०३. धातुकथामातिका

३. धातुकथामातिका
इदानि विभङ्गमातिकानन्तरं –
अयं धातुकथादीनं, सम्पत्ता अत्थवण्णना।
मातिकानं यतो तस्मा, पञ्चन्नम्पि यथारहं॥
अनुत्तानत्थतो चेव, सङ्खेपेनत्थनिच्छया।
विभङ्गनयतो चेव, होति संवण्णनानयो॥
तत्थ धातुकथामातिकाय ताव संवण्णना होति। सा पनेसा निक्खेपतो पञ्चधा ठिता – नयमातिका अब्भन्तरमातिका नयमुखमातिका लक्खणमातिका बाहिरमातिकाति। तत्थ ‘‘सङ्गहो, असङ्गहो…पे॰… विप्पयुत्तेन सङ्गहितं असङ्गहित’’न्ति अयं चुद्दसहि पदेहि निक्खित्ता सङ्गहादिकेन नयेन धातुकथाय धम्मा विभत्ताति दस्सेतुं ठपितत्ता नयमातिका नाम, या ‘‘मूलमातिका’’तिपि वुच्चति।
‘‘पञ्चक्खन्धा…पे॰… मनसिकारो’’ति अयं पञ्चवीसाधिकेन पदसतेन निक्खित्ता सङ्गहादिनयेन विभजितब्बभावेन धातुकथाय अब्भन्तरे एव ठपितत्ता अब्भन्तरमातिका नाम, या ‘‘धातुकथामातिका’’तिपि वुच्चति।
‘‘तीहि सङ्गहो, तीहि असङ्गहो, चतूहि सम्पयोगो, चतूहि विप्पयोगो’’ति अयं चतूहि पदेहि निक्खित्ता खन्धादीसु च कुसलत्तिकादीसु च मातिकाधम्मेसु तीहि खन्धायतनधातुपदेहेव सङ्गहो असङ्गहो च, तथा चतूहि अरूपक्खन्धेहि सम्पयोगो, विप्पयोगो चाति इमेसं सङ्गहासङ्गहादीनं नयानं मुखानीति दस्सेतुं ठपितत्ता नयमुखमातिका नाम।
‘‘सभागो विसभागो’’ति अयं द्वीहि पदेहि निक्खित्ता सभागविसभागलक्खणवसेनेव सङ्गहासङ्गहनया चेव सम्पयोगविप्पयोगनया च होन्तीति दस्सेतुं ठपितत्ता लक्खणमातिका नाम। सब्बापि धम्मसङ्गणी धातुकथाय मातिकाति अयं छसट्ठि तिकपदानि, द्वे च दुकपदसतानि सङ्खिपित्वा निक्खित्ता धातुकथा मातिकातो बहि ठपितत्ता बाहिरमातिका नाम। एवमेतिस्सा पञ्चविधाय मातिकाय अयमनुत्तानत्थवण्णना।
सङ्गहोतिआदीसु हि सङ्गहो ताव जातिसञ्जातिकिरियागणनवसेन चतुब्बिधो। तत्थ ‘‘सब्बे खत्तिया आगच्छन्तु, या चावुसो विसाख, सम्मावाचा, यो च सम्माकम्मन्तो, यो च सम्माआजीवो, इमे धम्मा सीलक्खन्धे सङ्गहिता’’ति (म॰ नि॰ १.४६२) अयं जातिसङ्गहो नाम। ‘‘सब्बे कोसलका आगच्छन्तु, यो चावुसो विसाख, सम्मावायामो, या च सम्मासति, यो च सम्मासमाधि, इमे धम्मा समाधिक्खन्धे सङ्गहिता’’ति (म॰ नि॰ १.४६२) अयं सञ्जातिसङ्गहो नाम, एकट्ठाने जातिसम्बन्धभावेन सङ्गहोति अत्थो। ‘‘सब्बे हत्थारोहा आगच्छन्तु, या चावुसो विसाख, सम्मादिट्ठि, यो च सम्मासङ्कप्पो, इमे धम्मा पञ्ञाक्खन्धे सङ्गहिता’’ति (म॰ नि॰ १.४६२) अयं किरियासङ्गहो नाम। ‘‘हञ्चि चक्खायतनं रूपक्खन्धगणनं गच्छति, तेन वत रे वत्तब्बे ‘चक्खायतनं रूपक्खन्धेन सङ्गहित’’’न्ति (कथा॰ ४७१) अयं गणनसङ्गहो नाम, अयमिध अधिप्पेतो। तप्पटिपक्खेन असङ्गहो वेदितब्बो। तेसं विकप्पतो सङ्गहितेन असङ्गहितादीनि, एकुप्पादेकनिरोधएकवत्थुकएकारम्मणतावसेन सम्पयोगो, तप्पटिपक्खतो विप्पयोगो, तेसं विकप्पतो सम्पयुत्तेन विप्पयुत्तादीनि, तदुभयसंसग्गविकप्पतो सङ्गहितेन सम्पयुत्तं विप्पयुत्तन्तिआदीनि च वेदितब्बानि। सेसं वुत्तत्थमेव। अयं तावेत्थ अनुत्तानपदत्थो।

सङ्गहासङ्गहपदत्थवण्णना

अत्थविनिच्छयतो पन यस्मा अब्भन्तरमातिकाय रूपक्खन्धादीनि, बाहिरमातिकाय कुसलादीनि च ‘‘सङ्गहो असङ्गहो’’तिआदिकेहि नयमातिकापदेहि ‘‘तीहि सङ्गहो, तीहि असङ्गहो’’तिआदिनयमुखमातिकावसेन यथारहं निद्देसत्थाय भगवता ठपितानि, तस्मा खन्धादीनं सङ्गहादीनं पाळियं वुत्तानुसारेनेव सङ्खेपतो अत्थविनिच्छयो होति। इमिना नयेन विभङ्गनयो सक्का ञातुन्ति तं विसुं न वक्खाम।
तत्थ सङ्गहासङ्गहवारे खन्धानं ताव अयं निद्देसे नयो – रूपक्खन्धो एकेन खन्धेन एकादसहि आयतनेहि एकादसहि धातूहि सङ्गहितो। चतूहि खन्धेहि एकेनायतनेन सत्तहि धातूहि असङ्गहितो। तत्थ एकादसहीति मनायतनवज्जेहि। धम्मायतनेनापि हि केचि रूपधम्मा सङ्गहिता। एकादसहीति सत्तविञ्ञाणधातुवज्जाहि। सेसं सुविञ्ञेय्यमेव।
वेदनादयो तयो खन्धा यथासकं एकेन खन्धेन एकेनायतनेन एकाय धातुया सङ्गहिता, चतूहि खन्धेहि एकादसहि आयतनेहि सत्तरसहि धातूहि असङ्गहिता, तथा विञ्ञाणक्खन्धोपि। केवलं पनेत्थ सत्तहि विञ्ञाणधातूहि सङ्गहितो, एकादसहि धातूहि असङ्गहितोति एत्तकमेव विसेसो। तत्थ हि वेदनादीनं तिण्णं खन्धानं एकेन धम्मायतनेन च एकाय धम्मधातुया च सङ्गहितता वेदितब्बा। पाळियं पनेत्थ खन्धपदनिद्देसे, उपरि आयतनादिनिद्देसेसु च ‘‘रूपक्खन्धो च वेदनाक्खन्धो च द्वीहि खन्धेहि एकादसहायतनेहि एकादसहि धातूहि सङ्गहिता’’तिआदिना (धातु॰ १५) द्विमूलकादिनयेनापि वित्थारनयो विभत्तो, सोपि इमिना एकमूलनयानुसारेन सब्बत्थ सुविञ्ञेय्योति न वित्थारयिम्हा। अयं खन्धपदनिद्देसनयो।
आयतनधातुपदानम्पि खन्धपदे वुत्तानुसारेनेव तीहि सङ्गहो, तीहि असङ्गहो च यथायोगं योजेत्वा ञातब्बो। केवलं पनेत्थ धम्मायतनधम्मधातूसु असङ्खतस्स खन्धसङ्गहाभावा तं ठपेत्वा सेसानं खन्धेसु सङ्गहो वेदितब्बो।
सच्चेसु दुक्खसच्चं सब्बेहि खन्धायतनधातूहि। समुदयमग्गसच्चानि सङ्खारक्खन्धेन, धम्मायतनधम्मधातूहि च सङ्गहितानि। निरोधसच्चं खन्धेन असङ्गहितं, धम्मायतनधम्मधातूहि एव सङ्गहितम्।
इन्द्रियेसु जीवितिन्द्रियं द्वीहि रूपक्खन्धसङ्खारक्खन्धेहि। सुखिन्द्रियादीनि पञ्च वेदनाक्खन्धेन , सद्धादीनि सङ्खारक्खन्धेन, सब्बानि चेतानि जीवितिन्द्रियादीनि, इत्थिन्द्रियपुरिसिन्द्रियादीनिपि धम्मायतनधम्मधातूहि सङ्गहितानि। सेसिन्द्रियानि सुविञ्ञेय्यानि।
पटिच्चसमुप्पादेसु नामरूपं विञ्ञाणवज्जितेहि चतूहि खन्धेहि, एकादसहि आयतनधातूहि च सङ्गहितम्। एत्थ हि पवत्तियं नामरूपस्सापि गहितत्ता सद्दायतनम्पि गहितन्ति वेदितब्बम्। सळायतनं द्वीहि खन्धेहि, पसादविञ्ञाणभूतेहि छहि आयतनेहि, द्वादसहि धातूहि सङ्गहितम्। उपपत्तिभवो पन कामभवभूतो पञ्चहि खन्धेहि, सद्दायतनवज्जितेहि एकादसहि आयतनेहि, सत्तरसहि धातूहि। रूपभवो पञ्चहि खन्धेहि, सद्दादिचतुक्कघानादित्तयतब्बिञ्ञाणवज्जेहि पञ्चहायतनेहि, अट्ठहि धातूहि सङ्गहितो। असञ्ञीभवो एकेन रूपक्खन्धेन, रूपधम्मवसेन द्वीहि आयतनधातूहि सङ्गहितो। घानादित्तयं पनेत्थ आयतनादिकिच्चाकरणतो आयतनधातूहि असङ्गहितम्पि रूपक्खन्धेन सङ्गहितन्ति दट्ठब्बम्। भवस्स च एकन्तमुपादिन्नत्ता पवत्तिविपाकानं चक्खुविञ्ञाणादीनं गहणेपि अनुपादिन्नसद्दायतनस्स इध अग्गहणं दट्ठब्बम्। अरूपभवो चतूहि खन्धेहि द्वीहि आयतनधातूहि। जातिजरामरणानि नामरूपधम्मानं लक्खणत्ता द्वीहि रूपक्खन्धसङ्खारक्खन्धेहि। सोकदुक्खदोमनस्सानि वेदनाक्खन्धेन। उपायासो सङ्खारक्खन्धेन, धम्मायतनधम्मधातूहि च सङ्गहितो। परिदेवो रूपक्खन्धसद्दायतनसद्दधातूहि। सेसानि पनेत्थ पटिच्चसमुप्पादङ्गानि, सतिपट्ठानसम्मप्पधाना च सुविञ्ञेय्याव।
इद्धिपादा द्वीहि खन्धेहि, आयतनेहि, धातूहि सङ्गहिता। एत्थ च चित्तिद्धिपादस्स धम्मधातुमनोविञ्ञाणधातुनियमतो सोळसहि धातूहि असङ्गहो वेदितब्बो। झानानि द्वीहि वेदनासङ्खारक्खन्धेहि, एकेनायतनेन, एकाय धातुया च सङ्गहितानि। अप्पमञ्ञा एकेन खन्धेन, एकेन आयतनेन, एकाय धातुया सङ्गहिता। एवं पञ्चिन्द्रियादीनिपि। केवलं पन चित्तं सत्तहि विञ्ञाणधातूहि सङ्गहितन्ति एत्तकमेव विसेसो। सब्बेसम्पि चेस वुत्तावसेसेहि खन्धायतनधातूहि असङ्गहितभावो वेदितब्बो।
इमिना नयेन बाहिरमातिकायपि ‘‘कुसला धम्मा, अकुसला धम्मा चतूहि खन्धेहि, द्वीहि आयतनेहि, धातूहि सङ्गहिता। अब्याकता पन असङ्खतं खन्धतो ठपेत्वा पञ्चहि खन्धेहि द्वादसहि आयतनेहि अट्ठारसहि धातूहि सङ्गहिता’’तिआदिना योजेत्वा सङ्गहासङ्गहो ञातब्बोति अयमेत्थ सङ्खेपो, वित्थारो पन धातुकथापाळिअट्ठकथासु (धातु॰ ७७ आदयो; धातु॰ अट्ठ॰ ७७) गहेतब्बोति।
निट्ठितो ‘‘सङ्गहो असङ्गहो’’ति पदस्स
अत्थविनिच्छयो।

सङ्गहितेनअसङ्गहितपदत्थवण्णना

सङ्गहितेनअसङ्गहितपदे सब्बेसं रूपक्खन्धादिपदानं निद्देसो न सम्भवति। यानि पनेत्थ पदानि रूपेकदेसं, अरूपेन असम्मिस्सं विञ्ञाणेकदेसञ्च अञ्ञेन असम्मिस्सं दीपेन्ति, तेसमिध निद्देसो। तानि पन मनायतनधम्मायतनवज्जितानं दसायतनानं, धम्मधातुवज्जितानं सत्तरसन्नं धातूनं, सत्तरूपिन्द्रियानञ्च वसेन वेदितब्बानि, न रूपक्खन्धादीनम्। तेनेव पाळियं –
‘‘दसायतना सत्तरस धातुयो,
सत्तिन्द्रिया असञ्ञाभवो एकवोकारभवो।
परिदेवो सनिदस्सनसप्पटिघं,
अनिदस्सनं पुनदेव सप्पटिघं उपादा’’ति॥ (धातु॰ १७८) –
एवं उद्दानगाथा वुत्ता। रूपक्खन्धेन हि रूपक्खन्धोव सङ्गहितो, एवं वेदनाक्खन्धादीहि च वेदनाक्खन्धादयोव। तेपि च येहि केहिचि आयतनधातूहि असङ्गहिता नाम नत्थीति तेसं सङ्गहितेन असङ्गहितत्ताभावा यथावुत्तायतनानं वसेनेवेत्थ अत्थविनिच्छयो होति। इदं हेत्थ लक्खणं – यं खन्धपदेन सङ्गहितं हुत्वा आयतनधातुपदेहि असङ्गहितं, खन्धायतनपदेहि वा सङ्गहितं हुत्वा धातुपदेन असङ्गहितं, तस्स खन्धायतनधातूहि असङ्गहो वुच्चति। कथं? चक्खायतनेन ये धम्मा खन्धसङ्गहेन सङ्गहिता, आयतनसङ्गहेन, धातुसङ्गहेन च असङ्गहिता, ते धम्मा कतिहि खन्धेहि, आयतनेहि, धातूहि असङ्गहिता? ते धम्मा चतूहि खन्धेहि द्वीहि आयतनेहि अट्ठहि धातूहि असङ्गहिता। एवं रूपायतनादीसुपि पसादविसयभूतेसु धातूसु, रूपिन्द्रियादीसु च योजनक्कमो वेदितब्बो।
तत्रायं नयो – चक्खायतनेन ये रूपधम्मा खन्धसङ्गहेन रूपक्खन्धोति सङ्गहिता, आयतनधातुसङ्गहेन चक्खायतनेन असङ्गहिता, चक्खुधातुया असङ्गहिता, चक्खायतनचक्खुधातूहि एकस्सेवेतस्स चक्खुस्स विसुं आयतनधातूसु सङ्गहितत्ता ते चक्खायतनविरहिता सब्बे रूपधम्मा चतूहि अरूपक्खन्धेहि चक्खायतनं मनायतनन्ति द्वीहि आयतनेहि चक्खुधातु सत्तविञ्ञाणधातूति अट्ठहि धातूहि असङ्गहिता। उपरि रूपायतनादीसुपि एसेव नयो। इमस्मिं हि वारे चक्खायतनस्स अत्तनो तीहिपि खन्धायतनधातुसङ्गहेहि सङ्गहितताय असङ्गहितत्ताभावा खन्धसङ्गहेन सङ्गहितं, आयतनसङ्गहेन असङ्गहितं, धातुसङ्गहेन असङ्गहितन्ति एवं तीहिपि सङ्गहितासङ्गहितविसेसनेहि विसिट्ठस्सेव ‘‘कतिहि खन्धेही’’तिआदिना खन्धादीहि असङ्गहस्स वुच्चमानत्ता च अरूपक्खन्धेहि सह बहिभूतता वेदितब्बा। यथा चेत्थ चक्खायतनेन उपलक्खितानं रूपधम्मानंयेव सङ्गहितेन असङ्गहितता, न चक्खायतनस्स, एवं उपरि रूपायतनादीहि उपलक्खितवारेपि यथारहं ञातब्बा।
सेसेसु पन चक्खुविञ्ञाणधातुया ये धम्मा खन्धसङ्गहेन सङ्गहिता, आयतनसङ्गहेन सङ्गहिता, धातुसङ्गहेन असङ्गहिता, ते धम्मा चतूहि खन्धेहि एकादसहि आयतनेहि द्वादसहि धातूहि असङ्गहिता। एवं सेसविञ्ञाणधातूसुपि। पटिच्चसमुप्पादङ्गेसु असञ्ञीभवेन ये धम्मा…पे॰… ते धम्मा चतूहि खन्धेहि दसहायतनेहि सोळसहि धातूहि असङ्गहिता। उपादाधम्मेहि ये धम्मा…पे॰… ते धम्मा चतूहि खन्धेहि एकादसहायतनेहि सत्तरसहि धातूहि असङ्गहिताति इमे चत्तारो वारा अपुब्बविसेसा समायेव। तत्थ चक्खुविञ्ञाणवारे द्वादसहीति छ विञ्ञाणधातुयो वज्जेत्वा अवसेसाहि धातूहि सेसा छ विञ्ञाणधातुयोव खन्धायतनसङ्गहेहि सङ्गहिता, धातुसङ्गहेनेव असङ्गहिता। अवसेसाहि द्वादसहि धातूहि असङ्गहिताति। एस नयो सेसविञ्ञाणधातूसुपि।
दुतिये तीहायतनेहीति रूपायतनधम्मायतनमनायतनेहि। असञ्ञिब्रह्मलोके हि रूपायतनधम्मायतनवसेन द्वे आयतनानि उपपत्तिभवभावेन पाळियं आगतानि, ते पन खन्धेहि सङ्गहितानि, आयतनधातूसु असङ्गहितानि। तदवसेसानि नव रूपायतनानि, तानि तेहेव च द्वीहि मनायतनधम्मायतनेहि च असङ्गहितानि नाम होन्ति। नवहि धातूहीति रूपधातुधम्मधातूहि सद्धिं सत्तहि विञ्ञाणधातूहि।
ततिये दसहीति रूपायतनधम्मायतनवज्जेहि। सोळसहीति रूपधातुधम्मधातुवज्जाहि। अनिदस्सनसप्पटिघानि नाम नव ओळारिकायतनानि, तानि तेहि खन्धसङ्गहेन सङ्गहितानि, आयतनधातुसङ्गहेहि च असङ्गहितानि, रूपायतनधम्मायतनानि द्वेपि सेसेहि आयतनधातूहि असङ्गहितानि नाम होन्ति।
चतुत्थे एकादसहीति फोट्ठब्बायतनवज्जेहि फोट्ठब्बायतनस्स उपादाधम्मेहि आयतनादीसु असङ्गहितत्ता। सेसं सुविञ्ञेय्यमेव। अयं सङ्गहितेनअसङ्गहितपदे नयो।

असङ्गहितेनसङ्गहितपदत्थवण्णना

असङ्गहितेनसङ्गहितपदे पन यानि पदानि विञ्ञाणेन वा ओळारिकरूपेन वा असम्मिस्सं धम्मायतनेकदेसं दीपेन्ति, तानेव निद्दिसीयन्ति, तानि पन वेदनादीनं तिण्णं खन्धानं, दुक्खसच्चवज्जितानं तिण्णं सच्चानं, पसादमनोवज्जितानं सोळसन्नं इन्द्रियानं, अविज्जासङ्खारफस्सवेदनातण्हुपादानकम्मभवजातिजरामरणसोकदुक्खदोमनस्सुपायासवसेन चुद्दसपच्चयाकारपदानञ्च वसेन वेदितब्बानि, न रूपक्खन्धादीनम्। तेनेव अट्ठकथायं –
‘‘तयो खन्धा तथा सच्चा, इन्द्रियानि च सोळस।
पदानि पच्चयाकारे, चुद्दसूपरि चुद्दस॥
‘‘समतिंस पदा होन्ति, गोच्छकेसु दसस्वथ।
दुवे चूळन्तरदुका, अट्ठ होन्ति महन्तरा’’ति॥ (धातु॰ अट्ठ॰ १७९) –
एवं उद्दानगाथा वुत्ता। इदं हेत्थ लक्खणं – यं खन्धपदेन असङ्गहितं, आयतनधातुपदेहि सङ्गहितं, तस्सेव तीहि विसेसनेहि विसिट्ठस्स खन्धादीहि सङ्गहो वुच्चति। कथं? वेदनाक्खन्धेन ये धम्मा खन्धसङ्गहेन असङ्गहिता, आयतनधातुसङ्गहेहि सङ्गहिता, ते धम्मा कतिहि खन्धेहि, आयतनेहि, धातूहि सङ्गहिता? ते धम्मा असङ्खतं खन्धतो ठपेत्वा तीहि खन्धेहि एकेनायतनेन एकाय धातुया सङ्गहिताति।
तत्रायं नयो – वेदनाक्खन्धेन हि निब्बानं, सुखुमरूपं, सञ्ञासङ्खारा च खन्धसङ्गहेन असङ्गहिता हुत्वा धम्मायतनधम्मधातुसङ्गहेन सङ्गहिता। तेसु निब्बानं खन्धसङ्गहं न गच्छति, सेसा तीहि रूपसञ्ञासङ्खारक्खन्धेहि सङ्गहं गच्छन्ति, आयतनधातुयो पनेत्थ धम्मायतनधम्मधातूनं वसेनेव सब्बत्थ वेदितब्बा इतरासं असम्भवा, इमेसु च निब्बानम्पि सङ्गहं गच्छति। तेनेव हि ‘‘असङ्खतं खन्धतो ठपेत्वा’’ति वुत्तम्। तस्सायमत्थो – खन्धसङ्गहे एव असङ्खतं ठपेत्वा, न इतरसङ्गहेसूति एवं सञ्ञाक्खन्धादीसुपि योजना वेदितब्बा। अयं पन विसेसो – जीवितिन्द्रियेन ये धम्मा…पे॰… ते धम्मा द्वीहि वेदनासञ्ञाक्खन्धेहि सङ्गहिता, रूपारूपजीवितिन्द्रियेहि निब्बानवेदनासञ्ञाविञ्ञाणक्खन्धा खन्धसङ्गहेन असङ्गहिता, तेसु च निब्बानवेदनासञ्ञाव आयतनधातुसङ्गहेन सङ्गहिताति। सेसं सुविञ्ञेय्यमेव। अयं असङ्गहितेनसङ्गहितपदे नयो।

सङ्गहितेनसङ्गहितपदत्थवण्णना

सङ्गहितेनसङ्गहितपदे पन यानि पदानि सङ्खारेकदेसं अञ्ञेन असम्मिस्सं दीपेन्ति वेदनेकदेसं वा सुखुमरूपं वा सद्देकदेसं वा, तानेव निद्दिसीयन्ति। खन्धायतनधातूसु एकम्पि कोट्ठासं सकलेन गहेत्वा ठितपदानि न युज्जन्ति। तानि पन द्विन्नं समुदयमग्गसच्चानं, पन्नरसिन्द्रियानं, एकादसपटिच्चपदादीनञ्च वसेन वेदितब्बानि। इदं हेत्थ लक्खणं – यं अत्तना खन्धादिवसेन सङ्गहितेहि खन्धादितो सङ्गहितं, तस्सेव पठमं उद्धटपदस्स पुन खन्धादीहि सङ्गहो वुच्चति।
तत्रायं आदिपदे नयो – समुदयसच्चेन ये धम्मा खन्धादीहि तीहि सङ्गहेहिपि सङ्गहिता, तेहि धम्मेहि ये धम्मा खन्धादीहि तीहिपि सङ्गहिता, ते धम्मा एकेन खन्धेन एकेनायतनेन एकाय धातुया सङ्गहिताति। समुदयसच्चेन हि तण्हावज्जा सेसा सङ्खारा खन्धादीहि सङ्गहेहि सङ्गहिता, पुन तेहि च तण्हाव सङ्गहिता, सा च पुन सङ्खारक्खन्धधम्मायतनधम्मधातूहि सङ्गहिता। सेसेसुपि एसेव नयो। अयं सङ्गहितेनसङ्गहितपदे नयो।

असङ्गहितेनअसङ्गहितपदत्थवण्णना

असङ्गहितेनअसङ्गहितपदे पन यानि पदानि पञ्चक्खन्धगाहकेहि दुक्खसच्चादीहि, विञ्ञाणेन सद्धिं सुखुमरूपगाहकेहि अचेतसिकादीहि च पदेहि विवज्जितानि रूपक्खन्धादीनि, तानेव निद्दिसीयन्ति। इदं हेत्थ लक्खणं – यं पठमं उद्धटेन रूपक्खन्धादिपदेन खन्धादितो असङ्गहितं, यं तेहि असङ्गहितं, तस्सेव पुन खन्धादीहि असङ्गहो वुच्चति।
तत्रायं एकपदयोजना – रूपक्खन्धेन ये धम्मा खन्धादीहि तीहिपि असङ्गहेहि असङ्गहिता, तेहि धम्मेहि ये धम्मा खन्धादीहि तीहि असङ्गहिता, ते धम्मा एकेन खन्धेन एकेनायतनेन सत्तहि धातूहि असङ्गहिता। रूपक्खन्धेन हि चत्तारो खन्धा, निब्बानञ्च खन्धसङ्गहेन असङ्गहिता, आयतनादीहि पन विञ्ञाणमेव ठपेत्वा वेदनादयो धम्मायतनेन रूपक्खन्धेकदेसेन सङ्गहिताति विञ्ञाणमेव तीहिपि खन्धसङ्गहादीहि रूपक्खन्धेन असङ्गहितं नाम। तेन पुन विञ्ञाणेन सद्धिं सनिब्बाना चत्तारो खन्धा खन्धादीहि असङ्गहिता, ते सब्बेपि पुन विञ्ञाणभूतेन एकेन खन्धेन एकेनायतनेन सत्तहि धातूहि असङ्गहिताति। अयं असङ्गहितेनअसङ्गहितपदे नयो।

सम्पयोगविप्पयोगपदत्थवण्णना

सम्पयोगविप्पयोगपदे पन यानि पदानि निब्बानेन, रूपेन वा मिस्सेसु सत्तसु विञ्ञाणधातूसु एकायपि अविप्पयुत्ते अरूपधम्मे पकासेन्ति, तेसं धम्मायतनदुक्खसच्चादीनं निद्देसो न सम्भवति। काहिचि पन विञ्ञाणधातूहि विप्पयुत्तानं रूपमिस्सारूपधम्मानं, केवलानारम्मणानं वा सकलरूपक्खन्धानं वा पकासकानं रूपभवरूपक्खन्धकुसलादिपदानं सम्पयोगपदे एव निद्देसो न सम्भवति, विप्पयोगपदे पन सम्भवति। अरूपक्खन्धानं पन पच्चेकं, द्विन्नं, तिण्णं, तदेकदेसानं वा तदुभयेपि सम्भवति। ‘‘चतूहि सम्पयोगो, चतूहि विप्पयोगो, सभागो विसभागो’’ति हि वचनतो चतूहि अरूपक्खन्धेहेव सभागानं एकसन्ताने एकक्खणेव उप्पन्नानं अरूपक्खन्धानं एव अञ्ञमञ्ञं सम्पयोगो लब्भति। रूपधम्मानं पन रूपेन, निब्बानेन वा, निब्बानस्स च रूपेन सद्धिं सम्पयोगो नाम नत्थि, तथा रूपनिब्बानानं अरूपक्खन्धेहि। विसभागा हि ते तेसं यथा अरूपक्खन्धानं रूपनिब्बानेहि, एवं भिन्नसन्तानिकेहि नानक्खणिकेहि अरूपधम्मेहिपि सद्धिं नत्थियेव। तेपि हि तेसं सन्तानक्खणविसभागताय विसभागा एव। अयं पन विसभागता इध सामञ्ञतो न गहिता तेसं अविसेसेन सम्पयोगस्सापि सम्भवा। यत्थ पन विसेसेत्वा चक्खुविञ्ञाणतंसम्पयुत्तादयो निक्खित्ता, तत्थायम्पि विसभागता गहिता। यत्थ पन ये अनिद्धारितविसेसना, तत्थापि सब्बथा सम्पयोगलक्खणं न सम्भवति। सो च तस्स एकन्तेन विसभागोति इध गय्हति।
तत्रायं नयो – रूपक्खन्धो केनचि सम्पयुत्तोति? नत्थि। कतिहि विप्पयुत्तो? चतूहि खन्धेहि एकेनायतनेन सत्तहि धातूहि विप्पयुत्तो, एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्तो। एस नयो चक्खायतनादिअनारम्मणेसुपि। सारम्मणेसु पन वेदनाक्खन्धो तीहि खन्धेहि एकेनायतनेन सत्तहि धातूहि सम्पयुत्तो, एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्तो। एकेन खन्धेन दसहि आयतनेहि दसहि धातूहि विप्पयुत्तो, एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्तो। एस नयो सञ्ञाक्खन्धादीसुपि।
तत्थ एकेनाति मनायतनेन। सत्तहीति विञ्ञाणधातूहि। केहिचीति धम्मायतनधम्मधातुपरियापन्नेहि वेदनासञ्ञासङ्खारेहि। दुतियनये तीहीति अत्तानं ठपेत्वा सेसेहि अरूपक्खन्धेहि। केहिचि विप्पयुत्तोति धम्मायतनधम्मधातूसु सञ्ञासङ्खारेहि। केहिचि विप्पयुत्तोति रूपनिब्बानेहि। एवं उपरिपि सब्बत्थ यथानुरूपं ञातब्बम्। सेसं वुत्तनयमेव। अयं पन विसेसो ‘‘समुदयमग्गसच्चादयो एकाय मनोविञ्ञाणधातुया सम्पयुत्ता, अधिमोक्खो पन मनोधातुमनोविञ्ञाणधातूहि द्वीहेवा’’ति। अयं सम्पयोगविप्पयोगपदे नयो।

सम्पयुत्तेनविप्पयुत्तपदत्थवण्णना

सम्पयुत्तेनविप्पयुत्तपदे पन सम्पयोगारहपदेसु यानि पदानि धम्मधातुया सम्पयुत्ते धम्मे, विञ्ञाणञ्च अञ्ञेन असम्मिस्सं दीपेन्ति, तेसमेव निद्देसो। तानि पन चतुन्नं अरूपक्खन्धपदानं, मनायतनस्स, सत्तन्नं विञ्ञाणधातूनं, मनोपेक्खावसेन द्विन्नं इन्द्रियानं, विञ्ञाणफस्सवेदनानं तिण्णं पटिच्चसमुप्पादपदानं, फस्ससत्तकस्स, अदुक्खमसुखसवितक्कसविचारउपेक्खासहगतानं वसेन तिण्णं तिकपदानं, सत्तमहन्तरदुकपदादीनञ्च वसेन वेदितब्बानि, न इतरेसं असम्भवा। तेनेव अट्ठकथायं –
‘‘चत्तारो खन्धायतनञ्च एकं,
द्वे इन्द्रिया धातुपदानि सत्त।
तयो पटिच्चा अथ फस्ससत्तकं,
तिके तयो सत्त महन्तरे च।
एकं सवितक्कं सविचारमेकं,
युत्तं उपेक्खाय च एकमेवा’’ति॥ (धातु॰ अट्ठ॰ ३०६) –
उद्दानगाथा वुत्ता। इदं हेत्थ लक्खणं – ये धम्मा पठमं उद्धटपदेन सम्पयुत्ता, तेहि ये धम्मा विप्पयुत्ता, तेसं खन्धादीहि विप्पयोगो वुच्चति।
तत्रायं नयो – वेदनाक्खन्धेन ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता, ते धम्मा चतूहि खन्धेहि एकेनायतनेन सत्तहि धातूहि विप्पयुत्ता, एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता। चक्खुविञ्ञाणधातुया ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता, ते धम्मा न केहिचि खन्धायतनेहि विप्पयुत्ता, एकाय पन धातुया विप्पयुत्ताति एवं सब्बत्थ योजना वेदितब्बा।
तत्थ ते धम्माति रूपनिब्बानधम्मा, ते वेदनाय सम्पयुत्तेहि विप्पयुत्ता। एकेनाति मनायतनेन। दुतियनये ते धम्माति सप्पीतिका ते धम्मा। न केहिचीति पठमं उद्धटं चक्खुविञ्ञाणधातुं ठपेत्वा सेसा छविञ्ञाणधातू, तंसम्पयुत्ता, रूपं, निब्बानञ्च। तेहि सब्बेसं खन्धायतनानं सङ्गहितत्ता न केहिचि खन्धेहि, आयतनेहि वा विप्पयुत्ता। न हि सयं अत्तना विप्पयुज्जति, सम्पयुज्जति वाति। एकायाति चक्खुविञ्ञाणधातुया। सेसं सुविञ्ञेय्यमेव। अयं सम्पयुत्तेनविप्पयुत्तपदे नयो।

विप्पयुत्तेनसम्पयुत्तपदत्थवण्णना

विप्पयुत्तेनसम्पयुत्तपदे पन विप्पयुत्तेन सम्पयुत्तो नाम धम्मो नत्थि, देसनासम्पदमत्ताय पन मोघम्पेतं पदं उद्धटं, तेनेव पाळियं सब्बवारेसुपि ‘‘नत्थि नत्थि’’ इच्चेव वुत्तम्। रूपक्खन्धादिअनारम्मणधम्मेहि विप्पयुत्ता चत्तारो खन्धा, तेसञ्च अञ्ञेहि सम्पयोगो नत्थि। वेदनादीहिपि रूपनिब्बानादीनि विप्पयुत्तानि, तेसञ्च केनचि सम्पयोगोव नत्थीति। अयं विप्पयुत्तेनसम्पयुत्तपदे नयो।

सम्पयुत्तेनसम्पयुत्तपदत्थवण्णना

सम्पयुत्तेनसम्पयुत्तपदे पन यानि पदानि रूपेन असम्मिस्सं अरूपक्खन्धेकदेसमेव दीपेन्ति, तेसमेव निद्देसो, न रूपारूपसम्मिस्सानं, सब्बरूपक्खन्धदीपकानं तेसं सम्पयुत्ततायोगाभावा। सब्बारूपक्खन्धेनापि हि कुसलादिना अञ्ञो सम्पयुत्तो नाम नत्थि। इदं हेत्थ लक्खणं – ये धम्मा पठमं उद्धटा, अत्तना सम्पयुत्तेन पुन सम्पयुत्ता, तेसञ्ञेव खन्धादीहि सम्पयोगो वुच्चति।
तत्रायं नयो – वेदनाक्खन्धेन ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा सम्पयुत्ता, ते धम्मा तीहि खन्धेहि एकेनायतनेन सत्तहि धातूहि सम्पयुत्ता, एकेनायतनेन…पे॰… केहिचि सम्पयुत्ता। समुदयसच्चेन ये धम्मा सम्पयुत्ता, तेहि धम्मेहि ये धम्मा सम्पयुत्ता, ते धम्मा तीहि खन्धेहि एकेनायतनेन एकाय मनोविञ्ञाणधातुया सम्पयुत्ता, एकेन खन्धेन एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्ताति। सेसं सुविञ्ञेय्यमेव। अयं सम्पयुत्तेनसम्पयुत्तपदे नयो।

विप्पयुत्तेनविप्पयुत्तपदत्थवण्णना

विप्पयुत्तेनविप्पयुत्तपदे पन सम्पयोगपदे वुत्तपदानेव निद्दिसीयन्ति। इदं हेत्थ लक्खणं – ये धम्मा पठमं उद्धटपदेन विप्पयुत्तेहि पुन विप्पयुत्ता, तेसं खन्धादीहि विप्पयोगो वुच्चति।
तत्रायं नयो – रूपक्खन्धेन ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता, ते धम्मा चतूहि खन्धेहि एकेनायतनेन सत्तहि धातूहि विप्पयुत्ता, एकेनायतनेन…पे॰… केहिचि विप्पयुत्ता। वेदनाक्खन्धेन ये धम्मा विप्पयुत्ता, तेहि धम्मेहि ये धम्मा विप्पयुत्ता, ते धम्मा एकेन खन्धेन दसहायतनेहि दसहि धातूहि विप्पयुत्ता, एकेन…पे॰… केहिचि विप्पयुत्ताति। सेसं सुविञ्ञेय्यमेव। अयं विप्पयुत्तेनविप्पयुत्तपदे नयो।

सङ्गहितेनसम्पयुत्तविप्पयुत्तपदत्थवण्णना

सङ्गहितेनसम्पयुत्तविप्पयुत्तपदे पन सङ्गहितेनसङ्गहितपदे निद्दिट्ठानि समुदयसच्चादिपदानेव निद्दिसीयन्ति। इदं हेत्थ लक्खणं – ये धम्मा पठमं उद्धटपदेन खन्धादीहि तीहिपि सङ्गहिता, तेसं खन्धादीहि सम्पयोगो, विप्पयोगो च वुच्चति।
तत्रायं नयो – समुदयसच्चेन ये धम्मा खन्धादीहि तीहिपि सङ्गहेहि सङ्गहिता, ते धम्मा तीहि खन्धेहि एकेनायतनेन सत्तहि धातूहि सम्पयुत्ता, एकेन खन्धेन एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्ता। एकेन खन्धेन दसहायतनधातूहि विप्पयुत्ता, एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता। इत्थिन्द्रियेन ये धम्मा खन्धादीहि तीहिपि सङ्गहिता, ते धम्मा न केहिचि सम्पयुत्ता, चतूहि खन्धेहि एकेनायतनेन सत्तहि धातूहि विप्पयुत्ता, एकेन…पे॰… केहिचि विप्पयुत्ताति।
तत्थ एकेनाति मनायतनेन। एकेन खन्धेनाति सङ्खारक्खन्धेन। केहिचीति सङ्खारक्खन्धे तण्हाय धम्मायतनधम्मधातूसु तण्हावेदनासञ्ञाहि। सेसं सुविञ्ञेय्यमेव। अयं सङ्गहितेनसम्पयुत्तविप्पयुत्तपदे नयो।

सम्पयुत्तेनसङ्गहितासङ्गहितपदत्थवण्णना

सम्पयुत्तेनसङ्गहितासङ्गहितपदे पन सम्पयुत्तेनसम्पयुत्तपदे निद्दिट्ठानि वेदनाक्खन्धादिपदानेव निद्दिसीयन्ति। इदं हेत्थ लक्खणं – ये धम्मा पठमं उद्धटपदेन सम्पयुत्ता, तेसं खन्धादीहि सङ्गहो, असङ्गहो च वुच्चति।
तत्रायं नयो – वेदनाक्खन्धेन ये धम्मा सम्पयुत्ता, ते धम्मा तीहि खन्धेहि द्वीहि आयतनेहि अट्ठहि धातूहि सङ्गहिता, सेसेहि असङ्गहिता। विञ्ञाणक्खन्धेन ये धम्मा सम्पयुत्ता, ते धम्मा तीहि खन्धेहि एकेनायतनेन एकाय धातुया सङ्गहिता, सेसेहि असङ्गहिताति।
तत्थ तीहीति सञ्ञाक्खन्धादीहि तीहि। तेहि वेदनाय सम्पयुत्ता। द्वीहीति धम्मायतनमनायतनेहि। सेसं सुविञ्ञेय्यमेव। अयं सम्पयुत्तेनसङ्गहितासङ्गहितपदे नयो।

असङ्गहितेनसम्पयुत्तविप्पयुत्तपदत्थवण्णना

असङ्गहितेनसम्पयुत्तविप्पयुत्तपदे पन यानि पदानि सुखुमरूपं अविञ्ञाणं, अरूपं सविञ्ञाणं वा, केवलं अरूपं वा थूलरूपस्सपि केवलं वा, सुखुमरूपं दीपेन्ति, तेसमेव निद्देसो । इदं हेत्थ लक्खणं – ये धम्मा पठमं उद्धटधम्मेहि खन्धादीहि तीहिपि असङ्गहिता, तेसं खन्धादीहि सम्पयोगो, विप्पयोगो च वुच्चति।
तत्रायं नयो – रूपक्खन्धेन ये धम्मा खन्धादीहि असङ्गहिता, ते धम्मा तीहि खन्धेहि सम्पयुत्ता, एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्ता, एकेन खन्धेन दसहि आयतनधातूहि विप्पयुत्ता, एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता। एवं धम्मायतनइत्थिन्द्रियादीसुपि योजना।
अरूपभवेन ये धम्मा खन्धादीहि असङ्गहिता, ते सम्पयुत्ताति नत्थि। ते चतूहि खन्धेहि एकेनायतनेन सत्तहि धातूहि विप्पयुत्ता, एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्ता। एवं इद्धिपादकुसलादिपदेसुपि योजना।
तत्थ रूपक्खन्धेन विञ्ञाणस्सेव तीहिपि असङ्गहितत्ता तस्स तीहि वेदनादीहि सम्पयोगो, इतरेहि च विप्पयोगो ञातब्बो। सेसं सुविञ्ञेय्यमेव। अयं असङ्गहितेनसम्पयुत्तविप्पयुत्तपदे नयो।

विप्पयुत्तेनसङ्गहितासङ्गहितपदत्थवण्णना

विप्पयुत्तेनसङ्गहितासङ्गहितपदे पन यानि पदानि केवलानं सारम्मणानं, अनारम्मणानं वा धम्मानं पकासकानि च सभावजातिभूमिकालसन्तानवसेन भिन्नताय केहिचि अरूपक्खन्धेहि विप्पयुत्तानं अनारम्मणधम्ममिस्सारूपक्खन्धानं पकासकानि दुक्खसच्चअब्याकतपरित्तअतीतअज्झत्तादिपदानि, तेसमेव निद्देसो इतरेसं धम्मायतनजीवितिन्द्रियनामरूपसळायतनजातिजरामरणअज्झत्तबहिद्धाअनिदस्सनअप्पटिघनहेतुआदीनं तेसं केनचि विप्पयोगासम्भवा। इदं हेत्थ लक्खणं – ये धम्मा पठमं उद्धटपदेन विप्पयुत्ता, तेसं खन्धादीहि सङ्गहो, असङ्गहो च वुच्चति।
तत्रायं नयो – रूपक्खन्धेन ये धम्मा विप्पयुत्ता, ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि अट्ठहि धातूहि सङ्गहिता, एकेन खन्धेन दसहि आयतनधातूहि असङ्गहिता। दुक्खसच्चेन ये धम्मा विप्पयुत्ता, ते धम्मा चतूहि खन्धेहि द्वीहायतनेहि द्वीहि धातूहि सङ्गहिता। तत्थ दुक्खसच्चेन विप्पयुत्ता नाम लोकुत्तरचित्तचेतसिकानि, ते च धम्मा वेदनाक्खन्धादिचतुक्खन्धेहि मनोविञ्ञाणधम्मधातुवसेन द्वीहि धातूहि सङ्गहिताति। सेसं सुविञ्ञेय्यमेव। अयं विप्पयुत्तेनसङ्गहितासङ्गहितपदे नयो। अयमेत्थ सङ्खेपतो विभङ्गनयेन सद्धिं अत्थनिच्छयो, वित्थारो पन धातुकथापाळिअट्ठकथासु (धातु॰ १२; धातु॰ अट्ठ॰ १-२) गहेतब्बोति।
मोहविच्छेदनिया अभिधम्ममातिकत्थवण्णनाय
धातुकथामातिकत्थवण्णना निट्ठिता।