३. ततियो परिच्छेदो
चेतसिकविभागनिद्देसवण्णना
८९. नामसामञ्ञतोयेव द्वेपञ्ञासाति फस्सादिनामसामञ्ञेन द्वीहि अधिका पण्णास होन्ति, सम्पयुत्तधम्मभेदतो पन एकूननवुतिचित्तसम्पयुत्तो फस्सो एकूननवुतिविधोति एवमादिना बहुविधापि होन्तीति अत्थो।
ननु च फस्सादयो हेट्ठा पाळिक्कमेन दस्सिता, इध पन कस्मा न तथा वुत्ताति? एकेकसभाववन्तानं तंतंसामञ्ञापेक्खाय एकस्मिं ठाने निद्दिसितुकामत्ता। फस्सादयो हि मनक्कारावसाना तेरस कुसलाकुसलाब्याकतसामञ्ञतो एकतो वुत्ता, मज्झत्तादयो मुदितावसाना पञ्चवीसति कुसलाब्याकतसामञ्ञतो, लोभादयो पन अनोत्तप्पावसाना अकुसलभावसामञ्ञतोति एवं तंतंसामञ्ञापेक्खाय समानसभावा धम्मा एकतो वुत्ताति।
९०. एवं फस्सादयो धम्मे उद्दिसित्वा इदानि ‘‘एत्तकेसु अयं धम्मो समुपलब्भती’’ति चित्तुप्पादेसु तेसं पयोगं दस्सेतुं पठमं ताव चित्तगणनं दस्सेन्तो आह ‘‘चतुपञ्ञासधा’’तिआदि। कामेति कामावचरेति वुत्तं होति। एवं ‘‘रूपे अरूपे’’ति एत्थापि। आसवविसयत्ताभावतो न विज्जन्ति एतेसु आसवाति अनासवा।
९१-२. समासतोति वित्थारापेक्खाय वुत्तं, न इतोपि समासस्स अभावतो। अतिसङ्खेपतो पन एकूननवुति चित्तुप्पादा होन्ति। एतेसूति इमेसु चित्तुप्पादेसु। तेसं फस्सादीनं धम्मानं उप्पत्तिं एकेकं उद्धरित्वा चित्तचेतसिकेसु भिक्खूनं पाटवत्थाय पवक्खामीति सम्बन्धो। एककन्ति एकेकं, गाथाबन्धवसेन ए-कारलोपो।
९३. चेतसिकविभागं वत्तुकामोपि अविनिब्भोगधम्मे दस्सेतुं चित्तेन सह एकतो कत्वा आह ‘‘फस्सपञ्चक’’न्ति। एकतो उप्पादो एतेसन्ति एकुप्पादा, सह खीयन्तीति सहक्खया, एकतो उप्पज्जित्वा एकतो निरुज्झनकाति अत्थो।
९४. सब्बेस्वेव एकवीससतेसु चित्तेसु समुपलब्भनतो सब्बसाधारणा। किञ्चापि अनन्तरगाथाय चित्तेन सह एकुप्पादादिभावकथनेनेव इमेसं सब्बसाधारणता वुत्ता, तत्थ पन एकुप्पादादिमत्तकथनमेव इच्छितं, न सब्बसाधारणता। वुत्तोपि वायमत्थो तत्थ अपाकटत्ता पुन पाकटं कत्वा इध वुत्तोति।
९५-१००. द्विपञ्चविञ्ञाणवज्जितचतुचत्तालीसकामावचरचित्तेसु, लोकियलोकुत्तरवसेन एकादससु पठमज्झानिकचित्तेसु चाति पञ्चपञ्ञासचित्तेसु वितक्कस्स देसितत्ता आह ‘‘वितक्को…पे॰… समुदीरितो’’ति। विचारो पञ्चपञ्ञाससवितक्कचित्तेसु चेव एकादससु दुतियज्झानिकचित्तेसु चाति छसट्ठिचित्तेसु उप्पज्जतीति आह ‘‘चारो…पे॰… जायते’’ति।
एकपञ्ञासचित्तेसु पीतीति कायविञ्ञाणवज्जितेसु अट्ठारससु सोमनस्ससहगतकामावचरचित्तेसु चेव चतुत्थपञ्चमज्झानवज्जिततेत्तिंसरूपज्झानिकचित्तेसु चाति एकपञ्ञासचित्तेसु पीति जायति। तेसट्ठिया सुखन्ति एकपण्णाससप्पीतिकचित्तेसु चेव एकादससु चतुत्थज्झानिकचित्तेसु, कुसलविपाककायविञ्ञाणे चाति तेसट्ठिया चित्तेसु सुखं जायति। तेसट्ठिसुखसहगतचित्तानि चेव तीणि च दुक्खसहगतानीति छसट्ठिचित्ते वज्जेत्वा अवसेसपञ्चपण्णासचित्तेसु उपेक्खा उप्पज्जतीति आह ‘‘उपेक्खा पञ्चपञ्ञासचित्तेसू’’ति। दुक्खं तीसूति द्वीसु पटिघचित्तेसु चेव अकुसलविपाककायविञ्ञाणे चाति तीसु चित्तेसु दुक्खं जायति। होति…पे॰… सोमनस्सिन्द्रियन्ति तेसट्ठिया सुखसहगतचित्तेसु एकमेव कायविञ्ञाणं अपनेत्वा अवसेसेसु सोमनस्सिन्द्रियं होति। अकुसलविपाककायविञ्ञाणवसेन एकमेव दुक्खिन्द्रियसहगतं, तथा कुसलविपाककायविञ्ञाणमेव सुखिन्द्रियसम्पयुत्तन्ति आह ‘‘दुक्खिन्द्रियं…पे॰… सुखिन्द्रिय’’न्ति।
अहेतुकविपाककिरियामनोधातुवज्जितेसु मज्झिमगणनाय पञ्चाधिकसतपरिमितेसु कुसलाकुसलविपाककिरियाचित्तेसु वीरियं देसितन्ति आह ‘‘पञ्चुत्तर…पे॰… आहा’’ति। दिट्ठधम्मिकसम्परायिकत्थेसु सत्ते विनेति, विगतो वा नायको इमस्स, विसिट्ठो वा सब्बलोकस्स नायको सामि, विसेसेन वा विनेय्यसत्ते निब्बानपुरं नेतीति विनायको। समाधिन्द्रियं विचिकिच्छावज्जितवीरियसहगतचित्तेसु वुत्तन्ति आह ‘‘चतुत्तरसते’’तिआदि।
अट्ठारस अहेतुकचित्तानि, द्वे एकहेतुकचित्तानि च वज्जेत्वा अवसेसएकुत्तरसते चित्ते छन्दो उप्पज्जतीति दस्सेतुं ‘‘सब्बाहेतुकचित्तानी’’तिआदि वुत्तम्। दस विञ्ञाणेति कुसलाकुसलविपाकवसेन द्विगुणिते चक्खादिके पञ्चविञ्ञाणे।
१०२-६. नियता न येवापनका विय कदाचीति अत्थो। कथं पनेते एकनवुतिया चित्तेस्वेव जायन्तीति आह ‘‘अहेतुकेसू’’तिआदि। एकूनासीतियाति द्वादस ञाणसम्पयुत्तकामावचरानि, पञ्चदस रूपावचरानि, द्वादस अरूपावचरानि, समचत्तालीस लोकुत्तरचित्तानीति एवं एकूनासीतिया तिहेतुकचित्तेसु। अट्ठवीसतिया चित्तेति सोळससु कामावचरकुसलमहाकिरियासु, द्वादससु च लोकियचतुत्थज्झानचित्तेसु चाति अट्ठवीसतिचित्तेसु। साट्ठके चत्तालीसविधेति अट्ठसहिते चत्तालीसविधे, अट्ठचत्तालीसविधेति वुत्तं होति। छ युगळानीति कायपस्सद्धिचित्तपस्सद्धादीनि छ युगळानि। कुसलाब्याकता चाति कुसलचित्तसम्पयोगतो कुसला, अब्याकतचित्तसम्पयोगतो अब्याकताति कुसलेनपकासनविधानेसु छेकेन सत्थुना पकासिता देसिताति अत्थो।
१०८-१११. संसयोति विचिकिच्छा। सा हि संसेति समन्ततो सेति, ‘‘एवं नु खो, नो नु खो’’ति परिसप्पतीति संसयो। महन्ते सीलक्खन्धादिके एसति गवेसतीति महेसी। तेन महेसिना सम्मासम्बुद्धेन। अट्ठसूति अट्ठलोभसहगतचित्तेसु। चतूसूति तेस्वेव दिट्ठिसहगतचित्तेसु। दिट्ठिवियुत्तेसु चतूसूति सम्बन्धो। द्वीस्वेवाति द्वीसु दोसमूलकचित्तेसु। द्वीसु जायन्ति नो सहाति दोसमूलेस्वेव द्वीसु जायन्ति, सह पन न उप्पज्जन्ति, उसूयनकाले इस्सा, मच्छरणकाले मच्छेरन्तिआदिना नाना हुत्वाव उप्पज्जन्ति। पञ्चसूति पञ्चसु ससङ्खारिकचित्तेसु।
११२. चित्तस्स चेतसिकत्ताभावेपि कुसलाकुसलाब्याकतधम्मानं गणनट्ठानतो ‘‘मनो’’ति चित्तम्पि वुत्तम्।
११४-५. एत्तावता चेतसिकविभागं दस्सेत्वा इदानि एकेकस्मिं चित्तुप्पादे लब्भमानरासीसु अङ्गविभागदस्सनत्थं ‘‘एकूनतिंसचित्तेसू’’तिआदि वुत्तम्। ननु च फस्सपञ्चमकरासि सब्बपठमं आगता, सा कस्मा न वुत्ताति? सब्बसाधारणभावतो। न हि सो चित्तुप्पादो अत्थि, यो फस्सपञ्चमकविनिमुत्तोति। एकादस पठमज्झानिकानि सोमनस्ससहगतानि, द्वादस सहेतुककामावचरानि, तथा चत्तारि अकुसलानि, सुखसन्तीरणहसितुप्पादानि द्वेति एकूनतिंसचित्तेसु पञ्चङ्गिकं झानं पञ्चकरासिसङ्खातं मतम्। चतु…पे॰… निद्दिसेति एकादस दुतियज्झानिकानि, कुसलविपाककिरियावसेन द्वादस उपेक्खासहगतसहेतुककामावचरानि, उपेक्खादोमनस्ससहगतानि अट्ठ अकुसलानि, द्विपञ्चविञ्ञाणवज्जितउपेक्खासहगतानि छ अहेतुकचित्तानि चाति इमानि सत्ततिंस चित्तानि यथायोगं चतूहि झानङ्गेहि युत्तानि। एत्थ हि एकादस दुतियज्झानिकानि विचारपीतिसुखसमाधीहि सहगतानि, इतरानि यथायोगं उपेक्खादोमनस्सेसु एकेकेन वितक्कविचारसमाधीहीति चतूहि सम्पयुत्तानि।
एकादसविधन्ति एकादसविधं ततियज्झानिकचित्तं पीतिसुखचित्तेकग्गतायोगतो तिवङ्गिकमुदीरितम्। चतुत्तिंस…पे॰… मुदीरितन्ति द्वादस अरूपावचरचित्तानि, द्वावीसति चतुत्थपञ्चमज्झानिकानि सासवानासवानीति चतुत्तिंस चित्तानि यथायोगं उपेक्खेकग्गतायोगतो, सुखेकग्गतायोगतो च दुवङ्गिकमुदीरितम्। चतुत्थज्झानिकानि हि एकादस सुखेकग्गतासहितानि, सेसानि तेवीसति उपेक्खेकग्गतासहितानि।
११६. सभावेनावितक्केसूति दुतियज्झानादयो विय भावनाबलेन विना सभावेनेव अवितक्केसु द्विपञ्चविञ्ञाणेसु। तेसु हि विज्जमानानिपि सेसझानङ्गानि वितक्कविरहेन उपनिज्झानकिच्चेसु असमत्थानि। तेनेव हि अट्ठकथायम्पि ‘‘वितक्कपच्छिमकञ्हि झानङ्गं नामा’’ति वुत्तम्। भावनाय अवितक्कभावप्पत्तानि पन भावनाबलेनेव उपनिज्झानकिच्चेसु पटुतरा, तस्मा सभावेनावितक्केसु झानङ्गानि न उद्धरेय्य। ‘‘न उद्धटा’’ति वा पाठो, न उद्धटानीति अत्थो।
यदि एवं कस्मा द्विपञ्चविञ्ञाणेसु सरूपेनेव चित्तेकग्गता वुत्ता, ननु तस्सा वितक्कविरहेन झानङ्गकिच्चे असमत्थताय रासिभजनाभावतो येवापनकवसेन वचनं युत्तन्ति ? वुच्चते – कुसलाकुसलेसु अविज्जमानधम्मस्स विपाकेसुपि अनुपलब्भनतो झानङ्गकिच्चस्स अकरणेपि कुसलाकुसलेसु देसितनियामेनेव सरूपेन इधापि वुत्ता। होतु ताव एतं, झानरासियं वेदना कस्मा वुत्ता। सा हि सब्बचित्तसाधारणभावतो फस्सपञ्चकरासिम्हि चेव, उपेक्खादिइन्द्रियभावतो इन्द्रियरासिम्हियेव वत्तब्बा, न इतरत्थ तदभावतोति? सच्चं, वेदना पन सब्बवेदनानं सामञ्ञसभावेन फस्सपञ्चके आगतवेदना च अपरेन विसेसवचनेन तत्थ निद्दिट्ठा, न तत्थ अन्तोकरणत्थम्। तेनेव हि धम्मसङ्गणियं द्विपञ्चविञ्ञाणेसु सङ्गहवारे झानङ्गरासि न उद्धटाति रूपधातुयं तिण्णं महाभूतानं अप्पटिघभावेपि कामधातुयं सप्पटिघमहाभूतेहि समानभावतो तत्थापि सप्पटिघभावो विय द्विपञ्चविञ्ञाणेसु वेदनाचित्तेकग्गतानं वितक्कवियोगेन झानकिच्चाकरणेपि सवितक्कचित्तेसु झानचित्तसमङ्गीवेदनादीहि समानत्ता झानङ्गभावेन वचनं नाम युत्तम्। तेनेव च नामरूपसमासे ‘‘फस्सपञ्चकरासिझानदुकरासिइन्द्रियत्तिकरासी’’ति वुत्तन्ति। अथ वा किं एताय युत्तिचिन्ताय, धम्मसभाववेदिना तथागतेन धम्मसभावं अविरज्झित्वा देसितन्ति न एत्थ अनुयोगो कातब्बोति। अहेतुकचित्तानं आरम्मणे सुप्पतिट्ठितताभावेन अनिय्यानिकत्ता वुत्तं ‘‘सब्बा…पे॰… न उद्धरे’’ति। वुत्तञ्हेतं अट्ठकथायम्पि ‘‘हेतुपच्छिमको मग्गो’’ति।
११७. तीणि सोळसचित्तेसूति पन्नरससु अहेतुकविपाकचित्तेसु चेव किरियामनोधातुम्हि चाति सोळससु चित्तेसु। मनिन्द्रियं जीवितिन्द्रियं वेदनिन्द्रियेसु लब्भमानमेकन्ति तीणिन्द्रियानि होन्ति। इमेसुपि कुसलविपाककायविञ्ञाणधातुयं मनिन्द्रियसुखिन्द्रियजीवितिन्द्रियवसेन तीणिन्द्रियानि, अकुसलविपाककायविञ्ञाणधातुयं दुक्खिन्द्रियेन सह तीणि, सुखसन्तीरणे सोमनस्सिन्द्रियेन सह तीणि, अवसेसतेरसचित्तेसु उपेक्खिन्द्रियेन सह तीणीति। एत्थ चित्तन्ति ससम्पयुत्तधम्मस्स चित्तुप्पादस्स अधिप्पेतत्ता मनिन्द्रियस्सापि आधारभावो युज्जेय्य। इतरथा हि मनिन्द्रियन्ति चित्तस्सेव गहणे तस्स अत्तनो च आधारभावो न युज्जतीति। एकस्मिं पन चत्तारीति एकस्मिं विचिकिच्छासहगते वीरियिन्द्रियमनिन्द्रियजीवितिन्द्रियउपेक्खिन्द्रियवसेन चत्तारि। पञ्च तेरससूति ठपेत्वा विचिकिच्छासहगतं अवसेसानि एकादस अकुसलचित्तानि, किरियाहेतुकमनोविञ्ञाणधातुद्वयन्ति तेरससु चित्तेसु वीरियिन्द्रियादीनि तीणि, समाधिन्द्रियं, वेदनिन्द्रियेसु लब्भमानं एकन्ति पञ्चिन्द्रियानि। एत्थ हि द्वीसु दोसमूलेसु वीरियिन्द्रियसमाधिन्द्रियमनिन्द्रियजीवितिन्द्रियदोमनस्सिन्द्रियवसेन पञ्च, पञ्चसु सोमनस्ससहगतेसु पुरिमानि चत्तारि सोमनस्सिन्द्रियेन सद्धिं पञ्च, सेसेसु उपेक्खिन्द्रियेन सद्धिं पञ्च होन्ति।
११८. सत्त द्वादसचित्तेसूति द्वादससु ञाणविप्पयुत्तचित्तेसु सद्धासतिसमाधिवीरियजीवितमनिन्द्रियानि च वेदनिन्द्रियेसु लब्भमानमेकन्ति सत्त इन्द्रियानि। तत्थ हि छसु सोमनस्ससहगतेसु सद्धिन्द्रियादीनि छ सोमनस्सिन्द्रियेन सद्धिं सत्त, इतरेसु छसु उपेक्खिन्द्रियेन सद्धिं सत्त होन्ति। एकेनूनेसु…पे॰… मनेसु चाति द्वादस ञाणसम्पयुत्तानि कामावचरानि, सत्तवीसति लोकियज्झानचित्तानि चाति एकूनचत्तालीसविधेसु लोकियचित्तेसु पुरिमानि सत्त, पञ्ञिन्द्रियञ्चाति अट्ठेव इन्द्रियानि। एत्थ हि सोमनस्ससहगतेसु छसु कामावचरेसु, द्वादससु रूपावचरचतुक्कज्झानेसु चाति अट्ठारसचित्तेसु सोमनस्सिन्द्रियेन, सेसेसु च उपेक्खिन्द्रियेन सद्धिं योजेत्वा अट्ठिन्द्रियानि वेदितब्बानि।
११९. चत्तालीसाय चित्तेसु नवकन्ति समचत्तालीसविधेसु लोकुत्तरचित्तेसु पुरिमानि अट्ठइन्द्रियानि, अनञ्ञातञ्ञस्सामीतिन्द्रियं अञ्ञिन्द्रियं अञ्ञाताविन्द्रियन्ति इमेसु लब्भमानमेकन्ति इन्द्रियानं नवका। सोतापत्तिमग्गेसु हि अनञ्ञातञ्ञस्सामीतिन्द्रियं लब्भति। सोतापत्तिफलतो पट्ठाय अरहत्तमग्गपरियोसानेसु तं न लब्भति। तस्स ठाने अञ्ञिन्द्रियम्। अरहत्तफले तम्पि न लब्भति। तस्स ठाने अञ्ञाताविन्द्रियं तिट्ठतीति। एवन्ति छहि इन्द्रियेहि सम्पयुत्तस्स अभावतो कत्थचि तीणि, कत्थचि चत्तारि, कत्थचि पञ्च, कत्थचि सत्त, कत्थचि अट्ठ, कत्थचि नविन्द्रियानीति एवं छहि आकारेहि इन्द्रिययोगोपि, न केवलं झानङ्गयोगोव, अथ खो इन्द्रियेहि सह चित्तुप्पादानं सम्पयोगोपि वेदितब्बोति।
१२०-३. इदानि मग्गङ्गसम्पयोगं दस्सेन्तो पठमं ताव येसु चित्तेसु मग्गङ्गानि न लब्भन्ति, तानि दस्सेत्वा पच्छा मग्गङ्गयोगचित्तुप्पादे दस्सेतुं ‘‘अमग्गङ्गानी’’तिआदिमाह। एत्थाति एतस्मिं एकवीससतप्पभेदे चित्तस्मिं, इमस्मिं मग्गङ्गाधिकारे वा। विञ्ञाणेसु द्विपञ्चसूति सभावावितक्केसु चक्खादीसु द्विपञ्चविञ्ञाणेसु। किञ्चापि हेट्ठा द्विपञ्चविञ्ञाणेसु झानङ्गाभावो, अहेतुकेसु च मग्गङ्गाभावो वुत्तोव, अझानङ्गानि पन तत्थ अधिकारवसेन वुत्तानि, इध पसङ्गागतवसेन। अमग्गङ्गानि तत्थ पसङ्गागतवसेन, इध अधिकारवसेनाति न कोचि पुनरुत्तिदोसो।
एकन्ति विचिकिच्छासम्पयुत्तं चित्तम्। तञ्हि मिच्छासङ्कप्पमिच्छावायामयोगतो द्वे मग्गङ्गानि एत्थाति दुमग्गङ्गम्। तिमग्गङ्गानि सत्तसूति चत्तारि दिट्ठिविप्पयुत्तानि, द्वे दोसमूलानि, उद्धच्चसहगतचित्तन्ति सत्तसु मिच्छासङ्कप्पमिच्छावायाममिच्छासमाधियोगतो तिमग्गङ्गानि। चत्तालीस…पे॰… चतुरङ्गिकोति द्वादस ञाणविप्पयुत्तानि, चत्तारि दिट्ठिसम्पयुत्तानि, पठमज्झानिकवज्जानि चतुवीसति महग्गतचित्तानीति चत्तालीसचित्तेसु यो मग्गो लब्भति, सो यथायोगं सम्मासङ्कप्पसम्मावायामसम्मासतिसम्मासमाधियोगतो, मिच्छादिट्ठिमिच्छासङ्कप्पमिच्छावायाममिच्छासमाधियोगतो, सम्मादिट्ठिसम्मावायामसम्मासतिसम्मासमाधियोगतो च चतुरङ्गिको मतो। तत्थ ञाणविप्पयुत्तेसु द्वादससु पठमानि चत्तारि, दिट्ठिसम्पयुत्तेसु मज्झिमानि, सेसेसु पच्छिमानि लब्भन्ति।
पञ्चद्दससु…पे॰… पञ्चङ्गिकोति द्वादससु ञाणसम्पयुत्तकामावचरेसु चेव तीसु लोकियपठमज्झानिकेसु चाति पन्नरससु चित्तेसु सम्मादिट्ठिसम्मासङ्कप्पसम्मावायामसम्मासतिसम्मासमाधिवसेन पञ्चङ्गिको मग्गो। ननु च सम्मावाचादयो कामावचरेसु लब्भन्तीति? सच्चं लब्भन्ति, पाठे पन अनागतत्ता इध परिच्चत्ताति। द्वत्तिंसचित्तेसूति पठमज्झानिकवज्जेसु द्वत्तिंसलोकुत्तरचित्तेसु। सत्तङ्गिकोति अवितक्कत्ता सम्मासङ्कप्पो न लब्भतीति तं परिच्चजित्वा अवसेससत्तमग्गङ्गवसेन सत्तङ्गिको वुत्तो।
यत्थ पन सम्मासङ्कप्पो लब्भति, तत्थ तेन सह अट्ठङ्गिकोति आह ‘‘मग्गो अट्ठसू’’तिआदि। तत्थ अट्ठसु चित्तेसूति पठमज्झानिकेसु अट्ठसु लोकुत्तरचित्तेसु। एवन्ति छहि मग्गङ्गेहि सम्पयुत्तस्स अभावतो कत्थचि द्वे मग्गङ्गानि, कत्थचि तीणि, कत्थचि चत्तारि, कत्थचि पञ्च, कत्थचि सत्त, कत्थचि अट्ठाति एवं छहि पकारेहि।
१२४-६. इदानि बलसम्पयोगं दस्सेन्तो आह ‘‘बलानि द्वे’’तिआदि। तत्थ वीरियबलसमाधिबलवसेन द्वे बलानि किरियाहेतुकमनोविञ्ञाणधातुद्वये विभङ्गवारे आगतानि वीरियबलसमाधिबलानि पच्चेकं लब्भन्तीति ‘‘द्वे द्विचित्तेसू’’ति वुत्तम्। एकस्मिं तीणीति एकस्मिं विचिकिच्छासहगते वीरियबलअहिरिकबलअनोत्तप्पबलवसेन तीणि बलानि। एकादससु चत्तारीति विचिकिच्छासहगतवज्जेसु एकादससु अकुसलचित्तेसु समाधिबलञ्चेव पुब्बे वुत्तानि तीणीति चत्तारिबलानि। छ द्वादससूति द्वादससु ञाणविप्पयुत्तचित्तेसु सद्धावीरियसतिसमाधिहिरिओत्तप्पवसेन छ बलानि।
एकूनासीतिया सत्ताति द्वादससु ञाणसम्पयुत्तकामावचरचित्तेसु चेव सत्तवीसतिमहग्गतचित्तेसु च चत्तालीसाय लोकुत्तरचित्तेसु चाति एकूनासीतिविधेसु चित्तेसु सद्धावीरियसतिसमाधिपञ्ञाहिरिओत्तप्पवसेन सत्त बलानि। सोळसेवाबलानीति पञ्चदस अहेतुकविपाकानि, किरियामनोधातुआवज्जनञ्चाति सोळस बलविप्पयोगतो अबलचित्तानि। एवन्ति पञ्चहि बलेहि सम्पयुत्तस्स अभावतो कत्थचि द्वे, कत्थचि तीणि, कत्थचि चत्तारि, कत्थचि छ, कत्थचि सत्ताति पञ्चहि आकारेहि सबलं, इमेसु एकस्सापि अभावतो अबलम्पि च विञ्ञेय्यं, विजानितब्बन्ति अत्थो। हेतुरासिआदयो विनिच्छयभावतो न वुत्ताति वेदितब्बम्। येसु चित्तेसु यानि झानङ्गमग्गङ्गबलिन्द्रियानि जायन्तीति सम्बन्धो। गाथाबन्धसुखत्थं इन्द्रियानं ओसानकरणम्।
इति अभिधम्मत्थविकासिनिया नाम
अभिधम्मावतारसंवण्णनाय
चेतसिकविभागनिद्देसवण्णना निट्ठिता।