७. पट्ठानमातिकत्थवण्णना
इदानि पट्ठानमातिकाय अत्थसंवण्णनानयो होति। केनट्ठेन पट्ठानन्ति? नानप्पकारपच्चयट्ठेन। प-सद्दो हि नानप्पकारत्थं दीपेति, ठान-सद्दो पच्चयत्थम्। अथ वा विभजनट्ठेन पट्ठानम्। यथा हि पञ्ञापना पट्ठपना विवरणा विभजना उत्तानीकम्मन्ति आगतट्ठाने विभजनट्ठो पट्ठानसद्दसमानत्थो पट्ठपना-सद्दो दिस्सति, एवमिधापि कुसलादीनं धम्मानं हेतुपच्चयादीहि विभजनतो विभजनट्ठेन पट्ठानं नाम। अथ वा पट्ठितट्ठेन पट्ठानं, गमनट्ठेनाति अत्थो। सब्बधम्मेसु हि असङ्गगमनस्स सब्बञ्ञुतञ्ञाणस्स हेतुपच्चयादिभेदभिन्नेसु कुसलादीसु वित्थारितनयलाभतो निस्सङ्गवसेन पवत्तगमनत्ता गमनट्ठेन पट्ठानं नाम, इति नानप्पकारपच्चयट्ठेन, विभजनट्ठेन, गमनट्ठेन च तिकपट्ठानादीसु चतुवीसतिया पट्ठानेसु एकेकम्पि पट्ठानं नाम, तेसं पन समूहतो पकरणं पट्ठानं नाम, तेसं पट्ठानानं मातिका। सयम्पि वा पट्ठानभूता मातिका, सब्बम्पेतं पट्ठानमातिका। या सा ‘‘हेतुपच्चयो, आरम्मणपच्चयो…पे॰… अविगतपच्चयो’’ति एवं तिकपट्ठानादिचतुवीसतिप्पभेदसमन्तपट्ठानदेसनाय मूलभूतपच्चयभेदस्स वसेन भगवता पकरणस्स आदिम्हि ठपिता, अयं इध पट्ठानमातिका नाम।
तत्थ अनुत्तानत्थादिसहितो सङ्खेपत्थविनिच्छयो ताव एवं वेदितब्बो – हेतुपच्चयोतिआदीसु हि हेतु च सो पच्चयो चाति हेतुपच्चयो, हेतु हुत्वा पच्चयो हेतुपच्चयो, हेतुभावेन पच्चयोति वुत्तं होति। तत्थ हेतूति वचनावयवकारणमूलानमेतं अधिवचनम्। ‘‘पटिञ्ञाहेतू’’तिआदीसु हि लोके वचनावयवो ‘‘हेतू’’ति वुच्चति, सासने पन ‘‘ये धम्मा हेतुप्पभवा’’तिआदीसु (महाव॰ ६०; अप॰ थेर १.१.२८६) कारणं, ‘‘तयो कुसला हेतू, तयो अकुसला हेतू’’तिआदीसु (ध॰ स॰ १०५९) मूलं, इदं इध अधिप्पेतं , तं पटिच्च एतस्मा एतीति पच्चयो, अपच्चक्खाय नं वत्ततीति अत्थो। यो हि धम्मो यं धम्मं पटिच्च अपच्चक्खाय तिट्ठति वा उप्पज्जति वा, सो तस्स उपकारकलक्खणेन पच्चयो नाम। इति मूलट्ठेन हेतु, उपकारकट्ठेन पच्चयोति सङ्खेपतो मूलट्ठेन उपकारको धम्मो हेतुपच्चयो, कुसलादीनं कुसलादिभावसाधकोति केचि, एवं सन्ते पन तंसमुट्ठानरूपेसु हेतुपच्चयता न सम्पज्जति, अहेतुकचित्तानञ्च विना एतेहि अब्याकतभावो सिद्धो, सहेतुकानम्पि च योनिसोमनसिकारादिपटिबद्धो कुसलादिभावो, न सम्पयुत्तहेतुपटिबद्धो। यदि च सिया, हेतूसुपि कुसलादिभावसाधकेन अञ्ञेन भवितब्बं, कुसलादिभावसाधनवसेन पन हेतूनं मूलट्ठं अग्गहेत्वा सुप्पतिट्ठितभावसाधनवसेन गय्हमाने न किञ्चि विरुज्झति। लद्धहेतुपच्चया हि धम्मा विरुळ्हमूला विय पादपा थिरा होन्ति सुप्पतिट्ठिता, इतरे पन तिलबीजकादिसेवाला विय न सुप्पतिट्ठिता, इति मूलट्ठेन उपकारकोति सुप्पतिट्ठितभावसाधनेन उपकारको धम्मो हेतुपच्चयोति वेदितब्बो।
निद्देसे ‘‘हेतू हेतुसम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो’’ति वुत्तं, तत्थ ‘‘चित्तसमुट्ठानान’’न्ति अवत्वा ‘‘तंसमुट्ठानान’’न्ति इदं अचित्तसमुट्ठानानम्पि सङ्गण्हनत्थम्। पञ्हावारस्मिं हि ‘‘पटिसन्धिक्खणे विपाकाब्याकता हेतू सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं हेतुपच्चयेन पच्चयो’’ति आगतं, कस्मा पनायं हेतु पटिसन्धियमेव कटत्तारूपानं हेतुपच्चयेन पच्चयो होति , न पवत्तेति? पटिसन्धियं कम्मजरूपानं चित्तपटिबद्धवुत्तिताय, भवपठमनिपाततो चित्तजाति। इतररूपसन्ततिउप्पत्थम्भाभावेन एव दुब्बलवत्थुं चित्तमेव निस्साय उप्पज्जति चेव तिट्ठति च। तं चित्तम्पि हि पटिसन्धिक्खणे कम्मवेगक्खित्तताय चेव अपुरेजातवत्थुकताय च अप्पतिट्ठितं, पपाते पतितमत्तको पुरिसो न किञ्चि सिप्पं कातुं विय चित्तजरूपं जनेतुं न सक्कोति, तमेव कटत्तारूपं निस्साय पतिट्ठाति। पटिसन्धिचित्तानि हि रूपं न जनेन्ति, कम्मजरूपमेव पन तेसं चित्तसमुट्ठानरूपट्ठाने तिट्ठति, पवत्तियं पन पटिलद्धुपत्थम्भताय तं रूपं विनापि कम्मपटिबद्धाव पवत्ति, हेतुपच्चयस्स पनेत्थ कुसलादिभेदतो, भूमिभेदतो च विभागो हेट्ठा वुत्तनयेनेव वेदितब्बोति अयं हेतुपच्चये नयो।
ततो परेसु आरम्मणभावेन उपकारको धम्मो आरम्मणपच्चयो, सो निद्देसे ‘‘रूपायतनं चक्खुविञ्ञाणधातुया…पे॰… फोट्ठब्बायतनं कायविञ्ञाणधातुया तंसम्पयुत्तकानञ्च धम्मानं…पे॰… रूपायतनं सद्दगन्धरसफोट्ठब्बायतनं मनोधातुया…पे॰… सब्बे धम्मा मनोविञ्ञाणधातुया…पे॰… यं यं धम्मं आरब्भ ये ये धम्मा उप्पज्जन्ति चित्तचेतसिका धम्मा, ते ते धम्मा तेसं तेसं धम्मानं आरम्मणपच्चयेन पच्चयो’’ति एवं निद्दिट्ठत्ता न कोचि धम्मो न होति। यथा हि दुब्बलपुरिसो दण्डं वा रज्जुं वा आलम्बित्वा उट्ठहति चेव तिट्ठति च, एवं चित्तचेतसिका धम्मा रूपादीसु छसु यं किञ्चि आलम्बित्वा उप्पज्जन्ति चेव तिट्ठन्ति च, तस्मा लोकियलोकुत्तरादिभेदा सब्बेपि धम्मा यथायोगं चित्तचेतसिकानं आरम्मणपच्चयोति वेदितब्बोति अयं आरम्मणपच्चये नयो।
जेट्ठकट्ठेन उपकारको धम्मो अधिपतिपच्चयो, सो निद्देसे ‘‘छन्दाधिपति छन्दसम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं…पे॰… वीरियचित्तवीमंसाधिपति…पे॰… अधिपतिपच्चयेन पच्चयो, यं यं धम्मं गरुं कत्वा ये ये धम्मा उप्पज्जन्ति चित्तचेतसिका धम्मा, ते ते धम्मा तेसं तेसं धम्मानं अधिपतिपच्चयेन पच्चयो’’ति एवं द्विधा निद्दिट्ठो। तत्थ छन्दादयो सहजाताधिपतिभावेन वुत्ता, गरुकातब्बं आरम्मणाधिपतिभावेन। तत्थ च लोकियकुसलभूतो आरम्मणाधिपति लोकियकुसलानञ्चेव लोभसहगतचित्तानञ्च आरम्मणाधिपति होति, नाञ्ञस्स, अकुसलभूतो पन लोभसहगतचित्तुप्पादोति वुच्चति इतरेसु गरुकातब्बताय अभावतो, सो द्विहेतुकाहेतुकादिलोकियविपाकरूपक्खन्धभूतो च लोभसहगतस्सेव, नाञ्ञस्स, तथा किरियभूतोपीति अट्ठकथायं आगतं, तं ञाणसम्पयुत्तकिरियानं सब्बञ्ञुतञ्ञाणाभिञ्ञादिपुब्बवसप्पवत्तानं कामावचरकुसलेहि गरुकातब्बभावस्साविरोधभावस्स दस्सनतो वीमंसितब्बम्। लोकुत्तरकुसलानि पन कामावचरञाणसम्पयुत्तजवनानमेव आरम्मणाधिपतिपच्चया होन्ति, निब्बानं पन तेसञ्ञेव लोकुत्तरकुसलविपाकानञ्चाति वेदितब्बन्ति अयं अधिपतिपच्चये नयो।
अनन्तरभावेन उपकारको धम्मो अनन्तरपच्चयो, सोव समनन्तरपच्चयो, ब्यञ्जनमत्तमेव नानं ‘‘उपचयसन्तती’’तिआदीसु विय। यम्पि ‘‘अत्थानन्तरताय अनन्तरपच्चयो, कालानन्तरताय समनन्तरपच्चयो’’ति आचरियानं मतं, तं ‘‘निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनकुसलं फलसमापत्तिया समनन्तरपच्चयेन पच्चयो’’तिआदीहि विरुज्झति, तंनिद्देसे ‘‘चक्खुविञ्ञाणधातु तंसम्पयुत्तका च धम्मा मनोधातुया…पे॰… कायविञ्ञाणधातु…पे॰… मनोधातु…पे॰… मनोविञ्ञाणधातुया…पे॰… पुरिमा पुरिमा कुसला धम्मा पच्छिमानं पच्छिमानं कुसलानं धम्मानं…पे॰… अब्याकतानं धम्मानं…पे॰… पुरिमा पुरिमा अकुसला धम्मा पच्छिमानं पच्छिमानं अकुसलानं…पे॰… अब्याकतानं…पे॰… येसं येसं धम्मानं अनन्तरा ये ये धम्मा उप्पज्जन्ति चित्तचेतसिका धम्मा, ते ते धम्मा तेसं तेसं धम्मानं अनन्तरपच्चयेन पच्चयो’’ति इमिना अनन्तरपच्चयनिद्देससमको एव समनन्तरपच्चयो निद्दिट्ठो अञ्ञत्र नामनानात्ताति अयं अनन्तरसमनन्तरपच्चयद्वये नयो।
उप्पज्जमानोव सह उप्पज्जमानभावेन उपकारको धम्मो सहजातपच्चयो, सो निद्देसे ‘‘चत्तारो खन्धा अरूपिनो अञ्ञमञ्ञं सहजातपच्चयेन पच्चयो, चत्तारो महाभूता अञ्ञमञ्ञं…पे॰… ओक्कन्तिक्खणे नामरूपं अञ्ञमञ्ञं…पे॰… चित्तचेतसिका धम्मा चित्तसमुट्ठानानं रूपानं…पे॰… महाभूता उपादारूपानं…पे॰… रूपिनो धम्मा अरूपीनं धम्मानं किञ्चिकाले सहजातपच्चयेन पच्चयो, किञ्चिकाले नसहजातपच्चयेन पच्चयो’’ति एवं छब्बिधो निद्दिट्ठो। तत्थ अञ्ञमञ्ञन्ति इमिना तेसं धम्मानं एकक्खणे पच्चयभावञ्चेव पच्चयुप्पन्नभावञ्च दीपेति, पटिसन्धिक्खणे वत्थुरूपं रूपं नाम। चित्तचेतसिकाति पवत्तियं चत्तारो खन्धा, पटिसन्धियम्पीति केचि तत्थ कटत्तारूपानम्पि चित्तसमुट्ठाने पविट्ठत्ता। तेसं हि पटिसन्धिचित्तचेतसिका सहजातपच्चया होन्तियेव, तानि पन वत्थुविरहितानि रूपानि पवत्तियं चित्तसमुट्ठानानं विय चित्तचेतसिकानं पच्चयत्थं न फरन्ति, तस्मा ‘‘अञ्ञमञ्ञ’’न्ति न वुत्तं, तथा भूतानं उपादारूपम्। एवं हि अगय्हमाने पटिसन्धियं कटत्तारूपानं सहजाता नाम निस्सयता न वुत्ताति सहजातपच्चयनिद्देसो अपरिपुण्णो एव सिया। किञ्चिकालेति इदम्पि ओक्कन्तिक्खणे हदयवत्थुमेव सन्धाय वुत्तत्ता ततियकोट्ठासमेव भजतीति अत्थतो अयं पच्चयो पञ्चविधोति अयं सहजातपच्चये नयो।
अञ्ञमञ्ञं उप्पादनुपत्थम्भनभावेन उपकारको धम्मो अञ्ञमञ्ञपच्चयो तिदण्डकं विय। सो निद्देसे ‘‘चत्तारो खन्धा अरूपिनो अञ्ञमञ्ञपच्चयेन पच्चयो, चत्तारो महाभूता…पे॰… ओक्कन्तिक्खणे नामरूपं अञ्ञमञ्ञपच्चयेन पच्चयो’’ति एवं तिधा निद्दिट्ठोति अयं अञ्ञमञ्ञपच्चये नयो।
अधिट्ठानाकारेन, निस्सयाकारेन च उपकारको धम्मो निस्सयपच्चयो तरुचित्तकम्मादीनं पथवीपटादयो विय, सो निद्देसे सहजातपच्चये विय छधाव निद्दिट्ठो। छट्ठो पनेत्थ कोट्ठासो ‘‘चक्खायतनं चक्खुविञ्ञाणधातुया, सोतघानजिव्हाकायायतनं कायविञ्ञाणधातुया…पे॰… यं रूपं निस्साय मनोधातु च मनोविञ्ञाणधातु च वत्तन्ति, तं रूपं मनोधातुया च मनोविञ्ञाणधातुया च तंसम्पयुत्तकानञ्च धम्मानं निस्सयपच्चयेन पच्चयो’’ति एवं पुरेजातनिस्सयदस्सनवसेन विभत्तो, सेसं तादिसमेव। तत्थ रूपन्ति हदयवत्थु।
उपनिस्सयपच्चयोति एत्थ पनायं वचनत्थो – तदधीनवुत्तिताय अत्तनो फलेन निस्सितो, नप्पटिक्खित्तोति निस्सयो, यथा पन भुसो आयासो उपायासो, एवं भुसो निस्सयो उपनिस्सयो, बलवकारणस्सेतं अधिवचनं, तस्मा बलवकारणभावेन उपकारको धम्मो उपनिस्सयपच्चयोति वेदितब्बो। सो आरम्मणूपनिस्सयो अनन्तरूपनिस्सयो पकतूपनिस्सयोति तिविधो होति। तत्थ आरम्मणूपनिस्सयो ताव आरम्मणाधिपतिना सद्धिं नानत्तं अकत्वा विभत्तो। तत्थ यं आरम्मणं गरुं कत्वा चित्तचेतसिका उप्पज्जन्ति, तं नियमतो तेसं आरम्मणेसु बलवारम्मणं होति, इति गरुकातब्बमत्तट्ठेन आरम्मणाधिपति, बलवकारणट्ठेन आरम्मणूपनिस्सयोति एवमेतेसं नानत्तं वेदितब्बम्।
अनन्तरूपनिस्सयोपि अनन्तरपच्चयेन नानत्तं अकत्वाव विभत्तो, एवं सन्तेपि अत्तनो अत्तनो अनन्तरं अनुरूपस्स चित्तुप्पादस्स पवत्तनसमत्थताय अनन्तरता, पुरिमचित्तस्स पच्छिमचित्तुप्पादने बलवताय अनन्तरूपनिस्सयता च वेदितब्बा। यथा हि हेतुपच्चयादीसु कञ्चि धम्मं विनापि चित्तं उप्पज्जति, न एवं अनन्तरचित्तं विना चित्तस्स उप्पत्ति नाम अत्थि, तस्मा बलवपच्चयो होति, इति बलवकारणट्ठेन अनन्तरोव अनन्तरूपनिस्सयोति एवमेतेसं नानत्तं वेदितब्बम्।
पकतो उपनिस्सयो पकतूपनिस्सयो, पकतो नाम अत्तनो सन्ताने उप्पादितो वा सद्धासीलादिउपसेवितो वा उतुभोजनादिपकतियायेव वा उपनिस्सयो पकतूपनिस्सयो, इति परूपनिस्सयेन अमिस्सोति अत्थो। सो च पकतूपनिस्सयो ‘‘सद्धं उपनिस्साय दानं देति, सीलं समादियति, उपोसथकम्मं करोति, झानं उप्पादेति; विपस्सनं, मग्गं, अभिञ्ञं, समापत्तिं उप्पादेति; सीलं, सुतं, चागं, पञ्ञं उपनिस्साय दानं देति…पे॰… समापत्तिं उप्पादेती’’तिआदिना इमेसं सद्धादीनं वसेन बहुधा विभत्तो, एवं उपनिस्सयपच्चयो तिविधो। निद्देसे पनायं ‘‘पुरिमा पुरिमा कुसला धम्मा पच्छिमानं पच्छिमानं कुसलानं धम्मानं …पे॰… अकुसलानं केसञ्चि…पे॰… अब्याकतानं धम्मानं…पे॰… पुरिमा पुरिमा अकुसला धम्मा पच्छिमानं पच्छिमानं अकुसलानं…पे॰… कुसलानं केसञ्चि…पे॰… अब्याकतानं धम्मानं…पे॰… पुरिमा पुरिमा अब्याकता धम्मा…पे॰… अब्याकतानं, कुसलानं, अकुसलानं उपनिस्सयपच्चयेन पच्चयो, पुग्गलोपि उपनिस्सयपच्चयेन पच्चयो, सेनासनम्पी’’ति एवं निद्दिट्ठो। तत्थ पुरिमाति अनन्तरूपनिस्सये समनन्तरातीताव लब्भन्ति।
आरम्मणूपनिस्सयपकतूपनिस्सयेसु पन नानाविधिवसेन पुरिमतरावाति तयोपि रासी कुसलेन कुसलपदे लब्भन्ति। कुसलेन पनाकुसले समनन्तरातीता न लब्भन्ति, तेनाह ‘‘केसञ्ची’’ति। इदं हि ‘‘कुसलो धम्मो अकुसलस्स धम्मस्स आरम्मणूपनिस्सयो पकतूपनिस्सयो, आरम्मणूपनिस्सयो पन दानं दत्वा…पे॰… तं गरुं कत्वा रागो उप्पज्जति…पे॰… पकतूपनिस्सयो सद्धं उपनिस्साय मानं जप्पेती’’तिआदिना पञ्हावारे आगतं इमं नयं सन्धाय वुत्तम्।
अकुसलेन कुसलपदे हि समनन्तरातीता न लब्भन्ति, तेनाह ‘‘केसञ्ची’’ति। इदं पन ‘‘अकुसलो धम्मो कुसलस्स धम्मस्स पकतूपनिस्सयो। रागं उपनिस्साय दानं देति…पे॰… पाणं हन्त्वा तस्स पटिघातत्थाय दानं देती’’तिआदिना नयेन पञ्हावारे आगतं पकतूपनिस्सयमेव सन्धाय वुत्तम्। यथा हि अकुसलं कुसलस्स अनन्तरूपनिस्सयो न होति, तथा आरम्मणूपनिस्सयोपि न होति। न हि तं गरुं कत्वा कुसलं पवत्तति।
अकुसलेन अब्याकतपदे पन आरम्मणूपनिस्सयोव न लब्भति। न हि तं अब्याकता गरुं करोन्ति, अनन्तरा पनस्स होन्ति। तेनेवेत्थ ‘‘केसञ्ची’’ति न वुत्तम्। सेसपदेसु तयोपि उपनिस्सया लब्भन्तेव। ‘‘पुग्गलोपि, सेनासनम्पी’’ति इदम्पि द्वयं पकतूपनिस्सयवसेनेवेत्थ वुत्तं, उतुभोजनादयो चेत्थ सङ्गहेतब्बा। इमस्मिञ्च पच्चये एकच्चाय पञ्ञत्तिया सद्धिं सब्बेपि चतुभूमका धम्मा सङ्गहिताति वेदितब्बाति अयं उपनिस्सयपच्चये नयो।
पठमतरं उप्पज्जित्वा वत्तमानभावेन उपकारका रूपधम्मा पुरेजातपच्चयो, सो पसादतब्बिसयहदयवत्थुवसेन एकादसविधो। निद्देसे च ‘‘चक्खायतनं चक्खुविञ्ञाणधातुया तंसम्पयुत्तकानञ्च धम्मानं पुरेजातपच्चयेन पच्चयो…पे॰… कायायतनं कायविञ्ञाणधातुया …पे॰… रूपायतनं चक्खुविञ्ञाणधातुया…पे॰… फोट्ठब्बायतनं कायविञ्ञाणधातुया…पे॰… रूपायतनं सद्दगन्धरसफोट्ठब्बायतनं मनोधातुया…पे॰… यं रूपं निस्साय…पे॰… तं रूपं मनोधातुया च मनोविञ्ञाणधातुया च किञ्चिकाले पुरेजातपच्चयेन पच्चयो, किञ्चिकाले न पुरेजातपच्चयेन पच्चयो’’ति एवं सब्बथापि पञ्चद्वारे वत्थारम्मणवसेन, मनोद्वारे वत्थुवसेनेव चायं निद्दिट्ठो। पञ्हावारे पन आरम्मणपुरेजातं ‘‘अरहा चक्खुं अनिच्चतो दुक्खतो अनत्ततो विपस्सती’’ति आगतत्ता मनोद्वारेपि अट्ठारसन्नं रूपानं वसेन आरम्मणपुरेजातम्पि लब्भतेवाति अयं पुरेजातपच्चये नयो।
पुरेजातानं रूपधम्मानं उपत्थम्भकट्ठेन उपकारको अरूपधम्मो पच्छाजातपच्चयो गिज्झपोतकसरीरानं आहारासा चेतना विय। निद्देसेपि चस्स ‘‘पच्छाजाता चित्तचेतसिका धम्मा पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो’’ति एवं वुत्तम्। तत्थ इमस्स कायस्साति चतुसमुट्ठानिकतिसमुट्ठानिकभूतुपादायरूपकायस्स। धम्मतो चायं ठपेत्वा पटिसन्धिविपाके आरुप्पविपाके अवसेसा सब्बे चतुभूमका अरूपधम्माति वेदितब्बाति अयं पच्छाजातपच्चये नयो।
आसेवनट्ठेन अनन्तरानं पगुणबलवभावेन उपकारको धम्मो आसेवनपच्चयो गन्थादिपुरिमाभियोगो विय। सो कुसलाकुसलकिरियजवनवसेन तिविधो। निद्देसे पनस्स ‘‘पुरिमा पुरिमा कुसला धम्मा पच्छिमानं पच्छिमानं कुसलानं धम्मानं…पे॰… अकुसलानं धम्मानं…पे॰… किरियाब्याकतानं धम्मानं आसेवनपच्चयेन पच्चयो’’ति निद्दिट्ठो। तत्थ पुरिमा पुरिमाति सब्बत्थ समनन्तरातीताव दट्ठब्बा, तत्थापि कुसलादयो अब्याकतादीनं भिन्नजातिकानं समनन्तरानम्पि वासनासङ्खातेन आसेवनेन पगुणतरबलवभावविसिट्ठं अत्तनो कुसलादिभावसङ्खातगतिं गाहापेतुं असमत्थताय आसेवनपच्चया न होन्ति, भूमितो, पन आरम्मणतो च भिन्नापि कामावचरतिहेतुककुसलकिरिया अत्तना सदिसवेदनानमेव महग्गतलोकुत्तरकुसलकिरियानम्पि, सङ्खारारम्मणञ्च अनुलोमकुसलं निब्बानारम्मणस्स गोत्रभुकुसलस्स आसेवनपच्चया होन्तियेव। लोकुत्तरो पन आसेवनपच्चयो नत्थि, तथा विपाको कम्मपरिणामितत्ताति अयं आसेवनपच्चये नयो।
चित्तप्पयोगसङ्खातेन किरियभावेन उपकारको धम्मो कम्मपच्चयो। सो नानक्खणिकाय कुसलाकुसलचेतनाय चेव सहजाताय च सब्बायपि चेतनाय वसेन दुविधो होति। निद्देसेपि चस्स ‘‘कुसलाकुसलं कम्मं विपाकानं खन्धानं कटत्ता च रूपानं…पे॰… चेतना सम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो’’ति द्विधाव वुत्तो। तत्थ कम्मन्ति चेतनाकम्ममेव। कटत्ता च रूपानन्ति कम्मस्स कटत्ता उपचितत्ता निप्फादितत्ता उप्पन्नानं कम्मजानं रूपानं कटत्ता एव, कम्मम्पि कालन्तरेयेव अवसेसपच्चयसमायोगे सति अत्तनो फलं उप्पादेति, न तु विनट्ठत्ता ठितत्ता तं वा ठितं पन कम्मं न जनेति। एवं तंसमुट्ठानन्ति इमिना पटिसन्धियं कटत्तारूपग्गहणं दट्ठब्बन्ति अयं कम्मपच्चये नयो।
निरुस्साहसन्तभावेन निरुस्साहसन्तभावाय उपकारको विपाकधम्मो विपाकपच्चयो। सो पवत्ते चित्तसमुट्ठानानं, पटिसन्धिक्खणे कटत्तारूपानं, सब्बत्थ च सम्पयुत्तधम्मानं पच्चयो होति। यथाह सब्बपञ्हावारे – ‘‘विपाकाब्याकतो एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं पटिसन्धिक्खणे…पे॰… कटत्ता च रूपानं विपाकपच्चयेन पच्चयो’’तिआदि। निद्देसे पनस्स ‘‘विपाका चत्तारो खन्धा अरूपिनो अञ्ञमञ्ञं विपाकपच्चयेन पच्चयो’’ति एत्तकमेव वुत्तम्। तं पञ्हावारे वुत्तविधानं सन्धाय सावसेसं वुत्तन्ति अयं विपाकपच्चये नयो।
रूपारूपानं उपत्थम्भकट्ठेन उपकारका चत्तारो आहारा आहारपच्चयो। निद्देसे पन ‘‘कबळीकारो आहारो इमस्स कायस्स…पे॰… अरूपिनो आहारा सम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं आहारपच्चयेन पच्चयो’’ति एवं निद्दिट्ठो। तत्थ चतुसमुट्ठानमुपगता ओजा कबळीकारो आहारो नाम। सो यस्मा आहारूपसेवीनञ्ञेव अज्झोहटाहारउतुजाहारूपत्थद्धो एव च कम्मजादिआहारो इमस्स कायस्स ठितिया पवत्तति, न अञ्ञथा, तस्मा कबळीकातब्बउतुजवत्थुसन्निस्सिततादस्सनत्थं कबळीकारो आहारोति वुत्तो। किञ्चापि चायं ‘‘इमस्स कायस्सा’’ति अविसेसेन वुत्तो, विसेसतो पन आहारजरूपस्स जनको चेव अनुपालको च हुत्वा सेसतिसन्ततिसमुट्ठानरूपस्स अनुपालको एव हुत्वा आहारपच्चयो होति। तंसमुट्ठानानन्ति इमिना पटिसन्धियं कम्मसमुट्ठानानि गहितानेव। पञ्हावारे हि ‘‘पटिसन्धिक्खणे विपाकाब्याकता आहारा सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं आहारपच्चयेन पच्चयो’’ति वुत्तन्ति अयं आहारपच्चये नयो।
अधिपतियट्ठेन उपकारका इत्थिन्द्रियपुरिसिन्द्रियवज्जा वीसति इन्द्रिया इन्द्रियपच्चयो। इत्थिन्द्रियपुरिसिन्द्रियानि हि किञ्चापि इत्थिपुरिसलिङ्गाकप्पादीनं बीजभूतानि, नेव पन तेसं, न अञ्ञेसं इन्द्रियादिपच्चयतं फरन्ति। सुत्तन्तिकपरियायेन पन तेसं पकतूपनिस्सयभावं फरन्तीति बावीसतेव इन्द्रियानि। तत्थ चक्खुन्द्रियादयो पञ्च अरूपधम्मानमेव इन्द्रियपच्चयो, रूपजीवितिन्द्रियं कटत्तारूपानमेव, सेसा रूपारूपानम्। निद्देसे ‘‘चक्खुन्द्रियं चक्खुविञ्ञाणधातुया तंसम्पयुत्तकानञ्च धम्मानं…पे॰… कायविञ्ञाणधातुया…पे॰… रूपजीवितिन्द्रियं कटत्तारूपानं, अरूपिनो इन्द्रिया सम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं इन्द्रियपच्चयेन पच्चयो’’ति एवं निद्दिट्ठो। तंसमुट्ठानानन्ति एत्थापि कटत्तारूपम्पि सङ्गहितम्। पञ्हावारे हि ‘‘पटिसन्धिक्खणे विपाकाब्याकता इन्द्रिया सम्पयुत्तकानं खन्धानं कटत्ता च रूपान’’न्ति वुत्तन्ति अयं इन्द्रियपच्चये नयो।
उपनिज्झायनट्ठेन उपकारकानि ठपेत्वा द्विपञ्चविञ्ञाणेसु वेदनात्तयं, एकग्गतञ्च सेसानि कुसलादिभेदानि सत्त झानङ्गानि झानपच्चयो। द्विपञ्चविञ्ञाणानं हि अभिनिपातमत्तत्ता तेसु वेदनेकग्गता उपनिज्झायनाकारस्स अभावेन झानङ्गेसु न उद्धटा, निद्देसे पनस्स ‘‘झानङ्गानि झानसम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं झानपच्चयेन पच्चयो’’ति निद्दिट्ठो। इधापि तंसमुट्ठानानन्ति इमिना च कटत्तारूपम्पि गहितम्। पञ्हावारेहि ‘‘पटिसन्धिक्खणे विपाकाब्याकतानि झानङ्गानि सम्पयुत्तकानं खन्धानं कटत्ता च रूपान’’न्ति वुत्तन्ति अयं झानपच्चये नयो।
यतो ततो वा निय्यानट्ठेन उपकारकानि कुसलादिभेदानि द्वादस मग्गङ्गानि मग्गपच्चयो। निद्देसे पन ‘‘मग्गङ्गानि मग्गसम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं मग्गपच्चयेन पच्चयो’’ति निद्दिट्ठो। एत्थापि तंसमुट्ठानानन्ति इमिना कटत्तारूपग्गहणम्। पञ्हावारे हि ‘‘पटिसन्धिक्खणे विपाकाब्याकतानि मग्गङ्गानि सम्पयुत्तकानं खन्धानं कटत्ता च रूपान’’न्ति वुत्तं, अहेतुकचित्तेसु चेत्थ विज्जमानानि मग्गङ्गानि मग्गपच्चया न होन्ति। अयं मग्गपच्चये नयो।
एकवत्थुकएकारम्मणएकुप्पादएकनिरोधसङ्खातेन सम्पयुत्तभावेन उपकारका अरूपिनो धम्मा सम्पयुत्तपच्चयो। निद्देसे पन ‘‘चत्तारो खन्धा अरूपिनो धम्मा अञ्ञमञ्ञं सम्पयुत्तपच्चयेन पच्चयो’’ति निद्दिट्ठोति अयं सम्पयुत्तपच्चये नयो।
एकवत्थुकादिभावानुपगमेन उपकारका रूपिनो धम्मा अरूपीनं, अरूपिनो धम्मा रूपीनं विप्पयुत्तपच्चयो, सो सहजातपुरेजातपच्छाजातवसेन तिविधो होति। वुत्तं हेतं ‘‘सहजाता कुसला खन्धा चित्तसमुट्ठानानं रूपानं…पे॰… पच्छाजाता कुसला खन्धा पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो’’तिआदि। पुरेजातं पन छवत्थुवसेनेव वेदितब्बम्। निद्देसे पनस्स ‘‘रूपिनो धम्मा अरूपीनं…पे॰… अरूपिनो धम्मा रूपीनं धम्मानं विप्पयुत्तपच्चयेन पच्चयो’’ति एवं सामञ्ञतो निद्दिट्ठो। तत्थ रूपिनोति इदं छवत्थूनं वसेन वुत्तं, रूपादयो पन आरम्मणधम्मा सम्पयोगासङ्कायाभावेन विप्पयुत्तपच्चया न वुत्ता। चक्खादीनं हि वत्थूनं अब्भन्तरतो अरूपधम्मा निक्खमन्ता विय उप्पज्जन्ति, तत्थ सम्पयोगासङ्का होति। पञ्हावारेपि हि ‘‘वत्थु कुसलानं खन्धानं…पे॰… चक्खायतनं चक्खुविञ्ञाणधातुया’’तिआदिना छ वत्थूनेव उद्धटानि, अरूपिनो धम्मा रूपीनन्ति एत्थापि निब्बानं अरूपम्पि समानं रूपस्स विप्पयुत्तपच्चयो न होति सब्बथा सम्पयोगासङ्काभावतो, ‘‘चतूहि सम्पयोगो चतूहि विप्पयोगो’’ति (धातु॰ ३) हि वुत्तन्ति अयं विप्पयुत्तपच्चये नयो।
पच्चुप्पन्नलक्खणेन अत्थिभावेन तादिसस्सेव धम्मस्स उपत्थम्भकट्ठेन उपकारको धम्मो अत्थिपच्चयो, सो निद्देसे ‘‘चत्तारो खन्धा अरूपिनो अञ्ञमञ्ञं…पे॰… चत्तारो महाभूता अञ्ञमञ्ञं, ओक्कन्तिक्खणे नामरूपं अञ्ञमञ्ञं, चित्तचेतसिका धम्मा चित्तसमुट्ठानानं रूपानं, महाभूता उपादारूपानं, चक्खायतनं चक्खुविञ्ञाणधातुया…पे॰… रूपायतनं चक्खुविञ्ञाणधातुया तंसम्पयुत्तकानञ्च धम्मानं…पे॰… रूपायतनं…पे॰… फोट्ठब्बायतनं मनोधातुया…पे॰… मनोधातुया च मनोविञ्ञाणधातुया च तंसम्पयुत्तकानञ्च धम्मानं अत्थिपच्चयेन पच्चयो’’ति एवं सहजातपुरेजातवसेन च बहुधा निद्दिट्ठो, पञ्हावारे पन ‘‘सहजातं पुरेजातं पच्छाजातं आहारं इन्द्रिय’’न्ति इमेसं पञ्चन्नम्पि वसेन आगतत्ता पच्छाजातकबळीकारआहाररूपजीवितिन्द्रियानं वसेनापि अत्थिपच्चयो गहेतब्बोवाति अयं अत्थिपच्चये नयो।
अत्तनो अनन्तरं उप्पज्जमानानं अरूपधम्मानं पवत्तिओकासदानवसेन उपकारका समनन्तरनिरुद्धा अरूपधम्मा नत्थिपच्चयो, निद्देसे पन ‘‘समनन्तरनिरुद्धा चित्तचेतसिका धम्मा पटुप्पन्नानं चित्तचेतसिकानं धम्मानं नत्थिपच्चयेन पच्चयो’’ति एवं सामञ्ञतोव निद्दिट्ठो। सब्बथा अनन्तरपच्चयसदिसताय तत्थ निद्दिट्ठनयेनेवेत्थ विसेसो ञातब्बोति अयं नत्थिपच्चये नयो।
नत्थिपच्चयधम्माव विगतभावेन उपकारकत्ता विगतपच्चयोति सह निद्देसेन नत्थिपच्चयसदिसोवाति।
अविगतपच्चयोपि सब्बथा अत्थिपच्चयसदिसोव, देसनाविलासेन, वेनेय्यवसेन वा अयं दुको वुत्तोति अयं अविगतपच्चये नयो।
पकिण्णकविनिच्छयो
इमेसु पन चतुवीसतिया पच्चयेसु ञाणचारस्स विसदभावत्थं –
धम्मतो कालतो चेव, एकस्सानेकपच्चया।
अनेकेसञ्च धम्मानं, एकपच्चयभावतो॥
सभागा विसभागा च, युगळा जनकादितो।
सब्बट्ठानादिभेदा च, रूपारूपविकप्पतो।
भवतो सङ्गहा ञेय्यो, पकिण्णकविनिच्छयो॥
तत्थ धम्मतोति इमेसु हि पच्चयेसु हेतुपच्चयो ताव नामरूपधम्मेसु नामधम्मेकदेसो, तथा सहजाताधिपतिकम्मझानमग्गपच्चया, तथा आसेवनविपाकपच्चया, चतुक्खन्धसङ्गहितापि विपाकधम्मा अनन्तरसमनन्तरपच्छाजातसम्पयुत्तनत्थिविगतपच्चया। निब्बानस्स असङ्गहतो नामेकदेसोतिपि वत्तुं वट्टति। पुरेजातपच्चयो रूपधम्मोव, सेसा यथालाभवसेन नामरूपधम्मा। तत्थ च आरम्मणाधिपतिआरम्मणूपनिस्सयपकतूपनिस्सयेसु पञ्ञत्तिपि सङ्गहिताति अयं धम्मतो विनिच्छयो।
कालतो पन हेतुसहजातअञ्ञमञ्ञनिस्सयपुरेजातपच्छाजातविपाकआहारइन्द्रियझानमग्गसम्पयुत्तविप्पयुत्तअत्थिअविगतपच्चया पन्नरस पच्चुप्पन्नाव हुत्वा अत्तनो फलस्स पच्चया होन्ति, अनन्तरसमनन्तरआसेवननत्थिविगतपच्चया पञ्च अतीता एव हुत्वा, कम्मपच्चयो पनेको पच्चुप्पन्नोपि अतीतोपि हुत्वा, सेसा आरम्मणअधिपतिउपनिस्सयपच्चया तयोपि तेकालिकापि, निब्बानपञ्ञत्तिवसेन कालविमुत्तापि हुत्वा अत्तनो फलस्स पच्चया होन्तीति अयं कालतो विनिच्छयो।
एकस्सानेकपच्चयाति एकधम्मस्स, एकपच्चयस्स च अनेकपच्चयभावतो। कथं? हेतुपच्चये ताव अमोहो एको धम्मो, सो पुरेजातकम्मआहारझानवज्जानं वीसतिया पच्चयानं वसेन अनेकपच्चयो होति, हेतुपच्चयत्तं अविजहन्तोव अधिपतिसहजातअञ्ञमञ्ञनिस्सयविपाकिन्द्रियमग्गसम्पयुत्तविप्पयुत्तअत्थिअविगतानं अञ्ञेसं एकादसन्नं वसेन वा अनेकपच्चयो होति , तथा अलोभादयो, तेसु पन अलोभादोसा इन्द्रियमग्गपच्चया न होन्ति, ते तयो अविपाकभूता लोभदोसमोहा विपाकपच्चयापि न होन्ति, ते पन अमोहवज्जिता पञ्च अधिपतिपच्चया न होन्ति, तथा सेसापि अविपाकभूता।
आरम्मणपच्चये रूपायतनं चक्खुविञ्ञाणधातुया आरम्मणपुरेजातअत्थिअविगतानं चतुन्नं वसेन अनेकपच्चयो होति, तथा मनोधातुया, अहेतुकमनोविञ्ञाणधातुया च। सहेतुकाय पन आरम्मणाधिपतिआरम्मणूपनिस्सयानम्पि वसेन, सद्दादीसुपि एसेव नयो। धम्मायतनं पन निस्सयविप्पयुत्तानं वसेनापि अनेकपच्चयो होति, तथा आरम्मणपच्चयत्तं अविजहन्तोव आरम्मणाधिपतिनिस्सयउपनिस्सयपुरेजातविप्पयुत्तअत्थिअविगतानं वसेन अपरेसम्पि सत्तन्नं वसेन अनेकपच्चयो होतीति अयमेत्थ उक्कट्ठपरिच्छेदो। तत्थ अरूपानं पन रूपानं वा अतीतानागतानं आरम्मणपच्चयभावे सति आरम्मणाधिपतिउपनिस्सयमत्तमेव उत्तरि लब्भति।
अधिपतिपच्चये आरम्मणाधिपति वुत्तनयोव। सहजाताधिपतीसु चित्तं हेतुपुरेजातकम्मझानमग्गवज्जानं एकूनवीसतिया पच्चयानं वसेन अनेकपच्चयो होति, अधिपतिपच्चयत्तं अविजहन्तो अपरेसं सहजातअञ्ञमञ्ञनिस्सयविपाकाहारिन्द्रियसम्पयुत्तविप्पयुत्तअत्थिअविगतानं दसन्नं वसेनेव, तथा वीरियं आहारपच्चयवज्जानं मग्गपच्चयसहितानं वसेन, छन्दो आहारिन्द्रियवज्जानं वसेन अनेकपच्चयो होति, वीमंसा हेतुपच्चये वुत्तनयाव।
अनन्तरपच्चये चतूसु खन्धेसु वेदनाक्खन्धो ताव हेतुपुरेजातकम्माहारमग्गपच्चयवज्जानं एकूनवीसतिया वसेन , सञ्ञाक्खन्धो तेसु इन्द्रियझानवज्जानं सत्तरसन्नं वसेन, सङ्खारक्खन्धो हेतुपुरेजातकम्मिन्द्रियझानमग्गवज्जानं अट्ठारसन्नं वसेन, तथा चेतना कम्मसहितानं, वितक्को हेतुपुरेजातकम्मआहारिन्द्रियवज्जानं झानमग्गसहितानं, विचारो, पीति च आनन्तरियानं मग्गवज्जानं, एकग्गता हेतुपुरेजातकम्माहारवज्जानं वीसतिया पच्चयानं वसेन, सद्धा, जीवितिन्द्रियञ्च अनन्तरानं हेतुपुरेजातकम्माहारझानमग्गवज्जानं अट्ठारसन्नं, सति मग्गसहितानं एकूनवीसतिया, हिरिओत्तप्पकायपस्सद्धादिछयुगा, येवापनकेसु अधिमोक्खमनसिकारतत्रमज्झत्तता, करुणामुदिता च हेतुपुरेजातकम्माहारझानमग्गिन्द्रियवज्जानं सत्तरसन्नं, विरतियो पन मग्गसहितानं अट्ठारसन्नं, मिच्छादिट्ठि ततो विपाकवज्जानं सत्तरसन्नं वसेन, मिच्छावाचाकम्मन्ताजीवा तेहि चेव कम्माहारपच्चयेहि चाति एकूनवीसतिया पच्चयानं वसेन, अहिरिकं अनोत्तप्पं मानो थिनं मिद्धं उद्धच्चन्ति इमे हेतुपुरेजातकम्मविपाकाहारिन्द्रियझानमग्गवज्जानं सोळसन्नं, विचिकिच्छा इस्सामच्छरियकुक्कुच्चानि ततो अधिपतिवज्जानं पन्नरसन्नं वसेन अनेकपच्चया होन्ति। अनन्तरपच्चयत्तं अविजहन्तानं पनेतेसं समनन्तरउपनिस्सयकम्मनत्थिविगतानं अपरेसं छन्नं वसेन च। विञ्ञाणक्खन्धस्स अधिपतिपच्चयेनेव अनेकपच्चयभावो वेदितब्बो।
सहजातपच्चये महाभूतानि आरम्मणआरम्मणाधिपतिसहजातअञ्ञमञ्ञनिस्सयउपनिस्सयपुरेजातअत्थिअविगतानं नवन्नं, हदयवत्थु तेसञ्ञेव विप्पयुत्तसहितानं वसेन। निस्सयपच्चये चक्खायतनादीनि आरम्मणआरम्मणाधिपतिनिस्सयउपनिस्सयपुरेजातइन्द्रियविप्पयुत्तअत्थिअविगतानं नवन्नं वसेन। पुरेजातपच्चये रूपसद्दगन्धरसायतनादीनि आरम्मणआरम्मणाधिपतिउपनिस्सयपुरेजातअत्थिअविगतानं छन्नं वसेन। आहारपच्चये ओजा आरम्मणआरम्मणाधिपतिउपनिस्सयाहारअत्थिअविगतानं छन्नं पच्चयानं वसेन अनेकधा पच्चयो होति। तंतंपच्चयत्तं अविजहन्तानं तेसं तेसं सब्बत्थ आरम्मणाधिपतिअनन्तरसमनन्तरूपनिस्सयादिपच्चयता वुत्तनयेन वेदितब्बा। सेसं सुविञ्ञेय्यमेवाति अयं एकस्सानेकपच्चयतो विनिच्छयो।
अनेकेसञ्च धम्मानं, एकपच्चयभावतोति एतेसु हि ठपेत्वा कम्मपच्चयं सेसेसु तेवीसतिया पच्चयेसु अनेके अनेकेसं धम्मानं एकतो एकेकं पच्चया होन्ति। कम्मपच्चयो पन चेतना एकधम्मोवाति अयं अनेकधम्मानं एकपच्चयभावतो विनिच्छयो।
सभागा विसभागा चाति एतेसु हि अनन्तरसमनन्तरअनन्तरूपनिस्सयासेवननत्थिविगतपच्चया सभागा, तथा आरम्मणआरम्मणाधिपतिआरम्मणूपनिस्सया। पुरेजातपच्चयो पनेत्थ पच्छाजातेन विसभागो, तथा सम्पयुत्तो विप्पयुत्तेन, अत्थि नत्थिना, विगतो अविगतेनाति अयं सभागविसभागतो विनिच्छयो।
युगळाति एत्थ अत्थसरिक्खताय सद्दसरिक्खताय कालपटिपक्खताय हेतुफलताय अञ्ञमञ्ञपटिपक्खतायाति इमेहि कारणेहि युगळं वेदितब्बम्। अनन्तरसमनन्तरा हि अत्थसरिक्खताय एकं युगळं नाम। निस्सयूपनिस्सया सद्दसरिक्खताय, पुरेजातपच्छाजाता कालपटिपक्खताय, कम्मविपाका हेतुफलताय, सम्पयुत्तविप्पयुत्ता अञ्ञमञ्ञपटिपक्खताय एकं युगळं, तथा अत्थिनत्थिपच्चया, विगतअविगतपच्चयाति अयं युगळतो विनिच्छयो।
जनकादितोति जनकोपत्थम्भकतो। एतेसु हि अनन्तरसमनन्तरूपनिस्सयपकतूपनिस्सयासेवनपच्चया, नानक्खणिको कम्मपच्चयो, नत्थिविगतपच्चया चाति इमे जनका एव, न उपत्थम्भका। पच्छाजातपच्चयो उपत्थम्भको एव, न जनको। सेसा जनका चेव उपत्थम्भका चाति अयं जनकादितो विनिच्छयो।
सब्बट्ठानादिभेदाति सब्बट्ठानिकअसब्बट्ठानिकभेदतो। एतेसु हि सहजातनिस्सयअत्थिअविगतपच्चया सब्बट्ठानिका। सब्बेसु पच्चयुप्पन्नेसु इच्छितब्बा। एतेहि विना उप्पज्जमानो एकधम्मोपि नत्थि। सेसा असब्बट्ठानिका। तत्थ च आरम्मणआरम्मणाधिपतिअनन्तरसमनन्तरानन्तरूपनिस्सयपकतूपनिस्सयपुरेजातासेवनसम्पयुत्त अत्थिनत्थिविगतपच्चया अरूपधम्मानञ्ञेव कारणतो असब्बट्ठानिका। तथा पच्छाजातपच्चयो रूपानञ्ञेव कारणतो, सेसा एकच्चानं रूपारूपधम्मानं कारणतो असब्बट्ठानिका। अयं सब्बट्ठानादिभेदतो विनिच्छयो।
रूपारूपविकप्पतोति रूपं रूपस्स, रूपं अरूपस्सातिआदि विकप्पतो। एतेसु हि एकोपि पच्चयो रूपमेव हुत्वा रूपस्सेव पच्चयो भवन्तो नाम नत्थि, रूपमेव पन अरूपस्सेव अत्थि, सो पुरेजातपच्चयो एको एव। रूपमेव हुत्वा रूपारूपस्सेव पच्चयो नामातिपि नत्थि, अरूपमेव हुत्वा अरूपस्सेव पच्चयोपि अत्थि, सो अनन्तरसमनन्तरआसेवनसम्पयुत्तनत्थिविगतवसेन छब्बिधो। अरूपमेव पन रूपस्सेव पच्चयोपि अत्थि, सो पच्छाजातपच्चयो एको एव। अरूपमेव हुत्वा रूपारूपानम्पि अत्थि, सो हेतुकम्मविपाकझानमग्गवसेन पञ्चविधो। रूपारूपपञ्ञत्ति हुत्वा अरूपस्सेव पच्चयोपि अत्थि, सो आरम्मणउपनिस्सयवसेन दुविधो। रूपारूपं पन रूपारूपस्सापि अत्थि, सो अधिपतिसहजातअञ्ञमञ्ञनिस्सयाहारिन्द्रियविप्पयुत्तअत्थिअविगतवसेन नवविधोति अयं रूपारूपविकप्पतो विनिच्छयो।
भवतोति इमेसु हि पच्चयेसु पञ्चवोकारभवे ताव न कोचि पच्चयो न लब्भति नाम, सब्बेपि लब्भन्ति। चतुवोकारभवे पन पुरेजातपच्छाजातविप्पयुत्तपच्चये अपनेत्वा सेसा एकवीसतिमेव। एकवोकारभवे सहजातअञ्ञमञ्ञनिस्सयकम्मिन्द्रियअत्थिअविगतवसेन सत्तेव। बाहिरे पन अनिन्द्रियबद्धरूपे तेसु कम्मिन्द्रियवज्जा पञ्चेव लब्भन्तीति अयं भवतो विनिच्छयो।
सङ्गहाति सब्बेपि हि इमे चतुवीसति पच्चया आरम्मणसहजातउपनिस्सयपुरेजातपच्छाजातकम्माहारिन्द्रियेसु अट्ठसु च पच्चयेसु सङ्गहं गच्छन्ति। कथं? तेसु हि हेतुअञ्ञमञ्ञविपाकझानमग्गसम्पयुत्तपच्चया छ सहजातपच्चये सङ्गहं गच्छन्ति। अनन्तरसमनन्तरासेवननत्थिविगतपच्चया पञ्च अनन्तरूपनिस्सये उपनिस्सयपच्चये। निस्सयपच्चयो सहजातपुरेजातभेदतो दुविधो। तत्थ सहजातो सहजातपच्चये, पुरेजातो पुरेजातपच्चये। अधिपतिपच्चयोपि आरम्मणभूतो आरम्मणूपनिस्सये, सहजातभूतो सहजातपच्चये। विप्पयुत्तपच्चयोपि सहजातपुरेजातपच्छाजातभूतताय तत्थ तत्थ सङ्गहं गच्छति। अत्थिअविगतपच्चयापि सहजातपुरेजातपच्छाजाताहारिन्द्रियभूतताय तत्थ तत्थ पच्चयेसु सङ्गहं गच्छन्ति। एवं इमेसु पच्चयेसु सब्बपच्चयानं सङ्गहो वेदितब्बो। तेनेव तिकपट्ठानपाळियं पच्चनीयनये इमेसं अट्ठन्नं पच्चयानं वसेनेव कतिपयपञ्हा विस्सज्जिता। इमेसं पन अट्ठन्नम्पि अञ्ञमञ्ञसङ्गहोपि अत्थियेव। तेसु हि आरम्मणपच्चयो अधिपतिभूतो उपनिस्सये , अनधिपतिभूतो न कत्थचीति आरम्मणपच्चयो हुत्वा विसुञ्ञेव तिट्ठति। कम्मपच्चयोपि सहजातो सहजाते। नानक्खणिको पन बलवा विपाकधम्मानं उपनिस्सयो होतीति उपनिस्सयपच्चये सङ्गहं गच्छति। बलवापि पन कम्मजरूपानं, दुब्बलो अरूपानं नानक्खणिककम्मपच्चयो हुत्वा विसुञ्ञेव तिट्ठति। आहारपच्चयोपि अरूपभूतो सहजाते, रूपभूतो न कत्थचीति विसुञ्ञेव तिट्ठति, इन्द्रियपच्चयोपि अरूपभूतो सहजाते, पसादिन्द्रिया पुरेजाते, रूपजीवितिन्द्रियं न कत्थचि सङ्गहं गच्छतीति इन्द्रियपच्चयो हुत्वा विसुञ्ञेव तिट्ठतीति एवमेवं अञ्ञमञ्ञसङ्गहोपि अत्थेव। सब्बेपि पनेते चतुवीसति पच्चया आरम्मणउपनिस्सयकम्मअत्थिपच्चयेसु चतूसुपि सङ्गहं गच्छन्तीति अयं सङ्गहतो विनिच्छयो। अयं अनुत्तानपदत्थसहितो सङ्खेपत्थविनिच्छयो।
पकिण्णकविनिच्छयो निट्ठितो।
विभङ्गनये पनेत्थ पाळिववत्थानं ताव सङ्खेपतो एवं वेदितब्बम्। पट्ठानपाळियं हि ‘‘हेतुपच्चयो…पे॰… अविगतपच्चयो’’ति पच्चयपदानि मातिकावसेन निक्खिपित्वा तेसं पच्चयानं – ‘‘हेतू हेतुसम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो’’तिआदिना नयेन पच्चयभाजनीयसङ्खातो निद्देसवारो पठमं वुत्तो। सोपि च अनन्तरसङ्खेपत्थविनिच्छयो तत्थ तत्थ दस्सितो एव। तदनन्तरं तेसं चतुवीसतिया पच्चयानं कुसलत्तिकादयो द्वावीसतितिके, हेतुदुकादयो सतं दुके च निस्साय नानानयतो विभजनवसेन चतुवीसतिसमन्तपट्ठानसमोधानं अनन्तनयसमन्तपट्ठानं विभत्तम्। कथं? चतुब्बिधं हि पट्ठानं – अनुलोमपट्ठानं, पच्चनीकपट्ठानं, अनुलोमपच्चनीकपट्ठानं, पच्चनीकानुलोमपट्ठानन्ति। तत्थ ‘‘कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति हेतुपच्चया’’तिआदिना, ‘‘हेतुं धम्मं पटिच्च हेतुधम्मो उप्पज्जति हेतुपच्चया’’तिआदिना कुसलादीनं, हेतुआदीनञ्च धम्मानं अनुलोमवसेन पवत्तं अनुलोमपट्ठानं नाम। ‘‘नकुसलं धम्मं पटिच्च नकुसलो धम्मो उप्पज्जति हेतुपच्चया…पे॰… नहेतुं धम्मं पटिच्च नहेतुधम्मो उप्पज्जति हेतुपच्चया’’तिआदिना कुसलादीनं, हेतुआदीनञ्च धम्मानं पच्चनीकवसेन पवत्तं पच्चनीकपट्ठानं नाम। ‘‘कुसलं धम्मं पटिच्च नकुसलो धम्मो उप्पज्जति हेतुपच्चया…पे॰… हेतुं धम्मं पटिच्च नहेतुधम्मो उप्पज्जति हेतुपच्चया’’तिआदिना पवत्तं अनुलोमपच्चनीकपट्ठानं नाम । ‘‘नकुसलं धम्मं पटिच्च कुसलो धम्मो…पे॰… नहेतुं धम्मं पटिच्च हेतुधम्मो उप्पज्जति हेतुपच्चया’’तिआदिना पवत्तं पच्चनीकानुलोमपट्ठानं नाम।
एवमेतेसु चतूसु पट्ठानेसु यं धम्मं अनुलोमपट्ठानं नाम, तं ताव छब्बिधं होति – तिकपट्ठानं दुकपट्ठानं दुकतिकपट्ठानं तिकदुकपट्ठानं तिकतिकपट्ठानं दुकदुकपट्ठानन्ति। यथा चेतं, एवं पच्चनीकपट्ठानादीनिपि तीणि तीणि पच्चेकन्ति चतुवीसतिसमन्तपट्ठानसमोधानं पट्ठानप्पकरणं वेदितब्बम्। सम्मासम्बुद्धेन हि अनुलोमपट्ठाने द्वावीसतितिके निस्साय तिकपट्ठानं नाम निद्दिट्ठम्। सतं दुके निस्साय दुकपट्ठानं नाम। ततो तिके दुकेसु पक्खिपित्वा दुकतिकपट्ठानं नाम। ततो दुके तिकेसु पक्खिपित्वा तिकदुकपट्ठानं नाम। तिके पन तिकेसुयेव पक्खिपित्वा तिकतिकपट्ठानं नाम। दुके च दुकेसु एव पक्खिपित्वा दुकदुकपट्ठानं नाम निद्दिट्ठम्। पठमं तावेत्थ अनुलोमपट्ठाने तिकपट्ठाननयो निद्दिट्ठो। एवं पच्चनीकपट्ठाने, अनुलोमपच्चनीकपट्ठाने, पच्चनीकानुलोमपट्ठानेति चतुवीसतिसमन्तपट्ठानं देसितम्।
एत्थ च दुविधं अनुलोमं, पच्चनीकञ्च धम्मानुलोमं धम्मपच्चनीकं, पच्चयानुलोमं पच्चयपच्चनीकन्ति। तत्थ ‘‘कुसलं धम्मं पटिच्च कुसलो धम्मो’’तिआदिना कुसलादीनं तिकधम्मानं, हेतुआदीनं दुकधम्मानञ्च अनुलोमदेसनावसेन धम्मानुलोमं वेदितब्बम्। ‘‘नकुसलं धम्मं पटिच्च नकुसलो धम्मो’’तिआदिना तिकदुकधम्मानं पच्चनीकवसेन धम्मपच्चनीकं वेदितब्बम्। ‘‘हेतुपच्चया आरम्मणपच्चया’’ति एवं चतुवीसतिया पच्चयानं अनुलोमदेसनावसेन पच्चयानुलोमं वेदितब्बम्। ‘‘नहेतुपच्चया नारम्मणपच्चया’’ति एवं पच्चयानं पच्चनीकवसेन पच्चयपच्चनीकञ्च वेदितब्बम्। तत्र यदिदं धम्मानुलोमं धम्मपच्चनीकञ्च, तस्स वसेन चतुवीसतिसमन्तपट्ठानं वेदितब्बम्। पच्चयानुलोमं पच्चयपच्चनीकञ्च अनुलोमतिकपट्ठानादीसु चतुवीसतिया पट्ठानेसु एकेकतिकदुकेसु एवं लब्भति। तञ्च उपरि पाळिनयदस्सने एव पाकटं भविस्सति। तत्रिमानि चतुवीसति पट्ठानानि इमेसं तिकदुकानं वसेन निद्दिट्ठत्ता तिकपट्ठानं…पे॰… दुकदुकपट्ठानन्ति वुच्चति।
तेसु तिकदुकेसु एकेकं तिकदुकं इमेसं हेतुपच्चयादीनं चतुवीसतिया पच्चयानं अनुलोमादिनयचतुक्कवसेन सत्तहि सत्तहि महावारेहि वित्थारतो विभत्तम्। कतमेहि सत्तहि? पटिच्चवारो सहजातवारो पच्चयवारो निस्सयवारो संसट्ठवारो सम्पयुत्तवारो पञ्हावारोति इमेहि । तत्थ ‘‘कुसलं धम्मं पटिच्च कुसलो धम्मो’’तिआदिना पटिच्चाभिधानेन वुत्तो पटिच्चवारो नाम। ‘‘कुसलं धम्मं सहजातो, कुसलं धम्मं पच्चया, कुसलं धम्मं निस्साय, कुसलं धम्मं संसट्ठो, कुसलं धम्मं सम्पयुत्तो’’ति एवं सहजातादिअभिधानेहि वुत्ता पञ्च वारा सहजातादिवारानि। परतो च संसट्ठसम्पयुत्तवारेसु द्वीसु अरूपधम्मवसेनेव पच्चयपच्चयुप्पन्ना च, सेसेसु चतूसु वारेसु, सत्तमेव पञ्हावारे च रूपारूपवसेन, पच्चयवारे, निस्सयवारे च सहजातपच्छाजातपुरेजातवसेन, सेसेसु सहजातवसेन पच्चयपच्चयुप्पन्ना च कथिताति अयं विसेसो। सत्तमवारे पन यस्मा ‘‘कुसलो धम्मो कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो’’तिआदिना नयेन ते ते पञ्हे उद्धरित्वा पुन ‘‘कुसला हेतू सम्पयुत्तकानं खन्धान’’न्तिआदिना नयेन सब्बेपि ते पञ्हा निज्जटा, निग्गुम्बा च कत्वा विभत्ता, तस्मा सो वारो पञ्हानं साधुकं विभत्तत्ता पञ्हावारोत्वेव सङ्खं गतो। इति इमेहि सत्तहि महावारेहि चतुवीसतिया समन्तपट्ठानेसु सब्बेपि तिकदुका चतुवीसतिया पच्चयानं अनुलोमादिवसेन वित्थारतो विभत्ता। कथं? अनुलोमपट्ठाने हि यदिदं द्वावीसतितिके निस्साय तिकपट्ठानं नाम सब्बपठमं निद्दिट्ठम्। तत्थ कुसलत्तिकं ताव इमेहि पटिच्चवारादीहि महावारेहि पच्चयानुलोमादिनयचतुक्कतो विभत्तम्। तत्थ यो तावेस सब्बपठमो पटिच्चवारो नाम, सो उद्देसनिद्देसतो दुविधो होति।
तत्थ उद्देसवारो कुसलादयो पटिच्च हेतुपच्चयादिवसेन कुसलादीनं युत्तानं, अकुसलादीनं अयुत्तकानञ्च धम्मानं उप्पत्तिपुच्छनवसेनेव पवत्तत्ता ‘‘पुच्छावारो’’तिपि, पुच्छानञ्ञेव पञ्ञापनतो ‘‘पण्णत्तिवारो’’तिपि वुच्चति। न हि तत्थ विस्सज्जनं अत्थि। निद्देसवारो पन पुच्छावारे परिपुच्छितेसु पञ्हेसु ‘‘सिया अकुसलं धम्मं पटिच्च अकुसलो धम्मो उप्पज्जेय्या’’तिआदिकं अयुत्तं पञ्हं अनुद्धरित्वा लब्भमानानञ्ञेव पञ्हानं वसेन पवत्तो। इतरेसु पन सहजातादीसु, सेसेसु च तिकेसु, सेसपट्ठानेसु च सब्बत्थ पुच्छावारो नत्थि, लब्भमानवसेन सब्बविस्सज्जनमेव दस्सितन्ति इदमेत्थ सङ्खेपतो पाळिववत्थानम्।
इदानि पनेत्थ आदितो पट्ठाय एवं विभङ्गनयो वेदितब्बो। अनुलोमपट्ठानस्मिञ्हि तिकपट्ठाने कुसलत्तिकस्स सत्तसु महावारेसु पठमस्स पटिच्चवारस्स पुच्छावारे ताव – ‘‘सिया कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जेय्य हेतुपच्चया…पे॰… अकुसलो धम्मो…पे॰… अब्याकतो…पे॰… कुसलो च अब्याकतो च…पे॰… अकुसलो च अब्याकतो च…पे॰… कुसलो च अकुसलो च…पे॰… कुसलो च अकुसलो च अब्याकतो च धम्मा उप्पज्जेय्युं हेतुपच्चया’’ति कुसलपदमूला सत्त पुच्छा उद्धटा।
एवं अकुसलपदमूला, अब्याकतपदमूला च। ‘‘सिया कुसलञ्च अब्याकतञ्च धम्मं पटिच्च अकुसलो…पे॰… सिया अकुसलञ्च अब्याकतञ्च…पे॰… सिया कुसलञ्च अकुसलञ्च…पे॰… सिया कुसलञ्च अकुसलञ्च अब्याकतञ्च धम्मं पटिच्चा’’ति द्विमूलका, तिमूलका च सत्त सत्त पुच्छाति एकूनपञ्ञास पुच्छा हेतुपच्चयमूलका उद्धटा।
इमिनाव नयेन ‘‘सिया कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जेय्य आरम्मणपच्चया…पे॰… अविगतपच्चया’’ति एवं सेसपच्चयमूलकापि पुच्छावेदितब्बा। एकमूलकनयो।
यथा च एकमूलके, एवं ‘‘सिया कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जेय्य हेतुपच्चया आरम्मणपच्चया…पे॰… हेतुपच्चया अविगतपच्चया’’तिआदिना द्विमूलकेपि। ‘‘हेतुपच्चया आरम्मणपच्चया अधिपतिपच्चया…पे॰… हेतुपच्चया आरम्मणपच्चया अनन्तरपच्चया…पे॰… हेतुपच्चया आरम्मणपच्चया अविगतपच्चया’’तिआदिना तिमूलकादीसु सब्बमूलकपरियोसानेसु वारेसु नया वेदितब्बा। हेतुपच्चयमूलकनयो।
यथा च हेतुमूलके, एवं ‘‘सिया कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जेय्य आरम्मणपच्चया’’तिआदिना सेसपच्चयमूलकेसुपि नयो ञातब्बो। पच्चयानुलोमवारो। एतेनेव उपायेन ‘‘सिया कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जेय्य नहेतुपच्चया’’तिआदिना सब्बप्पकारयुत्तो पच्चयपच्चनीकवारोपि। ‘‘सिया कुसलं धम्मं…पे॰… उप्पज्जति हेतुपच्चया नारम्मणपच्चया’’तिआदिना अनुलोमपच्चनीकपच्चयवारोपि। ‘‘सिया कुसलं धम्मं…पे॰… उप्पज्जेय्य नहेतुपच्चया आरम्मणपच्चया’’तिआदिना पच्चनीयानुलोमवारोपि सब्बत्थ नेतब्बोति अयं तावेत्थ पुच्छावारे नयो।
निद्देसवारो पन उद्देसवारे दस्सितासु पुच्छासु कुसलाकुसलादीनं सहुप्पत्तिया अभावतो या एता ‘‘कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जती’’तिआदिका पुच्छा सब्बसो विस्सज्जनं लभन्ति, ता पहाय या विस्सज्जनं लभन्ति, तासमेव विस्सज्जनवसेन पवत्तो। तत्रायं नयो – ‘‘कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति हेतुपच्चया। कुसलं एकं खन्धं पटिच्च तयो खन्धा। तयो खन्धे पटिच्च एको खन्धो। द्वे खन्धे पटिच्च द्वे खन्धा। कुसलं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति हेतुपच्चया। कुसले खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। कुसलं धम्मं पटिच्च कुसलो च अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया। कुसलं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपम्। तयो खन्धे पटिच्च एको खन्धो चित्तसमुट्ठानञ्च रूपम्। द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूप’’न्ति एवं कुसलपदमूलासु सत्तसु पुच्छासु तिस्सोव लब्भमाना विस्सज्जिता। तथा अकुसलपदमूलासुपि तिस्सोव। अब्याकतपदमूलासु पन ‘‘अब्याकतं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति हेतुपच्चया। विपाकाब्याकतं किरियाब्याकतं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपम्। पटिसन्धिक्खणे विपाकाब्याकतं एकं खन्धं पटिच्च तयो खन्धा कटत्ता च रूपं…पे॰… द्वे खन्धा कटत्ता च रूपम्। खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा। एकं महाभूतं पटिच्च तयो महाभूता…पे॰… द्वे महाभूते पटिच्च द्वे महाभूता। महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूप’’न्ति एकाव। द्विमूलिकादीसु च ‘‘कुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति हेतुपच्चया। कुसले खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूप’’न्ति एका। तथा ‘‘अकुसलञ्च अब्याकतञ्च पटिच्चा’’ति, एवं हेतुपच्चयमूलिकासु एकूनपञ्ञासाय पुच्छासु नवेव लब्भमाना विस्सज्जिता। सेसा चत्तालीस मोघपुच्छाति न विस्सज्जिता। एवं उपरि आरम्मणपच्चयादीसु विस्सज्जितावसेसा मोघपुच्छाति गहेतब्बा। विजाननसुखत्थं पन भगवता पुच्छावारे लब्भमाना, अलब्भमाना च सब्बापि ता दस्सिताति वेदितब्बाति।
तत्थ कुसलं धम्मं पटिच्चाति सहजातेसु वेदनाक्खन्धादिभेदं एकं कुसलं धम्मं पटिच्च पटिगन्त्वा, सहुप्पत्तिसङ्खातेन सदिसभावेन पत्वाति अत्थो। सदिसत्थो हि एत्थ पटिसद्दो ‘‘पटिपुग्गलो’’तिआदीसु विय। कुसलो धम्मोति सञ्ञाक्खन्धादिभेदो सहुप्पन्नो कुसलो धम्मो। उप्पज्जतीति पाकटभावतो उद्धं उप्पादादिं पापुणाति, अत्तानं वा पटिलभति। हेतुपच्चयाति न केवलं कुसलधम्ममत्तमेव पटिच्च उप्पज्जति, अथ खो कुसलहेतुना हेतुपच्चयतं साधेन्तेन च उप्पज्जतीति एवमत्थो गहेतब्बो।
एवमिदं ‘‘उप्पज्जेय्या’’ति पुच्छाय ‘‘उप्पज्जती’’ति अविसेसेन विस्सज्जनं वत्वा इदानि यं धम्मं पटिच्च ये धम्मा उप्पज्जन्ति, ते पच्चयपच्चयुप्पन्ने खन्धवसेन विसेसेत्वा दस्सेतुं ‘‘कुसलं एकं खन्ध’’न्तिआदि वुत्तम्। यस्मा पनेत्थ एको खन्धो एकस्सेव, द्विन्नंयेव वा, द्वे वा पन एकस्सेव पच्चया नाम न होन्ति, तस्मा ते पकारेन अनामसित्वा ‘‘एकं खन्धं पटिच्च तयो खन्धा’’तिआदिना पच्चयभावेन गहितावसेसं सब्बं पच्चयुप्पन्नं कत्वा दस्सितन्ति वेदितब्बम्। एवं उपरिपि सब्बत्थ। चित्तसमुट्ठानं रूपन्ति इदं पटिच्चत्थस्स सहजातत्थत्ता यं कुसलेन सहजातञ्चेव हेतुपच्चयञ्च लभति, तं दस्सेतुं वुत्तं ‘‘विपाकाब्याकतं किरियाब्याकत’’न्ति। एत्थ हेतुपच्चयाधिकारे अहेतुका न गहेतब्बा। खन्धे पटिच्च वत्थूतिआदि कटत्तारूपग्गहणेन वत्थुस्मिं गहितेपि वत्थुं पटिच्च अरूपक्खन्धानं उप्पत्तिदस्सनत्थं वुत्तम्। एकं महाभूतन्तिआदि पन रूपाब्याकतं पटिच्च रूपाब्याकतस्स उप्पत्तिदस्सनत्थम्। हेतुपच्चये उपत्थम्भकानमेव चेत्थ चित्तजानं, पटिसन्धियं कम्मजानञ्च अञ्ञमञ्ञं पच्चयपच्चयुप्पन्नता गहेतब्बा, न अहेतुकचित्तजउतुजादीनं तेसं हेतुपच्चया उप्पत्तिया अभावतो। महाभूते पटिच्च चित्तसमुट्ठानन्तिआदि महाभूते पटिच्च उपादादीनं उप्पत्तिदस्सनत्थं वुत्तम्। इमिना उपायेन आरम्मणपच्चयादीसुपि विस्सज्जनानं अत्थो वेदितब्बो।
आरम्मणपच्चये ‘‘कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति आरम्मणपच्चया। एकं खन्धं…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा। अकुसलं धम्मं पटिच्च अकुसलो धम्मो…पे॰… अब्याकतं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति आरम्मणपच्चया। विपाकाब्याकतं किरियाब्याकतं एकं खन्धं…पे॰… द्वे खन्धा। पटिसन्धिक्खणे विपाकाब्याकतं एकं खन्धं…पे॰… द्वे खन्धा। वत्थुं पटिच्च खन्धा’’ति एवं तिस्सो विस्सज्जिता। सेसा रूपमिस्सकत्ता, रूपस्स च आरम्मणपच्चयेन अनुप्पत्तितो न गहिता। तेनेव ‘‘वत्थुं पटिच्च खन्धा’’ति वत्वा ‘‘खन्धे पटिच्च वत्थू’’ति न वुत्तम्। एत्थ च आरम्मणपच्चयाति सहजातं कुसलं धम्मं पटिच्च उप्पज्जमानो कुसलो धम्मो ततो अञ्ञेन असहजातेन छब्बिधेन आरम्मणभूतेन पच्चयेनाति एवं अत्थो गहेतब्बो। न हि अत्तना सहजातं आरम्मणं कत्वा चित्तचेतसिका उप्पज्जन्ति।
अधिपतिपच्चये हेतुपच्चयसदिसं विस्सज्जनम्। अनन्तरसमनन्तरेसु पन रूपाभावतो आरम्मणपच्चयसदिसम्। सहजातपच्चयेपि हेतुपच्चयसदिसम्। अब्याकतं पटिच्च अब्याकतुप्पत्तिया पन ‘‘बाहिरं एकं महाभूतं पटिच्च…पे॰… द्वे महाभूता। महाभूते पटिच्च उपादारूपं…पे॰… आहारसमुट्ठानं एकं महाभूतं…पे॰… द्वे महाभूता…पे॰… उतुसमुट्ठानं एकं…पे॰… द्वे महाभूता…पे॰… असञ्ञसत्तानं एकं महाभूतं पटिच्च…पे॰… द्वे महाभूता…पे॰… कटत्तारूपं उपादारूप’’न्ति इदं अधिकम्। एवं अञ्ञमञ्ञपच्चयेपि। केवलं तत्थ कटत्तारूपं उपादारूपञ्च न गहितं तेसं अञ्ञमञ्ञपच्चयत्ताभावा। निस्सयपच्चयेपि सहजातपच्चयसदिसं विस्सज्जनम्। पटिच्चत्थस्स पन सहजातत्थत्ता चक्खादीसु पुरेजातनिस्सया इध न गहिताति। उपनिस्सयपच्चयेपि रूपस्स उपनिस्सयपच्चयुप्पन्नत्ताभावा आरम्मणपच्चयसदिसमेव विस्सज्जनम्।
पुरेजातपच्चये पन ‘‘कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति पुरेजातपच्चया। कुसलं एकं…पे॰… द्वे खन्धा। वत्थुं पुरेजातपच्चया। अकुसलं धम्मं पटिच्च अकुसलो…पे॰… अब्याकतं धम्मं पटिच्च अब्याकतो…पे॰… पुरेजातपच्चया। विपाकाब्याकतं किरियाब्याकतं एकं खन्धं…पे॰… द्वे खन्धा। वत्थुं पुरेजातपच्चया’’ति एवं तिस्सो पुच्छा विस्सज्जिता। तत्थ वत्थुं पुरेजातपच्चयाति इदं आरम्मणपुरेजातनिवत्तनत्थं वुत्तम्। तं हि चक्खुविञ्ञाणादीनंयेव पुरेजातपच्चयतं साधयति, न मनोविञ्ञाणधातुयाति इध न गहितम्।
पच्छाजातपच्चयो इध अरूपधम्मेसु न लब्भति। रूपधम्मेसु च उपत्थम्भकोव, न जनको, तस्मा ‘‘अब्याकतं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जती’’तिआदि न वत्तब्बोवाति अयं न गहितो। आसेवनपच्चयेपि आरम्मणपच्चये विय तिस्सोव पुच्छा विस्सज्जिता।
कम्मपच्चये ‘‘कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति कम्मपच्चया। कुसलं एकं खन्धं…पे॰… अब्याकतो धम्मो उप्पज्जति…पे॰… चित्तसमुट्ठानञ्च रूपं…पे॰… कुसलो च अब्याकतो च धम्मा…पे॰… चित्तसमुट्ठानं रूप’’न्ति कुसलपदे तिस्सो, तथा अकुसलपदे। अब्याकतपदे पन ‘‘अब्याकतं धम्मं पटिच्च अब्याकतो…पे॰… विपाकाब्याकतं किरियाब्याकतं एकं खन्धं पटिच्च…पे॰… महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं, असञ्ञसत्तानं…पे॰… कटत्तारूपं उपादारूप’’न्ति एवं तिस्सो। ‘‘कुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो…पे॰… कुसले खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूप’’न्तिआदिना सहजातसदिसं विस्सज्जनम्। नत्थिविगतपच्चयेसु आरम्मणसदिसम्।
एवं सब्बपच्चयेसु लब्भमानपञ्हे विस्सज्जनं दस्सेत्वा ततो हेतुअधिपतिझानमग्गपच्चया एकसदिसा। आरम्मणानन्तरसमनन्तरूपनिस्सयासेवननत्थिविगतपच्चया एकसदिसा। सहजातअञ्ञमञ्ञनिस्सयअत्थिअविगता एकसदिसा। आसेवनपच्चये विपाको न लब्भति। अञ्ञमञ्ञपच्चये चित्तजरूपं, उपादारूपञ्च न लब्भतीतिआदिना पच्चयानं अञ्ञमञ्ञसदिसत्तं वत्वा पुन तेसं ‘‘हेतुया नव। आरम्मणे तीणि। अधिपतिया नव। अनन्तरसमनन्तरेसु तीणि। सहजाते नव। अञ्ञमञ्ञे तीणि। निस्सये नव। उपनिस्सये तीणि। पुरेजाते तीणि। आसेवने तीणि। कम्मे नव। विपाके एकम्। आहारे नव। इन्द्रिये नव। झाने नव। मग्गे नव। सम्पयुत्ते तीणि। विप्पयुत्ते नव। अत्थिया नव। नत्थिया तीणि। विगते तीणि। अविगते नवा’’ति एवं हेतुपच्चयादीनं एकेकस्मिं पुच्छाविस्सज्जनवारगणना वुत्ताति अयं एकमूलकनयो।
यथा च एकमूलके, एवं ‘‘हेतुपच्चया आरम्मणपच्चया’’तिआदिना द्विमूलकादीसुपि सब्बमूलकपरियोसानेसु यथानुरूपं नयो नेतब्बो। पाळियम्पि वित्थारनयं अदस्सेत्वा ‘‘हेतुपच्चया आरम्मणे तीणी’’तिआदिना विस्सज्जनवारगणनभेदो दस्सितोति अयं पच्चयानुलोमे नयो।
पच्चयपच्चनीये पन ‘‘अकुसलं धम्मं पटिच्च अकुसलो धम्मो उप्पज्जति नहेतुपच्चया। विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो। अब्याकतं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति नहेतुपच्चया। अहेतुकं विपाकाब्याकतं किरियाब्याकतं एकं खन्धं…पे॰… द्वे खन्धा चित्तसमुट्ठानञ्च रूपम्। अहेतुकपटिसन्धिक्खणे विपाकाब्याकतं एकं खन्धं…पे॰… द्वे खन्धा कटत्ता च रूपं…पे॰… वत्थुं पटिच्च खन्धा। एकं महाभूतं पटिच्च…पे॰… महाभूते पटिच्च चित्तसमुट्ठानं रूपं, कटत्तारूपं उपादारूपं…पे॰… एकं महाभूतं पटिच्च…पे॰… उपादारूप’’न्ति इमा द्वे विस्सज्जिता।
नारम्मणपच्चये ‘‘कुसलं धम्मं पटिच्च अब्याकतो…पे॰… कुसले…पे॰… अकुसलं धम्मं पटिच्च अब्याकतो…पे॰… अकुसले…पे॰… अब्याकतं धम्मं पटिच्च अब्याकतो…पे॰… कुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो…पे॰… चित्तसमुट्ठानं रूपं, अकुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो…पे॰… महाभूते पटिच्च चित्तसमुट्ठानं रूप’’न्ति इमा पञ्च विस्सज्जिता।
नाधिपतिपच्चये ‘‘कुसलं धम्मं पटिच्च कुसलो…पे॰… कुसलं एकं खन्धं…पे॰… द्वे खन्धा। कुसलं धम्मं पटिच्च अब्याकतो…पे॰… कुसले खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। कुसलं धम्मं पटिच्च कुसलो च अब्याकतो च धम्मा उप्पज्जन्ति…पे॰… अकुसलं धम्मं पटिच्च अकुसलो…पे॰… द्वे खन्धे पटिच्च द्वे खन्धा, अकुसलं धम्मं पटिच्च अब्याकतो…पे॰… अकुसले खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। अकुसलं धम्मं पटिच्च अकुसलो च अब्याकतो च धम्मा…पे॰… अब्याकतं धम्मं पटिच्च अब्याकतो …पे॰… महाभूते पटिच्च…पे॰… कटत्तारूपं उपादारूपम्। कुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो…पे॰… कुसले खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। अकुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो…पे॰… अकुसले खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूप’’न्ति नव पुच्छा विस्सज्जिता। नानन्तरनसमनन्तरपच्चया नारम्मणपच्चयसदिसा।
नाञ्ञमञ्ञपच्चये ‘‘कुसलं धम्मं पटिच्च अब्याकतो…पे॰… कुसले…पे॰… चित्तसमुट्ठानं रूपम्। अकुसलं धम्मं पटिच्च अब्याकतो…पे॰… अकुसले…पे॰… चित्तसमुट्ठानं रूपम्। अब्याकतं धम्मं पटिच्च अब्याकतो…पे॰… विपाकाब्याकते किरियाब्याकते खन्धे पटिच्च चित्तसमुट्ठानं रूपम्। पटिसन्धिक्खणे विपाकाब्याकते…पे॰… कटत्ता रूपम्। महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपम्। बाहिरे महाभूते पटिच्च उपादारूपम्। आहारसमुट्ठाने महाभूते पटिच्च उपादारूपम्। उतुसमुट्ठाने…पे॰… उपादारूपम्। असञ्ञसत्तानं महाभूते पटिच्च कटत्तारूपं उपादारूपम्। कुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो…पे॰… कुसले खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। अकुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो…पे॰… अकुसले खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूप’’न्ति पञ्च विस्सज्जिता। तत्थ विपाकाब्याकते खन्धे पटिच्च कटत्तारूपन्ति हदयवत्थुवज्जं वेदितब्बम्। नउपनिस्सयपच्चयो नारम्मणपच्चयसदिसो।
नपुरेजातपच्चये ‘‘कुसलं धम्मं पटिच्च कुसलो…पे॰… अरूपे कुसलं…पे॰… द्वे खन्धा। कुसलं पटिच्च अब्याकतो…पे॰… चित्तसमुट्ठानं रूप’’न्ति कुसलपदे द्वे, तथा अकुसलपदेपि। ‘‘अब्याकतं पटिच्च अब्याकतो…पे॰… अरूपे विपाकाब्याकतं किरियाब्याकतं…पे॰… बाहिरं…पे॰… उपादारूपम्। कुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो। कुसले खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपम्। अकुसलञ्च अब्याकतञ्च…पे॰… अकुसले खन्धे च…पे॰… रूप’’न्ति इमा तिस्सोति सत्त विस्सज्जिता। नपच्छाजातनासेवनपच्चया नाधिपतिपच्चयसदिसा। तत्थ कुसलाकुसलकिरियानं पठमजवनवसेन नासेवनपच्चयप्पवत्ति वेदितब्बा।
नकम्मपच्चये ‘‘कुसलं पटिच्च कुसलो, कुसला चेतना। अकुसलं पटिच्च अकुसलो, अकुसला चेतना। अब्याकतं पटिच्च अब्याकतो, विपाककिरिया चेतना। बाहिरं, आहारसमुट्ठानं, उतुसमुट्ठान’’न्ति तिस्सो विस्सज्जिता।
नविपाकपच्चये ‘‘कुसलं पटिच्च कुसलो, अब्याकतो। कुसलो च अब्याकतो चा’’ति कुसलपदे तिस्सो, तथा अकुसलपदेपि। ‘‘अब्याकतं पटिच्च अब्याकतो…पे॰… बाहिरं आहारसमुट्ठानं उतुसमुट्ठानं असञ्ञ…पे॰… उपादारूपं…पे॰… अकुसलञ्च अब्याकतञ्च अब्याकतो’’ति इमा तिस्सोति नव विस्सज्जिता।
नाहारपच्चये ‘‘अब्याकतं पटिच्च अब्याकतो। बाहिरं उतुसमुट्ठानं, असञ्ञ…पे॰… उपादारूप’’न्ति एकाव।
नइन्द्रियपच्चये ‘‘अब्याकतं पटिच्च अब्याकतो। बाहिरं आहारसमुट्ठानं…पे॰… उतुसमुट्ठानं…पे॰… असञ्ञसत्तानं महाभूते पटिच्च रूपजीवितिन्द्रिय’’न्ति एकाव।
नझानपच्चये ‘‘अब्याकतं पटिच्च अब्याकतो। पञ्चविञ्ञाणसहगतं…पे॰… बाहिरं आहारउतुअसञ्ञउपादारूप’’न्ति एकाव।
नमग्गपच्चये ‘‘अब्याकतं पटिच्च अब्याकतो। अहेतुकं विपाकाब्याकतं किरियाब्याकतं…पे॰… चित्तसमुट्ठानं…पे॰… अहेतुकपटिसन्धिक्खणे विपाका…पे॰… कटत्ता च रूपं…पे॰… बाहिरं आहारउतुअसञ्ञउपादारूप’’न्ति एकाव।
नसम्पयुत्तपच्चयो नारम्मणपच्चयसदिसो।
नविप्पयुत्तपच्चये ‘‘कुसलं पटिच्च कुसलो। अरूपे कुसलोव। अकुसलं…पे॰… अरूपे अकुसलो। अब्याकतं पटिच्च अब्याकतो, अरूपे विपाककिरियाब्याकतम्। बाहिरं असञ्ञ…पे॰… उपादारूप’’न्ति इमा तिस्सोव पुच्छा विस्सज्जिता। नोनत्थिनोविगतपच्चया नारम्मणपच्चयसदिसा। नसहजातननिस्सयनोअत्थिनोअविगतपच्चया पनेत्थ चत्तारोपि न लब्भन्तीति।
एवं पच्चनीके लब्भमानपञ्हविस्सज्जनं दस्सेत्वा ततो ‘‘नहेतुया द्वे। नारम्मणे पञ्च। नाधिपतिया नव। नानन्तरे नसमनन्तरे नाञ्ञमञ्ञे नउपनिस्सये पञ्च। नपुरेजाते सत्त। नपच्छाजाते नासेवने नव। नकम्मे तीणि। नविपाके नव। नाहारे नइन्द्रिये नझाने नमग्गे एकम्। नसम्पयुत्ते पञ्च। नविप्पयुत्ते तीणि। नोनत्थिनोविगतेसु पञ्चा’’ति विस्सज्जनवारगणना वुत्ताति अयं एकमूलकनयो।
इमिनाव नयेन द्विमूलकादीसुपि यथानुरूपं नयो नेतब्बो, पाळियं पन ‘‘नहेतुपच्चया नारम्मणे एक’’न्तिआदिना विस्सज्जनवारगणनाव दस्सिताति अयं पच्चयपच्चनीयनयो।
इमिना वुत्तानुसारेनेव ‘‘कुसलं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति हेतुपच्चया नारम्मणपच्चया’’तिआदिना अनुलोमपच्चनीयनये, ‘‘अकुसलं धम्मं पटिच्च अकुसलो धम्मो उप्पज्जति नहेतुपच्चया आरम्मणपच्चया’’तिआदिना पच्चनीयानुलोमनये पञ्हविस्सज्जननयो वेदितब्बो । पाळियं पनेत्थ विस्सज्जनवारगणनाव दस्सिताति अयं अनुलोमपच्चनीयकुसलत्तिके पटिच्चवारनयो।
सहजातवारादीसुपि छवारेसु पटिच्चवारे वुत्तानुसारेन सब्बत्थ नयो नेतब्बो। ये पन तत्थ तत्थ पाळिविसेसा, अत्थविसेसा च उपलब्भन्ति, ते पट्ठानपाळिअट्ठकथासु एव सब्बाकारतो गहेतब्बा। इध पन ते सब्बे सङ्खेपनयतो दस्सियमानापि गन्थभारियं करोन्तीति न दस्सिता।
तेसु पन वारेसु ‘‘कुसलं धम्मं सहजातो कुसलो धम्मो उप्पज्जति हेतुपच्चया। कुसलं धम्मं पच्चया… कुसलं धम्मं निस्साय… कुसलं धम्मं संसट्ठो… कुसलं धम्मं सम्पयुत्तो कुसलो धम्मो उप्पज्जति हेतुपच्चया’’ति एवं आदितो पञ्चसु वारेसु पाळिगति ञातब्बा। तेसु च पटिच्चसहजाता एकत्था, पच्चयनिस्सया एकत्था, संसट्ठसम्पयुत्ता एकत्था। तत्थ ‘‘कुसलं धम्मं सहजातो’’तिआदीसु कुसलं धम्मं पटिच्च तेन सहजातो हुत्वातिआदिना यथानुरूपं अत्थो वेदितब्बो। पच्छिमे पन पञ्हावारे ‘‘कुसलो धम्मो कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो। कुसला हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो। कुसलो अब्याकतस्स…पे॰… कुसलस्स च अब्याकतस्स च…पे॰… कुसला हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्चा’’तिआदिना हेतुपच्चये,
‘‘कुसलो धम्मो कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो। दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा तं पच्चवेक्खति। पुब्बे सुचिण्णानि…पे॰… झाना वुट्ठहित्वा झानं… सेखा गोत्रभुं वोदानं मग्गं पच्चवेक्खन्ति। सेखा वा पुथुज्जना वा कुसलं अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति। चेतोपरियञाणेन कुसलचित्तसमङ्गिस्स चित्तं जानन्ति । आकासानञ्चायतनकुसलं विञ्ञाणञ्चायतनकुसलस्स आरम्मणपच्चयेन पच्चयो। आकिञ्चञ्ञायतनकुसलं नेवसञ्ञानासञ्ञायतनकुसलस्स… कुसला खन्धा इद्धिविधञाणस्स चेतोपरियपुब्बेनिवासयथाकम्मूपगअनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो।
कुसलो अकुसलस्स…पे॰… दानं दत्वा…पे॰… कत्वा तं अस्सादेति अभिनन्दति। तं आरब्भ रागो उप्पज्जति। दिट्ठि विचिकिच्छा उद्धच्चं दोमनस्सं उप्पज्जति। पुब्बे सुचिण्णानि अस्सादेति …पे॰… दोमनस्सं उप्पज्जति। झाना वुट्ठहित्वा झानं अस्सादेति…पे॰… उद्धच्चं उप्पज्जति। झाने परिहीने विप्पटिसारिस्स दोमनस्सं उप्पज्जति।
कुसलो अब्याकतस्स…पे॰… पच्चयो। अरहा मग्गं पच्चवेक्खति। पुब्बे सुचिण्णानि… कुसल…पे॰… विपस्सति…पे॰… विपाको तदारम्मणता उप्पज्जति। आकासानञ्चायतनकुसलं विञ्ञाणञ्चायतनविपाकस्स…पे॰… किरियस्स। आकिञ्चञ्ञायतन…पे॰… विपाकस्स च किरियस्स च। कुसला खन्धा चेतोपरिय…पे॰… अनागतंसञाणस्स आवज्जनाय।
अकुसलो अकुसलस्स…पे॰… पच्चयो। रागं अस्सादेति…पे॰… उद्धच्चं उप्पज्जति। अकुसलो कुसलस्स…पे॰… पच्चयो। सेखा पहीने किलेसे…पे॰… अनागतंसञाणस्स। अकुसलो अब्याकतस्स… अरहा पहीने किलेसे…पे॰… आवज्जनाय।
अब्याकतो अब्याकतस्स… अरहा फलं पच्चवेक्खति। निब्बानं, चक्खुं…पे॰… फोट्ठब्बं विपस्सति। दिब्बेन चक्खुना रूपं पस्सति…पे॰… आकिञ्चञ्ञायतनकिरियं…पे॰… किरियस्स। रूपायतनं चक्खुविञ्ञाणस्स…पे॰… आवज्जनाय। अब्याकतो कुसलस्स… सेखा फलं…पे॰… अनागतंसञाणस्स। अब्याकतो अकुसलस्स… चक्खुं अस्सादेती’’तिआदिना आरम्मणपच्चये च,
‘‘कुसलो कुसलस्स अधिपतिपच्चयेन पच्चयो। आरम्मणाधिपति, सहजाताधिपति। आरम्मणाधिपति – दानं दत्वा’’तिआदिना अधिपतिपच्चये च,
‘‘कुसलो कुसलस्स अनन्तरपच्चयेन पच्चयो’’तिआदिना वित्थारतो अनन्तरसमनन्तरसहजातअञ्ञमञ्ञनिस्सयपच्चयेसु च,
‘‘कुसलो कुसलस्स उपनिस्सयपच्चयेन पच्चयो। आरम्मणूपनिस्सयो अनन्तरूपनिस्सयो पकतूपनिस्सयो। आरम्मणूपनिस्सयो – दानं दत्वा’’तिआदिना आरम्मणपच्चये वुत्तनयेन, ‘‘अनन्तरूपनिस्सयो – पुरिमा पुरिमा कुसला खन्धा पच्छिमानं पच्छिमान’’न्तिआदिना अनन्तरपच्चये वुत्तनयेनेव, ‘‘पकतूपनिस्सयो – सद्धं उपनिस्साय…पे॰… उपोसथकम्मं करोति। झानं, विपस्सनं, मग्गं, अभिञ्ञं, समापत्तिं उप्पादेति। सीलं, सुतं, चागं, पञ्ञं उपनिस्साय…पे॰… पठमस्स झानस्स परिकम्मं पठमस्स झानस्स उपनिस्सयपच्चयेन पच्चयो…पे॰… आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनस्स…पे॰… यथाकम्मूपगञाणं अनागतंसञाणस्स…पे॰… पठमस्स मग्गस्स परिकम्मं पठमस्स…पे॰… ततियो मग्गो चतुत्थस्स। मग्गो सेखानं अत्थपटिसम्भिदाय…पे॰… ठानाठानकोसल्लस्स उपनिस्सय। कुसलो अकुसलस्स…पे॰… आरम्मणूपनिस्सयो। पकतूप…पे॰… पकतूपनिस्सयो – सद्धं उपनिस्साय मानं जप्पेति। दिट्ठिं गण्हाति…पे॰… सद्धा सीलं सुतं चागो पञ्ञा रागस्स, दोसस्स, मोहस्स, मानस्स, दिट्ठिया। पत्थनाय…पे॰… कुसलो अब्याकतस्स…पे॰… आरम्मणूपनिस्सयो। अनन्तरूपनिस्सयो। पकतूप…पे॰… पकतूपनिस्सयो – सद्धं उपनिस्साय अत्तानं आतापेति…पे॰… कायिकस्स सुखस्स, दुक्खस्स, फलसमापत्तिया। कुसलं कम्मं विपाकस्स…पे॰… मग्गो अरहतो अत्थपटिसम्भिदाय पच्चयो।
अकुसलो अकुसलस्स…पे॰… पकतूपनिस्सयो – रागं उपनिस्साय पाणं हनति…पे॰… सम्फं पलपति…पे॰… सङ्घं भिन्दति। दोसं, मोहं, मानं, दिट्ठिं, पत्थनं उपनिस्साय…पे॰… सङ्घं भिन्दति…पे॰… पाणातिपातो पाणातिपातस्स…पे॰… सङ्घभेदकम्मस्स…पे॰… पच्चयो।
अकुसलो कुसलस्स…पे॰… पकतूपनिस्सयो – रागं उपनिस्साय दानं देति…पे॰… मग्गं उप्पादेति…पे॰… समापत्तिं उप्पादेति। रागो…पे॰… पत्थना। सद्धाय, सीलस्स…पे॰… पञ्ञाय उपनिस्सय। पाणं हन्त्वा तस्स पटिघातत्थाय दानं देती’’तिआदिना च उपनिस्सयपच्चये च,
‘‘अब्याकतो अब्याकतस्स पुरेजातपच्चयेन पच्चयो…पे॰… आरम्मणपुरेजातं – अरहा चक्खुं…पे॰… फोट्ठब्बे, वत्थुं विपस्सति…पे॰… दिब्बेन चक्खुना रूपं पस्सति…पे॰… रूपायतनं चक्खुविञ्ञाणस्स…पे॰… वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे॰… वत्थु विपाकाब्याकतान’’न्तिआदिना पुरेजातपच्चये च,
‘‘कुसलो अब्याकतस्स…पे॰… पच्छाजाता कुसला खन्धा पुरेजातस्स इमस्स कायस्सा’’तिआदिना पच्छाजातपच्चये च,
‘‘कुसलो कुसलस्स…पे॰… पुरिमा पुरिमा कुसला खन्धा’’तिआदिना आसेवनपच्चये च,
‘‘सहजाता नानाक्खणिका, सहजाता कुसला चेतना…पे॰… सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानम्। नानाक्खणिका विपाकानं खन्धानं कटत्ता च रूपान’’न्तिआदिना कम्मपच्चये च,
‘‘अब्याकतो अब्याकतस्स…पे॰… एको खन्धो तिण्णन्न’’न्तिआदिना विपाकपच्चये च,
‘‘कुसलो कुसलस्सा’’तिआदिना आहारपच्चयादीसु च, ‘‘कुसलो अब्याकतस्स, सहजातं, पच्छाजातं, सहजाता चित्तसमुट्ठानानं रूपानम्। पच्छाजाता इमस्स कायस्स…पे॰… अब्याकतो कुसलस्स…पे॰… पुरेजातं वत्थु कुसलानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो’’तिआदिना विप्पयुत्तपच्चयादीसु च पाळिगति वेदितब्बा।
तत्थ कुसलधम्मो नामेस यस्मा उप्पज्जन्तो ठपेत्वा पच्छाजातपच्चयं, विपाकपच्चयञ्च सेसेहि द्वावीसतिया पच्चयेहि उप्पज्जति। कुसलस्स च पच्चयो होन्तो ठपेत्वा पुरेजातपच्छाजातविपाकविप्पयुत्तपच्चये सेसेहि वीसतिया पच्चयेहि पच्चयो होति। एवं कुसलो कुसलादीनं, अकुसलो च अकुसलादीनं यथानुरूपं पच्चया होन्ति, तस्मा कुसलादीनं तंतंपच्चयुप्पन्नविभागं दस्सेतुं पञ्हावारो वुत्तो। तत्थ सेखा गोत्रभुन्ति सोतापन्नं सन्धाय वुत्तं, वोदानन्ति सकदागामिअनागामिनो। तेसं हि गोत्रभुचित्तं वोदानं नाम। मग्गा वुट्ठहित्वाति मग्गवीथितो वुट्ठाय। न हि मग्गानन्तरा पच्चवेक्खणा नाम अत्थीति अयं अनुलोमपट्ठाने कुसलत्तिकनयो।
वेदनात्तिकादीसु ‘‘सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया। सुखाय वेदनाय सम्पयुत्तं एकं खन्धं पटिच्च द्वे खन्धा। द्वे खन्धे पटिच्च एको खन्धो’’तिआदिना कुसलत्तिके वुत्तानुसारेन पटिच्चवारादीसु पञ्हावारपरियोसानेसु सत्तसु वारेसु एकेकस्मिं पच्चयानुलोमादीहि च एकमूलादीहि नयेहि च सब्बत्तिकेसु लब्भमानपदवसेन गणनानयो योजेत्वा ञातब्बो। तत्थ वेदनात्तिके वेदनाक्खन्धस्स अलब्भनतो ‘‘एकं खन्धं निस्साय द्वे खन्धा’’तिआदि वुत्तम्। सब्बत्थ विसेसो पाळिअट्ठकथानुसारेनेव ञातब्बोति अयं अनुलोमपटिलोमे तिकपट्ठाननयो।
दुकपट्ठाने पन ‘‘हेतुं धम्मं पटिच्च हेतु धम्मो उप्पज्जति हेतुपच्चया। अलोभं पटिच्च अदोसो। अमोहो। अदोसं अमोहं पटिच्च अलोभो। अदोसो। लोभं पटिच्च मोहो। मोहं पटिच्च लोभो। दोसं पटिच्च मोहो। मोहं पटिच्च दोसो। पटिसन्धिक्खणे हेतुं धम्मं पटिच्च नहेतु धम्मो उप्पज्जति…पे॰… हेतू च नहेतू च। नहेतुं पटिच्च नहेतु धम्मो न…पे॰… हेतू च नहेतू चा’’तिआदिना हेतुदुके,
‘‘सहेतुकं धम्मं पटिच्च सहेतुको धम्मो उप्पज्जति हेतुपच्चया। सहेतुकं एकं खन्धं…पे॰… सहेतुकं धम्मं पटिच्च। अहेतुको…पे॰… चित्तसमुट्ठानं रूपम्। पटिसन्धिक्खणे…पे॰… सहेतुको च, अहेतुको च…पे॰… अहेतुकं खन्धं पटिच्च अहेतुको। विचिकिच्छासहगतं उद्धच्चसहगतं मोहं पटिच्च सम्पयुत्तका खन्धा…पे॰… चित्तसमुट्ठानम्। आहारसमुट्ठान’’न्तिआदिना सहेतुकदुकादीसु च केनचिविञ्ञेय्यदुकवज्जितेसु सब्बदुकेसु पच्चेकं पटिच्चवारादीसु सत्तसु महावारेसु एकेकस्मिं पच्चयानुलोमादीसु चतूसु नयेसु एकमूलकादीहि सब्बवारेहि कुसलत्तिके वुत्तानुसारेन यथानुरूपं विभङ्गनयो योजेत्वा ञातब्बो। सब्बस्मिम्पि हि पट्ठाने केनचिविञ्ञेय्यदुकं न लब्भतीति अयं दुकपट्ठाननयो।
दुकतिकपट्ठाने पन ‘‘हेतुं कुसलं धम्मं पटिच्च हेतु कुसलो धम्मो उप्पज्जति हेतुपच्चया’’तिआदिना हेतुदुकेन सद्धिं कुसलत्तिके कुसलं पदं योजेत्वा पटिच्चवारादीसु सत्तसु वारेसु पच्चयानुलोमादीनं चतुन्नं नयानं वसेन लब्भमानकपच्चया एकमूलकादिनयेहि दस्सिता । यथा च कुसलं पदं, एवं अकुसलं पदं, अब्याकतञ्च हेतुदुकेन योजेत्वा वुत्तनयेन दस्सेत्वा हेतुकुसलदुकतिकन्ति ठपितम्। पाळि पन अतिसंखित्ता। यथा कुसलत्तिकं, एवं ‘‘हेतुं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च हेतु सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया’’तिआदिना लब्भमानकपदवसेन वेदनात्तिकादयोपि हेतुदुकेन योजेत्वा हेतुवेदनदुकतिकादीनि एकवीसतिदुकतिकानि दस्सितानीति। यथा च हेतुदुकेन सद्धिं लब्भमानकपदवसेन द्वावीसतितिका योजिता, एवं सहेतुकदुकादीहि सब्बेहि सद्धिं पच्चेकं द्वावीसतितिका योजेतब्बा। पाळि पनेत्थ इतो परेसुपि सब्बत्थ अतिसंखित्ता। एवं द्वावीसतितिके गहेत्वा दुकसते पक्खिपित्वा दुकतिकपट्ठानं देसितन्ति अयं दुकतिकपट्ठाननयो।
तिकदुकपट्ठानेपि ‘‘कुसलं हेतुं धम्मं पटिच्च कुसलो हेतु धम्मो उप्पज्जति हेतुपच्चया’’तिआदिना कुसलत्तिकेन सद्धिं हेतुपदं योजेत्वा पटिच्चवारादीसु सत्तसु महावारेसु पच्चयानुलोमादिनयचतुक्कवसेन लब्भमानकपच्चया एकमूलादीहि सब्बवारेहि दस्सिता। यथा हेतुपदं, एवं नहेतुपदम्पि कुसलत्तिकेन सद्धिं योजेत्वा कुसलहेतु तिकदुकन्ति ठपितम्। यथा च कुसलत्तिकेन सद्धिं हेतुदुकं, एवं ‘‘सुखाय वेदनाय सम्पयुत्तं हेतुं कुसलं धम्मं पटिच्चा’’तिआदिना वेदनात्तिकादीहिपि तं योजेत्वा वेदनात्तिकदुकादीनि एकवीसतितिकदुकादीनि दस्सितानि। यथा च हेतुदुकं, एवं सहेतुकादयोपि सब्बे पच्चेकं द्वावीसतिया तिकेहि लब्भमानपदवसेनेव योजिता। एवं दुकसतं द्वावीसतिया तिकेसु पक्खिपित्वा तिकदुकपट्ठानं देसितन्ति अयं तिकदुकपट्ठाननयो।
तिकतिकपट्ठानेपि ‘‘कुसलं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च कुसलो सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया’’तिआदिना कुसलत्तिकं वेदनात्तिकादीहि सब्बत्तिकेहि, वेदनात्तिकादयो च कुसलत्तिकादीहि वुत्तनयेन योजेत्वा पच्चया दस्सिता। एवं तिकेसु एव तिके पक्खिपित्वा तिकतिकपट्ठानं देसितन्ति अयं तिकतिकपट्ठाननयो।
दुकदुकपट्ठानेपि ‘‘हेतुं सहेतुकं धम्मं पटिच्च हेतु सहेतुको धम्मो उप्पज्जति हेतुपच्चया’’तिआदिना हेतुदुकं सहेतुकादीहि, सहेतुकञ्च हेतुदुकादीहि योजेत्वा हेट्ठा वुत्तनयेहि पच्चया दस्सिता। एवं दुकेसु एव दुके पक्खिपित्वा दुकदुकपट्ठानं देसितन्ति अयं दुकदुकपट्ठाननयो। एवं ताव अनुलोमपट्ठाने –
‘‘तिकञ्च पट्ठानवरं दुकुत्तमं,
दुकतिकञ्चेव तिकदुकञ्च।
तिकतिकञ्चेव दुकदुकञ्च,
छ अनुलोमम्हि नया सुगम्भीरा’’ति॥ –
वुत्ता छ नया वेदितब्बा। पच्चयवसेन पनेतेसु छसु एकेकस्मिं पट्ठाने पच्चयानुलोमादीनं चतुन्नं नयानं वसेन एतेन परियायेन चतुवीसतिनयपटिमण्डितमिदं धम्मानुलोमपट्ठानन्ति वेदितब्बम्। अयं अनुलोमपट्ठाननयो।
पच्चनीयपट्ठाने पन ‘‘नकुसलं धम्मं पटिच्च नकुसलो धम्मो उप्पज्जति हेतुपच्चया। अकुसलं अब्याकतं एकं खन्धं पटिच्च…पे॰… द्वे खन्धा, चित्तसमुट्ठानञ्च रूप’’न्तिआदिना तिकपट्ठाने, ‘‘नहेतुं धम्मं पटिच्च नहेतु धम्मो उप्पज्जति हेतुपच्चया। नहेतुं एकं खन्धं पटिच्च…पे॰… चित्तसमुट्ठानञ्च रूप’’न्तिआदिना दुकपट्ठाने च, ‘‘नहेतुं नकुसलं धम्मं पटिच्च नहेतु नकुसलो धम्मो उप्पज्जति हेतुपच्चया। नहेतुं नकुसलं अब्याकतं एकं खन्धं पटिच्च तयो खन्धा’’तिआदिना दुकतिकपट्ठाने च, ‘‘नकुसलं नहेतुं धम्मं पटिच्च नकुसलो नहेतु धम्मो उप्पज्जती’’तिआदिना तिकदुकपट्ठाने च, ‘‘नकुसलं नसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नकुसलो नसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जती’’तिआदिना तिकतिकपट्ठाने च, ‘‘नहेतुं नसहेतुकं धम्मं पटिच्च नहेतु नसहेतुको धम्मो उप्पज्जति हेतुपच्चया’’तिआदिना दुकदुकपट्ठाने चाति छसु पच्चनीयपट्ठानेसु अनुलोमतिकपट्ठानादीसु छसु पट्ठानेसु वुत्तेन सब्बेन पकारेन पाळिनयो वेदितब्बो। इदञ्च कुसलादीनं, हेतुआदीनञ्च धम्मानं पच्चयुप्पन्नभावपटिक्खेपवसेन पवत्तत्ता धम्मपच्चनीयपट्ठानं नाम जातम्। तत्थ हि नकुसलं धम्मं पटिच्चाति कुसलस्स पच्चयपटिक्खेपो। नकुसलो धम्मो उप्पज्जतीति कुसलस्स पच्चयुप्पन्नभावपटिक्खेपो। तथा ‘‘अकुसलं अब्याकतं एकं खन्धं पटिच्च…पे॰… अकुसला, अब्याकता खन्धा चित्तसमुट्ठानञ्च रूपं उप्पज्जती’’ति एवमादिना नयेनेत्थ अत्थो वेदितब्बो। एवमेत्थ पच्चनीयपट्ठाने –
‘‘तिकञ्च पट्ठानवरं दुकुत्तमं,
दुकतिकञ्चेव तिकदुकञ्च।
तिकतिकञ्चेव दुकदुकञ्च,
छ पच्चनीयम्हि नया सुगम्भीरा’’ति॥ –
वुत्ता छ नया वेदितब्बा। पच्चयवसेन पनेत्थापि एकेकस्मिं पच्चयानुलोमादीनं चतुन्नं चतुन्नं नयानं वसेन चतुवीसतिनयपटिमण्डितमिदं धम्मपच्चनीयपट्ठानन्ति वेदितब्बन्ति अयं पच्चनीयपट्ठाननयो।
अनुलोमपच्चनीयपट्ठाने पन ‘‘कुसलं धम्मं पटिच्च नकुसलो धम्मो उप्पज्जति हेतुपच्चया। कुसले खन्धे पटिच्च चित्तसमुट्ठानं रूप’’न्तिआदिना तिकपट्ठाने, ‘‘हेतुं धम्मं पटिच्च नहेतु धम्मो उप्पज्जति हेतुपच्चया’’तिआदिना दुकपट्ठाने च, ‘‘हेतुं कुसलं धम्मं पटिच्च नहेतु नकुसलो धम्मो उप्पज्जती’’तिआदिना दुकतिकपट्ठाने च, ‘‘कुसलं हेतुं धम्मं पटिच्च नकुसलो नहेतु धम्मो उप्पज्जती’’तिआदिना तिकदुकपट्ठाने च, ‘‘कुसलं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नकुसलो नसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जती’’तिआदिना तिकतिकपट्ठाने च, ‘‘हेतुं सहेतुकं धम्मं पटिच्च नहेतु नसहेतुको धम्मो उप्पज्जती’’तिआदिना दुकदुकपट्ठाने च हेट्ठा वुत्तनयेन सब्बेन पकारेन पाळिनयो वेदितब्बो। इदं कुसलादीनं धम्मानं पच्चयत्तं अप्पटिक्खिपित्वा पच्चयुप्पन्नानं कुसलादिभावपटिक्खेपवसेन पवत्तत्ता धम्मानुलोमपच्चनीयपट्ठानं नाम जातम्। तत्थ हि कुसलं धम्मं पटिच्चाति कुसलस्स पच्चयभावविधानम्। नकुसलो धम्मो उप्पज्जतीति कुसलस्स पच्चयुप्पन्नभावनिवारणं, तस्मा ‘‘कुसले खन्धे पटिच्च चित्तसमुट्ठानं रूप’’न्तिआदिना विस्सज्जनं वुत्तन्ति वेदितब्बन्ति एवमेत्थ अनुलोमपच्चनीयपट्ठाने –
‘‘तिकञ्च पट्ठानवरं दुकुत्तमं,
दुकतिकञ्चेव तिकदुकञ्च।
तिकतिकञ्चेव दुकदुकञ्च,
छ अनुलोमपच्चनीयम्हि नया सुगम्भीरा’’ति॥ –
वुत्ता छ नया वेदितब्बा। पच्चयवसेन पनेत्थापि एकेकस्मिं पच्चयानुलोमादीनं चतुन्नं चतुन्नं नयानं वसेन चतुवीसतिनयपटिमण्डितमिदं धम्मानुलोमपच्चनीयपट्ठानन्ति वेदितब्बन्ति अयं अनुलोमपच्चनीयपट्ठाननयो।
पच्चनीयानुलोमपट्ठाने ‘‘नकुसलं धम्मं पटिच्च अकुसलो धम्मो…पे॰… नकुसलं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति हेतुपच्चया’’तिआदिना तिकपट्ठाने, ‘‘नहेतुं धम्मं पटिच्च हेतु धम्मो उप्पज्जती’’तिआदिना दुकपट्ठाने च, ‘‘नहेतुं नकुसलं धम्मं पटिच्च हेतु अकुसलो धम्मो…पे॰… हेतु अब्याकतो धम्मो उप्पज्जतीति’’आदिना दुकतिकपट्ठाने च, ‘‘नकुसलं नहेतुं धम्मं पटिच्च अकुसलो हेतु धम्मो…पे॰… अब्याकतो हेतु धम्मो उप्पज्जती’’तिआदिना तिकदुकपट्ठाने च, ‘‘नकुसलं नसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च अकुसलो सुखाय वेदनाय सम्पयुत्तो धम्मो…पे॰… अब्याकतो सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जती’’तिआदिना तिकतिकपट्ठाने च, ‘‘नहेतुं नसहेतुकं धम्मं पटिच्च हेतु सहेतुको धम्मो उप्पज्जती’’तिआदिना दुकदुकपट्ठाने च, हेट्ठा वुत्तेन पकारेन पाळिनयो वेदितब्बो। इदञ्च कुसलादिधम्मानं पच्चयत्तं पटिक्खिपित्वा तेसं पच्चयुप्पन्नभावअप्पटिक्खेपवसेन पवत्तत्ता धम्मपच्चनीयानुलोमपट्ठानं नाम जातम्। तत्थ नकुसलं धम्मन्ति कुसलस्स पच्चयभावनिवारणम्। अकुसलो धम्मो उप्पज्जतीति अकुसलस्स उप्पत्तिविधानम्। कुसलं पन पटिच्च कुसलस्स उप्पत्तिअभावतो ‘‘कुसलो धम्मो उप्पज्जती’’ति अवत्वा ‘‘अकुसलो धम्मो उप्पज्जती’’ति लब्भमानपदवसेन वुत्तम्। कुसलं, हि अकुसलं, अब्याकतं वा सहजातपच्चयं कत्वा उप्पज्जमानो कुसलो नाम नत्थि, तस्मा अकुसलस्स च अब्याकतस्स च वसेन देसना कता। एवमञ्ञत्थ। एवमेत्थ धम्मपच्चनीयानुलोमपट्ठाने –
‘‘तिकञ्च पट्ठानवरं दुकुत्तमं,
दुकतिकञ्चेव तिकदुकञ्च।
तिकतिकञ्चेव दुकदुकञ्च,
छ पच्चनीयानुलोमम्हि नया सुगम्भीरा’’ति॥ –
वुत्ता छ नया वेदितब्बा। पच्चयवसेन पनेत्थापि तिकपट्ठानादीसु एकेकस्मिं पच्चयानुलोमादीनं चतुन्नं चतुन्नं नयानं वसेन एकेन परियायेन चतुवीसतिनयपटिमण्डितमिदं धम्मपच्चनीयानुलोमपट्ठानन्ति वेदितब्बन्ति अयं पच्चनीयानुलोमपट्ठाननयो।
एवमिदं भगवता अनुलोमपट्ठानादीसु चतूसु एकेकस्मिं पट्ठाने तिकदुकादीनञ्ञेव छन्नं छन्नं नयानं वसेन चतुवीसतिनयपटिमण्डितं समन्तपट्ठानमहापकरणं देसितम्। पच्चयवसेन पनेतेसु चतुवीसतिया पट्ठानेसु एकेकस्मिं पच्चयानुलोमादीनं चतुन्नं चतुन्नं नयानं वसेनेतं छन्नवुतिनयपटिमण्डितं होति, धम्मवसेनेव चेतं पकरणं चतुवीसतिसमन्तपट्ठानं वुत्तन्ति अयमेत्थ विभङ्गनयो।
मोहविच्छेदनिया अभिधम्ममातिकत्थवण्णनाय
पट्ठानमातिकत्थवण्णना निट्ठिता।
निगमनकथा
एत्तावता च –
१.
मातिकायाभिधम्मस्स, आरद्धा अत्थवण्णना।
मोहविच्छेदनी नाम, या सा निट्ठमुपागता॥
२.
निट्ठं यथायं सम्पत्ता, लज्जीहि अभिपत्थिता।
सब्बे निट्ठं तथा सन्ता, समेन्तु सुमनोरथा॥
३.
यो गम्भीरो ससादीनं, समुद्दोव भयावहो।
कालेस्मिं धीमतञ्चापि, अपि गन्थावलोकने॥
४.
पठमन्तरधानस्स, अभिधम्मस्स तस्स यम्।
सिलालेखा निधीनंव, धम्मत्थानं पकासिका॥
५.
नावा विय समुद्दस्स, सुखोतरणपद्धति।
पाळिअट्ठकथा चेसा, परिसुद्धा अनाकुला॥
६.
नयतोपि अविक्किण्णा, असंकिण्णा निकायतो।
यतो सक्कच्च सोतब्बा, सद्धम्मट्ठितिया सता॥
७.
सद्धम्मट्ठितिकामेन, अनत्तुक्कंसनादितो।
मयापि वण्णयन्तेन, रचिता सुद्धचेतसा।
तेत्तिंसभाणवाराय, परिमाणेन तन्तिया॥
८.
मातिकावण्णना या सा, याव निट्ठं यथाबलम्।
सब्बत्थसङ्गहा एसा, अनाकुलपदक्कमा॥
९.
यं पत्तं कुसलं तेन, पत्वा सम्बोधिमुत्तमम्।
निट्ठं पापेय्यमखिले, पाणिनो हितचेतसा॥
१०.
नानाजनाधिरमणीयतरस्स,
चोळरट्ठस्स भारमधिवाहकुलन्धरस्स।
कावेरिपूतसलिलेन हितालयस्स,
राजाधिराजवरवंससुपीणितस्स॥
११.
मज्झम्हि चोळककलङ्कनिभेन मग्गं,
पूरं विसालविभवेहि महाकुलेहि।
पाकारचक्कपरिखाहि च गोपुरेहि,
युत्तं जनाकुलसुसज्जितराजमग्गं॥
१२.
सब्बूपभोगपरिभोगधनेहि नाना-
वण्णेहि पुण्णविविधापणिकेहि सोभम्।
चोळाधिनागपुरनन्दननाथभूतं,
ये तत्थ सोगतविहारवराभिरामा॥
१३.
तेसं मुखे जनमनोहरसत्थुबिम्ब-
सम्भाविते महति सज्जनमाननीये।
विज्जालयेहि उदयाचलसन्निभेहि,
केलासकूटसिखरोपमचेतियेहि॥
१४.
पासादहम्मियवरेहि च मण्डपेहि,
जम्बम्बतालपनसादितरावलीहि।
नन्दोपनन्दभुजगस्स वरस्स भोग-
चक्कावलीसमसुधाकतगोपुरेहि॥
१५.
युत्ते विसालसिकतासितमाळकेहि,
युत्ते सुसीलयतिसङ्घनिसेवितम्हि।
कल्याणकम्मनिरतेहि हटूपहारे,
नागज्जुनव्हयविहारवरे वसन्तो॥
१६.
नामेन यो धुतधरग्गसमाननामो,
चन्दोव पाकटनभोदितवीतपञ्ञो।
सत्थन्तरेसु निपुणो पिटकत्तये च,
वादीभयूथविपिने मिगराजलीलो॥
१७.
यो सागरोव न विलङ्घति सीलवेल-
मप्पिच्छतादिगुणसारविभूसितत्तो।
जोतेति सासनमलं निखिलं जहन्तो,
सक्कच्च धम्मविनयं परिदीपयन्तो॥
१८.
तेनाभिधम्मपिटकण्णवविप्पकिण्ण-
सारत्थरत्ननिकरेव समुद्धरित्वा।
सम्मापजानगळलङ्करणाय मोह-
विच्छेदनी विरचिता रतनावली या॥
१९.
सायं पभासतु सुकित्तिविराजमाना,
धम्मेसु मोहतिमिरं विनिहच्च सम्मा।
आभातु ताव जिनसासनजोति याव,
वत्तिस्सतिस्स जनताहितमावहन्ती॥
इति चोळरट्ठे महाकस्सपत्थेरेन विरचिता
मोहविच्छेदनी नाम
अभिधम्ममातिकत्थवण्णना निट्ठिता।