं देमा’’ति वत्वा दुतियदिवसे तथारूपं पायासं पटियादियिंसु।
महामोग्गल्लानत्थेरो पातोव आगन्त्वा ‘‘आवुसो, याव अहं पिण्डाय चरित्वा आगच्छामि, ताव इधेव होही’’ति वत्वा गामं पाविसि। ते मनुस्सा पच्चुग्गन्त्वा थेरस्स पत्तं गहेत्वा वुत्तप्पकारस्स पायासस्स पूरेत्वा अदंसु। थेरो गमनाकारं दस्सेसि। ते ‘‘भुञ्जथ – भन्ते, तुम्हे, अपरम्पि दस्सामा’’ति थेरं भोजेत्वा पुन पत्तपूरं अदंसु। थेरो गन्त्वा ‘‘हन्दावुसो सारिपुत्त, परिभुञ्जा’’ति उपनामेसि। थेरोपि तं दिस्वा ‘‘अतिमनापो पायासो, कथं नु खो उप्पन्नो’’ति चिन्तेन्तो तस्स उप्पत्तिमूलं दिस्वा आह – ‘‘आवुसो मोग्गल्लान, अपरिभोगारहो पिण्डपातो’’ति। सोपायस्मा ‘‘मादिसेन नाम आभतं पिण्डपातं न परिभुञ्जती’’ति चित्तम्पि अनुप्पादेत्वा एकवचनेनेव पत्तं मुखवट्टियं गहेत्वा एकमन्ते निकुज्जेसि। पायासस्स सह भूमियं पतिट्ठाना थेरस्स आबाधो अन्तरधायि, ततो पट्ठाय पञ्चचत्तालीस वस्सानि न पुन उप्पज्जि। ततो महामोग्गल्लानं आह – ‘‘आवुसो, वचीविञ्ञत्तिं निस्साय उप्पन्नो पायासो अन्तेसु निक्खमित्वा भूमियं चरन्तेसुपि परिभुञ्जितुं अयुत्तरूपो’’ति। इमञ्च उदानं उदानेसि –
‘‘वचीविञ्ञत्तिविप्फारा, उप्पन्नं मधुपायसं।
सचे भुत्तो भवेय्याहं, साजीवो गरहितो मम॥
‘‘यदिपि मे अन्तगुणं, निक्खमित्वा बहि चरे।
नेव भिन्देय्यं आजीवं, चजमानोपि जीवितं॥
‘‘आराधेमि सकं चित्तं, विवज्जेमि अनेसनं।
नाहं बुद्धप्पटिकुट्ठं, काहामि च अनेसन’’न्ति॥
चिरगुम्बवासिकअम्बखादकमहातिस्सत्थेरवत्थुपि चेत्थ कथेतब्बं। एवं सब्बथापि।
‘‘अनेसनाय चित्तम्पि, अजनेत्वा विचक्खणो।
आजीवं परिसोधेय्य, सद्धापब्बजितो यती’’ति॥
यथा च वीरियेन आजीवपारिसुद्धि, तथा पच्चयसन्निस्सितसीलं पञ्ञाय सम्पादेतब्बं। पञ्ञासाधनं हि तं, पञ्ञवतो पच्चयेसु आदीनवानिसंसदस्सनसमत्थभावतो। तस्मा पहाय पच्चयगेधं धम्मेन समेन उप्पन्ने पच्चये यथावुत्तेन विधिना पञ्ञाय पच्चवेक्खित्वा परिभुञ्जन्तेन सम्पादेतब्बं।
तत्थ दुविधं पच्चवेक्खणं पच्चयानं पटिलाभकाले, परिभोगकाले च। पटिलाभकालेपि हि धातुवसेन वा पटिकूलवसेन वा पच्चवेक्खित्वा ठपितानि चीवरादीनि ततो उत्तरि परिभुञ्जन्तस्स अनवज्जोव परिभोगो, परिभोगकालेपि। तत्रायं सन्निट्ठानकरो विनिच्छयो –
चत्तारो हि परिभोगा थेय्यपरिभोगो, इणपरिभोगो, दायज्जपरिभोगो, सामिपरिभोगोति। तत्र सङ्घमज्झेपि निसीदित्वा परिभुञ्जन्तस्स दुस्सीलस्स परिभोगो थेय्यपरिभोगो नाम। सीलवतो अपच्चवेक्खित्वा परिभोगो इणपरिभोगो नाम। तस्मा चीवरं परिभोगे परिभोगे पच्चवेक्खितब्बं, पिण्डपातो आलोपे आलोपे, तथा असक्कोन्तेन पुरेभत्तपच्छाभत्तपुरिमयाममज्झिमयामपच्छिमयामेसु। सचस्स अपच्चवेक्खतोव अरुणं उग्गच्छति, इणपरिभोगट्ठाने तिट्ठति। सेनासनम्पि परिभोगे परिभोगे पच्चवेक्खितब्बं। भेसज्जस्स पटिग्गहणेपि परिभोगेपि सतिपच्चयताव वट्टति। एवं सन्तेपि पटिग्गहणे सतिं कत्वा परिभोगे अकरोन्तस्सेव आपत्ति, पटिग्गहणे पन सतिं अकत्वा परिभोगे करोन्तस्स अनापत्ति।
चतुब्बिधा हि सुद्धि देसनासुद्धि, संवरसुद्धि, परियेट्ठिसुद्धि, पच्चवेक्खणसुद्धीति। तत्थ देसनासुद्धि नाम पातिमोक्खसंवरसीलं। तञ्हि देसनाय सुज्झनतो देसनासुद्धीति वुच्चति। संवरसुद्धि नाम इन्द्रियसंवरसीलं। तञ्हि ‘‘न पुन एवं करिस्सामी’’ति चित्ताधिट्ठानसंवरेनेव सुज्झनतो संवरसुद्धीति वुच्चति। परियेट्ठिसुद्धि नाम आजीवपारिसुद्धिसीलं। तञ्हि अनेसनं पहाय धम्मेन समेन पच्चये उप्पादेन्तस्स परियेसनाय सुद्धत्ता परियेट्ठिसुद्धीति वुच्चति। पच्चवेक्खणसुद्धि नाम पच्चयसन्निस्सितसीलं। तञ्हि वुत्तप्पकारेन पच्चवेक्खणेन सुज्झनतो पच्चवेक्खणसुद्धीति वुच्चति। तेन वुत्तं ‘‘पटिग्गहणे पन सतिं अकत्वा परिभोगे करोन्तस्स अनापत्ती’’ति।
सत्तन्नं सेक्खानं पच्चयपरिभोगो दायज्जपरिभोगो नाम। ते हि भगवतो पुत्ता, तस्मा पितुसन्तकानं पच्चयानं दायादा हुत्वा ते पच्चये परिभुञ्जन्ति। किंपनेते भगवतो पच्चये परिभुञ्जन्ति, उदाहु गिहीनं पच्चये परिभुञ्जन्तीति। गिहीहि दिन्नापि भगवता अनुञ्ञातत्ता भगवतो सन्तका होन्ति, तस्मा भगवतो पच्चये परिभुञ्जन्तीति वेदितब्बा। धम्मदायादसुत्तञ्चेत्थ साधकं।
खीणासवानं परिभोगो सामिपरिभोगो नाम। ते हि तण्हाय दासब्यं अतीतत्ता सामिनो हुत्वा परिभुञ्जन्ति।
इमेसु परिभोगेसु सामिपरिभोगो च दायज्जपरिभोगो च सब्बेसं वट्टति। इणपरिभोगो न वट्टति। थेय्यपरिभोगे कथायेव नत्थि। यो पनायं सीलवतो पच्चवेक्खितपरिभोगो, सो इणपरिभोगस्स पच्चनीकत्ता आणण्यपरिभोगो वा होति, दायज्जपरिभोगेयेव वा सङ्गहं गच्छति। सीलवापि हि इमाय सिक्खाय समन्नागतत्ता सेक्खोत्वेव सङ्ख्यं गच्छति। इमेसु पन परिभोगेसु यस्मा सामिपरिभोगो अग्गो, तस्मा तं पत्थयमानेन भिक्खुना वुत्तप्पकाराय पच्चवेक्खणाय पच्चवेक्खित्वा परिभुञ्जन्तेन पच्चयसन्निस्सितसीलं सम्पादेतब्बं। एवं करोन्तो हि किच्चकारी होति। वुत्तम्पि चेतं –
‘‘पिण्डं विहारं सयनासनञ्च,
आपञ्च सङ्घाटिरजूपवाहनं।
सुत्वान धम्मं सुगतेन देसितं,
सङ्खाय सेवे वरपञ्ञसावको॥
‘‘तस्मा हि पिण्डे सयनासने च,
आपे च सङ्घाटिरजूपवाहने।
एतेसु धम्मेसु अनूपलित्तो,
भिक्खु यथा पोक्खरे वारिबिन्दु॥ (सु॰ नि॰ ३९३-३९४)।
‘‘कालेन लद्धा परतो अनुग्गहा,
खज्जेसु भोज्जेसु च सायनेसु च।
मत्तं स जञ्ञा सततं उपट्ठितो,
वणस्स आलेपनरूहने यथा॥
‘‘कन्तारे पुत्तमंसंव, अक्खस्सब्भञ्जनं यथा।
एवं आहारे आहारं, यापनत्थममुच्छितो’’ति॥
इमस्स च पच्चयसन्निस्सितसीलस्स परिपूरकारिताय भागिनेय्यसङ्घरक्खितसामणेरस्स वत्थु कथेतब्बं। सो हि सम्मा पच्चवेक्खित्वा परिभुञ्जि। यथाह –
‘‘उपज्झायो मं भुञ्जमानं, सालिकूरं सुनिब्बुतं।
मा हेव त्वं सामणेर, जिव्हं झापेसि असञ्ञतो॥
‘‘उपज्झायस्स वचो सुत्वा, संवेगमलभिं तदा।
एकासने निसीदित्वा, अरहत्तं अपापुणिं॥
‘‘सोहं परिपुण्णसङ्कप्पो, चन्दो पन्नरसो यथा।
सब्बासवपरिक्खीणो, नत्थि दानि पुनब्भवो’’ति॥
‘‘तस्मा अञ्ञोपि दुक्खस्स, पत्थयन्तो परिक्खयं।
योनिसो पच्चवेक्खित्वा, पटिसेवेथ पच्चये’’ति॥
एवं पातिमोक्खसंवरसीलादिवसेन चतुब्बिधं।
पठमसीलपञ्चकम्
२०. पञ्चविधकोट्ठासस्स पठमपञ्चके अनुपसम्पन्नसीलादिवसेन अत्थो वेदितब्बो। वुत्तञ्हेतं पटिसम्भिदायं –
‘‘कतमं परियन्तपारिसुद्धिसीलं? अनुपसम्पन्नानं परियन्तसिक्खापदानं, इदं परियन्तपारिसुद्धिसीलं। कतमं अपरियन्तपारिसुद्धिसीलं? उपसम्पन्नानं अपरियन्तसिक्खापदानं, इदं अपरियन्तपारिसुद्धिसीलं। कतमं परिपुण्णपारिसुद्धिसीलं? पुथुज्जनकल्याणकानं कुसलधम्मे युत्तानं सेक्खपरियन्ते परिपूरकारीनं काये च जीविते च अनपेक्खानं परिच्चत्तजीवितानं, इदं परिपुण्णपारिसुद्धिसीलं। कतमं अपरामट्ठपारिसुद्धिसीलं? सत्तन्नं सेक्खानं, इदं अपरामट्ठपारिसुद्धिसीलं। कतमं पटिप्पस्सद्धिपारिसुद्धिसीलं? तथागतसावकानं खीणासवानं पच्चेकबुद्धानं तथागतानं अरहन्तानं सम्मासम्बुद्धानं, इदं पटिप्पस्सद्धिपारिसुद्धिसील’’न्ति (पटि॰ म॰ १.३७)।
तत्थ अनुपसम्पन्नानं सीलं गणनवसेन सपरियन्तत्ता परियन्तपारिसुद्धिसीलन्ति वेदितब्बं। उपसम्पन्नानं –
‘‘नव कोटिसहस्सानि, असीतिसतकोटियो।
पञ्ञाससतसहस्सानि, छत्तिंसा च पुनापरे॥
‘‘एते संवरविनया, सम्बुद्धेन पकासिता।
पेय्यालमुखेन निद्दिट्ठा, सिक्खा विनयसंवरे’’ति॥ –
एवं गणनवसेन सपरियन्तम्पि अनवसेसवसेन समादानभावञ्च लाभयसञातिअङ्गजीवितवसेन अदिट्ठपरियन्तभावञ्च सन्धाय अपरियन्तपारिसुद्धिसीलन्ति वुत्तं, चिरगुम्बवासिकअम्बखादकमहातिस्सत्थेरस्स सीलमिव। तथा हि सो आयस्मा –
‘‘धनं चजे अङ्गवरस्स हेतु, अङ्गं चजे जीवितं रक्खमानो।
अङ्गं धनं जीवितञ्चापि सब्बं, चजे नरो धम्ममनुस्सरन्तो’’ति॥ –
इमं सप्पुरिसानुस्सतिं अविजहन्तो जीवितसंसयेपि सिक्खापदं अवीतिक्कम्म तदेव अपरियन्तपारिसुद्धिसीलं निस्साय उपासकस्स पिट्ठिगतोव अरहत्तं पापुणि। यथाह –
‘‘न पिता नपि ते माता, न ञाति नपि बन्धवो।
करोतेतादिसं किच्चं, सीलवन्तस्स कारणा॥
संवेगं जनयित्वान, सम्मसित्वान योनिसो।
तस्स पिट्ठिगतो सन्तो, अरहत्तं अपापुणी’’ति॥
पुथुज्जनकल्याणकानं सीलं उपसम्पदतो पट्ठाय सुधोतजातिमणि विय सुपरिकम्मकतसुवण्णं विय च अतिपरिसुद्धत्ता चित्तुप्पादमत्तकेनपि मलेन विरहितं अरहत्तस्सेव पदट्ठानं होति, तस्मा परिपुण्णपारिसुद्धीति वुच्चति, महासङ्घरक्खितभागिनेय्यसङ्घरक्खितत्थेरानं विय।
महासङ्घरक्खितत्थेरं किर अतिक्कन्तसट्ठिवस्सं मरणमञ्चे निपन्नं भिक्खुसङ्घो लोकुत्तराधिगमं पुच्छि। थेरो ‘‘नत्थि मे लोकुत्तरधम्मो’’ति आह। अथस्स उपट्ठाको दहरभिक्खु आह – ‘‘भन्ते, तुम्हे परिनिब्बुताति समन्ता द्वादसयोजना मनुस्सा सन्निपतिता, तुम्हाकं पुथुज्जनकालकिरियाय महाजनस्स विप्पटिसारो भविस्सती’’ति। आवुसो, अहं ‘‘मेत्तेय्यं भगवन्तं पस्सिस्सामी’’ति न विपस्सनं पट्ठपेसिं। तेन हि मं निसीदापेत्वा ओकासं करोहीति। सो थेरं निसीदापेत्वा बहि निक्खन्तो। थेरो तस्स सह निक्खमनाव अरहत्तं पत्वा अच्छरिकाय सञ्ञं अदासि। सङ्घो सन्निपतित्वा आह – ‘‘भन्ते, एवरूपे मरणकाले लोकुत्तरधम्मं निब्बत्तेन्ता दुक्करं करित्था’’ति। नावुसो एतं दुक्करं, अपिच वो दुक्करं आचिक्खिस्सामि – ‘‘अहं, आवुसो, पब्बजितकालतो पट्ठाय असतिया अञ्ञाणपकतं कम्मं नाम न पस्सामी’’ति। भागिनेय्योपिस्स पञ्ञासवस्सकाले एवमेव अरहत्तं पापुणीति।
‘‘अप्पस्सुतोपि चे होति, सीलेसु असमाहितो।
उभयेन नं गरहन्ति, सीलतो च सुतेन च॥
‘‘अप्पस्सुतोपि चे होति, सीलेसु सुसमाहितो।
सीलतो नं पसंसन्ति, तस्स सम्पज्जते सुतं॥
‘‘बहुस्सुतोपि चे होति, सीलेसु असमाहितो।
सीलतो नं गरहन्ति, नास्स सम्पज्जते सुतं॥
‘‘बहुस्सुतोपि चे होति, सीलेसु सुसमाहितो।
उभयेन नं पसंसन्ति, सीलतो च सुतेन च॥
‘‘बहुस्सुतं धम्मधरं, सप्पञ्ञं बुद्धसावकं।
नेक्खं जम्बोनदस्सेव, को तं निन्दितुमरहति।
देवापि नं पसंसन्ति, ब्रह्मुनापि पसंसितो’’ति॥ (अ॰ नि॰ ४.६)।
सेक्खानं पन सीलं दिट्ठिवसेन अपरामट्ठत्ता, पुथुज्जनानं वा पन रागवसेन अपरामट्ठसीलं अपरामट्ठपारिसुद्धीति वेदितब्बं, कुटुम्बियपुत्ततिस्सत्थेरस्स सीलं विय। सो हि आयस्मा तथारूपं सीलं निस्साय अरहत्ते पतिट्ठातुकामो वेरिके आह –
‘‘उभो पादानि भिन्दित्वा, सञ्ञपेस्सामि वो अहं।
अट्टियामि हरायामि, सरागमरणं अह’’न्ति॥
‘‘एवाहं चिन्तयित्वान, सम्मसित्वान योनिसो।
सम्पत्ते अरुणुग्गम्हि, अरहत्तं अपापुणि’’न्ति॥ (दी॰ नि॰ अट्ठ॰ २.३७३)।
अञ्ञतरोपि महाथेरो बाळ्हगिलानो सहत्था आहारम्पि परिभुञ्जितुं असक्कोन्तो सके मुत्तकरीसे पलिपन्नो सम्परिवत्तति, तं दिस्वा अञ्ञतरो दहरो ‘‘अहो दुक्खा जीवितसङ्खारा’’ति आह। तमेनं महाथेरो आह – ‘‘अहं, आवुसो, इदानि मिय्यमानो सग्गसम्पत्तिं लभिस्सामि, नत्थि मे एत्थ संसयो, इमं पन सीलं भिन्दित्वा लद्धसम्पत्ति नाम सिक्खं पच्चक्खाय पटिलद्धगिहिभावसदिसी’’ति वत्वा ‘‘सीलेनेव सद्धिं मरिस्सामी’’ति तत्थेव निपन्नो तमेव रोगं सम्मसन्तो अरहत्तं पत्वा भिक्खुसङ्घस्स इमाहि गाथाहि ब्याकासि –
‘‘फुट्ठस्स मे अञ्ञतरेन ब्याधिना,
रोगेन बाळ्हं दुखितस्स रुप्पतो।
परिसुस्सति खिप्पमिदं कळेवरं,
पुप्फं यथा पंसुनि आतपे कतं॥
‘‘अजञ्ञं जञ्ञसङ्खातं, असुचिं सुचिसम्मतं।
नानाकुणपपरिपूरं, जञ्ञरूपं अपस्सतो॥
‘‘धिरत्थु मं आतुरं पूतिकायं, दुग्गन्धियं असुचि ब्याधिधम्मं।
यत्थप्पमत्ता अधिमुच्छिता पजा, हापेन्ति मग्गं सुगतूपपत्तिया’’ति॥
अरहन्तादीनं पन सीलं सब्बदरथप्पटिप्पस्सद्धिया परिसुद्धत्ता पटिप्पस्सद्धिपारिसुद्धीति वेदितब्बं। एवं परियन्तपारिसुद्धिआदिवसेन पञ्चविधं।
दुतियसीलपञ्चकम्
दुतियपञ्चके पाणातिपातादीनं पहानादिवसेन अत्थो वेदितब्बो। वुत्तञ्हेतं पटिसम्भिदायं –
‘‘पञ्च सीलानि पाणातिपातस्स पहानं सीलं, वेरमणी सीलं, चेतना सीलं, संवरो सीलं, अवीतिक्कमो सीलं। अदिन्नादानस्स, कामेसुमिच्छाचारस्स, मुसावादस्स, पिसुणाय वाचाय, फरुसाय वाचाय, सम्फप्पलापस्स, अभिज्झाय, ब्यापादस्स, मिच्छादिट्ठिया, नेक्खम्मेन कामच्छन्दस्स, अब्यापादेन ब्यापादस्स, आलोकसञ्ञाय थिनमिद्धस्स, अविक्खेपेन उद्धच्चस्स, धम्मववत्थानेन विचिकिच्छाय, ञाणेन अविज्जाय, पामोज्जेन अरतिया, पठमेन झानेन नीवरणानं, दुतियेन झानेन वितक्कविचारानं, ततियेन झानेन पीतिया, चतुत्थेन झानेन सुखदुक्खानं, आकासानञ्चायतनसमापत्तिया रूपसञ्ञाय पटिघसञ्ञाय नानत्तसञ्ञाय, विञ्ञाणञ्चायतनसमापत्तिया आकासानञ्चायतनसञ्ञाय, आकिञ्चञ्ञायतनसमापत्तिया विञ्ञाणञ्चायतनसञ्ञाय, नेवसञ्ञानासञ्ञायतनसमापत्तिया आकिञ्चञ्ञायतनसञ्ञाय, अनिच्चानुपस्सनाय निच्चसञ्ञाय, दुक्खानुपस्सनाय सुखसञ्ञाय, अनत्तानुपस्सनाय अत्तसञ्ञाय, निब्बिदानुपस्सनाय नन्दिया, विरागानुपस्सनाय रागस्स, निरोधानुपस्सनाय समुदयस्स, पटिनिस्सग्गानुपस्सनाय आदानस्स, खयानुपस्सनाय घनसञ्ञाय, वयानुपस्सनाय आयूहनस्स, विपरिणामानुपस्सनाय धुवसञ्ञाय, अनिमित्तानुपस्सनाय निमित्तस्स, अप्पणिहितानुपस्सनाय पणिधिया, सुञ्ञतानुपस्सनाय अभिनिवेसस्स, अधिपञ्ञाधम्मविपस्सनाय सारादानाभिनिवेसस्स, यथाभूतञाणदस्सनेन सम्मोहाभिनिवेसस्स, आदीनवानुपस्सनाय आलयाभिनिवेसस्स, पटिसङ्खानुपस्सनाय अप्पटिसङ्खाय, विवट्टनानुपस्सनाय सञ्ञोगाभिनिवेसस्स, सोतापत्तिमग्गेन दिट्ठेकट्ठानं किलेसानं, सकदागामिमग्गेन ओळारिकानं किलेसानं, अनागामिमग्गेन अणुसहगतानं किलेसानं, अरहत्तमग्गेन सब्बकिलेसानं पहानं सीलं, वेरमणी, चेतना, संवरो, अवीतिक्कमो सीलं। एवरूपानि सीलानि चित्तस्स अविप्पटिसाराय संवत्तन्ति, पामोज्जाय संवत्तन्ति, पीतिया संवत्तन्ति, पस्सद्धिया संवत्तन्ति, सोमनस्साय संवत्तन्ति, आसेवनाय संवत्तन्ति, भावनाय संवत्तन्ति, बहुलीकम्माय संवत्तन्ति, अलङ्काराय संवत्तन्ति, परिक्खाराय संवत्तन्ति, परिवाराय संवत्तन्ति, पारिपूरिया संवत्तन्ति, एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तन्ती’’ति (पटि॰ म॰ १.४१)।
एत्थ च पहानन्ति कोचि धम्मो नाम नत्थि अञ्ञत्र वुत्तप्पकारानं पाणातिपातादीनं अनुप्पादमत्ततो। यस्मा पन तं तं पहानं तस्स तस्स कुसलधम्मस्स पतिट्ठानट्ठेन उपधारणं होति, विकम्पाभावकरणेन च समादानं। तस्मा पुब्बे वुत्तेनेव उपधारणसमाधानसङ्खातेन सीलनट्ठेन सीलन्ति वुत्तं। इतरे चत्तारो धम्मा ततो ततो वेरमणिवसेन, तस्स तस्स संवरवसेन, तदुभयसम्पयुत्तचेतनावसेन, तं तं अवीतिक्कमन्तस्स अवीतिक्कमनवसेन च चेतसो पवत्तिसब्भावं सन्धाय वुत्ता। सीलट्ठो पन तेसं पुब्बे पकासितोयेवाति। एवं पहानसीलादिवसेन पञ्चविधं।
एत्तावता च किं सीलं? केनट्ठेन सीलं? कानस्स लक्खणरसपच्चुपट्ठानपदट्ठानानि? किमानिसंसं सीलं? कतिविधं चेतं सीलन्ति? इमेसं पञ्हानं विस्सज्जनं निट्ठितं।
सीलसंकिलेसवोदानम्
२१. यं पन वुत्तं ‘‘को चस्स संकिलेसो, किं वोदान’’न्ति। तत्र वदाम – खण्डादिभावो सीलस्स संकिलेसो, अखण्डादिभावो वोदानं। सो पन खण्डादिभावो लाभयसादिहेतुकेन भेदेन च सत्तविधमेथुनसंयोगेन च सङ्गहितो।
तथा हि यस्स सत्तसु आपत्तिक्खन्धेसु आदिम्हि वा अन्ते वा सिक्खापदं भिन्नं होति, तस्स सीलं परियन्ते छिन्नसाटको विय खण्डं नाम होति। यस्स पन वेमज्झे भिन्नं, तस्स मज्झे छिद्दसाटको विय छिद्दं नाम होति। यस्स पटिपाटिया द्वे तीणि भिन्नानि, तस्स पिट्ठिया वा कुच्छिया वा उट्ठितेन विसभागवण्णेन काळरत्तादीनं अञ्ञतरसरीरवण्णा गावी विय सबलं नाम होति। यस्स अन्तरन्तरा भिन्नानि, तस्स अन्तरन्तरा विसभागवण्णबिन्दुविचित्रा गावी विय कम्मासं नाम होति। एवं ताव लाभादिहेतुकेन भेदेन खण्डादिभावो होति।
एवं सत्तविधमेथुनसंयोगवसेन। वुत्तञ्हि भगवता –
‘‘इध, ब्राह्मण, एकच्चो समणो वा ब्राह्मणो वा सम्मा ब्रह्मचारी पटिजानमानो न हेव खो मातुगामेन सद्धिं द्वयंद्वयसमापत्तिं समापज्जति, अपिच खो मातुगामस्स उच्छादनं परिमद्दनं न्हापनं सम्बाहनं सादियति, सो तदस्सादेति, तं निकामेति, तेन च वित्तिं आपज्जति, इदम्पि खो, ब्राह्मण, ब्रह्मचरियस्स खण्डम्पि छिद्दम्पि सबलम्पि कम्मासम्पि। अयं वुच्चति, ब्राह्मण, अपरिसुद्धं ब्रह्मचरियं चरति संयुत्तो मेथुनेन संयोगेन, न परिमुच्चति जातिया। जराय मरणेन…पे॰… न परिमुच्चति दुक्खस्माति वदामि।
‘‘पुन चपरं, ब्राह्मण, इधेकच्चो समणो वा…पे॰… पटिजानमानो न हेव खो मातुगामेन सद्धिं द्वयं द्वयसमापत्तिं समापज्जति। नपि मातुगामस्स उच्छादनं…पे॰… सादियति। अपिच खो मातुगामेन सद्धिं सञ्जग्घति संकीळति संकेलायति, सो तदस्सादेति…पे॰… न परिमुच्चति दुक्खस्माति वदामि।
‘‘पुन चपरं, ब्राह्मण, इधेकच्चो समणो वा…पे॰… न हेव खो मातुगामेन सद्धिं द्वयं द्वयसमापत्तिं समापज्जति। नपि मातुगामस्स उच्छादनं…पे॰… सादियति। नपि मातुगामेन सद्धिं सञ्जग्घति संकीळति संकेलायति। अपिच खो मातुगामस्स चक्खुना चक्खुं उपनिज्झायति पेक्खति, सो तदस्सादेति…पे॰… न परिमुच्चति दुक्खस्माति वदामि।
‘‘पुन चपरं, ब्राह्मण, इधेकच्चो समणो वा…पे॰… न हेव खो मातुगामेन… नपि मातुगामस्स… नपि मातुगामेन… नपि मातुगामस्स…पे॰… पेक्खति। अपिच खो मातुगामस्स सद्दं सुणाति तिरोकुट्टा वा तिरोपाकारा वा हसन्तिया वा भणन्तिया वा गायन्तिया वा रोदन्तिया वा, सो तदस्सादेति…पे॰… दुक्खस्माति वदामि।
‘‘पुन चपरं, ब्राह्मण, इधेकच्चो समणो वा…पे॰… न हेव खो मातुगामेन… नपि मातुगामस्स… नपि मातुगामेन… नपि मातुगामस्स…पे॰… रोदन्तिया वा। अपिच खो यानिस्स तानि पुब्बे मातुगामेन सद्धिं हसितलपितकीळितानि, तानि अनुस्सरति, सो तदस्सादेति…पे॰… दुक्खस्माति वदामि।
‘‘पुन चपरं, ब्राह्मण, इधेकच्चो समणो वा…पे॰… न हेव खो मातुगामेन…पे॰… नपि मातुगामस्स…पे॰… नपि यानिस्स तानि पुब्बे मातुगामेन सद्धिं हसितलपितकीळितानि, तानि अनुस्सरति। अपिच खो पस्सति गहपतिं वा गहपतिपुत्तं वा पञ्चहि कामगुणेहि समप्पितं समङ्गीभूतं परिचारयमानं, सो तदस्सादेति…पे॰… दुक्खस्माति वदामि।
‘‘पुन चपरं, ब्राह्मण, इधेकच्चो समणो वा…पे॰… न हेव खो मातुगामेन…पे॰… नपि पस्सति गहपतिं वा गहपतिपुत्तं वा…पे॰… परिचारयमानं। अपिच खो अञ्ञतरं देवनिकायं पणिधाय ब्रह्मचरियं चरति ‘इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा देवो वा भविस्सामि देवञ्ञतरो वा’ति। सो तदस्सादेति, तं निकामेति, तेन च वित्तिं आपज्जति। इदम्पि खो, ब्राह्मण, ब्रह्मचरियस्स खण्डम्पि छिद्दम्पि सबलम्पि कम्मासम्पी’’ति (अ॰ नि॰ ७.५०)।
एवं लाभादिहेतुकेन भेदेन च सत्तविधमेथुनसंयोगेन च खण्डादिभावो सङ्गहितोति वेदितब्बो।
अखण्डादिभावो पन सब्बसो सिक्खापदानं अभेदेन, भिन्नानञ्च सप्पटिकम्मानं पटिकम्मकरणेन, सत्तविधमेथुनसंयोगाभावेन च, अपराय च ‘‘कोधो उपनाहो मक्खो पळासो इस्सा मच्छरियं माया साथेय्यं थम्भो सारम्भो मानो अतिमानो मदो पमादो’’तिआदीनं पापधम्मानं अनुप्पत्तिया, अप्पिच्छतासन्तुट्ठितासल्लेखतादीनञ्च गुणानं उप्पत्तिया सङ्गहितो।
यानि हि सीलानि लाभादीनम्पि अत्थाय अभिन्नानि, पमाददोसेन वा भिन्नानिपि पटिकम्मकतानि , मेथुनसंयोगेहि वा कोधुपनाहादीहि वा पापधम्मेहि अनुपहतानि, तानि सब्बसो अखण्डानि अच्छिद्दानि असबलानि अकम्मासानीति वुच्चन्ति। तानियेव भुजिस्सभावकरणतो च भुजिस्सानि, विञ्ञूहि पसत्थत्ता विञ्ञुपसत्थानि, तण्हादिट्ठीहि अपरामट्ठत्ता अपरामट्ठानि, उपचारसमाधिं वा अप्पनासमाधिं वा संवत्तयन्तीति समाधिसंवत्तनिकानि च होन्ति। तस्मा नेसं एस ‘अखण्डादिभावो वोदान’न्ति वेदितब्बो।
तं पनेतं वोदानं द्वीहाकारेहि सम्पज्जति सीलविपत्तिया च आदीनवदस्सनेन, सीलसम्पत्तिया च आनिसंसदस्सनेन। तत्थ ‘‘पञ्चिमे, भिक्खवे, आदीनवा दुस्सीलस्स सीलविपत्तिया’’ति (दी॰ नि॰ २.१४९; अ॰ नि॰ ५.२१३) एवमादिसुत्तनयेन सीलविपत्तिया आदीनवो दट्ठब्बो।
अपिच दुस्सीलो पुग्गलो दुस्सील्यहेतु अमनापो होति देवमनुस्सानं, अननुसासनीयो सब्रह्मचारीनं, दुक्खितो दुस्सील्यगरहासु, विप्पटिसारी सीलवतं पसंसासु, ताय च पन दुस्सील्यताय साणसाटको विय दुब्बण्णो होति। ये खो पनस्स दिट्ठानुगतिं आपज्जन्ति, तेसं दीघरत्तं अपायदुक्खावहनतो दुक्खसम्फस्सो। येसं देय्यधम्मं पटिग्गण्हाति, तेसं नमहप्फलकरणतो अप्पग्घो। अनेकवस्सगणिकगूथकूपो विय दुब्बिसोधनो। छवालातमिव उभतो परिबाहिरो। भिक्खुभावं पटिजानन्तोपि अभिक्खुयेव गोगणं अनुबन्धगद्रभो विय। सततुब्बिग्गो सब्बवेरिकपुरिसो विय। असंवासारहो मतकळेवरं विय। सुतादिगुणयुत्तोपि सब्रह्मचारीनं अपूजारहो सुसानग्गि विय ब्राह्मणानं। अभब्बो विसेसाधिगमे अन्धो विय रूपदस्सने। निरासो सद्धम्मे चण्डालकुमारको विय रज्जे। सुखितोस्मीति मञ्ञमानोपि दुक्खितोव अग्गिक्खन्धपरियाये वुत्तदुक्खभागिताय।
दुस्सीलानञ्हि पञ्चकामगुणपरिभोगवन्दनमाननादिसुखस्सादगधितचित्तानं तप्पच्चयं अनुस्सरणमत्तेनापि हदयसन्तापं जनयित्वा उण्हलोहितुग्गारप्पवत्तनसमत्थं अतिकटुकं दुक्खं दस्सेन्तो सब्बाकारेन पच्चक्खकम्मविपाको भगवा आह –
‘‘पस्सथ नो तुम्हे, भिक्खवे, अमुं महन्तं अग्गिक्खन्धं आदित्तं सम्पज्जलितं सजोतिभूत’न्ति? एवं, भन्तेति। तं किं मञ्ञथ, भिक्खवे, कतमं नु खो वरं यं अमुं महन्तं अग्गिक्खन्धं आदित्तं सम्पज्जलितं सजोतिभूतं आलिङ्गेत्वा उपनिसीदेय्य वा उपनिपज्जेय्य वा, यं खत्तियकञ्ञं वा ब्राह्मणकञ्ञं वा गहपतिकञ्ञं वा मुदुतलुनहत्थपादं आलिङ्गेत्वा उपनिसीदेय्य वा उपनिपज्जेय्य वाति। एतदेव, भन्ते, वरं यं खत्तियकञ्ञं वा…पे॰… उपनिपज्जेय्य वा। दुक्खं हेतं, भन्ते, यं अमुं महन्तं अग्गिक्खन्धं…पे॰… उपनिपज्जेय्य वाति। आरोचयामि वो, भिक्खवे, पटिवेदयामि वो, भिक्खवे, यथा एतदेव तस्स वरं दुस्सीलस्स पापधम्मस्स असुचिसङ्कस्सरसमाचारस्स पटिच्छन्नकम्मन्तस्स अस्समणस्स समणपटिञ्ञस्स अब्रह्मचारिस्स ब्रह्मचारिपटिञ्ञस्स अन्तोपूतिकस्स अवस्सुतस्स कसम्बुजातस्स यं अमुं महन्तं अग्गिक्खन्धं…पे॰… उपनिपज्जेय्य वा। तं किस्स हेतु? ततोनिदानं हि सो, भिक्खवे, मरणं वा निगच्छेय्य मरणमत्तं वा दुक्खं, न त्वेव तप्पच्चया कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्या’’ति (अ॰ नि॰ ७.७२)।
एवं अग्गिक्खन्धुपमाय इत्थिपटिबद्धपञ्चकामगुणपरिभोगपच्चयं दुक्खं दस्सेत्वा एतेनेव उपायेन –
‘‘तं किं मञ्ञथ, भिक्खवे, कतमं नु खो वरं यं बलवा पुरिसो दळ्हाय वाळरज्जुया उभो जङ्घा वेठेत्वा घंसेय्य, सा छविं छिन्देय्य, छविं छेत्वा चम्मं छिन्देय्य, चम्मं छेत्वा मंसं छिन्देय्य, मंसं छेत्वा न्हारुं छिन्देय्य, न्हारुं छेत्वा अट्ठिं छिन्देय्य, अट्ठिं छेत्वा अट्ठिमिञ्जं आहच्च तिट्ठेय्य, यं वा खत्तियमहासालानं वा ब्राह्मणमहासालानं वा गहपतिमहासालानं वा अभिवादनं सादियेय्या’’ति च।
‘‘तं किं मञ्ञथ, भिक्खवे, कतमं नु खो वरं यं बलवा पुरिसो तिण्हाय सत्तिया तेलधोताय पच्चोरस्मिं पहरेय्य, यं वा खत्तियमहासालानं वा ब्राह्मणमहासालानं वा गहपतिमहासालानं वा अञ्जलिकम्मं सादियेय्या’’ति च।
‘‘तं किं मञ्ञथ, भिक्खवे, कतमं नु खो वरं यं बलवा पुरिसो तत्तेन अयोपट्टेन आदित्तेन सम्पज्जलितेन सजोतिभूतेन कायं सम्पलिवेठेय्य, यं वा खत्तियमहासालानं वा ब्राह्मणमहासालानं वा गहपतिमहासालानं वा सद्धादेय्यं चीवरं परिभुञ्जेय्या’’ति च।
‘‘तं किं मञ्ञथ, भिक्खवे, कतमं नु खो वरं यं बलवा पुरिसो तत्तेन अयोसङ्कुना आदित्तेन सम्पज्जलितेन सजोतिभूतेन मुखं विवरित्वा तत्तं लोहगुळं आदित्तं सम्पज्जलितं सजोतिभूतं मुखे पक्खिपेय्य, तं तस्स ओट्ठम्पि डहेय्य, मुखम्पि, जिव्हम्पि, कण्ठम्पि, उदरम्पि डहेय्य, अन्तम्पि अन्तगुणम्पि आदाय अधोभागं निक्खमेय्य, यं वा खत्तिय… ब्राह्मण… गहपतिमहासालानं वा सद्धादेय्यं पिण्डपातं परिभुञ्जेय्या’’ति च।
‘‘तं किं मञ्ञथ, भिक्खवे, कतमं नु खो वरं यं बलवा पुरिसो सीसे वा गहेत्वा खन्धे वा गहेत्वा तत्तं अयोमञ्चं वा अयोपीठं वा आदित्तं सम्पज्जलितं सजोतिभूतं अभिनिसीदापेय्य वा अभिनिपज्जापेय्य वा, यं वा खत्तिय… ब्राह्मण… गहपतिमहासालानं वा सद्धादेय्यं मञ्चपीठं परिभुञ्जेय्या’’ति च।
‘‘तं किं मञ्ञथ, भिक्खवे, कतमं नु खो वरं यं बलवा पुरिसो उद्धंपादं अधोसिरं गहेत्वा तत्ताय अयोकुम्भिया पक्खिपेय्य आदित्ताय सम्पज्जलिताय सजोतिभूताय , सो तत्थ फेणुद्देहकं पच्चमानो सकिम्पि उद्धं गच्छेय्य, सकिम्पि अधो गच्छेय्य, सकिम्पि तिरियं गच्छेय्य, यं वा खत्तिय… ब्राह्मण… गहपतिमहासालानं वा सद्धादेय्यं विहारं परिभुञ्जेय्या’’ति चाति (अ॰ नि॰ ७.७२)।
इमाहि वाळरज्जुतिण्हसत्तिअयोपट्टअयोगुळअयोमञ्चअयोपीठअयोकुम्भीउपमाहि अभिवादनअञ्जलिकम्मचीवरपिण्डपातमञ्चपीठविहारपरिभोगपच्चयं दुक्खं दस्सेसि। तस्मा –
अग्गिक्खन्धालिङ्गनदुक्खाधिकदुक्खकटुकफलं।
अविजहतो कामसुखं, सुखं कुतो भिन्नसीलस्स॥
अभिवादनसादियने , किं नाम सुखं विपन्नसीलस्स।
दळ्हवाळरज्जुघंसनदुक्खाधिकदुक्खभागिस्स॥
सद्धानमञ्जलिकम्मसादियने किं सुखं असीलस्स।
सत्तिप्पहारदुक्खाधिमत्तदुक्खस्स यंहेतु॥
चीवरपरिभोगसुखं, किं नाम असंयतस्स।
येन चिरं अनुभवितब्बो, निरये जलितअयोपट्टसम्फस्सो॥
मधुरोपि पिण्डपातो, हलाहलविसूपमो असीलस्स।
आदित्ता गिलितब्बा, अयोगुळा येन चिररत्तं॥
सुखसम्मतोपि दुक्खो, असीलिनो मञ्चपीठपरिभोगो।
यं बाधिस्सन्ति चिरं, जलितअयोमञ्चपीठानि॥
दुस्सीलस्स विहारे, सद्धादेय्यम्हि का निवास रति।
जलितेसु निवसितब्बं, येन अयोकुम्भिमज्झेसु॥
सङ्कसरसमाचारो, कसम्बुजातो अवस्सुतो पापो।
अन्तोपूतीति च यं, निन्दन्तो आह लोकगरु॥
धी जीवितं असञ्ञतस्स, तस्स समणजनवेसधारिस्स।
अस्समणस्स उपहतं, खतमत्तानं वहन्तस्स॥
गूथं विय कुणपं विय, मण्डनकामा विवज्जयन्तीध।
यं नाम सीलवन्तो, सन्तो किं जीवितं तस्स॥
सब्बभयेहि अमुत्तो, मुत्तो सब्बेहि अधिगमसुखेहि।
सुपिहितसग्गद्वारो, अपायमग्गं समारूळ्हो॥
करुणाय वत्थुभूतो, कारुणिकजनस्स नाम को अञ्ञो।
दुस्सीलसमो दुस्सी, लताय इति बहुविधा दोसाति॥
एवमादिना पच्चवेक्खणेन सीलविपत्तियं आदीनवदस्सनं वुत्तप्पकारविपरीततो सीलसम्पत्तिया आनिसंसदस्सनञ्च वेदितब्बं। अपिच –
तस्स पासादिकं होति, पत्तचीवरधारणं।
पब्बज्जा सफला तस्स, यस्स सीलं सुनिम्मलं॥
अत्तानुवादादिभयं, सुद्धसीलस्स भिक्खुनो।
अन्धकारं विय रविं, हदयं नावगाहति॥
सीलसम्पत्तिया भिक्खु, सोभमानो तपोवने।
पभासम्पत्तिया चन्दो, गगने विय सोभति॥
कायगन्धोपि पामोज्जं, सीलवन्तस्स भिक्खुनो।
करोति अपि देवानं, सीलगन्धे कथाव का॥
सब्बेसं गन्धजातानं, सम्पत्तिं अभिभुय्यति।
अविघाती दिसा सब्बा, सीलगन्धो पवायति॥
अप्पकापि कता कारा, सीलवन्ते महप्फला।
होन्तीति सीलवा होति, पूजासक्कारभाजनं॥
सीलवन्तं न बाधन्ति, आसवा दिट्ठधम्मिका।
सम्परायिकदुक्खानं, मूलं खनति सीलवा॥
या मनुस्सेसु सम्पत्ति, या च देवेसु सम्पदा।
न सा सम्पन्नसीलस्स, इच्छतो होति दुल्लभा॥
अच्चन्तसन्ता पन या, अयं निब्बानसम्पदा।
मनो सम्पन्नसीलस्स, तमेव अनुधावति॥
सब्बसम्पत्तिमूलम्हि , सीलम्हि इति पण्डितो।
अनेकाकारवोकारं, आनिसंसं विभावयेति॥
एवञ्हि विभावयतो सीलविपत्तितो उब्बिज्जित्वा सीलसम्पत्तिनिन्नं मानसं होति। तस्मा यथावुत्तं इमं सीलविपत्तिया आदीनवं इमञ्च सीलसम्पत्तिया आनिसंसं दिस्वा सब्बादरेन सीलं वोदापेतब्बन्ति।
एत्तावता च ‘‘सीले पतिट्ठाय नरो सपञ्ञो’’ति इमिस्सा गाथाय सीलसमाधिपञ्ञामुखेन देसिते विसुद्धिमग्गे सीलं ताव परिदीपितं होति।
इति साधुजनपामोज्जत्थाय कते विसुद्धिमग्गे
सीलनिद्देसो नाम पठमो परिच्छेदो।