२४. चतुवीसतिमो परिच्छेदो
पच्चयनिद्देसवण्णना
१३९५. इदानि नेसं पच्चयविधिं दस्सेतुं ‘‘येस’’न्तिआदि आरद्धम्।
पटिच्च एनं फलमेति पवत्तति, तिट्ठति, उप्पज्जति वाति पच्चयो, हिनोति पतिट्ठाति एत्थाति हेतु, अनेकत्थत्ता धातुसद्दानं हि-सद्दो मूल-सद्दो विय पतिट्ठत्थो वेदितब्बो, हिनोति वा एतेन कम्मनिदानभूतेन उद्धं ओजं अतिहरन्तेन मूलेन विय पादपो तप्पच्चयं फलं गच्छति विरुळ्हिं आपज्जतीति हेतु, हेतु च सो मूलट्ठेन, पच्चयो च उपकारकट्ठेनाति हेतुपच्चयो, हेतु हुत्वा पच्चयो हेतुभावेन पच्चयोति अत्थो।
एवं आरम्मणपच्चयादीसु दट्ठब्बम्। स्वायं पटिसन्धियं कम्मसमुट्ठानानं, पवत्तियं चित्तसमुट्ठानानं रूपानं, उभयत्थ सहजातनामधम्मानञ्च पच्चयो। सब्बलोकियलोकुत्तरन्ति इमिना पञ्ञत्तियापि लोके विदितभावेन लोकियपदेन सङ्गहितत्ता रूपादिभेदेसु छब्बिधेसु सङ्खतासङ्खतपञ्ञत्तिधम्मेसु न कोचि धम्मो आरम्मणपच्चयो न होतीति दस्सेति। तेनेव ‘‘यं यं धम्मं आरब्भा’’ति अनियतो कतोति। ननु च ‘‘यं यं धम्म’’न्ति (पट्ठा॰ १.१.२-३) वुत्तत्ता पञ्ञत्तिया गहणं न होतीति? नायं दोसो धम्मसद्दस्स ञेय्यवचनत्ता। आरब्भाति आलम्बित्वा, गहेत्वाति अत्थो। उप्पज्जन्तीति इदं निदस्सनमत्तम्। ते पन तं आरब्भ उप्पज्जन्ति चेव तिट्ठन्ति च। यथा हि दुब्बलो पुरिसो दण्डं वा रज्जुं वा आलम्बित्वा उट्ठहति चेव तिट्ठति च, एवं चित्तचेतसिका धम्मा रूपादिआरम्मणं आलम्बित्वा उप्पज्जन्ति चेव तिट्ठन्ति चाति।
जेट्ठकट्ठेन उपकारको धम्मो अधिपतिपच्चयो। जेट्ठकट्ठेनाति च पमुखभावेन। अत्ताधीनानञ्हि पतिभूतो धम्मो अधिपतीति सो तेसं पमुखभावेन पवत्तति। ‘‘छन्दाधिपति छन्दसम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो’’तिआदिवचनतो छन्दादयो चत्तारो धम्मा सहजातनामरूपानं सहजाताधिपतीति दस्सेन्तो आह ‘‘तत्थ सहजाताधिपती’’तिआदि। ‘‘छन्दवतो किं नाम कम्मं न सिज्झती’’तिआदिकं पुरिमाभिसङ्खारूपनिस्सयं लभित्वा उप्पज्जमाने चित्तुप्पादे छन्दादयो धुरभूता जेट्ठकभूता सम्पयुत्तधम्मे, तंसमुट्ठानरूपे च साधयमाना वसे वत्तयमाना हुत्वा पवत्तन्ति, ते च तेसं वसेन वत्तन्ति हीनादिभावेन तदनुवत्तनतो। तेन ते अधिपतिपच्चया होन्ति, नो च खो एकतो। यदा हि छन्दं धुरं छन्दं जेट्ठकं कत्वा चित्तं पवत्तति, तदा छन्दोव अधिपति, न इतरे। एस नयो सेसेसुपि। अधिपतिभावोपि हि नेसं अत्तनो पवत्तिनिवारके अभिभुय्य पवत्तनतो होति। अवसेसन्ति यथावुत्तानं तेसं गरुकातब्बताभावतो, गरुकतस्सेव च आरम्मणाधिपतिभाववचनतो। वुत्तञ्हेतं ‘‘यं यं धम्मं गरुं कत्वा ये ये धम्मा उप्पज्जन्ति चित्तचेतसिका धम्मा, ते ते धम्मा तेसं तेसं धम्मानं अधिपतिपच्चयेन पच्चयो’’ति (पट्ठा॰ १.१.३)। तत्थ गरुं कत्वाति गरुकारचित्तीकारवसेन वा अस्सादनवसेन वा गरुं भारिकं लद्धब्बं अनवञ्ञातं कत्वा। गरुकातब्बञ्हि आरम्मणं तन्निन्नपोणपब्भारानं अस्सादनपच्चवेक्खणमग्गफलानं अत्तनो वसे वत्तयमानं विय पच्चयो होति, तस्मा अयं अत्ताधीनानं पतिभावेन उपकारकत्ता अधिपतिपच्चयो दट्ठब्बो।
अन्तरयतीति अन्तरं, ब्यवधायकन्ति अत्थो, नास्स अन्तरं विज्जतीति अनन्तरो, सोयेव पच्चयोति अनन्तरपच्चयो, अनन्तरभावेन उपकारको धम्मोति अधिप्पायो। अनन्तरनिरुद्धाति अत्तनो निरोधानन्तरं अनुरूपचित्तुप्पादस्स उप्पत्तिपच्चयभावेन तस्स उप्पत्तिया पुरिमभागे अनन्तरं हुत्वा निरुद्धा, रूपधम्मा पन अनन्तरपच्चया नत्थि।
समनन्तरभावेन उपकारको धम्मो समनन्तरपच्चयो, तथा समनन्तरपच्चयोपीति ठपेत्वा उपसग्गमत्तं न एत्थ कोचि विसेसो। यो हि अनन्तरपच्चयो, सोव समनन्तरपच्चयोति। पुरिमपच्छिमानञ्हि अनन्तरुप्पादभावतो निरन्तरुप्पादनसमत्थता अनन्तरपच्चयता, रूपकलापानं विय सण्ठानाभावतो पच्चयपच्चयुप्पन्नानं सहट्ठानाभावतो च ‘‘इदमितो उद्धं हेट्ठा तिरिय’’न्ति विभागाभावा अत्तनो एकत्तमिव उपनेत्वा सुट्ठु अनन्तरभावेन उप्पादेतुं समत्थता समनन्तरपच्चयता, तस्मा धम्मतो अविसेसेपि विनेय्यवसेन ब्यञ्जनत्थमत्ततो विसेसं गहेत्वा तेसं विसुं देसना कता। यम्पि ‘‘अत्थानन्तरताय अनन्तरपच्चयो, कालानन्तरताय समनन्तरपच्चयो’’ति आचरियानं मतं, तं ‘‘निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनं कुसलं फलसमापत्तिया समनन्तरपच्चयेन पच्चयो’’तिआदीहि (पट्ठा॰ १.१.४१८) विरुज्झतीतिआदिना पटिक्खित्तम्।
उप्पज्जमानोव सहुप्पादनवसेन उपकारको धम्मो सहजातपच्चयो पकासस्स पदीपो विय, सो पनायं ‘‘चित्तचेतसिका धम्मा अञ्ञमञ्ञं, सहजातरूपानञ्च, महाभूता अञ्ञमञ्ञं, उपादारूपानञ्च, पटिसन्धिक्खणे वत्थुविपाका अञ्ञमञ्ञ’’न्ति च तिविधो होति, तस्मा वुत्तं ‘‘चित्तचेतसिका’’तिआदि। यम्पि हि पाळियं अरूपक्खन्धादिवसेनस्स छब्बिधतं वुत्तं, तम्पि एत्थेव सङ्गहितम्। यो पनेत्थ सेसरूपधम्मानं, उभयत्थ वत्थुनो च पवत्तिया अरूपधम्मानं, उपादारूपानञ्च अञ्ञमञ्ञं महाभूतानं सहजातपच्चयत्ताभावो, सो पच्चयभावसामत्थियविसेसायोगतोति दट्ठब्बम्।
अञ्ञमञ्ञं उप्पादनुपत्थम्भनभावेन अत्तनो उपकारकस्स उपकारको धम्मो अञ्ञमञ्ञपच्चयो। अञ्ञमञ्ञुपत्थम्भकतिदण्डकं विय उपकारकता च अञ्ञमञ्ञतावसेनेव दट्ठब्बा, न सहजातादिवसेन। सहजातादिपच्चयो होन्तोयेव हि कोचि कस्सचि अञ्ञमञ्ञपच्चयो न होति चित्तचेतसिकानं चित्तजरूपे सति, महाभूतानं उपादारूपे सति अञ्ञमञ्ञपच्चयत्ताभावतो। यथाह ‘‘चत्तारो खन्धा अरूपिनो अञ्ञमञ्ञपच्चयेन पच्चयो, चत्तारो महाभूता…पे॰… ओक्कन्तिक्खणे नामरूपं अञ्ञमञ्ञपच्चयेन पच्चयो’’ति (पट्ठा॰ १.१.७)। आचरियेन पन पच्चयुप्पन्नधम्मे अपरामसित्वा वुच्चमानत्ता अविसेसेन वुत्तं ‘‘तथा अञ्ञमञ्ञपच्चयो’’ति।
तरुआदीनं पथवी विय अधिट्ठानाकारेन, चित्तकम्मादीनं पटादयो विय च निस्सयाकारेन उपकारको धम्मो निस्सयपच्चयो। वत्थुरूपानीति सत्तन्नं विञ्ञाणधातूनं अधिट्ठानाकारेन निस्सयपच्चयभूतानि वत्थुरूपानि। महाभूता चित्तचेतसिका चाति अञ्ञमञ्ञं, उपादारूपानञ्च तथेव निस्सयभूतानि महाभूतानि अञ्ञमञ्ञं, सहजातरूपानञ्च निस्सयाकारेन पच्चयानि चित्तचेतसिकानि, तदधीनवुत्तिताय अत्तनो फलेन निस्सितो न पटिक्खित्तोति निस्सयो।
यथा पन भुसो आयासो उपायासो, एवं भुसो निस्सयो उपनिस्सयो, बलवकारणन्ति अत्थो, तस्मा बलवकारणभावेन उपकारको धम्मो उपनिस्सयपच्चयोति वेदितब्बो। सो आरम्मणूपनिस्सयो अनन्तरूपनिस्सयो पकतूपनिस्सयोति तिविधोति आह ‘‘आरम्मणा’’तिआदि। तत्थ –
‘‘दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा तं गरुं कत्वा पच्चवेक्खति, पुब्बे सुचिण्णानि गरुं कत्वा पच्चवेक्खति, झाना वुट्ठहित्वा झानं गरुं कत्वा पच्चवेक्खति, सेखा गोत्रभुं गरुं कत्वा पच्चवेक्खन्ति, वोदानं गरुं कत्वा पच्चवेक्खन्ति, सेखा मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ती’’ति (पट्ठा॰ १.१.४२३) –
एवमादिना नयेन आरम्मणूपनिस्सयो ताव आरम्मणाधिपतिना सद्धिं नानत्तं अकत्वाव विभत्तो। तेनाह ‘‘आरम्मणूपनिस्सयो आरम्मणाधिपतियेवा’’ति। किञ्चापि नानत्तं अकत्वा विभत्तो, तथापि अयं तेसं विसेसो – यं आरम्मणं गरुं कत्वा चित्तचेतसिका उप्पज्जन्ति, तं नियमतो तेसं आरम्मणेसु बलवारम्मणं होति। इति गरुकातब्बमत्तट्ठेन आरम्मणाधिपति, बलवकारणट्ठेन आरम्मणूपनिस्सयोति च एवमेतेसं नानत्तं वेदितब्बम्।
अनन्तरूपनिस्सयोपि ‘‘पुरिमा पुरिमा कुसला खन्धा पच्छिमानं पच्छिमानं कुसलानं खन्धानं उपनिस्सयपच्चयेन पच्चयो’’तिआदिना (पट्ठा॰ १.१.४२३) नयेन अनन्तरपच्चयेन सद्धिं नानत्तं अकत्वाव विभत्तोति आह ‘‘अनन्तरूपनिस्सयो पन अनन्तरपच्चयोवा’’ति। एवं सन्तेपि अत्तनो अनन्तरा अनुरूपचित्तुप्पादवसेन अनन्तरपच्चयो, बलवकारणवसेन अनन्तरूपनिस्सयपच्चयोति एवमेतेसं नानत्तं वेदितब्बम्।
पकतिया एव पच्चयन्तररहितेन अत्तनो सभावेनेव उपनिस्सयो पकतूपनिस्सयो, आरम्मणअनन्तरेहि अमिस्सोव पुथगेव कोचि उपनिस्सयोति वुत्तं होति। अथ वा पकतो उपनिस्सयो पकतूपनिस्सयो। पकतोति चेत्थ प-कारो उपसग्गो, सो अत्तनो फलस्स उप्पादनसमत्थभावेन सन्ताने निप्फादितभावं, उपसेवितभावञ्च दीपेति, तस्मा अत्तनो सन्ताने निप्फन्नो वा कायिकसुखदुक्खसद्धासीलादि उपसेवितो वा उतुभोजनादि पकतूपनिस्सयोति अत्थो। उपसेवनञ्चेत्थ दुविधं उपयोगोपसेवनं आरम्मणूपसेवनञ्च। एवञ्च कत्वा अनागतस्सापि उपनिस्सयपच्चयता लद्धा होति। कायिकसुख…पे॰… यो चाति एत्थ कायिकसुखदुक्खानि रागसद्धादीनं, उतुभोजनादयो चित्तसमाधानादीनं, सद्धासीलादयो सद्धासीलादीनञ्च उपनिस्सया होन्ति। आदि-सद्देन यं यं उपनिस्साय यस्स यस्स सम्भवो, तं तं तस्स तस्स उपनिस्सयपच्चयभूतं सङ्गण्हाति। पच्चयमहापदेसो हेस, यदिदं उपनिस्सयपच्चयोति।
पच्चयुप्पन्नतो पठमतरं उप्पज्जित्वा वत्तमानभावेन उपकारको धम्मो पुरेजातपच्चयो। सो च रूपधम्मोव समानो अरूपधम्मस्सेव होति। तेनाह ‘‘वत्थुपुरेजातो नामा’’तिआदि। यथा चेत्थ ‘‘वत्थुरूपानी’’ति हदयवत्थुनोपि गहणं, एवं ‘‘रूपादीनी’’तिआदि-ग्गहणेन धम्मारम्मणस्सापि गहणं दट्ठब्बम्। ननु च पञ्चारम्मणानेव आरम्मणपुरेजातभावेन आगतानीति? सच्चं आगतानि, पञ्हावारे पन ‘‘सेखा वा पुथुज्जना वा चक्खुं अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ती’’तिआदिना (पट्ठा॰ १.१.४२४) अविसेसेन पच्चुप्पन्नचक्खादीनम्पि गहितत्ता धम्मारम्मणस्स आरम्मणपुरेजातभावो न सक्का पटिबाहितुम्। अत्थतोपि हेतं सिद्धं ‘‘यं यं पच्चुप्पन्नं आरम्मणं गहेत्वा मनोद्वारे चित्तं पवत्तति, तं तस्स आरम्मणपुरेजातं होती’’ति। एत्थ च निस्सयारम्मणाकारादीहि विसिट्ठा पुरेजातभावेन विना उपकारभावं अगच्छन्तानं वत्थारम्मणानं पुरेजाताकारेन उपकारकता पुरेजातपच्चयताति अयमस्स निस्सयारम्मणपच्चयताहि विसेसो।
गिज्झपोतकसरीरानं आहारासा चेतना विय पुरेजातानं रूपानं उपत्थम्भकभावेन उपकारको धम्मो पच्छाजातपच्चयो। मनोसञ्चेतनाहारवसेन हि पच्छाजातचित्तचेतसिकेहि विना सन्तानट्ठितिहेतुभावं अगच्छन्तानं पच्छाजाताकारेन चित्तचेतसिकानं उपकारकता विप्पयुत्ताकारादीहि विसिट्ठा पच्छाजातपच्चयताति एवं सब्बपच्चयानं पच्चयन्तराकारविसिट्ठा उपकारकता दट्ठब्बा। सो पन ‘‘पच्छाजाता चित्तचेतसिका धम्मा पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो’’ति (पट्ठा॰ १.१.११) आगतत्ता एकविधोति आह ‘‘चित्तचेतसिकावा’’ति।
पुरिमपुरिमपरिचितगन्थो विय उत्तरुत्तरस्स गन्थस्स कुसलादिभावेन अत्तसदिसपगुणबलवभावविसिट्ठं अत्तसजातियतागाहकं आसेवनं, तेन पच्चया सजातियधम्माव आसेवनपच्चयो। भिन्नजातिका हि भिन्नजातिकानं आसेवनगुणेन पगुणबलवभावविसिट्ठं कुसलादिभावसङ्खातं अत्तनो गतिं गाहापेतुं न सक्कोन्ति, न च सयं ततो गण्हन्ति। ते पन अनन्तरातीतानि लोकियकुसलाकुसलानि चेव अनावज्जनकिरियाजवनानि चाति आह ‘‘ठपेत्वा आवज्जनद्वय’’न्तिआदि। ‘‘न मग्गपच्चया आसेवने एक’’न्ति (पट्ठा॰ १.१.२२१) वचनतो अहेतुककिरियासु हसितुप्पादस्सेव आसेवनभावेन, आवज्जनद्वयं आसेवनपच्चयो न होति, लोकुत्तरम्पि कुसलं भिन्नजातिकस्सेव फलस्स पुरेचरत्ता न तेन, आसेवनगुणं गण्हापेति, विपाकाब्याकतम्पि कम्मवसेन । विपाकभावप्पत्तं कम्मपरिणामितं कम्मवेगक्खित्तं पतितं विय हुत्वा पवत्तमानं अत्तनो सभावं गाहेत्वा परिभावेत्वा नेव अञ्ञविपाकं पवत्तेति, न च पुरिमविपाकानुभावं गहेत्वा उप्पज्जति। लोकुत्तरविपाकम्पि हि किञ्चापि जवनवसेन उप्पज्जति, आसेवनगुणं पन गण्हाति, न च अञ्ञं गाहापेति। यम्पि ‘‘आसेवनविनिमुत्तं जवनं नत्थी’’ति आचरियधम्मपालत्थेरेन वुत्तं, तम्पि ‘‘येभुय्यवसेन वुत्त’’न्ति विञ्ञायति, इतरथा पन आचरियस्स असमपेक्खिताविधायकत्तप्पसङ्गतो। तथा हि वुत्तं पट्ठानट्ठकथायं ‘‘लोकुत्तरो पन आसेवनपच्चयो नाम नत्थी’’ति (पट्ठा॰ अट्ठ॰ १.१२)। मग्गो पन गोत्रभुतो आसेवनं न गण्हातीति नत्थि भूमिआदिवसेन नानाजातिकताय अनधिप्पेतत्ता। तथा हि वुत्तं पट्ठाने ‘‘गोत्रभु मग्गस्स आसेवनपच्चयेन पच्चयो, वोदानं मग्गस्स आसेवनपच्चयेन पच्चयो’’ति (पट्ठा॰ १.१.४२६)।
चित्तप्पयोगसङ्खातआयूहनकिरियाभावेन सहजातानं, नानक्खणिकानञ्च उपकारको धम्मो कम्मपच्चयो । कम्मन्ति हि चेतना वुच्चति, सा च आयूहनब्यापारा। पच्चयुप्पन्नेन सह उप्पन्ना सहजाता, पच्चयुप्पन्नतो नानक्खणे भवा नानक्खणिका। सहजाता लोकियलोकुत्तरा चेतनाति सम्बन्धो। सा सहजातनामानं, तंसमुट्ठानानञ्च रूपानं पच्चयो, इतरा पन विपाककटत्तारूपानन्ति दट्ठब्बम्। सासवकुसलाकुसलचेतनाति अत्तनो उप्पादविसिट्ठे सन्ताने सेसपच्चयसमागमे पवत्तमानानं विपाककटत्तारूपानं सन्तानविसेसनकिरियाभावेन उपकारिका कामरूपारूपकुसलचेतना, अकुसलचेतना च। तस्सा हि तथा किरियाभावेन पवत्तत्ता तेसं पवत्ति, न अञ्ञथा। इतरा पन सहजातानं आयूहनकिरियाभावेन पवत्तमाना उपकारिकाति वत्तब्बम्। अवधारणेन पनेत्थ चेतनासम्पयुत्तं अभिज्झादिकम्मं पटिक्खिपति सतिपि विपाकधम्मसभावे चेतनावज्जानं अतंसभावत्ता। अनासव…पे॰… पच्चयोति इमिना लोकियकुसलचेतनाय विसेसमत्तं दस्सेति, न नानक्खणिककम्मपच्चयताभावम्। एवञ्च कत्वा वुत्तं अट्ठकथायं ‘‘अरूपावचरचेतना, पन लोकुत्तरचेतना च उप्पज्जित्वा निरुद्धा अत्तनो अत्तनो विपाकक्खन्धानं नानक्खणिककम्मपच्चयेन पच्चयो’’ति।
अत्तनो निरुस्साहसन्तभावेन सहजातनामरूपानं निरुस्साहसन्तभावाय उपकारका अरूपधम्माव विपाकपच्चयो। तेनाह ‘‘विपाकचित्तचेतसिका’’ति। ते हि पयोगेन असाधेतब्बताय कम्मस्स कतत्ता निप्फज्जनमत्ततो निरुस्साहसन्तभावा होन्ति, न किलेसवूपसमसन्तभावा । निरुस्साहसन्तभावतो एव हि भवङ्गादयो दुविञ्ञेय्या। पञ्चद्वारेपि हि जवनप्पवत्तियाव रूपादीनं गहितता विञ्ञायति। अभिनिपातसम्पटिच्छनसन्तीरणमत्ता पन विपाका दुविञ्ञेय्या एव।
रूपारूपानं उपत्थम्भकट्ठेन उपकारो आहारपच्चयो। सतिपि हि जनकभावे उपत्थम्भकत्तमेव आहारस्स पधानकिच्चं, जनयन्तोपि च आहारो अविच्छेदवसेन उपत्थम्भेन्तोव जनेतीति उपत्थम्भनभावोव आहारभावोति। तत्थ कबळीकारो आहारो रूपकायस्सेव उपत्थम्भको, सेसा तयो रूपारूपकायस्स। न केवलञ्हि ते नामधम्मानमेव अविच्छेदहेतुका, अथ खो पटिसन्धियं कटत्तारूपानं, पवत्ते चित्तजरूपानम्पि।
तेसु तेसु किच्चेसु पच्चयुप्पन्नधम्मेहि अत्तानं अनुवत्तापनकसङ्खातआधिपच्चट्ठेन पच्चयो इन्द्रियपच्चयो। अधिपतिपच्चयधम्मानञ्हि पवत्तिविनिवारके अभिभवित्वा पवत्तनेन गरुभावो अधिपतियट्ठो, इन्द्रियानं पन दस्सनादिकिच्चेसु चक्खुविञ्ञाणादीहि, जीवने कम्मजरूपेहि, अरूपधम्मेहि च जीवन्तेहि सुखितादिभावेसु सुखितादीहि अधिमोक्खपग्गहउपट्ठानाविक्खेपप्पजाननेसु ‘‘अनञ्ञातं ञस्सामी’’ति पवत्तियं आजानने, अञ्ञाताविभावे च सद्धादिसहजातेहीति एवं तंतंकिच्चेसु चक्खादिपच्चयेहि धम्मेहि चक्खादीनं अनुवत्तनियतामत्तं इन्द्रियानं आधिपच्चट्ठोति अयमेव तेसं विसेसो। रूपसत्तक-ग्गहणेन चक्खादीनि पञ्च, इत्थिपुरिसिन्द्रियद्वयञ्च दस्सेति। जीवितिन्द्रियं पन अरूपजीवितिन्द्रियेन सद्धिं एकतो कत्वा जीवित-ग्गहणेन गहितम्। एवञ्हि द्वावीसति इन्द्रियानि होन्ति। ‘‘अनादिमति संसारे अनञ्ञातं असच्छिकतं चतुसच्चधम्मं, निब्बानमेव वा ञस्सामी’’ति पवत्तस्स इन्द्रियं अनञ्ञातञ्ञस्सामीतिन्द्रियं, पठममग्गञाणम्। आजानतो पठममग्गेन दिट्ठमरियादं अनतिक्कमित्वा जानतो इन्द्रियं अञ्ञिन्द्रियं, सोतापत्तिफलतो याव अरहत्तमग्गा छसु ञाणं, अञ्ञाताविनो चतूसु सच्चेसु परिनिट्ठितकिच्चस्स इन्द्रियं अञ्ञाताविन्द्रियं, अरहत्तफलञाणम्। पठमं परियायतो इन्द्रियत्तं सन्धाय रूपसत्तक-ग्गहणेन गहेत्वापि पुन कथञ्चि उपकारकत्ताभावतो इत्थिपुरिसिन्द्रियानं एत्थ अग्गहणं दस्सेतुं ‘‘तेसू’’तिआदि वुत्तम्। तानि हि येभुय्येन लिङ्गादीहि अनुवत्तियमानानिपि पच्चयभावतो नानुवत्तीयन्तीति वुत्तोवायमत्थो।
आरम्मणूपनिज्झानलक्खणूपनिज्झानवसेन उपगन्त्वा आरम्मणनिज्झानं झानपच्चयता, सो च वितक्कादीनमेव आवेणिको सभावोति आह ‘‘झानपच्चयो’’तिआदि। ते पन पटिसन्धियं कटत्तारूपानं, पवत्ते चित्तजरूपानं, उभयत्थ नामधम्मानञ्च पच्चयाति दट्ठब्बम्।
सुगतितो, दुग्गतितो, कुसलतो, अकुसलतो वा निय्यानट्ठेन सहजातानं उपकारकता मग्गपच्चयता, सा च सम्मादिट्ठादीनन्ति आह ‘‘मग्गपच्चयो’’तिआदि। सङ्कप्प-ग्गहणेन सम्मासङ्कप्पं, मिच्छासङ्कप्पञ्च दस्सेति। एवं सेसेसुपि। मिच्छासङ्कप्पादयो हि अपायमग्गङ्गा, मिच्छासतिमिच्छावाचादयो चेत्थ तथापवत्तचित्तुप्पादा, चेतना च, अयम्पि झानपच्चये वुत्तानमेव पच्चयुप्पन्नानं पच्चयोति दट्ठब्बम्।
परमत्थेन भिन्नानम्पि एकीभावगतानं विय एकुप्पादादिभावसङ्खातसम्पयोगलक्खणेन उपकारकता सम्पयुत्तपच्चयता, सा च नामधम्मानमेव, न रूपधम्मानन्ति आह ‘‘सम्पयुत्तपच्चयो’’तिआदि।
अञ्ञमञ्ञसम्बन्धताय युत्तानम्पि समानानं विप्पयुत्तभावेन विसंसट्ठताय नानत्तूपगमनेन उपकारकता विप्पयुत्तपच्चयता, सा च वत्थूनं, चित्तचेतसिकानमेव वाति आह ‘‘विप्पयुत्तपच्चयो’’तिआदि। छ वत्थूनि हि सत्तन्नं विञ्ञाणानं यथारहं पटिसन्धियं, पवत्ते, चित्तचेतसिका पटिसन्धियं कटत्तारूपानं, पवत्तियं चित्तसमुट्ठानानञ्च विप्पयुत्तपच्चयो। वत्थुपुरेजातानीति इदं चक्खादिवत्थुवसेनेव वुत्तं, हदयवत्थु पन पटिसन्धियम्पि पच्चयभावतो सहजातम्पि लब्भति। वुत्तम्पि हेतं अब्याकतपदस्स सहजातविभङ्गे ‘‘पटिसन्धिक्खणे विपाकाब्याकता खन्धा कटत्तारूपानं, खन्धा वत्थुस्स, वत्थु खन्धानं विप्पयुत्तपच्चयेन पच्चयो’’ति। तथा पच्छाजाता चित्तचेतसिकाति च चक्खुविञ्ञाणादिवसेनेव वुत्तं, ‘‘सहजाता कुसला खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो’’तिआदिवचनतो (पट्ठा॰ १.१.४३४) पन सहजातापि लब्भन्ति। एवञ्च कत्वा वुत्तं अट्ठकथायं ‘‘विप्पयुत्तपच्चयो सहजातपुरेजातपच्छाजातवसेन तिविधो’’ति। अयं पन रूपधम्मो समानो रूपधम्मस्स पच्चयो न होति सम्पयोगासङ्काय अभावतो।
येसञ्हि नामानं चक्खादीनं अब्भन्तरतो निक्खमन्तानं विय पवत्ति, रूपानञ्च नामसन्निस्सयेनेव उप्पज्जमानानं सम्पयोगासङ्का होति, तेसमेव विप्पयुत्तपच्चयता वुत्ता। रूपानं पन रूपेहि सासङ्का नत्थि, वत्थुसन्निस्सयेनेव च जायन्तानं नामानं विसयमत्तं आरम्मणन्ति तेनापि तेसं सम्पयोगासङ्का नत्थि। पच्चुप्पन्नसभावेन अत्थिभावेन तादिसस्सेव धम्मस्स उपत्थम्भकत्तेन उपकारकता अत्थिपच्चयता। सतिपि हि जनकत्ते ठितियंयेव सातिसयो अत्थिपच्चयानं ब्यापारोति उपत्थम्भकता तेसं गहिता, ते च रूपजीवितिन्द्रियादीनेवाति आह ‘‘अत्थिपच्चयो’’तिआदि। रूपजीवितिन्द्रियञ्हि कटत्तारूपानं, कबळीकाराहारो इमस्स कायस्स , आरम्मणपुरेजातानि चित्तचेतसिकानं निस्सयपच्चये वुत्तधम्मा, तत्थेव वुत्तपच्चयुप्पन्नञ्च अत्थिपच्चयो। निस्सयपच्चये वुत्तधम्माति च वत्थुरूपमहाभूतचित्तचेतसिकानं धम्मसामञ्ञेनेव गहणं, न निस्सयपच्चयभावीनंयेव। पच्छाजातानम्पि चित्तचेतसिकानं पुरेजातस्स कायस्स पञ्हावारे पच्चयभावेन निद्दिट्ठत्ता। एत्थ च अत्थिभावाभावेन अनुपकारकानमेव अत्थिभावेन उपकारकताय अत्थिपच्चयताभावतो नत्थि निब्बानस्स सब्बदा भाविनो अत्थिपच्चयता, उप्पादादियुत्तानं वा नत्थिभावोपकारताविरुद्धो उपकारकभावो अत्थिपच्चयताति न तस्स तप्पच्चयत्तप्पसङ्गो।
नत्थिपच्चयोतिआदीसु अनन्तरतामत्तेन, चित्तनियामकभावेन वा उपकारकता अनन्तरपच्चयता। एकस्मिं फस्सादिधम्मसमुदाये पवत्तमाने दुतियस्स अभावतो अत्तनो ठितिया ओकासमलभन्तानं अनन्तरं उप्पज्जमानकचित्तचेतसिकानं ओकासदानवसेन उपकारकता नत्थिपच्चयता। अत्तनो सभावाविगमेन अप्पवत्तमानानं विगतभावेन उपकारकता विगतपच्चयता। अत्थतो पन द्विन्नम्पि अनन्तरपच्चयभावीधम्मत्ता अविसेसो वुत्तो। सभावतामत्तेन उपकारकता अत्थिपच्चयता, निरोधानुपगमनवसेन उपकारकता अविगतपच्चयताति पच्चयविसेसो तेसं धम्माविसेसेपि वेदितब्बो। धम्मानञ्हि समत्थताविसेसं सब्बाकारेन ञत्वा भगवता चतुवीसतिपच्चया देसिताति भगवति सद्धाय ‘‘एवं विसेसा एते धम्मा’’ति सुतमयञाणं उप्पादेत्वा चिन्ताभावनामयञाणेहि तदभिसमयाय योगो करणीयो। अविसेसेपि धम्मसामत्थियस्स तथा तथा विनेतब्बपुग्गलानं वसेन हेट्ठा वुत्तोपि पच्चयो पुन पकारन्तरेन वुच्चति यथा अहेतुकदुकं वत्वापि हेतुविप्पयुत्तदुकं वियाति दट्ठब्बम्।
यस्मा महाभूता अञ्ञमञ्ञं, उपादारूपानञ्च सहजातपच्चया, महाभूता अञ्ञमञ्ञं अञ्ञमञ्ञनिस्सयपच्चया, उपादारूपानं निस्सयपच्चयाव, कबळीकारो आहारो इमस्स कायस्स आहारपच्चयो, महाभूता अञ्ञमञ्ञं, उपादारूपानञ्च जीवितिन्द्रियं कटत्तारूपानञ्च अत्थिअविगतइन्द्रियपच्चया, तस्मा वुत्तं ‘‘रूपं रूपस्स…पे॰… सत्तधा पच्चयो होती’’ति।
रूपं अरूपस्सातिआदीसुपि हेट्ठा वुत्तपच्चयुप्पन्नधम्मे सुट्ठु उपलक्खेत्वा पच्चयो योजेतब्बो। रूपं रूपारूपस्साति नत्थीति इदं सहजातपच्चयभूतम्पि रूपं रूपारूपद्वयस्स पच्चयभावेन अनागतन्ति कत्वा वुत्तम्।
सब्बेसं पच्चयानं आरम्मणपच्चये उपनिस्सयपच्चये, सहजातनानक्खणिकचेतनाय कम्मपच्चये, सहजातपुरेजातपच्छाजातादिभेदस्स अत्थिपच्चये च समोधानतो सब्बेपि पच्चया सङ्खेपतो चतुब्बिधायेवाति दस्सेन्तो आह ‘‘सब्बे पनिमे’’तिआदि।
इति अभिधम्मत्थविकासिनिया नाम
अभिधम्मावतारसंवण्णनाय
पच्चयनिद्देसवण्णना निट्ठिता।
निगमनकथावण्णना
१४००-२. सब्बधम्मेसु अप्पटिहतगतिताय सुन्दरा मति इमस्साति सुमति, तस्स सुमतिस्स भगवतो मतिविचारं ञाणचारं बोधेतीति सुमतिमतिविचारबोधनो। विरुद्धा मति येसं ते विमतिनो, विरुद्धा मतीति च विरुद्धदस्सनन्ति अत्थो। तेसं विमोहं विनासेतीति विमतिविमोहविनासनो। यतो यस्मा नामतो सुमतिना भिक्खुना मानतो बहुमानेन आयाचितसम्मानतो आयाचितो हुत्वा सम्मा अवनतो सदायेव मतो अयं, ततो तस्मा मया रचितो अभिधम्मावतारो। तथा हि भावना साधूनं सम्भावना हितविभावना हितप्पकासनतो सदा तोसदाति योजना।
१४०३-१४. अयुत्तं वा विरुद्धं वाति एत्थ ‘‘अट्ठकथाय विमुखभूतं अयुत्तं नाम, पाळिया विमुखभूतं विरुद्ध’’न्ति वदन्ति। ब्यप्पथानन्ति च वाचनामग्गानन्ति अत्थो। तिविधाति एको ब्यप्पथो सद्दसम्पन्नो, न अत्थसम्पन्नो, एको अत्थसम्पन्नो, न सद्दसम्पन्नो, एको उभयसम्पन्नोति तिप्पकाराति अत्थो। हितमेव अत्थोति हितत्थो, तं अत्तनो कामेतीति हितत्थकामो। असंकिण्णकुलाकुलेहि असम्भिन्नकुलेहि संकिण्णे। केलासोयेव सिखरोति केलाससिखरो, सो हि हिमवतो चतुरासीतिया कूटसहस्सानं पामोक्खो रजतमयो महासिखरो। तदाकारेहि सब्बसेतेहि पासादेहि पटिमण्डितत्ता केलास…पे॰… मण्डितो। कण्हदासेनाति एवंनामकेन उपासकेन। पाचीनपासादेति पाचीनदिसाभागसन्निस्सिते पासादे। अयन्ति अयमभिधम्मावतारो।
निट्ठितायं अभिधम्मत्थविकासिनी नाम
अभिधम्मावतारसंवण्णना।
निगमनकथा
१.
रम्मे पुलत्थिनगरे नगराधिराजे,
रञ्ञा परक्कमभुजेन महाभुजेन।
कारापिते वसति जेतवने विहारे,
यो रम्महम्मियवरूपवनाभिरामे॥
२.
सम्पन्नसीलदमसंयमतोसितेहि,
सम्मानितो वसिगणेहि गुणाकरेहि।
पत्तो मुनिन्दवचनादिसु नेकगन्थ-
जातेसु चाचरियतं महितं विदूहि॥
३..
ञाणानुभावमिह यस्स च सूचयन्ती,
संवण्णना च विनयट्ठकथादिकानम्।
सारत्थदीपनिमुखा मधुरत्थसार-
सन्दीपनेन सुजनं परितोसयन्ती॥
४.
तस्सानुकम्पमवलम्बिय सारिपुत्त-
त्थेरस्स थामगतसारगुणाकरस्स।
यो सासने जिनवरस्स रतिं उळारं,
पप्पोति नन्दिपरिवेणनिवासवासी॥
५.
स साधयं सोतुहितं अनप्पकं,
सुमङ्गलोदीरितनामविस्सुतो।
अकाभिधम्मत्थविकासिनिं इमं,
पकासयन्तिं मधुरत्थसम्पदन्ति॥
अभिधम्मावतारटीका समत्ता।