२०. वीसतिमो परिच्छेदो

२०. वीसतिमो परिच्छेदो

मग्गामग्गञाणदस्सनविसुद्धिनिद्देसवण्णना

१२६३. इदानि कङ्खावितरणविसुद्धिया अनन्तरं उद्दिट्ठाय मग्गामग्गञाणदस्सनविसुद्धिया निद्देसक्कमो अनुप्पत्तो, सा पन यस्मा ओभासादिउपक्किलेससम्भवे सति होति, ओभासादयो च उदयब्बयञाणे सम्भवन्ति, उदयब्बयञाणञ्च तिलक्खणविपस्सनाय सति उप्पज्जति, तस्स च कलापसम्मसनं आदि। तञ्हि अतीतादिभेदभिन्नानं धम्मानं सङ्खिपित्वा ववत्थानवसेन पवत्तनतो आदिकम्मिकस्स सुकरसम्मसनं, तस्मा पठमं तत्थेव अभियोगं करोन्तेन कमतो तं सम्पादेतब्बन्ति दस्सेतुं ‘‘कलापसम्मसनेनेवा’’तिआदि आरद्धम्। अथ वा द्विन्नं विसुद्धीनमन्तरे कलापसम्मसनं होति, तञ्च खो द्वीसु एकाय विसुद्धिया सङ्गहेतब्बं, मग्गामग्गञाणस्स च आदिभूतत्ता तत्थेवस्स सङ्गहो युत्तोति एत्थेव नं सङ्गहितुकामताय वुत्तं ‘‘कलापसम्मसनेनेवा’’तिआदि। केचि पन कलापसम्मसनं नाम एकविसुद्धियम्पि न अन्तोगधन्ति तं अनामसित्वाव विपस्सनाचारं वण्णेन्ति। कलापसम्मसनेनेवाति अतीतादिभेदभिन्नानं धम्मानं सङ्खिपित्वा ववत्थानवसेन कलापतो, कलापानं वा सम्मसनेन मग्गामग्गञाणदस्सनविपस्सनाय योगो करणीयो। अथ वा भुम्मत्थे करणनिद्देसवसेन कलापसम्मसने योगो करणीयोति अत्थो। ‘‘कलापसम्मसनेनेव योगो करणीयो’’ति वत्वापि तं पन विसुद्धिमग्गतो (विसुद्धि॰ २.६९२) गहेतब्बन्ति गन्थवित्थारपरिहारत्थं इध न दस्सितन्ति।
१२६४. पच्चुप्पन्नस्स धम्मस्साति सन्ततिपच्चुप्पन्नस्स, खणपच्चुप्पन्नस्स वा। आदितो पन खणपच्चुप्पन्नस्स उदयवयं दुप्परिग्गहं, तस्मा सन्ततिपच्चुप्पन्नवसेन पठमं उदयब्बयानुपस्सनं कातब्बम्। निब्बत्तीति द्विन्नं पच्चुप्पन्नानं वसेन पठमाभिनिब्बत्ति च खणनिब्बत्ति च। विपरिणामोति विनासो।
१२६५. अनुपस्सनापि ञाणन्ति या उदयस्स च वयस्स च अनुपस्सना, सा ञाणन्ति वरञाणेन सम्मासम्बुद्धेन देसितम्। तत्रायं पाळि –
‘‘कथं पच्चुप्पन्नानं धम्मानं विपरिणामानुपस्सने पञ्ञा उदयब्बयानुपस्सने ञाणं? जातं रूपं पच्चुप्पन्नं, तस्स निब्बत्तिलक्खणं उदयो। विपरिणामलक्खणं वयो। अनुपस्सना ञाणम्। जाता वेदना…पे॰… सञ्ञा… सङ्खारा… विञ्ञाणं… जातं चक्खुं…पे॰… जातो भवो पच्चुप्पन्नो, तस्स निब्बत्तिलक्खणं उदयो। विपरिणामलक्खणं वयो। अनुपस्सना ञाण’’न्ति (पटि॰ म॰ १.४९)।
एत्थ पन उदयदस्सनं यावदेव खयदस्सनन्ति वयदस्सनस्स पधानतं दस्सेतुं ‘‘विपरिणामानुपस्सने पञ्ञा’’ति वत्वा तं पन वयदस्सनं उदयदस्सनपुब्बकन्ति वुत्तं ‘‘उदयब्बयानुपस्सने ञाण’’न्ति।
१२६६-८. पुब्बे उप्पत्तितोति जननतो पुब्बे अनुप्पन्नस्साति वुत्तं होति। निचयो रासि वा नत्थि, यतो आगच्छेय्य उप्पज्जमानं अलद्धत्तभावस्स सब्बेन सब्बं अविज्जमानत्ता। तेनाह ‘‘तथा उप्पज्जतो’’तिआदि। यथा अनागते अद्धाने इमे धम्मा सब्बेन सब्बं नत्थि, एवं अतीतेपि अद्धानन्ति दस्सेन्तो ‘‘तथा निरुज्झमानस्सा’’तिआदिं वत्वा अविज्जमानानंयेव रूपारूपधम्मानं हेतुपच्चयसमवाये उप्पादो, उप्पज्जित्वा च सब्बसो अभावूपगमोति इममत्थं समुदायगतं तदेकदेसभूताय उपमाय विभावेतुं इमस्मिं ठाने अट्ठकथाय (विसुद्धि॰ २.७२३) वीणूपमा आगता। सा इधापि आहरित्वा वत्तब्बाति अधिप्पायेन ‘‘एत्थ वीणूपमा’’तिआदिमाह। एतस्सत्थस्साति अविज्जमानानंयेव उप्पादो, उप्पन्नानञ्च परतो अभावोति इमस्स अत्थस्स पकासने। वीणूपमाति वीणावसेन आगता उपमा। सा पनेवं दट्ठब्बा – यथा वीणाय वादियमानाय उप्पन्नस्स सद्दस्स नेव उप्पत्तितो पुब्बे सन्निचयो अत्थि, न उप्पज्जमानो सन्निचयतो आगतो। न निरुज्झमानस्स दिसाविदिसागमनं अत्थि, न निरुद्धो कत्थचि सन्निचितो तिट्ठति, अथ खो वीणञ्च वीणवादनञ्च पुरिसस्स च तज्जं वायामं पटिच्च अहुत्वा सम्भोति, हुत्वा पटिवेति, एवं सब्बेपि रूपारूपधम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्तीति।
१२६९-७०. एवं सङ्खेपतो उदयब्बयमनसिकारविधिं दस्सेत्वा पुन यानि एतस्सेव उदयब्बयञाणस्स विभङ्गे ‘‘अविज्जासमुदया रूपसमुदयो’’ति (पटि॰ म॰ १.५०) पच्चयसमुदयट्ठेन रूपक्खन्धस्स उदयं पस्सति, ‘‘तण्हासमुदया…पे॰… कम्मसमुदया…पे॰… आहारसमुदया रूपसमुदयो’’ति (पटि॰ म॰ १.५०) पच्चयसमुदयट्ठेन रूपक्खन्धस्स उदयं पस्सति, निब्बत्तिलक्खणं पस्सन्तोपि रूपक्खन्धस्स उदयं पस्सति, रूपक्खन्धस्स उदयं पस्सन्तो इमानि पञ्च लक्खणानि पस्सति। ‘‘अविज्जानिरोधा रूपनिरोधो’’ति (पटि॰ म॰ १.५०) पच्चयनिरोधट्ठेन रूपक्खन्धस्स वयं पस्सति, ‘‘तण्हानिरोधा…पे॰… कम्मनिरोधा…पे॰… आहारनिरोधा रूपनिरोधो’’ति (पटि॰ म॰ १.५०) पच्चयनिरोधट्ठेन रूपक्खन्धस्स वयं पस्सति, विपरिणामलक्खणं पस्सन्तोपि रूपक्खन्धस्स वयं पस्सति, रूपक्खन्धस्स वयं पस्सन्तो इमानि पञ्च लक्खणानि पस्सति। तथा ‘‘अविज्जासमुदया वेदनासमुदयो’’ति (पटि॰ म॰ १.५०) पच्चयसमुदयट्ठेन वेदनाक्खन्धस्स उदयं पस्सति, ‘‘तण्हासमुदया…पे॰… कम्मसमुदया…पे॰… फस्ससमुदया वेदनासमुदयो’’ति (पटि॰ म॰ १.५०) पच्चयसमुदयट्ठेन वेदनाक्खन्धस्स उदयं पस्सति, निब्बत्तिलक्खणं पस्सन्तो वेदनाक्खन्धस्स उदयं पस्सति, वेदनाक्खन्धस्स उदयं पस्सन्तो इमानि पञ्च लक्खणानि पस्सति। ‘‘अविज्जानिरोधा…पे॰… तण्हानिरोधा…पे॰… कम्मनिरोधा…पे॰… फस्सनिरोधा वेदनानिरोधो’’ति (पटि॰ म॰ १.५०) पच्चयनिरोधट्ठेन वेदनाक्खन्धस्स वयं पस्सति, विपरिणामलक्खणं पस्सन्तोपि वेदनाक्खन्धस्स वयं पस्सति, वेदनाक्खन्धस्स वयं पस्सन्तो इमानि पञ्च लक्खणानि पस्सति, वेदनाक्खन्धस्स विय सञ्ञासङ्खारविञ्ञाणक्खन्धानम्। अयं पन विसेसो – विञ्ञाणक्खन्धस्स फस्सट्ठाने ‘‘नामरूपसमुदया नामरूपनिरोधा’’ति।
एवं एकेकस्स खन्धस्स उदयब्बयदस्सने दस दस कत्वा समपञ्ञास लक्खणानि वुत्तानि, तेसं वसेनपि ‘‘एवम्पि रूपसमुदयो, एवम्पि रूपवयो, एवम्पि रूपं उदेति, एवम्पि रूपं वेती’’ति पच्चयतो चेव खणतो च वित्थारेन च मनसिकारविधिं दस्सेतुं ‘‘तस्सेव ञाणस्सा’’तिआदि आरद्धम्। तत्थ अविज्जासमुदयाति अविज्जाय उप्पादा , अत्थिभावाति अत्थो। निरोधविरुद्धो हि उप्पादो अत्थिभावो होति, तस्मा पुरिमभवसिद्धाय अविज्जाय सति इमस्मिं भवे रूपसमुदयो रूपस्स उप्पादो होतीति अत्थो। आदि-सद्दसङ्गहितेसु ‘‘तण्हासमुदया रूपसमुदयो, कम्मसमुदया रूपसमुदयो, आहारसमुदया रूपसमुदयो’’ति च, तथा वयदस्सने ‘‘अविज्जानिरोधा रूपनिरोधो, तण्हानिरोधा… कम्मनिरोधा… आहारनिरोधा रूपनिरोधो’’ति च आदीसु अविज्जादीहि तीहि अतीतकालिकानि तेसं सहकारीकारणभूतानि उपादानादीनिपि गहितानेवाति वेदितब्बम्।
पवत्तिपच्चयेसु कबळीकाराहारस्स बलवताय सो एव गहितो ‘‘आहारसमुदया’’ति। तस्मिं पन गहिते पवत्तिपच्चयतासामञ्ञेन उतुचित्तानिपि गहितानेव होन्तीति चतुसमुट्ठानिकरूपस्स पच्चयतो उदयदस्सनं विभावितमेवाति दट्ठब्बम्। अविज्जातण्हूपनिस्सयसहितेनेव कम्मुना रूपकायस्स निब्बत्ति, असति च अविज्जूपनिस्सयाय भवनिकन्तिया जातिया असम्भवोयेवाति। यथा रूपस्स अविज्जातण्हूपनिस्सयता, एवं वेदनादीनम्पि दट्ठब्बा। आहारो पन उप्पन्नस्स रूपस्स पोसको कबळीकाराहारस्स अधिप्पेतत्ता, कामं यथाधिट्ठानत्ता वा देसनाय। उक्कट्ठनिद्देसेन वा आहारग्गहणम्। अविज्जानिरोधाति अग्गमग्गञाणेन अविज्जाय अनुप्पादनिरोधतो अनागतस्स रूपस्स अनुप्पादनिरोधो होति पच्चयाभावे अभावतो। ‘‘तण्हानिरोधा कम्मनिरोधो’’ति एत्थापि एसेव नयो। आहारनिरोधाति पवत्तिपच्चयस्स कबळीकाराहारस्स अभावे। रूपनिरोधोति तंसमुट्ठानरूपस्स अभावो होतीति। सेसं हेट्ठा वुत्तनयानुसारेन वेदितब्बम्। अयं पन विसेसो – ‘‘फुट्ठो वेदेति, फुट्ठो सञ्जानाति, फुट्ठो चेतेतीति (सं॰ नि॰ ४.९३), फस्सपच्चया वेदना, चक्खुसम्फस्सजा वेदना, सञ्ञा चेतना’’ति वचनतो फस्सो वेदनासञ्ञासङ्खारक्खन्धानं पवत्तिपच्चयो, तन्निरोधा च तेसं निरोधो, महापदानमहानिदानसुत्तेसु , अभिधम्मे च अञ्ञमञ्ञपच्चयवारे ‘‘नामरूपपच्चया विञ्ञाण’’न्ति (दी॰ नि॰ २.५७, ९७; कथा॰ ७१९) वचनतो नामरूपं विञ्ञाणस्स पवत्तिपच्चयो, तन्निरोधा च तस्स निरोधोति वुत्तं ‘‘फस्ससमुदया वेदनासमुदयो’’तिआदि।
१२७१. दस दसाति रूपक्खन्धस्स उदयदस्सने अविज्जा तण्हा कम्मं आहारोति इमेसं पच्चयानं अत्थितासङ्खतलक्खणानि चेव रूपस्स निब्बत्तिलक्खणञ्चाति इमानि पञ्च लक्खणानि, वयदस्सने अविज्जादीनं चतुन्नं पच्चयानं अनुप्पादनिरोधो, रूपस्स खणनिरोधो चाति इमानि पञ्च लक्खणानीति रूपक्खन्धस्स दस लक्खणानि, तथा वेदनाक्खन्धादीनं चतुन्नं चत्तालीस लक्खणानीति एवं समपञ्ञास लक्खणानि होन्ति। तेनाह ‘‘पञ्ञास लक्खणानी’’ति। लक्खणट्ठो पन तेसं चतुन्नं पच्चयानं अत्थिता, अनुप्पादनिरोधो चाति अट्ठ लक्खीयति एतेहि रूपादीनं उदयो च वयो चाति लक्खणानि। चतुन्नञ्हि पच्चयानं अत्थिताहि रूपादिउदयो लक्खीयति, अनुप्पादनिरोधअच्चन्तनिरोधेहि वयो, निब्बत्तिविपरिणामानि पन सङ्खतलक्खणानेवाति। धम्मे समनुपस्सतीति रूपादिके धम्मे उदयब्बयवन्ते समनुपस्सति। एत्थ च केचि ताव आहु ‘‘अरूपक्खन्धानं उदयब्बयदस्सनं अद्धासन्ततिवसेन, न खणवसेना’’ति, तेसं मतेन खणतो उदयब्बयदस्सनमेव न सिया। अपरे पनाहु ‘‘पच्चयतो उदयब्बयदस्सनेन अतीतादिविभागं अनामसित्वा सब्बसाधारणतो अविज्जादिपच्चया वेदनाय सम्भवं लब्भमानतं पस्सति, न उप्पादम्। अविज्जादिअभावे च तस्सा असम्भवं अलब्भमानतं पस्सति, न भङ्गक्खणतो। उदयब्बयस्स दस्सने पच्चुप्पन्नानं उप्पादं, भङ्गञ्च पस्सती’’ति, तं अयुत्तम्। सन्ततिवसेन हि रूपारूपधम्मे उदयब्बयतो मनसि करोन्तस्स अनुक्कमेन भावनाय बलप्पत्तकाले ञाणस्स तिक्खविसदभावप्पत्तिया खणतो उदयब्बया उपट्ठहन्तीति।
१२७२-५. अयञ्हि पठमं पच्चयतो उदयब्बयं मनसि करोन्तो पच्छा अविज्जादिके पच्चयधम्मे विस्सज्जेत्वा उदयब्बयवन्ते खन्धे गहेत्वा तेसं पच्चयतो उदयब्बयदस्सनमुखेन खणतोपि उदयब्बयं मनसि करोति। तस्स यदा ञाणं तिक्खं विसदं हुत्वा पवत्तति, तदा रूपारूपधम्मा खणे खणे उप्पज्जन्ता, भिज्जन्ता च हुत्वा उपट्ठहन्ति। तेन वुत्तं ‘‘एवं रूपुदयो होती’’तिआदि। तत्थ एवं रूपुदयोति एवं वुत्तनयेन अविज्जासमुदया…पे॰… तण्हासमुदया…पे॰… कम्म…पे॰… आहारसमुदयापि रूपस्स सम्भवो । एवमस्स वयोति एवं वुत्तनयेनेव अविज्जानिरोधा…पे॰… तण्हानिरोधा…पे॰… कम्म…पे॰… आहारनिरोधा रूपस्स वयो अनुप्पादोति अयं पच्चयतो वित्थारेन मनसिकारो। उदेति एवं रूपम्पीति एवं समुदयतो कम्मसमुट्ठानरूपम्पि आहारउतुचित्तसमुट्ठानरूपम्पि उदेति उप्पज्जति निब्बत्तति। एवं रूपं तु वेतीति कम्मसमुट्ठानरूपम्पि आहारउतुचित्तसमुट्ठानरूपम्पि एवं वेति निरुज्झतीति अयं खणतो वित्थारेन मनसिकारो। तेन वुत्तं ‘‘एवं पच्चयतोपेत्थ खणतो उदयब्बय’’न्ति। सब्बधम्मा पाकटा होन्तीति इति इमे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ति। यथा पच्चुप्पन्ने, एवं अतीतानागतेपीति नयवसेन अतीतादिधम्मानं द्वेधा उदयब्बयं पस्सतो सच्चपटिच्चसमुप्पादनयलक्खणभेदा पाकटा होन्ति। तस्सेवं पाकटीभूतसब्बधम्मसभावस्स ‘‘एवं किर नामिमे धम्मा अनुप्पन्नपुब्बा उप्पज्जन्ति, उप्पन्ना निरुज्झन्ती’’ति निच्चनवाव हुत्वा सङ्खारा उपट्ठहन्ति। न केवलञ्च निच्चनवाव, उदके दण्डकेन कतलेखा विय, आरग्गे ठपितसासपो विय, विज्जुसञ्चारो विय च परित्तकालट्ठायिनो उपट्ठहन्ति। तेनाह ‘‘उदके दण्डराजीवा’’तिआदि। उदके दण्डराजिआदयोव किञ्चापि उत्तरुत्तरि अतिपरित्तट्ठायिभावनिदस्सनत्थं दस्सिता, तथापि दन्धनिरोधा एव निदस्सिता, ततोपि लहुतरनिरोधत्ता सङ्खारानम्। तथा हि गमनस्सादानं देवपुत्तानं हेट्ठुपरियेन परिमुखं धावन्तानं सिरसि, पादे च बद्धखुरधारासन्निपाततोपि सीघतरो रूपनिरोधो वुत्तो, पगेव अरूपधम्मानम्। न केवलं परित्ततरकालट्ठायिनोव उपट्ठहन्ति, अथ खो असारापि खायन्तीति आह ‘‘कदली’’तिआदि। तत्थ मण्डलाकारेन आविज्झियमानं अलातमेव अलातचक्कम्। मन्तोसधप्पभाविता इन्दजालादिका माया।
१२७६-७. एत्तावताति य्वायं कलापसम्मसननियोजनतो पट्ठाय याव उदयब्बयपटिवेधाय भावना विधि आरद्धो, एत्तावता भावनाविधानेन कलापसम्मसनम्पि उदयब्बयञाणुप्पादस्सेव परिकम्मन्ति। उदयब्बयदस्सनं ञाणन्ति सम्बन्धो। लक्खणानि च…पे॰… ठितन्ति वयधम्ममेव उप्पज्जति, उप्पन्नञ्च वयं उपेतीति इमिना आकारेन समपञ्ञास लक्खणानि पटिविज्झित्वा ठितम्। अधुना उप्पन्नं न ताव बलप्पत्तन्ति आह ‘‘तरुण’’न्ति। कलापसम्मसनादिवसेन पवत्तसम्मसनं निप्परियायेन विपस्सनासमञ्ञं लभति। उदयब्बयानुपस्सनादिवसेन पवत्तमेव लभतीति आह ‘‘यस्स चा’’तिआदि।
१२७८-८०. अथस्स इमाय तरुणविपस्सनाय विपस्सन्तस्स दस विपस्सनुपक्किलेसा उप्पज्जन्तीति दस्सेन्तो आह ‘‘विपस्सनाया’’तिआदि। एतायाति उदयब्बयानुपस्सनासङ्खाताय तरुणविपस्सनाय, न भङ्गानुपस्सनादिसङ्खाताय तरुणविपस्सनाय, नापि निब्बिदानुपस्सनादिसङ्खाताय बलवविपस्सनायाति अत्थो। न हि तदा विपस्सनुपक्किलेसा उप्पज्जन्तीति। विपस्सकस्साति च विपस्सकस्सेवाति एव-कारो लुत्तनिद्दिट्ठो। तेनेव वक्खति ‘‘सम्पत्तपटिवेधस्सा’’तिआदि। दिट्ठिग्गाहादिवत्थुभावेन विपस्सनं उपक्किलेसन्तीति उपक्किलेसा। सम्पत्तो चतुसच्चफलपटिवेधो येन सो सम्पत्तपटिवेधो, सो च सोतापन्नादीनं अञ्ञतरो होतीति आह ‘‘सोतापन्नादिनो’’ति। अपिचाति अयं वक्खमानसमुच्चयत्थो। इदञ्च उक्कट्ठनिद्देसवसेन वुत्तं बलवविपस्सनापत्तस्सापि अनुप्पज्जनतो। सम्पत्तपटिवेधस्साति वा बलविपस्सनापत्तं सन्धाय वुत्तम्। सोपि हि पटिवेधप्पत्तिया आसन्नारहदेसे ठितत्ता सम्पत्तपटिवेधो नाम होति। एवञ्च सति अपिचाति वुत्तसमुच्चयत्थो होति। अथ वा अपि-सद्दो वुत्तसमुच्चयत्थो। च-सद्दो अवुत्तसमुच्चयत्थो। तेन निक्खित्तकम्मट्ठानं सङ्गण्हाति। विपस्सनं आरभित्वा अन्तरा वोसानं आपन्नस्सापि विपस्सनुपक्किलेसा न उप्पज्जन्ति। विप्पटिपन्नस्साति सीलविपत्तिआदिवसेन यथा तथा विप्पटिपन्नकस्स, गरहितब्बपटिपन्नस्साति अत्थो। अथ वा विप्पटिपन्नस्साति विपस्सनाभावनासङ्खाताय सम्मापटिपत्तिया अभावेन विरहितपटिपत्तिकस्स।
१२८१. विपस्सनापटिपत्तियेव हि ससम्भारा पुब्बभागे सम्मापटिपत्ति, तदञ्ञा विप्पटिपत्ति, तेनेवस्स विसुद्धिपक्खे ‘‘सम्माव पटिपन्नस्सा’’ति वुत्तम्। सा च निक्खित्तधुरस्सापि होतीति इमस्मिं पक्खे निक्खित्तकम्मट्ठानोपि इमिनाव सङ्गहितो होतीति। सम्माव पटिपन्नस्साति हेट्ठा वुत्तविधानेन सम्मा एव पटिपन्नस्स, न विप्पटिपन्नस्स वा निक्खित्तधुरस्स वा। युत्तयोगस्साति युत्तेन योगेन, ञाणेन वा भावनमनुयुञ्जनसीलस्स। सा पन युत्तयोगिता समथवसेनापि होतीति तन्निवत्तनत्थमाह ‘‘सदा विपस्सकस्सेवा’’ति। उप्पज्जन्तीति एत्थापि एव-कारो सम्बन्धितब्बो, तेन न नुप्पज्जन्तीति अत्थो। अञ्ञथा मग्गामग्गञाणस्सेव असम्भवतो। किराति अनुस्सुतियम्। सा पनेसा अनुस्सुति पाळिवसेनेव आगताति दट्ठब्बम्। यथाह –
‘‘कथं धम्मुद्धच्चविग्गहितं मानसं होति? अनिच्चतो मनसिकरोतो ओभासो उप्पज्जति , ओभासो धम्मोति ओभासं आवज्जेति, ततो विक्खेपो उद्धच्चं, तेन उद्धच्चेन विग्गहितमानसो अनिच्चतो उपट्ठानं यथाभूतं नप्पजानाति। दुक्खतो…पे॰… अनत्ततो उपट्ठानं यथाभूतं नप्पजानाति। तथा अनिच्चतो मनसिकरोतो ञाणं उप्पज्जति…पे॰… पीति पस्सद्धि सुखं अधिमोक्खो पग्गहो उपट्ठानं उपेक्खा निकन्ति उप्पज्जति, निकन्ति धम्मोति निकन्तिं आवज्जेति, ततो विक्खेपो उद्धच्चं, तेन उद्धच्चेन विग्गहितमानसो अनिच्चतो उपट्ठानं यथाभूतं नप्पजानाति। दुक्खतो…पे॰… अनत्ततो उपट्ठानं यथाभूतं नप्पजानाती’’ति (पटि॰ म॰ २.६)।
१२८२. इदानि तेसं ओभासादीनं सरूपविभावनत्थं तेसु उप्पन्नेसु विपस्सनाय उपक्किलिस्सनाकारञ्च दस्सेतुं ‘‘विपस्सनाया’’तिआदि वुत्तम्। विपस्सनाय ओभासोति विपस्सनाचित्तसमुट्ठितं, ससन्ततिपतितउतुसमुट्ठानञ्च भासुरं रूपम्। तत्थ विपस्सनाचित्तसमुट्ठानं योगिनो सरीरट्ठमेव पभस्सरं हुत्वा तिट्ठति, इतरं सरीरं मुञ्चित्वा ञाणानुभावानुरूपं समन्ततो फरति, तं तस्सेव पञ्ञायति, तेन फुट्ठोकासे रूपगतम्पि पस्सति। पस्सन्तो च चक्खुविञ्ञाणेन पस्सति, उदाहु मनोविञ्ञाणेनाति वीमंसितब्बमेतन्ति वदन्ति। आचरियधम्मपालत्थेरेन पन ‘‘दिब्बचक्खुलाभिनो विय तं मनोविञ्ञाणविञ्ञेय्यमेवाति युत्तं विय दिस्सती’’ति (विसुद्धि॰ महा॰ २.७३३) वुत्तम्।
१२८३-४. मग्गप्पत्तो फलप्पत्तो, अहमस्मीति गण्हतीति ‘‘न वत मे इतो पुब्बे एवरूपो ओभासो उप्पन्नपुब्बो, अद्धा अरियमग्गं पत्तोस्मि, फलं सच्छाकासि’’न्ति अमग्गंयेव ‘‘मग्गो’’ति गण्हाति। तस्सेवं पन गण्हतोति तस्स अमग्गंयेव ‘‘मग्गो’’ति गण्हन्तस्स। विपस्सनावीथीति पटिपाटिया पवत्तमाना विपस्सनाव उक्कन्ता नाम होति, योगिनो ‘‘मग्गं पत्तोस्मी’’ति अधिमानेन विस्सट्ठत्ता। विपस्सनावीथिन्तिपि पाठो, तस्सेवं गण्हतो विपस्सना ततोयेव वीथिं उक्कन्ता नाम होतीति अत्थो। ओभासमेव सो भिक्खु, अस्सादेन्तो निसीदतीति सो भिक्खु अत्तना आरद्धं विपस्सनं विस्सज्जेत्वा ओभासमेव लोभवसेन वा दिट्ठिवसेन वा अस्सादेन्तो निसीदति। सो खो पनायं ओभासो कस्सचि भिक्खुनो पल्लङ्कट्ठानमत्तमेव ओभासेन्तो उप्पज्जति, कस्सचि अन्तोगब्भं, कस्सचि बहिगब्भं, कस्सचि सकलविहारं गावुतं अड्ढयोजनं योजनं द्वियोजनं तियोजनं, कस्सचि पथवीतलतो पट्ठाय याव अकनिट्ठब्रह्मलोका एकालोकं कुरुमानो, यथा समुद्दम्हि योजनमत्ते मच्छकच्छपा पञ्ञायन्ति, एवं उप्पज्जन्ति। भगवतो पन दससहस्सिलोकधातुं ओभासेन्तो उदपादि।
१२८५. विपस्सनापीतीति विपस्सनाचित्तसम्पयुत्ता पीति। खुद्दिकादिका हेट्ठा वण्णितायेव, अयञ्च पञ्चविधा पीति उदयब्बयानुपस्सनाय वीथिपटिपन्नाय अनुक्कमेन उप्पज्जति। मत्थकप्पत्तेन पन उदयब्बयञाणेन सद्धिं फरणापीतियेव होति। उपचारप्पनक्खणतो अञ्ञदापि हि फरणापीति होतियेवाति। तेन वुत्तं अट्ठकथायं ‘‘सकलसरीरं पूरयमाना उप्पज्जती’’ति (विसुद्धि॰ २.७३४; ध॰ स॰ अट्ठ॰ १.धम्मुद्देसवार झानङ्गरासिवण्णना)।
१२८६-७. योगिनो…पे॰… होन्ति हीति यस्सायं पस्सद्धि उप्पन्ना, तस्स योगिनो रत्तिट्ठाने वा दिवाट्ठाने वा निसिन्नस्स कायचित्तानि पस्सद्धानेव होन्ति, नेव दरथो होतीति अत्थो। पस्सद्धिआदीनि छ युगळानि अञ्ञमञ्ञयोगीनीति पस्सद्धिया उप्पन्नाय इतरापि उप्पन्नायेव होन्तीति किच्चदस्सनमुखेन ता सब्बापि दस्सेन्तो ‘‘लहूनि चा’’तिआदिमाह। एत्थ च काय-ग्गहणेन रूपकायस्सापि गहणं वेदितब्बं, न वेदनादिक्खन्धत्तयस्सेव। कायपस्सद्धिआदयो हि रूपकायस्सापि दरथादिनिम्मद्दकाति। कम्मञ्ञानेव होन्तीति न केवलं कम्मञ्ञानेव सुविसदानि उजुकानियेव होन्ति, अविनाभाविताय पन तदुभयं विसुं न वुत्तम्। कायचित्तानं पस्सद्धादिभावो च तेसं अपस्सद्धादिहेतुभूतानं उद्धच्चादिथिनमिद्धादिदिट्ठिमानादिसेसनीवरणादिअस्सद्धियादिमायासाठेय्यादिसंकिलेसधम्मानं विद्धंसनवसेनेव तदा विपस्सनाचित्तुप्पादस्स पवत्तनतो।
१२८८-९०. मनुस्सानं अयन्ति मानुसी, मनुस्सयोग्यकामसुखरति। तादिसेहि मनुस्सविसेसेहि अनुभवितब्बतानतिवत्तनतो दिब्बरतिपि सङ्गहिता, मानुसीसदिसताय, कामसुखभावेन दिब्बा रति वा मानुसी, तस्सा अतिक्कन्तताय न मानुसीति अमानुसी, तं अमानुसिम्। सुञ्ञागारन्ति यं किञ्चि विवित्तं सेनासनं, विपस्सनं एव वा, सापि हि निच्चभावादिसुञ्ञताय, योगिनो सुखसन्निस्सयताय च ‘‘सुञ्ञागार’’न्ति वत्तब्बतं लभति। चित्तस्स अनुपसमकरानं किलेसानं विगमेन सन्तचित्तस्स संसारे भयस्स इक्खनेन भिक्खुनो सम्मा ञायेन रूपारूपधम्मानं उदयब्बयानुपस्सनादिवसेन ते विपस्सतो सम्मसतो सम्मारद्धविपस्सनानं मनुस्सानं विसयताय अमानुसी विपस्सनापीतिसुखसञ्ञिता रति होतीति अयमेत्थ गाथाय सङ्खेपत्थो। दुतियगाथा पन उदयब्बयञाणमेव सन्धाय वुत्ता। तत्थ यतो यतोति रूपतो, अरूपतो वा।
१२९१. ञाणादयोति ञाणसद्धादयो सत्त। वुत्तनयेनाति ‘‘ञाणन्ति विपस्सनाञाणं, सद्धाति विपस्सनाचित्तसम्पयुत्ता सद्धा’’तिआदिना वुत्तनयानुसारेन विपस्सनावसेनेव ञेय्या। तत्थ ञाणं रूपारूपधम्मे उदयब्बयानुपस्सनावसेन तुलयन्तस्स तीरेन्तस्स विस्सट्ठइन्दवजिरमिव अविगतवेगं तिखिणं सूरं अतिविसदं उप्पज्जति। तथा हि तेन योगी ‘‘मग्गं पत्तोस्मी’’ति मञ्ञति। सद्धाति किलेसकालुसियापगमेन चित्तचेतसिकानं अतिसयपसादभूता बलवती सद्धा, न पन कम्मफलं, रतनत्तयं वा सद्दहनवसेन पवत्ता। सतिपि सूपट्ठिता अचला पब्बतराजसदिसा उप्पज्जति। इमिस्सा च उप्पन्नाय सो यं यं ठानं पच्चवेक्खति, तं तं ठानमस्स अनुपविसित्वा ओक्खन्दित्वा पक्खन्दित्वा परिभण्डभूतस्स यथाकम्मूपगञाणस्स उपट्ठहन्ते परलोकविसयत्ता वण्णायतनविसयमतीतन्ति दिब्बचक्खुनो परलोको विय सतिया उपट्ठाति। सुखं पन सकलसरीरं अभिसन्दमानं अतिपणीतं उप्पज्जति। तस्मिञ्हि उप्पन्ने तंसमुट्ठितेहि अतिपणीतेहि रूपेहि सब्बो कायो परिफुटो, परिब्रूहितो च होति। उपेक्खा पन विपस्सनुपेक्खा चेव आवज्जनुपेक्खा च। तत्थ विचिनितविचयत्ता सङ्खारानं विचिनने मज्झत्तभावेन ठिता विपस्सनुपेक्खा। सा पन अत्थतो तथापवत्ता तत्रमज्झत्तुपेक्खाव। मनोद्वारावज्जनचित्तसम्पयुत्ता वेदना आवज्जने अज्झुपेक्खनवसेन पवत्तिया आवज्जनुपेक्खाति वुच्चति। दुविधा पनेसा तदा उप्पज्जति। तथा हि तस्मिं समये सब्बसङ्खारानं उदयब्बये मज्झत्तभूता विपस्सनुपेक्खा बलवती उप्पज्जति, मनोद्वारे आवज्जनुपेक्खापि। सा हिस्स तं तं ठानं आवज्जन्तस्स विस्सट्ठइन्दवजिरमिव, पत्तपुटे पक्खन्दतत्तनाराचो विय च सूरा तिखिणा हुत्वा पवत्तति। वीरियम्पि असिथिलमनच्चारद्धं सम्पयुत्तधम्मे किलेसपक्खतो कोसज्जपक्खतो पग्गण्हन्तं सुपग्गहितमुप्पज्जति, निकन्ति च ओभासादिपटिमण्डिताय विपस्सनाय आलयं कुरुमाना भावनाय सातिसयप्पवत्तिया सुखुमा सन्ताकारा उप्पज्जति। या किलेसोति परिग्गहितुम्पि न युत्ता। यथा च ओभासे, एवं एतेसुपि अञ्ञस्मिं उप्पन्ने योगावचरो ‘‘न वत मे इतो पुब्बे एवरूपा पीति उप्पन्नपुब्बा, एवरूपा पस्सद्धि ञाणं सद्धा सति सुखं उपेक्खा वीरियं निकन्ति उप्पन्नपुब्बा, अद्धा मग्गफलप्पत्तोस्मी’’ति गण्हाति, तस्सेवं गण्हतो विपस्सना वीथिउक्कन्ता नाम होति। सो तेयेव अस्सादेन्तो निसीदति। इमे च पन विपस्सनुपक्किलेसा येभुय्येन समथविपस्सनालाभिनो उप्पज्जन्ति। सो समापत्तिविक्खम्भितानं किलेसानं असमुदाचारतो ‘‘अरहा अह’’न्ति चित्तं उप्पादेतीति।
१२९२-३. उपक्लेसस्स वत्थुतोति निप्परियायतो दिट्ठिमानतण्हा इध उपक्किलेसा तेसं वत्थुतो उप्पत्तिट्ठानताय, न सभावतो अकुसलत्ता। यथा पन ओभासादयो, एवं निकन्तिपि दिट्ठिग्गाहादीनं ठानं होतीति वत्थुभावोपिस्सा युज्जतेव। तंतमावज्जमानस्स, भावना परिहायतीति तं तं ओभासादिकं आवज्जमानस्स दिट्ठिमानतण्हावसेन ‘‘मम ओभासो’’तिआदिग्गाहं पवत्तेन्तस्स भावना वीथिं ओक्कमित्वा परिवट्टति। अप्पं सुतमेतस्साति अप्पस्सुतो।
१२९४-७. बहुस्सुतो पन ओभासादीसु उप्पन्नेसु ‘‘अयं खो मे ओभासो उप्पन्नो, सो खो पनायं अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो खयधम्मो वयधम्मो विरागधम्मो निरोधधम्मो’’ति वा, सचे ओभासो अत्ता भवेय्य, अत्ताति गहेतुं वट्टेय्य, अनत्ता च पनायं अत्ताति गहितो, तस्मा ‘‘सो अवसवत्तनट्ठेन अनत्ता, हुत्वा अभावट्ठेन अनिच्चो, उदयब्बयपटिपीळनट्ठेन दुक्खो’’तिआदिना समनुपस्सति, सो एवं समनुपस्सन्तो उपक्किलेसजटं विजटेत्वा ओभासादयो धम्मा न मग्गो, उपक्किलेसविनिमुत्तं पन वीथिपटिपन्नं विपस्सनाञाणं मग्गोति मग्गञ्च अमग्गञ्च ववत्थपेति। तेन वुत्तं ‘‘सब्बोभासादयो’’तिआदि। मग्गामग्गेसु ञाणन्ति मग्गामग्गञाणं, मग्गामग्गञाणदस्सनविसुद्धीति वुत्तं होति। मग्गामग्गञाणदस्सनविसुद्धिपत्तिया च तेन योगिना तिण्णं सच्चानञ्च ववत्थानं कतं होति। कथं? दिट्ठिविसुद्धिया ताव नामरूपववत्थापनेन दुक्खसच्चववत्थानं कतं होति, कङ्खावितरणविसुद्धिया पच्चयपरिग्गहेन समुदयसच्चस्स ववत्थानम्। अभिधम्मनयस्मिञ्हि सब्बकिलेसा, कम्मञ्च समुदयसच्चं, इमिस्सं मग्गामग्गञाणदस्सनविसुद्धियं सम्मा मग्गस्स अवधारणेन मग्गसच्चम्। तदुपायभूतस्स हि मग्गस्स अवधारणेन तं अवधारितमेवाति एवं लोकियेनेव ताव ञाणेन तिण्णं सच्चानं ववत्थानं कतं होति।
इति अभिधम्मत्थविकासिनिया नाम
अभिधम्मावतारसंवण्णनाय
मग्गामग्गञाणदस्सनविसुद्धिनिद्देसवण्णना निट्ठिता।