॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
विसुद्धिमग्गो
(पठमो भागो)
निदानादिकथा
१.
सीले पतिट्ठाय नरो सपञ्ञो, चित्तं पञ्ञञ्च भावयं।
आतापी निपको भिक्खु, सो इमं विजटये जटन्ति॥ (सं॰ नि॰ १.२३)।
इति हिदं वुत्तं, कस्मा पनेतं वुत्तं, भगवन्तं किर सावत्थियं विहरन्तं रत्तिभागे अञ्ञतरो देवपुत्तो उपसङ्कमित्वा अत्तनो संसयसमुग्घाटत्थं –
अन्तोजटा बहिजटा, जटाय जटिता पजा।
तं तं गोतम पुच्छामि, को इमं विजटये जटन्ति॥ (सं॰ नि॰ १.२३) –
इमं पञ्हं पुच्छि। तस्सायं सङ्खेपत्थो – जटाति तण्हाय जालिनिया एतं अधिवचनं। सा हि रूपादीसु आरम्मणेसु हेट्ठुपरियवसेन पुनप्पुनं उप्पज्जनतो संसिब्बनट्ठेन वेळुगुम्बादीनं साखाजालसङ्खाता जटा वियाति जटा, सा पनेसा सकपरिक्खारपरपरिक्खारेसु सकअत्तभावपरअत्तभावेसु अज्झत्तिकायतनबाहिरायतनेसु च उप्पज्जनतो अन्तोजटा बहिजटाति वुच्चति। ताय एवं उप्पज्जमानाय जटाय जटिता पजा। यथा नाम वेळुगुम्बजटादीहि वेळुआदयो, एवं ताय तण्हाजटाय सब्बापि अयं सत्तनिकायसङ्खाता पजा जटिता विनद्धा, संसिब्बिताति अत्थो। यस्मा च एवं जटिता। तं तं गोतम पुच्छामीति तस्मा तं पुच्छामि। गोतमाति भगवन्तं गोत्तेन आलपति। को इमं विजटये जटन्ति इमं एवं तेधातुकं जटेत्वा ठितं जटं को विजटेय्य, विजटेतुं को समत्थोति पुच्छति।
एवं पुट्ठो पनस्स सब्बधम्मेसु अप्पटिहतञाणचारो देवदेवो सक्कानं अतिसक्को ब्रह्मानं अतिब्रह्मा चतुवेसारज्जविसारदो दसबलधरो अनावरणञाणो समन्तचक्खु भगवा तमत्थं विस्सज्जेन्तो –
सीले पतिट्ठाय नरो सपञ्ञो, चित्तं पञ्ञञ्च भावयं।
आतापी निपको भिक्खु, सो इमं विजटये जटन्ति॥ –
इमं गाथमाह।
२.
इमिस्सा दानि गाथाय, कथिताय महेसिना।
वण्णयन्तो यथाभूतं, अत्थं सीलादिभेदनं॥
सुदुल्लभं लभित्वान, पब्बज्जं जिनसासने।
सीलादिसङ्गहं खेमं, उजुं मग्गं विसुद्धिया॥
यथाभूतं अजानन्ता, सुद्धिकामापि ये इध।
विसुद्धिं नाधिगच्छन्ति, वायमन्तापि योगिनो॥
तेसं पामोज्जकरणं, सुविसुद्धविनिच्छयं।
महाविहारवासीनं, देसनानयनिस्सितं॥
विसुद्धिमग्गं भासिस्सं, तं मे सक्कच्च भासतो।
विसुद्धिकामा सब्बेपि, निसामयथ साधवोति॥
३. तत्थ विसुद्धीति सब्बमलविरहितं अच्चन्तपरिसुद्धं निब्बानं वेदितब्बं। तस्सा विसुद्धिया मग्गोति विसुद्धिमग्गो। मग्गोति अधिगमूपायो वुच्चति। तं विसुद्धिमग्गं भासिस्सामीति अत्थो।
सो पनायं विसुद्धिमग्गो कत्थचि विपस्सनामत्तवसेनेव देसितो। यथाह –
‘‘सब्बे सङ्खारा अनिच्चाति, यदा पञ्ञाय पस्सति।
अथ निब्बिन्दति दुक्खे, एस मग्गो विसुद्धिया’’ति॥ (ध॰ प॰ २७७)।
कत्थचि झानपञ्ञावसेन। यथाह –
‘‘यम्हि झानञ्च पञ्ञा च, स वे निब्बानसन्तिके’’ति॥ (ध॰ प॰ ३७२)।
कत्थचि कम्मादिवसेन। यथाह –
‘‘कम्मं विज्जा च धम्मो च, सीलं जीवितमुत्तमं।
एतेन मच्चा सुज्झन्ति, न गोत्तेन धनेन वा’’ति॥ (म॰ नि॰ ३.३८७; सं॰ नि॰ १.४८)।
कत्थचि सीलादिवसेन। यथाह –
‘‘सब्बदा सीलसम्पन्नो, पञ्ञवा सुसमाहितो।
आरद्धवीरियो पहितत्तो, ओघं तरति दुत्तर’’न्ति॥ (सं॰ नि॰ १.९६)।
कत्थचि सतिपट्ठानादिवसेन। यथाह –
‘‘एकायनो अयं, भिक्खवे, मग्गो सत्तानं विसुद्धिया…पे॰… निब्बानस्स सच्छिकिरियाय, यदिदं चत्तारो सतिपट्ठाना’’ति (दी॰ नि॰ २.३७३)।
सम्मप्पधानादीसुपि एसेव नयो। इमस्मिं पन पञ्हाब्याकरणे सीलादिवसेन देसितो।
४. तत्रायं सङ्खेपवण्णना – सीले पतिट्ठायाति सीले ठत्वा, सीलं परिपूरयमानोयेव चेत्थ सीले ठितोति वुच्चति। तस्मा सीलपरिपूरणेन सीले पतिट्ठहित्वाति अयमेत्थ अत्थो। नरोति सत्तो। सपञ्ञोति कम्मजतिहेतुकपटिसन्धिपञ्ञाय पञ्ञवा। चित्तं पञ्ञञ्च भावयन्ति समाधिञ्चेव विपस्सनञ्च भावयमानो, चित्तसीसेन हेत्थ समाधि निद्दिट्ठो। पञ्ञानामेन च विपस्सनाति। आतापीति वीरियवा। वीरियञ्हि किलेसानं आतापनपरितापनट्ठेन आतापोति वुच्चति। तदस्स अत्थीति आतापी। निपकोति नेपक्कं वुच्चति पञ्ञा, ताय समन्नागतोति अत्थो। इमिना पदेन पारिहारिकपञ्ञं दस्सेति। इमस्मिञ्हि पञ्हाब्याकरणे तिक्खत्तुं पञ्ञा आगता। तत्थ पठमा जातिपञ्ञा, दुतिया विपस्सनापञ्ञा, ततिया सब्बकिच्चपरिणायिका पारिहारिकपञ्ञा। संसारे भयं इक्खतीति भिक्खु। सो इमं विजटये जटन्ति सो इमिना च सीलेन इमिना च चित्तसीसेन निद्दिट्ठसमाधिना इमाय च तिविधाय पञ्ञाय इमिना च आतापेनाति छहि धम्मेहि समन्नागतो भिक्खु। सेय्यथापि नाम पुरिसो पथवियं पतिट्ठाय सुनिसितं सत्थं उक्खिपित्वा महन्तं वेळुगुम्बं विजटेय्य, एवमेव सीलपथवियं पतिट्ठाय समाधिसिलायं सुनिसितं विपस्सनापञ्ञासत्थं वीरियबलपग्गहितेन पारिहारिकपञ्ञाहत्थेन उक्खिपित्वा सब्बम्पि तं अत्तनो सन्ताने पतितं तण्हाजटं विजटेय्य सञ्छिन्देय्य सम्पदालेय्य। मग्गक्खणे पनेस तं जटं विजटेति नाम। फलक्खणे विजटितजटो सदेवकस्स लोकस्स अग्गदक्खिणेय्यो होति। तेनाह भगवा –
‘‘सीले पतिट्ठाय नरो सपञ्ञो, चित्तं पञ्ञञ्च भावयं।
आतापी निपको भिक्खु, सो इमं विजटये जट’’न्ति॥ (सं॰ नि॰ १.२३)।
५. तत्रायं याय पञ्ञाय सपञ्ञोति वुत्तो, तत्रास्स करणीयं नत्थि। पुरिमकम्मानुभावेनेव हिस्स सा सिद्धा। आतापी निपकोति एत्थ वुत्तवीरियवसेन पन तेन सातच्चकारिना पञ्ञावसेन च सम्पजानकारिना हुत्वा सीले पतिट्ठाय चित्तपञ्ञावसेन वुत्ता समथविपस्सना भावेतब्बाति इममत्र भगवा सीलसमाधिपञ्ञामुखेन विसुद्धिमग्गं दस्सेति।
एत्तावता हि तिस्सो सिक्खा, तिविधकल्याणं सासनं, तेविज्जतादीनं उपनिस्सयो, अन्तद्वयवज्जनमज्झिमपटिपत्तिसेवनानि, अपायादिसमतिक्कमनुपायो, तीहाकारेहि किलेसप्पहानं, वीतिक्कमादीनं पटिपक्खो, संकिलेसत्तयविसोधनं, सोतापन्नादिभावस्स च कारणं पकासितं होति।
कथं? एत्थ हि सीलेन अधिसीलसिक्खा पकासिता होति, समाधिना अधिचित्तसिक्खा, पञ्ञाय अधिपञ्ञासिक्खा।
सीलेन च सासनस्स आदिकल्याणता पकासिता होति। ‘‘को चादि कुसलानं धम्मानं, सीलञ्च सुविसुद्ध’’न्ति (सं॰ नि॰ ५.३६९) हि वचनतो, ‘‘सब्बपापस्स अकरण’’न्ति (दी॰ नि॰ २.९०) आदिवचनतो च सीलं सासनस्स आदि, तञ्च कल्याणं, अविप्पटिसारादिगुणावहत्ता। समाधिना मज्झेकल्याणता पकासिता होति। ‘‘कुसलस्स उपसम्पदा’’ति (दी॰ नि॰ २.९०) आदिवचनतो हि समाधि सासनस्स मज्झे, सो च कल्याणो, इद्धिविधादिगुणावहत्ता। पञ्ञाय सासनस्स परियोसानकल्याणता पकासिता होति। ‘‘सचित्तपरियोदापनं, एतं बुद्धान सासन’’न्ति (दी॰ नि॰ २.९०) हि वचनतो, पञ्ञुत्तरतो च पञ्ञा सासनस्स परियोसानं, सा च कल्याणं, इट्ठानिट्ठेसु तादिभावावहनतो।
‘‘सेलो यथा एकघनो, वातेन न समीरति।
एवं निन्दापसंसासु, न समिञ्जन्ति पण्डिता’’ति॥ (ध॰ प॰ ८१)। –
हि वुत्तं।
तथा सीलेन तेविज्जताय उपनिस्सयो पकासितो होति। सीलसम्पत्तिञ्हि निस्साय तिस्सो विज्जा पापुणाति, न ततो परं। समाधिना छळभिञ्ञताय उपनिस्सयो पकासितो होति। समाधिसम्पदञ्हि निस्साय छ अभिञ्ञा पापुणाति, न ततो परं। पञ्ञाय पटिसम्भिदापभेदस्स उपनिस्सयो पकासितो होति। पञ्ञासम्पत्तिञ्हि निस्साय चतस्सो पटिसम्भिदा पापुणाति, न अञ्ञेन कारणेन।
सीलेन च कामसुखल्लिकानुयोगसङ्खातस्स अन्तस्स वज्जनं पकासितं होति, समाधिना अत्तकिलमथानुयोगसङ्खातस्स। पञ्ञाय मज्झिमाय पटिपत्तिया सेवनं पकासितं होति।
तथा सीलेन अपायसमतिक्कमनुपायो पकासितो होति, समाधिना कामधातुसमतिक्कमनुपायो, पञ्ञाय सब्बभवसमतिक्कमनुपायो।
सीलेन च तदङ्गप्पहानवसेन किलेसप्पहानं पकासितं होति, समाधिना विक्खम्भनप्पहानवसेन, पञ्ञाय समुच्छेदप्पहानवसेन।
तथा सीलेन किलेसानं वीतिक्कमपटिपक्खो पकासितो होति, समाधिना परियुट्ठानपटिपक्खो, पञ्ञाय अनुसयपटिपक्खो।
सीलेन च दुच्चरितसंकिलेसविसोधनं पकासितं होति, समाधिना तण्हासंकिलेसविसोधनं, पञ्ञाय दिट्ठिसंकिलेसविसोधनं।
तथा सीलेन सोतापन्नसकदागामिभावस्स कारणं पकासितं होति, समाधिना अनागामिभावस्स, पञ्ञाय अरहत्तस्स। सोतापन्नो हि ‘‘सीलेसु परिपूरकारी’’ति (अ॰ नि॰ ३.८७) वुत्तो, तथा सकदागामी। अनागामी पन ‘‘समाधिस्मिं परिपूरकारी’’ति (अ॰ नि॰ ३.८७)। अरहा पन ‘‘पञ्ञाय परिपूरकारी’’ति (अ॰ नि॰ ३.८७)।
एवं एत्तावता तिस्सो सिक्खा, तिविधकल्याणं सासनं, तेविज्जतादीनं उपनिस्सयो, अन्तद्वयवज्जनमज्झिमपटिपत्तिसेवनानि, अपायादिसमतिक्कमनुपायो, तीहाकारेहि किलेसप्पहानं, वीतिक्कमादीनं पटिपक्खो, संकिलेसत्तयविसोधनं, सोतापन्नादिभावस्स च कारणन्ति इमे नव, अञ्ञे च एवरूपा गुणत्तिका पकासिता होन्तीति।