०४. चतुत्थो परिच्छेदो

४. चतुत्थो परिच्छेदो

एकविधादिनिद्देसवण्णना

१२८-३०. विजाननसभावतोति आरम्मणविजाननसभावत्ता। ननु च हेट्ठा सारम्मणतो एकविधभावो वुत्तोति? सच्चं वुत्तो, सो पन चेतसिकानञ्च साधारणोति इध तब्बिवज्जनत्थं विजाननलक्खणताव वुत्ता। सङ्खेपगणनवसेन च सहेतुकानं एकसत्ततिविधता वुत्ता। हेतुवादिनाति कुसलाकुसलाब्याकतहेतूनं ब्याकरणकुसलेन । अथ वा ‘‘ये धम्मा हेतुप्पभवा , तेसं हेतुं तथागतो आहा’’ति (अप॰ थेर १.१.२८६; महाव॰ ६०) वचनतो तंतंपच्चयुप्पन्नधम्मानं तंतंपच्चयवादिना।
१३१-४. सवत्थुकावत्थुकतोति एकन्तेन सब्बवत्थुनिस्सितभावतो चेव तदभावतो च। केचि पन हदयवत्थुवसेन सवत्थुकावत्थुकतं वण्णेन्ति, तं न युज्जति सवत्थुकनिद्देसे ‘‘सब्बो कामविपाको’’ति पसादनिस्सितानम्पि सङ्गहितत्ता। उभयवसेनाति सवत्थुकावत्थुकवसेन। कानिचि हि चित्तानि एकन्तेन सवत्थुकानि, कानिचि अवत्थुकानेव, कानिचि उभयसभावानि। तथा चेव निद्दिसति ‘‘सब्बो कामविपाको चा’’तिआदि।
सब्बो कामविपाको चाति सहेतुकाहेतुकभिन्नो सब्बो तेवीसतिविधो कामावचरविपाको च। आदिमग्गोति सोतापत्तिमग्गो। सो हि सब्बलोकुत्तरेसु आदितो उप्पज्जनतो, अट्ठसु अरियपुग्गलेसु आदिपुग्गलस्स सम्बन्धीति वा ‘‘आदिमग्गो’’ति वुच्चति। विना वत्थुन्ति सकसकवत्थुं विना नुप्पज्जन्ति। तेनेव हेतानि अरूपभवे नुप्पज्जन्ति तत्थ वत्थूनं अभावतो। ‘‘नुप्पज्जन्ति विना वत्थु’’न्ति च इदं अन्तोभावितकारणत्थं कत्वा वुत्तम्। तेन यस्मा वत्थुं विना नुप्पज्जन्ति, तस्मा एकन्तेन सवत्थुकाति वुत्तं होति।
एकन्तेन अवत्थुका अरूपभवेयेव पटिसन्धादिवसेन पवत्तनतो। कथं पन रूपसन्निस्सयेन विना तत्थ अरूपं पवत्तति, कस्मा न पवत्तति पञ्चवोकारेति? तथा अदस्सनतो। यदि एवं कबळीकाराहारेनपि विना रूपधातुयं रूपेन पवत्तितब्बं, किं कारणा? कामधातुयं तथा अदस्सनतो। अपि तु यस्स चित्तसन्तानस्स पवत्तिकारणं रूपे अविगततण्हं, तस्स सह रूपेन पवत्ति। यस्स पन निब्बत्तिकारणं रूपे विगततण्हं, तस्स विना रूपेन पवत्ति कारणस्स तंविमुखतायाति रूपसन्निस्सयेन विना तत्थ अरूपं पवत्तति। द्वेचत्तालीस सेसानीति मनोद्वारावज्जनं कुसलकिरियावसेन सोळस कामावचरानि, तथेव अट्ठ अरूपावचरानि, पठममग्गवज्जानि सत्त लोकुत्तरानि, पटिघद्वयवज्जितदसअकुसलानि चेति द्वेचत्तालीस वुत्तावसेसचित्तानि।
१३५-७. रूपादीसु एकेकमेव आरम्मणं इमस्साति एकेकारम्मणम्। तस्स तस्स आरम्मणस्स आपाथगतकाले तंतंविजाननवसेन पञ्चपि आरम्मणानि इमस्साति पञ्चारम्मणम्। एवम्पीति न केवलं सवत्थुकादिवसेनेव, अथ खो एकेकारम्मणादितोपि। अभिञ्ञावज्जितानं सब्बमहग्गतानम्पि धम्मारम्मणभावेन एकारम्मणत्ता आह ‘‘सब्बं महग्गत’’न्ति। पण्णत्तारम्मणतो एकारम्मणन्ति केचि। तं अरूपावचरदुतियचतुत्थज्झानानि पत्वा न युज्जति तेसं महग्गतारम्मणत्ता। अभिञ्ञाद्वयस्स छळारम्मणिकभावेन, तस्स च रूपावचरपञ्चमज्झानतो अभिन्नत्ता तं पहाय ‘‘तेचत्तालीसा’’ति वुत्तम्।
१४१. पुञ्ञविपाककिरियतो कामे द्वादसाति सम्बन्धो। धाति निपातमत्तम्। पुञ्ञविपाकक्रियतोति ञाणविप्पयुत्तकुसलविपाककिरियतो।
१४३-९. इरियाय कायिकाय किरियाय पवत्तिपथभावतो इरियापथो, गमनादि। अत्थतो तदवत्था रूपप्पवत्ति। कामञ्चेत्थ रूपविनिमुत्तो इरियापथो, विञ्ञत्ति वा नत्थि, तथापि सब्बं रूपसमुट्ठापकचित्तं इरियापथुपत्थम्भकं, विञ्ञत्तिविकारुप्पादनञ्च होति। यं पन चित्तं विञ्ञत्तिजनकं , तं एकंसतो इतरद्वयस्स जनकं अविनाभावतो, तथा इरियापथुपत्थम्भकं रूपस्साति इमस्स विसेसस्स दस्सनत्थं ‘‘रूपीरियापथविञ्ञत्ति-जनकाजनकादितो’’ति इरियापथविञ्ञत्तीनं विसुं गहणम्। जनकाजनकादितोति तिण्णम्पि जनकतो, कस्सचिपि अजनकतो, द्विन्नं एकस्स च जनकतो। कानिचि हि चित्तानि रूपं समुट्ठापेन्ति, इरियापथं कप्पेन्ति, विञ्ञत्तिं जनयन्ति। कानिचि रूपं समुट्ठापेन्ति, इरियापथं कप्पेन्ति, विञ्ञत्तिं न जनयन्ति। कानिचि रूपमेव समुट्ठापेन्ति, इतरद्वयं न करोन्ति। कानिचि तीणि न करोन्तेव। तथा चेव दस्सेति ‘‘द्वादसाकुसला’’तिआदि। एवञ्चापि हि तं चित्तन्ति न केवलं अहेतुकादितोव, एवं रूपादिजनकादितोपि तं चतुब्बिधम्। ‘‘एवञ्चादिम्हि त’’न्तिपि लिखन्ति। तस्स पन आदिम्हि निक्खित्तं चित्तं एवञ्च चतुब्बिधन्ति अत्थं वदन्ति। तत्थाति तेसु रूपजनकादीसु। दस किरियाति मनोधातुवज्जा दस किरिया।
समुट्ठापेन्ति रूपानीति अत्तनो उप्पादक्खणेयेव अत्तना जनेतब्बरूपानि समुट्ठापेन्ति। कप्पेन्तीति सन्नामेन्ति। यथापवत्तं इरियापथं उपत्थम्भेन्ति। यथा हि अन्तरन्तरा उप्पज्जमानेहि वीथिचित्तेहि अब्बोकिण्णे भवङ्गे पवत्तमाने अङ्गानि ओसीदन्ति, पवेधन्ता विय होन्ति, न एवं द्वत्तिंसविधेसु वक्खमानेसु च छब्बीसतिविधेसु जागरणचित्तेसु पवत्तमानेसु। तदा पन अङ्गानि उपत्थद्धानि यथापवत्तइरियापथभावेनेव पवत्तन्ति। जनयन्ति च विञ्ञत्तिन्ति मनोद्वारे पवत्ता एव विञ्ञत्तिं जनयन्ति, न पन पञ्चद्वारे पवत्ताति दट्ठब्बम्।
द्विपञ्चविञ्ञाणानं झानङ्गयोगाभावेन रूपाजनकत्ता आह ‘‘द्वेपञ्चविञ्ञाणा’’ति। झानङ्गानि हि चित्तेन सह रूपसमुट्ठापकानि, तेसं अनुबलप्पदायकानि मग्गङ्गादीनि तेसु विज्जमानेसु सविसेसं रूपप्पवत्तिदस्सनतो। अरूपविपाका पन रूपविरागभावनाय निब्बत्तत्ता हेतुनो तंविमुखताय रूपं न समुट्ठापेन्तीति आह ‘‘विपाका च अरूपिसू’’ति।
१५०. सब्बेसं सन्धिचित्तन्ति सब्बेसं सत्तानं पटिसन्धिचित्तम्। तञ्हि वत्थुदुब्बलताय, अप्पतिट्ठितताय, पच्चयवेकल्लतो, आगन्तुकताय च रूपं न समुट्ठापेति। तथा हि पटिसन्धिविञ्ञाणेन सहजातं वत्थु पच्छाजातपच्चयरहितं, आहारादीहि च अनुपत्थद्धं दुब्बलं, तस्स च दुब्बलत्ता तन्निस्सितविञ्ञाणम्पि दुब्बलन्ति। यथा च पपाते पतितो अञ्ञस्स निस्सयो भवितुं न सक्कोति, एवं तम्पि भिन्नसन्ततियं कम्मक्खित्तताय पपाते पतितं विय अप्पतिट्ठितं न रूपसमुट्ठापने उस्सहति च वत्थुनो च अत्तना सह अपच्छा अपुरे उप्पज्जमानत्ता पुरेजातपच्चयस्स अलाभतो। यथा पन आगन्तुको पुरिसो अगतपुब्बं देसं गतो अञ्ञेसं ‘‘एथ भो अन्तोगामे वो अन्नपानगन्धमालादीनि दस्सामी’’ति वत्तुं न सक्कोति अत्तनो अविसयताय, अप्पहुताय च, एवमेवं पटिसन्धिचित्तम्पि आगन्तुकन्ति। एवं वत्थुदुब्बलतादीहि कारणेहि रूपं न समुट्ठापेति। अपिच आहारिन्द्रियादिवसेन येहाकारेहि चित्तसमुट्ठानरूपानं चित्तचेतसिका पच्चया होन्ति, तेहि सब्बेहि पटिसन्धियं चित्तचेतसिका समतिंसकम्मजरूपानं यथायोगं पच्चया होन्ति। वुत्तञ्हेतं पट्ठाने –
‘‘पटिसन्धिक्खणे विपाकाब्याकता आहारा सम्पयुत्तानं खन्धानं कटत्ता च रूपानं आहारपच्चयेन पच्चयो’’तिआदि (पट्ठा॰ १.१.४२९)।
तस्मा समतिंसकम्मजरूपानि चित्तसमुट्ठानरूपानं ठानं गहेत्वा ठितानीति पटिसन्धिचित्तं रूपं न समुट्ठापेतीति वेदितब्बम्।
चुतिचित्तञ्चारहतोति एत्थ खीणासवस्स चुतिचित्तं उपसन्तवट्टमूलस्मिं सन्ताने सातिसयं सन्तवुत्तिताय रूपं न समुट्ठापेति, अनागामिआदीनं तदभावतोति वदन्ति। टीकाकारो पन आनन्दाचरियो भणति –
‘‘कामावचरानं पच्छिमचित्तस्स उप्पादक्खणे यस्स चित्तस्स अनन्तरा कामावचरानं पच्छिमचित्तं उप्पज्जिस्सति, रूपावचरे, अरूपावचरे पच्छिमभविकानं, ये च रूपावचरं, अरूपावचरं उपपज्जित्वा परिनिब्बायिस्सन्ति, तेसं चवन्तानं, तेसं वचीसङ्खारो निरुज्झिस्सति, नो च तेसं कायसङ्खारो निरुज्झिस्सतीति वचनतो अञ्ञेसम्पि चुतिचित्तं रूपं न समुट्ठापेती’’ति।
आचरियस्स हि अयमधिप्पायो – ‘‘कामावचरानं पच्छिमचित्तस्सा’’ति एतेन अविसेसेन कामावचरसत्तानं चुतिचित्तस्स, ‘‘ये च रूपावचरं…पे॰… निरुज्झिस्सती’’ति इमिना कामभवतो चवित्वा रूपारूपभवूपपज्जनकानं कामावचरचुतिचित्तस्सापि उप्पादक्खणतो उद्धं वचीसङ्खारस्स निरोधं वत्वा कायसङ्खारस्स तदभाववचनतो चुतिचित्तस्स कायसङ्खारासमुट्ठापनं सिद्धम्। यदग्गेन च तं कायसङ्खारं न समुट्ठापेति, तदग्गेन तं सेसरूपम्पि न जनेति। न हि रूपसमुट्ठापकस्स गब्भगततादिविबन्धाभावे कायसङ्खारासमुट्ठापने कारणं अत्थि। न च युत्तं चुतितो उद्धं चित्तसमुट्ठानञ्चस्स रूपं पवत्ततीति, नापि ‘‘चुतिचित्तं रूपं समुट्ठापेती’’ति पाळि अत्थि, न चापि वट्टमूलानुपसमो चुतिचित्तस्स रूपुप्पादने कारणं चुतिचित्तेन न उप्पन्नानम्पि ततो पुरिमतरेहि उप्पन्नानं विय भवन्तरे अनुप्पज्जनतो, तस्मा सब्बेसम्पि चुतिचित्तं रूपं न समुट्ठापेतीति। यदि कायसङ्खारसमुट्ठापनमेव रूपजननारहभावं साधेति, तदा चतुत्थज्झाने कथन्ति? नायं दोसो, तस्स भावनाबलेन सातिसयं सन्तवुत्तिताय कायसङ्खारासमुट्ठापनेपि मरणासन्नचित्तानं विय परिदुब्बलत्ताभावतो रूपसमुट्ठापने विबन्धो नत्थीति। कुतो पन पट्ठाय चित्तजरूपं नुप्पज्जतीति? यतो पट्ठाय कायसङ्खारे नुप्पज्जति। कदा च कायसङ्खारो नुप्पज्जतीति? चुतितो पुब्बे द्वत्तिंसमचित्तक्खणतो पट्ठाय नुप्पज्जति, तेत्तिंसमचित्तक्खणे उप्पन्नं पच्छिमसोळसकतो पुरेतरमेव निरुज्झतीति वदन्ति। ‘‘यस्स कायसङ्खारो न निरुज्झति, तस्स चित्तसङ्खारो न निरुज्झिस्सती’’ति (यम॰ २.सङ्खारयमक.११३) पञ्हे ‘‘पच्छिमचित्तस्स भङ्गक्खणे तेसं कायसङ्खारो च न निरुज्झति, चित्तसङ्खारो च न निरुज्झिस्सती’’ति पच्छिमचित्तस्सेव वज्जितत्ता चुतितो दुतियततियचित्तेनापि सह निरुज्झतीति अपरे। यस्स चित्तस्स अनन्तरा कामावचरानं पच्छिमचित्तं उप्पज्जतीति एत्थ ‘‘यस्सा’’ति कामावचरचुतिचित्तस्स अनन्तरपच्चयभूतं चित्तं सन्धाय वुत्तन्ति तस्स उप्पादतोपि उद्धं कायसङ्खाराभाववचनेन हेट्ठिमकोटिया चुतितो ततियचित्तेनेव सह निरुज्झति। दुतियचित्तं न पापुणातीति एके।
१५१-७. एकं द्वे तीणि चत्तारि ठानानि इमस्साति एकद्वितिचतुट्ठानं, एकद्वितिचतुट्ठानत्ताति अत्थो। ठानन्ति च इध किच्चमधिप्पेतम्। तञ्हि तिट्ठन्ति एत्थ धम्मा अवट्ठिता विय होन्तीति ‘‘ठान’’न्ति वुच्चति। मंसचक्खुदिब्बचक्खुञाणचक्खुबुद्धचक्खुसमन्तचक्खुवसेन पञ्च निम्मलानि लोचनानि इमस्साति पञ्चनिम्मललोचनो।
निप्पपञ्चेनाति रागादिपपञ्चरहितेन। रागादयो हि संसारे पपञ्चनतो ‘‘पपञ्चा’’ति वुच्चन्ति।
आवज्जने पटिच्छने ठाने मनोधातुत्तिकन्ति सम्बन्धो, किरियामनोधातु आवज्जनट्ठाने, विपाकद्वयं सम्पटिच्छनट्ठानेति अत्थो।
‘‘सोमनस्सयुत्तसन्तीरणं पञ्चद्वारे सन्तीरणं सिया’’ति वत्तब्बे ‘‘सन्तीरण’’न्ति अधिकारतोव लब्भतीति गाथाबन्धसुखत्थं ‘‘सोमनस्सयुत’’न्ति एत्तकमेव वुत्तम्।
बलवारम्मणे सतीति तदारम्मणकिच्चस्स बलवारम्मणेयेव लब्भनतो वुत्तं, न इमस्सेव आवेणिकभावेन सब्बेसम्पि तदारम्मणानं बलवारम्मणेयेव उप्पज्जनतो। वोट्ठब्बनन्ति किरियामनोविञ्ञाणधातुसङ्खातं वोट्ठब्बनकिच्चं चित्तम्।
१५८-९. सब्बेसन्ति सब्बेसं कामरूपारूपभविकसत्तानम्। इमिना इदं दस्सेति – पञ्चद्वारेसु वोट्ठब्बनकिच्चं केसञ्चिदेव सत्तानं अरूपभवे सब्बसो पञ्चद्वारिकचित्तप्पवत्तिया, रूपभवे च द्वारत्तयप्पवत्तिया अभावतो। मनोद्वारे आवज्जनकिच्चं पन सब्बेसमेव सचित्तकसत्तानं करोतीति। द्विट्ठानिकं नाम होतीति यथावुत्तट्ठानद्वयवन्तताय द्विट्ठानिकचित्तं नाम होति। केचि पन ‘‘सोमनस्ससहगतसन्तीरणं कामसुगतियं पटिसन्धिं आकड्ढति , तस्मा तं पञ्चट्ठानिक’’न्ति वदन्ति, तं तेसं मतिमत्तं पट्ठाने तथा अदीपितत्ता। तत्थ हि –
‘‘उपेक्खासहगतं धम्मं पटिच्च उपेक्खासहगतो धम्मो उप्पज्जति नहेतुपच्चया’’ति एत्थ (पट्ठा॰ २.७.८) ‘‘अहेतुकं उपेक्खासहगतं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो, द्वे खन्धे पटिच्च द्वे खन्धा , अहेतुकपटिसन्धिक्खणे उपेक्खासहगतं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो, द्वे खन्धे पटिच्च द्वे खन्धा’’ति (पट्ठा॰ २.७.८) –
एवं उपेक्खासहगत-पदस्स पवत्तिपटिसन्धिवसेन पटिच्चनयो उद्धटो। पीतिसहगतसुखसहगत-पदानं पन –
‘‘पीतिसहगतं धम्मं पटिच्च पीतिसहगतो धम्मो उप्पज्जति नहेतुपच्चया। अहेतुकं पीतिसहगतं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो, द्वे खन्धे पटिच्च द्वे खन्धा। सुखसहगतं धम्मं पटिच्च सुखसहगतो धम्मो उप्पज्जति नहेतुपच्चया। अहेतुकं सुखसहगतं एकं खन्धं पटिच्च तयो खन्धा, तयो खन्धे पटिच्च एको खन्धो, द्वे खन्धे पटिच्च द्वे खन्धा’’ति (पट्ठा॰ २.७.६) –
एवं पवत्तिवसेनेव उद्धटो, न ‘‘अहेतुकपटिसन्धिक्खणे’’तिआदिना पटिसन्धिवसेन, तस्मा यथाधम्मसासने अवचनम्पि अभावमेव दीपेतीति न तस्स पटिसन्धिदानं अत्थीति द्विट्ठानिकताव वुत्ताति। ते महग्गतविपाका नवाति सम्बन्धो।
१६२. छद्वारा एव छद्वारिका। अथ वा छद्वारिकेसूति छद्वारिकचित्तेसूति अत्थो।
१६४-६. ‘‘पञ्चकिच्च’’न्तिआदि यथावुत्तानमेव निगमनम्। सेसन्ति अट्ठसट्ठिविधं चित्तम्। एककिच्चयोगतो, एकं किच्चमस्साति वा एकं, एकमेव एककम्। सब्बचित्तानं किच्चवसेन निद्देसट्ठानेयेव किच्चानं पटिपाटिम्पि दस्सेतुं ‘‘भवङ्गावज्जन’’न्तिआदि वुत्तम्। यदि एवं पटिसन्धितो पट्ठाय चुतिपरियोसानं वत्तब्बन्ति? सच्चं, चुतिपटिसन्धीनं पन पाकटत्ता तथा न वुत्तम्। भवस्स हि पटिसन्धि आदि, चुति परियोसानन्ति पाकटमेव, तस्मा पाकटट्ठानं पहाय अपाकटट्ठानतो पट्ठाय दस्सेतुं भवङ्गमेव आदितो वुत्तम्। तदारम्मणं पन किञ्चापि अपाकटं, अथ खो अनेकन्तिकं किस्मिञ्चि भवे कत्थचि जवनवीथियं अलब्भनतोति एकन्तलब्भमानपरिदीपनत्थं तं न वुत्तम्। अथ वा तदारम्मणचित्तम्पि येभुय्येन भवङ्गनामं लब्भतीति पुरिमजवनवीथियं तदारम्मणं पच्छिमजवनवीथिया आवज्जनस्स पुरेचरभूतं भवङ्ग-ग्गहणेनेव सङ्गहितन्ति विसुं न वुत्तम्। केचि पन ‘‘पञ्चद्वारेसु पवत्तिवसेन पञ्चविधताय दस्सनत्थं ‘भवङ्गावज्जन’न्तिआदि वुत्त’’न्ति वदन्ति, तत्थ पन अप्पवत्तमानानं केसञ्चि सब्भावतो तं न युज्जति, छद्वारप्पवत्तिवसेन छब्बिधत्तनयदस्सनत्थन्ति वत्तुं वट्टति। यथा चेत्थ ‘‘भवङ्गावज्जन’’न्तिआदिना चक्खुद्वारे वुत्तं, एवं सोतद्वारादीसुपि दस्सनादिं अपनेत्वा सवनादिं पक्खिपित्वा किच्चप्पवत्ति योजेतब्बा। मनोद्वारे पन –
‘‘भवङ्गं पठमं होति, ततो आवज्जनं मतम्।
दुतियं तमतिक्कम्म, जवनं ततियं सिया’’ति॥ –
योजना दट्ठब्बा। छन्नं विञ्ञाणानन्ति चक्खुविञ्ञाणादीनं पञ्चन्नं, मनोविञ्ञाणस्स च। सत्तविञ्ञाणधातूनन्ति चक्खुविञ्ञाणधातादीनं पञ्चन्नं, मनोधातुमनोविञ्ञाणधातुद्वयस्साति सत्तन्नं विञ्ञाणधातूनम्।
१६९-७१. पञ्चाभिञ्ञाविवज्जितन्ति –
‘‘इद्धिविधं दिब्बसोतो, परचित्तविजानना।
पुब्बेनिवासानुस्सति, दिब्बचक्खूति पञ्चधा’’ति॥ –
एवमागताहि पञ्चहि अभिञ्ञाहि युत्तेन रूपावचरपञ्चमज्झानचित्तेन वज्जितम्। दिब्बसोतादीनं एकेकारम्मणत्तेपि पञ्चन्नम्पि अभिञ्ञानं एकस्सेव चित्तस्स अवत्थाभेदभावतो वुत्तं ‘‘पञ्चाभिञ्ञाविवज्जित’’न्ति । केचि पन ‘‘इध एकन्तेन धम्मारम्मणिकचित्तानमेव वचनतो परचित्तविजाननं वज्जेत्वा अनागतंसञाणेन सह पञ्चाभिञ्ञानं पटिक्खेपो’’ति वदन्ति।
द्विपञ्चविञ्ञाणानं, मनोधातुत्तयस्स च परिच्चागेन एकचत्तालीस होन्तीति आह ‘‘चत्तालीसं तथेकक’’न्ति। अभिञ्ञानि चाति च-सद्दो अट्ठानप्पयुत्तो, सो ‘‘चत्तालीसं तथेकक’’न्ति इमस्सानन्तरं दट्ठब्बो, तेन पन अभिञ्ञाचित्तद्वयं सङ्गण्हाति। अथ वा अभिञ्ञा नाम हेट्ठा एकेकारम्मणिकेसु वुत्तस्स पञ्चमज्झानस्सेव अवत्थाविसेसोति अभिञ्ञाचित्तानं छळारम्मणिकेसु अग्गहणन्ति दट्ठब्बम्।
१७२-३. तिधा कत्वाति तिधा करणहेतु। हेत्वत्थो हि अयं त्वा-सद्दो यथा ‘‘सीहं दिस्वा भयं छम्भितत्तं उप्पज्जति, पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ती’’ति। ‘‘पुञ्ञापुञ्ञवसेना’’तिआदिना जातिभूमिहेतुवेदनादिवसेन याव छसत्ततिविधो भेदो, ताव मनोविञ्ञाणधातुं भिन्दित्वा तंवसेन चित्तविभागदस्सनत्थं नयदानं कतन्ति वेदितब्बम्।
१७५. तिधा कत्वाति पठमं विपाकद्वयकिरियाभेदतो, दुतियं कुसलाकुसलादितोति एवं धातुद्वयं पच्चेकं तिधा कत्वा।
१८०. भूमि…पे॰… विभावयेति तिंसभूमीनं नानत्तवसेन पवत्तितो तिंसविधं, तत्थेव तिंसपुग्गलानं नानत्तवसेन पवत्तितो च तिंसविधन्तिआदिना इदं यथानिद्दिट्ठचित्तं बहुधा होतीति च विभावेय्याति अत्थो।
१८१. इधाति इमस्मिं सासने। हत्थगतामलका विय होन्तीति यथा हत्थगतं आमलकं चक्खुमतो सुपाकटं होति, एवमिमस्स मतिमतो भिक्खुनो अभिधम्मपिटकगता अत्था सुपाकटा होन्ति, आवज्जितावज्जितक्खणे सुविसदाव पञ्ञायन्तीति अत्थो।
इति अभिधम्मत्थविकासिनिया नाम
अभिधम्मावतारसंवण्णनाय
एकविधादिनिद्देसवण्णना निट्ठिता।