२३. तेवीसतिमो परिच्छेदो

२३. तेवीसतिमो परिच्छेदो

किलेसप्पहानकथावण्णना

१३७५. इदानि इमिस्सायेव चतुत्थञाणाय ञाणदस्सनविसुद्धिया आनुभावविजाननत्थं येन ये धम्मा पहातब्बा, तेसं पहानञ्च अभिसमयकाले परिञ्ञादिकिच्चानि च दस्सेतुं ‘‘एतेसु येन ये धम्मा’’तिआदि आरद्धम्। ये धम्माति ये संकिलेसधम्मा। संयोजनादीसु खन्धेहि खन्धानं, फलेन कम्मस्स, दुक्खेन वा सत्तानं संयोजनट्ठेन बन्धनट्ठेन संयोजनानि। सम्पयुत्तधम्मानं विबाधनट्ठेन, उपतापनट्ठेन, संकिलिट्ठताय च किलेसा। अभिनिवेसादिवसेन मिच्छाविपरीतं पवत्तनतो मिच्छासभावाति मिच्छत्ता। लोके धम्मा, लोकपरियापन्ना धम्मा, लोकप्पवत्तियं सति अनुपरमधम्मत्ता वाति लोकधम्मा। मच्छेरस्स भावो, कम्मं वाति मच्छरियम्। विपरीतट्ठेन विपल्लासा। नामकायस्स च रूपकायस्स च गन्थनतो गन्था। अरियेहि अगन्तब्बा, अयुत्ता गतीति वा अगति। आसवन्तीति आसवा, आभवग्गतो सब्बमोकासलोकं, आगोत्रभुतो सब्बे धम्मे ब्यापेत्वा पवत्तन्तीति अत्थो, आसवन्ति संसारदुक्खन्ति वा आसवा, चक्खादीहि वा संवरासंवरद्वारेहि सत्तसन्ताने आसवन्ति वणतो यूसानि सन्दन्ति वियाति आसवा, आसवन्ति वा एतेहि चित्तानि विसयेसूति आसवा। संसारमहासागरप्पत्तिहननतो ओघा वियाति ओघा। हेट्ठा वुत्तनयेन योजनतो योगा। निवारेन्ति लोकियलोकुत्तरगुणविसेसाधिगमन्ति नीवरणानि। अनिच्चादिधम्मसभावं अतिक्कम्म परतो असभावतो आमसन्तीति परामासा। मण्डूकं पन्नगो विय आरम्मणं भुसं आदियन्तीति उपादानानि। अप्पहीनभावेन सत्तसन्ताने अनुसेन्ति मूसिकविसं विय अनुरूपकारणं लभित्वा उप्पज्जन्तीति अनुसया। चित्तस्स मलीनभावकरणट्ठेन मला। अकुसलकम्मानि च तानि दुग्गतीनं पथा चाति अकुसलकम्मपथा। इध पन कम्मपथभावं अप्पत्तानं तंसभावतो गहणं दट्ठब्बम्। चित्तं उप्पज्जति एत्थाति चित्तुप्पादो, चेतसिकरासि, अकुसलो च सो चित्तुप्पादो चाति अकुसलचित्तुप्पादो।
कामभवतो उपरिकोट्ठासभावतो ततियमग्गप्पत्तिया उद्धं भजितब्बतो, सेवितब्बतो चाति उद्धम्भागा, रूपारूपभवा, तेसं हितानि तत्थुप्पज्जनखन्धादियोजनतोति उद्धम्भागियानि, तानियेव संयोजनानीति उद्धम्भागियसंयोजनानि। रूपारूपभवतो हेट्ठिमकोट्ठासभावतो तत्थुप्पादकिलेसानं अप्पहीनभावेन ततियमग्गप्पत्तिया हेट्ठा भजितब्बतो वा अधोभागा, कामभवा, तेसं हितानि संयोजनानीति अधोभागियसंयोजनानीति।
इमेसु पन दससु रूपभवसंयोजनं, अरूपभवसंयोजनं, कामभवसंयोजनञ्च अत्थतो लोभोव, सक्कायदिट्ठिसीलब्बतपरामासापि दिट्ठियेव, तस्मा धम्मतो सत्त संयोजनानि।
मिच्छासङ्कप्पो मिच्छावायामो मिच्छासमाधीति तथा पवत्तानं वितक्कवीरियसमाधीनमधिवचनम्। मिच्छावाचादयो तयो तथा पवत्ता चेतना। मिच्छासति पन चित्तुप्पादो। मिच्छाञाणं तथा पवत्तो मोहो। मिच्छाविमुत्ति लोकथूपिकादीसु मोक्खोति पवत्तमिच्छागाहो।
कारणूपचारेनाति लाभहेतुको लाभो, अलाभहेतुको अलाभोतिआदिना कारियस्स कारणवसेन उपचरणेन। लोकधम्मग्गहणन्ति लोकधम्मग्गहणेन गहणम्।
आवासे मच्छरियं, आवासहेतुकं वा मच्छरियन्ति आवासमच्छरियम्। एवं कुलमच्छरियादीनिपि। तत्थ आवासोति विहारादि। कुलन्ति उपट्ठाककुलं, ञातिकुलञ्च। लाभोति पच्चयलाभोयेव। वण्णोति सरीरवण्णो च गुणवण्णो च। धम्मोति आगमो, अधिगमो च।
‘‘तयो’’ति वत्थुं अभिन्दित्वा वुत्तं, भिन्दित्वा च पन वुच्चमाने द्वादस होन्ति।
अभिसज्जनूपनय्हनवसेन पवत्तनतो अभिज्झाब्यापादानं कायगन्थता दट्ठब्बा। ‘‘इदमेव सच्चं मोघमञ्ञ’’न्ति एवं अवत्थुम्हि पवत्तो अभिनिवेसो इदंसच्चाभिनिवेसो। सीलब्बतपरामासइदंसच्चाभिनिवेसकायगन्था चेत्थ अत्थतो दिट्ठियेव, तस्मा धम्मतो तयो कायगन्था।
‘‘छन्ददोसमोहभयानी’’ति अगतिकारणत्ता वुत्तं, छन्दादीहि पन अकत्तब्बकरणं, कत्तब्बाकरणञ्च अगति नाम।
आसवेसु कामरागभवरागा अत्थतो लोभोति धम्मतो तयो आसवा।
तेसमेवाति कामरागादीनमेव। ते हि ओघो विय अत्तनि पतिते अपायसमुद्दं पापेन्ति, संसारदुक्खतो च सीसं उक्खिपितुं न देन्ति, खन्धादीनि च खन्धादीहि योजेन्ति।
कामुपादानादीनीति कामुपादानदिट्ठुपादानसीलब्बतुपादानअत्तवादुपादानानि। दिट्ठुपादानादीनि चेत्थ तथा पवत्ता दिट्ठियेव, कामुपादानं लोभोति धम्मतो द्वे उपादानानि।
सत्तानुसयाति एत्थ यदि अप्पहीनट्ठेन सत्तसन्ताने अनुसेन्तीति अनुसया। कस्मा सत्तेव वुत्ता, ननु अञ्ञेसम्पि किलेसानं अप्पहीनभावो विज्जतीति? न मयं अप्पहीनमत्तेन अनुसयं वदाम, किन्तु अप्पहीनभावेन थामगतकिलेसा अनुसयाति, थामगमनञ्च नेसं अञ्ञेहि असाधारणो सभावो दट्ठब्बो। तथा हि धम्मसभाववेदिना तथागतेन इमेयेव अनुसया वुत्ता, कामरागोयेव अनुसयो कामरागानुसयो। एवं सेसेसुपि। अपरे पन ‘‘कामरागस्स अनुसयो’’तिआदिनिब्बचनं वत्वा कामरागादीनं बीजभूता अत्तभावस्स किलेससम्भूता किलेसुप्पादनसत्ति अनुसयाति वण्णेन्ति, तेसं मतपटिक्खेपो इध पपञ्चावहत्ता अनाहटो।
पाणस्स अतिपातो पाणातिपातो, पाणोति वोहारतो सत्तो, परमत्थतो जीवितिन्द्रियम्। तस्मिं पाणे पाणसञ्ञिनो जीवितिन्द्रियुपच्छेदकप्पयोगसमुट्ठापिका वधकचेतना पाणातिपातो। परभण्डे तथासञ्ञिनो तदादायकप्पयोगसमुट्ठापिका थेय्यचेतना अदिन्नादानम्। असद्धम्मकामताय कायद्वारप्पवत्ता अगन्तब्बट्ठानवीतिक्कमचेतना कामेसुमिच्छाचारो। अभूतं वत्थुं भूततो परं विञ्ञापेतुकामस्स तथा विञ्ञापनप्पयोगसमुट्ठापिका चेतना मुसावादो। सो पन परस्स अत्थभेदकरोव कम्मपथो, इतरो कम्ममेव। संकिलिट्ठचित्तस्स परभेदनकामताय, अत्तपियकम्यताय वा परभेदकप्पयोगसमुट्ठापिका चेतना पिसुणवाचा। सापि द्वीसु भिन्नेसुयेव कम्मपथो। परमम्मच्छेदकप्पयोगसमुट्ठापिका एकन्तफरुसचेतना फरुसवाचा। अनत्थविञ्ञापनप्पयोगसमुट्ठापिका संकिलिट्ठचेतना सम्फप्पलापो नाम। सो पन परेहि गहितेयेव कम्मपथो होति। ‘‘अहो वतेदं मम होतू’’ति एवं परभण्डाभिज्झायनलक्खणा अभिज्झा। ‘‘अहो वतायं सत्तो विनस्सेय्या’’ति एवं मनोपदोसलक्खणो ब्यापादो। ‘‘नत्थि दिन्न’’न्तिआदिना नयेन विपरीतदस्सनलक्खणा मिच्छादिट्ठि। एत्थ च नत्थिकअहेतुकअकिरियदिट्ठीहियेव कम्मपथभेदो।
इमेसु च पाणातिपातादि तिविधं कायकम्ममेव। तं कायवचीद्वारेसुयेव उप्पज्जति, न मनोद्वारे। तथा मुसावादादि चतुब्बिधं वचीकम्ममेव। अभिज्झादिकं पन तिविधं मनोकम्ममेव। तं तीसुपि द्वारेसु पवत्तति। द्वारन्तरेसुपि पवत्तमानस्स सकसकनामापरिच्चागो वुत्तोयेव। धम्मतो चेत्थ आदितो सत्त चेतनासभावा, इतरे तयो चेतनासम्पयुत्ताति दट्ठब्बा। महासावज्जअप्पसावज्जप्पयोगादिभेदो पन तत्थ तत्थ वुत्तनयेन वेदितब्बो।
एतानीति इमानि मग्गञाणानि। यथासम्भवन्ति तंतंमग्गानुरूपम्।
अपायं गच्छन्ति एतेहीति अपायगमनीया। सेसाति न अपायगमनीया। ओळारिकाति ततियमग्गेन पहातब्बावत्थं उपादाय ओळारिका। तेनाह ‘‘सुखुमा ततियमग्गञाणवज्झा’’ति। सुखुमा कामरागपटिघाति सम्बन्धो। चतुत्थमग्गञाणवज्झा एवाति अवधारणेन पठममग्गादिवज्झतं निवत्तेति। न हि रूपरागादीनं अपायगामिनियावत्थापि अत्थि, यतो ते पठमञाणवज्झापि सियुन्ति।
यत्थ यत्थ पन एव-सद्देन अवधारणं अकत्वा यं यं दुतियञाणवज्झन्ति वा ततियञाणवज्झन्ति वा चतुत्थञाणवज्झन्ति वा वक्खति, तत्थ तत्थ सो सो पुरिमञाणेहि हतापायगमनीयादिभावोव हुत्वा उपरिञाणवज्झो होतीति वेदितब्बो। तेन लोभ…पे॰… चतुत्थञाणवज्झानीति एत्थ लोभादयो हेट्ठिममग्गवज्झापि होन्तेव।
यसेति परिवारे।
दुक्खे सुखन्ति सञ्ञाचित्तविपल्लासाति सम्बन्धो।
अगतियो पठममग्गञाणवज्झाति किञ्चापि छन्दादयो तण्हादिसभावा उपरिमग्गवज्झा, तथापि तम्मूलकस्स अकत्तब्बकरणस्स, कत्तब्बाकरणस्स च अपायगमनीयताय पठममग्गञाणवज्झा।
कताकतकुसलाकुसलविसयं यं विप्पटिसारभूतं कुक्कुच्चं, तं इध ततियञाणवज्झं वुत्तम्। यं पन ‘‘कुक्कुच्चपकतताय आपत्तिं आपज्जती’’ति वुत्तं कुक्कुच्चं, तं सन्धाय ‘‘कुक्कुच्चविचिकिच्छा सोतापत्तिमग्गेन पहीयन्ती’’ति (ध॰ स॰ अट्ठ॰ ११७६) धम्मसङ्गणीअट्ठकथायं वुत्तं, तस्मा द्विन्नं वचनानं अयं अधिप्पायो वेदितब्बो। अञ्ञेसुपि एदिसेसु ठानेसु अधिप्पायोव परियेसितब्बो, न विरोधतो पच्चेतब्बम्। ओळारिकानवसेसप्पहानं वा सन्धाय कुक्कुच्चस्स पठमततियञाणवज्झता वुत्ता। यं पन अरहतो उप्पज्जमानं ‘‘भगवता पटिक्खित्तं अनुवसित्वा अनुवसित्वा आवसथपिण्डं भुञ्जितुन्ति कुक्कुच्चायन्तो न पटिग्गहेसी’’ति (पाचि॰ २०४) आगतं कुक्कुच्चं, न तं नीवरणम्। न हि नीवरणं अरहतो उप्पज्जति, नीवरणपतिरूपकं पन कप्पतीति वीमंसनभूतं विनयकुक्कुच्चं नाम, तं तथापवत्तचित्तुप्पादोव।
कामरागपटिघानुसया अनुसहगता ततियञाणवज्झा, ओळारिकानं पन दुतियञाणवज्झता हेट्ठा वुत्तनयाव।
अकुसलचित्तुप्पाद-ग्गहणेन चेत्थ मक्खपलासमायासाठेय्यथम्भसारम्भादीनं सङ्गहो कतोति दट्ठब्बम्।
१३७६. तेन तेनाति तेन तेन घातकेन सद्धिम्। किं पनेतानि एते धम्मे घातेन्तानि अतीतानागते घातेन्ति, उदाहु पच्चुप्पन्नेति। किं पनेत्थ, यदि ताव अतीतानागते, अफलो वायामो आपज्जति। कस्मा? पहातब्बानं तदा नत्थिताय। अथ पच्चुप्पन्ने, तथापि अफलो वायामेन सद्धिं पहातब्बानं अत्थिताय। अथापि कथञ्चि पहानं सिया, संकिलेसिका मग्गभावना आपज्जति पहातब्बप्पहायकानं सहावट्ठानतो? सच्चमेतं, ये पन मग्गेन असमुग्घाटितत्ता कारणलाभे सति अवस्सं उप्पज्जनारहा किलेसा, ते अत्तनो उप्पत्तिया अनुप्पत्तिधम्मतं आपादेन्तानि एतानि ते अनागते घातेन्ति नाम।
१३७७-८२. परिञ्ञादीनि किच्चानीति परिञ्ञापहानसच्छिकिरियाभावनावसेन चत्तारि किच्चानि। वुत्तानीति ‘‘दुक्खं परिञ्ञेय्य’’न्तिआदिना (सं॰ नि॰ ५.१०९९), ‘‘यो, भिक्खवे, दुक्खं पस्सती’’तिआदिना (सं॰ नि॰ ५.११००) च वुत्तानि। सच्चाभिसमयेति चतुन्नं अरियसच्चानं पटिविज्झनक्खणे।
यथासभावतोति अविपरीतसभावेन। ‘‘जानितब्बानी’’ति वत्वा कथं पनेतं जानितब्बं, कथं नाम एकेकस्स ञाणस्स एकक्खणे चत्तारि किच्चानि सम्भवन्ति। न हि तादिसं किञ्चि लोके दिट्ठं अत्थि, न च वचनं लब्भतीति चोदनं मनसि निधाय तेसं जाननविधिं उपमावसेन ताव दस्सेतुं ‘‘पदीपो ही’’तिआदि वुत्तम्। विदंसेतीति दस्सेति। परियादियतीति खेपेति।
१३८३-४. परिञ्ञाभिसमयेनाति अनवसेसतो परिच्छिज्ज जाननसङ्खातेन पटिविज्झनेन। अभिसमेतीति असम्मोहवसेन पटिविज्झति। पहानाभिसमयेनेवाति समुच्छेदप्पहानसङ्खातेन पटिविज्झनेन असम्मोहतोव अभिसमेति। भावनाविधिनाति सहजातादिपच्चयतावसेन भावनाभिसमयविधिना। मग्गञाणञ्हि सम्मासङ्कप्पादिवसेन मग्गपुब्बभागभावनासम्भूतेन अरियमग्गभावनासङ्खातेन पटिविज्झनेन अभिसमेतीति अट्ठङ्गिकं मग्गं असम्मोहतो पटिविज्झति। तञ्हि सम्पयुत्तधम्मेसु सम्मोहं विद्धंसेन्तं अत्तनिपि सम्मोहं विद्धंसेतियेव। निरोधन्ति निब्बानम्। सच्छिकरोतीति पच्चक्खकरणवसेन पटिविज्झति। ‘‘निरोधं सच्छिकरोती’’ति निरोधसच्चमेकं आरम्मणपटिवेधेन चत्तारिपि सच्चानि असम्मोहपटिवेधेन मग्गञाणं पटिविज्झति।
एवं युत्तिवसेन विभावितं एकपटिवेधं आगमेनपि साधेतुं ‘‘वुत्तम्पि चेत’’न्तिआदि वुत्तम्। मग्गसमङ्गिस्स ञाणन्ति हि ‘‘यो नु खो, आवुसो, दुक्खं पस्सति, दुक्खसमुदयम्पि सो पस्सति, दुक्खनिरोधम्पि, दुक्खनिरोधगामिनिपटिपदम्पि सो पस्सती’’ति (सं॰ नि॰ ५.११००) एकसच्चदस्सनसमङ्गिनो अञ्ञसच्चदस्सनसमङ्गिभावविचारणायं तमत्थं साधेतुं आयस्मता गवम्पतित्थेरेन वुत्तम्। अञ्ञथा कमाभिसमये सति पुरिमदिट्ठस्स पुन अदस्सनतो समुदयादिपस्सतो दुक्खादिदस्सनं पुन अवत्तब्बं सिया। इदानि पनेत्थ उपमासंसन्दनं करोन्तो आह ‘‘पदीपो’’तिआदि। निस्सयाभावहेतुताय दुक्खपरिञ्ञाय वट्टिज्झापनसदिसता, पटिपक्खविद्धंसनताय समुदयप्पहानस्स अन्धकारविनासनसदिसता, ञाणालोकपरिब्रूहनताय मग्गभावनाय आलोकविदंसनसदिसता, तेन तेन मग्गेन यथा यथा निरोधस्स सच्छिकिरिया, तथा तथा किलेसस्नेहपरियादानं होतीति निरोधसच्छिकिरियाय स्नेहपरियादानसदिसता कारणूपचारेन वुत्ता।
१३८५-६. अपरायपि उपमाय तमत्थं दस्सेन्तो आह ‘‘उग्गच्छन्तो’’तिआदि। ओभासेतीति पकासेति। पटिहञ्ञतीति पटिप्पस्सम्भेति। एत्थापि यथा सूरियो रूपगतानि ओभासेति, एवं मग्गञाणं दुक्खं परिजानाति। यथा अन्धकारं विनासेति, एवं समुदयं पजहति। यथा आलोकं दस्सेति, एवं सहजातादिपच्चयताय मग्गं भावेति । यथा सीतं पटिप्पस्सम्भेति, एवं सब्बकिलेसदरथपरिळाहपटिप्पस्सद्धिभूतं निरोधं सच्छिकरोतीति उपमासंसन्दनं दट्ठब्बम्।
१३८८. अप्पेतीति पप्पोति। दुक्खपरिञ्ञाय सक्कायतीरसमतिक्कमभावतो ओरिमतीरप्पजहनसदिसता, मग्गभावनाय सत्ततिंसबोधिपक्खियधम्मवहनताय भण्डवहनसदिसता, एत्तावता पञ्ञाभावनाय नानाकिलेसविद्धंसनवसप्पवत्तो आनिसंसो दस्सितो होतीति।
अरियफलसमापत्तिनिरोधसमापत्तियोपि पनस्सा आनिसंसाति दट्ठब्बम्। ता पन सङ्खेपतो एवं दट्ठब्बा – ‘‘अरियफलसमापत्ती’’ति हि चतुन्नम्पि फलट्ठानं अत्तनो अत्तनो अरियफलस्स दिट्ठधम्मसुखविहारत्थं निरोधे अप्पना। चत्तारोपि हि अरियपुग्गला सकं सकं फलसमापत्तिं समापज्जन्ति। केचि पन ‘‘अनागामिअरहन्तोव समापज्जन्ति समाधिस्मिं परिपूरकारिताया’’ति वदन्ति, तं अकारणं अत्तना पटिलद्धसमापत्तिसमापज्जने समाधिस्मिं परिपूरकारिताय कातब्बाभावतो। सब्बसो असमुच्छिन्नकिलेसस्स हि पुथुज्जनस्सापि अत्तना पटिलद्धलोकियसमापत्तिसमापज्जनं लब्भति, किमङ्गं पन समुच्छिन्नेकच्चकिलेसानं अरियानम्। उपरिमा पन हेट्ठिमं पुब्बे पटिलद्धम्पि न समापज्जन्ति पुग्गलन्तरभावं उपगतत्ता। समुग्घाटितकम्मकिलेसनिरोधनेन हि पुथुज्जनेहि विय सोतापन्नस्स, सोतापन्नादीहि सकदागामिआदीनं पुग्गलन्तरभावूपगमनं अत्थि, अनन्तरफलत्ता च लोकुत्तरकुसलानं हेट्ठिमतो उपरिमो भवन्तरगतो विय होतीति तस्स तस्स अरियस्स तं तं फलं भवङ्गसदिसं होति, तस्मा पुग्गलन्तरभावूपगमनेन पटिप्पस्सद्धत्ता नत्थि उपरिमस्स हेट्ठिमफलसमापत्तिया समापज्जनं, हेट्ठिमो पन उपरिमं न समापज्जति अनधिगतत्ताति चत्तारोपि पुग्गला सकसकफलमेव समापज्जन्ति। तं पन समापज्जितुकामेन अरियसावकेन रहोगतेन पटिसल्लीनेन उदयब्बयादिवसेन सङ्खारा विपस्सितब्बा। तस्स पवत्तानुपुब्बविपस्सनस्स सङ्खारारम्मणगोत्रभुञाणानन्तरं फलसमापत्तिवसेन निरोधे चित्तं अप्पेति। फलसमापत्तिनिन्नचित्तताय चेत्थ सेखस्स फलमेव उप्पज्जति, न मग्गो। अञ्ञो एव हि विपस्सनाचारो अरियमग्गावहो, अञ्ञो फलसमापत्तिआवहो।
तथा हि अरियमग्गवीथियं अनुलोमञाणानि अनिब्बिद्धपुब्बानं थूलथूललोभक्खन्धादीनं सातिसयं पदालनेन लोकियञाणेसु उक्कंसपारमिप्पत्तानि मग्गानुकूलानि हुत्वा उप्पज्जन्ति, फलसमापत्तिवीथियं पन तानि तेन तेन मग्गेन तेसं तेसं किलेसानं समुच्छिन्नत्ता किलेसविक्खम्भने निरुस्सुक्कानि केवलं अरियानं फलसमापत्तिसुखसमङ्गिभावस्स परिकम्मप्पत्तानि हुत्वा उप्पज्जन्तीति न तेसं कुतोचि वुट्ठानसम्भवो। यतो नेसं पच्छिमो सङ्खारनिमित्ततो वुट्ठहित्वा मग्गस्स अनन्तरपच्चयो भवेय्य, तेनेव च फलसमापत्तिया अनन्तरपच्चयभूतं ञाणं सङ्खारारम्मणमेव होति, न निब्बानारम्मणन्ति वेदितब्बम्। पुब्बाभिसङ्खारवसेन चस्सा पबन्धवसेन पवत्तिपरिच्छिन्नकालापगमे भवङ्गवसेन ततो वुट्ठानञ्च वेदितब्बम्।
निरोधसमापत्ति पन ततियचतुत्थफलट्ठानं अनुपुब्बनिरोधवसेन चित्तचेतसिकानं धम्मानं अप्पवत्ति। अनागामिअरहन्तोयेव हि कामच्छन्दादिसमुच्छिन्दनेन समाधिस्मिं परिपूरकारिताय समथफलसमन्नागतत्ता निरोधं समापज्जन्ति। तथा हेतं समथविपस्सनानं युगनन्धभावप्पवत्तनवसेन द्वीहि बलेहि समन्नागतस्सेव सम्भवति, तस्मा तं समापज्जितुकामेन अनागामिना, खीणासवेन वा अट्ठसमापत्तिलाभिना रहोगतेन पटिसल्लीनेन पठमज्झानं समापज्जित्वा वुट्ठाय तत्थ सङ्खारा अनिच्चतो दुक्खतो अनत्ततो विपस्सितब्बा, ततो दुतियं ततियं चतुत्थं आकासानञ्चायतनं विञ्ञाणञ्चायतनं समापज्जित्वा वुट्ठाय तथेव तत्थ सङ्खारा सम्मसितब्बा, अथ आकिञ्चञ्ञायतनं समापज्जित्वा वुट्ठाय नानाबद्धाविकोपनं सङ्घपटिमाननं सत्थुपक्कोसनं अद्धानपरिच्छेदोति चतुब्बिधं पुब्बकिच्चं कातब्बम्।
तत्थ सरीरतो विसंयुत्ता मञ्चपीठादयो सत्ताहब्भन्तरे यथा न नस्सन्ति, तथा अधिट्ठानं नानाबद्धाविकोपनम्। सरीरसंयुत्ते विसुं अधिट्ठानकिच्चं नत्थि। सङ्घो पन ञत्तिकम्मादीसु किञ्चिदेव कम्मं कत्तुकामो ‘‘याव मं न पक्कोसति, तावदेव वुट्ठहिस्सामी’’ति पुब्बाभोगकरणं सङ्घपटिमाननम्। सत्था च ‘‘सिक्खापदपञ्ञापनादीसु याव मं न पक्कोसति, तावदेव वुट्ठहिस्सामी’’ति पुब्बाभोगकरणं सत्थुपक्कोसनम्। सत्ताहब्भन्तरे अत्तनो आयुसङ्खारस्स पवत्तनसमत्थतावलोकनं अद्धानपरिच्छेदो। एवं कतपुब्बकिच्चेन नेवसञ्ञानासञ्ञायतनं समापज्जितब्बम्। अथेकं वा द्वे वा चित्तवारे अतिक्कमित्वा अचित्तको होति, निरोधं फुसति, ततो यथापरिच्छेदं ततियचतुत्थफलानं अञ्ञतरेन निरोधा वुट्ठहिस्सतीति। एवमयं दुविधा समापत्ति लोकुत्तरपञ्ञाय आनिसंसो।
१३९२-४. सदेवकलोकतो उत्तिण्णेन, उत्तरितरेन वाति लोकुत्तरेन सम्मासम्बुद्धेन। पञ्ञाय भावनन्ति सम्बन्धो। हितभावनन्ति इधलोकपरलोकहितविभावनं इमं पञ्ञाभावनम्। सुखसंहितन्ति सिनिद्धच्छायुदकवन्ततादिना सुखसहितम्। हितन्ति योगकम्मस्स हितम्। उत्तमन्ति उग्गततमं, अच्चुग्गतं बलवन्तम्पीति अधिप्पायो। अविग्गहकम्पदन्ति विग्गहञ्च कम्पञ्च न देतीति अविग्गहकम्पदन्ति अत्थो।
इति अभिधम्मत्थविकासिनिया नाम
अभिधम्मावतारसंवण्णनाय
किलेसप्पहानकथावण्णना निट्ठिता।