०६. रूपपरिच्छेदो

६. रूपपरिच्छेदो
१. एत्तावता विभत्ता हि, सप्पभेदप्पवत्तिका।
चित्तचेतसिका धम्मा, रूपं दानि पवुच्चति॥
२. समुद्देसा विभागा च, समुट्ठाना कलापतो।
पवत्तिक्कमतो चेति, पञ्चधा तत्थ सङ्गहो॥

रूपसमुद्देसो

३. चत्तारि महाभूतानि, चतुन्नञ्च महाभूतानं उपादायरूपन्ति दुविधम्पेतं रूपं एकादसविधेन सङ्गहं गच्छति।
४. कथं? पथवीधातु आपोधातु तेजोधातु वायोधातु भूतरूपं नाम।
५. चक्खु सोतं घानं जिव्हा कायो पसादरूपं नाम।
६. रूपं सद्दो गन्धो रसो आपोधातुविवज्जितं भूतत्तयसङ्खातं फोट्ठब्बं गोचररूपं नाम।
७. इत्थत्तं पुरिसत्तं भावरूपं नाम।
८. हदयवत्थु हदयरूपं नाम।
९. जीवितिन्द्रियं जीवितरूपं नाम।
१०. कबळीकारो आहारो आहाररूपं नाम।
११. इति च अट्ठारसविधम्पेतं रूपं सभावरूपं सलक्खणरूपं निप्फन्नरूपं रूपरूपं सम्मसनरूपन्ति च सङ्गहं गच्छति।
१२. आकासधातु परिच्छेदरूपं नाम।
१३. कायविञ्ञत्ति वचीविञ्ञत्ति विञ्ञत्तिरूपं नाम।
१४. रूपस्स लहुता मुदुता कम्मञ्ञता विञ्ञत्तिद्वयं विकाररूपं नाम।
१५. रूपस्स उपचयो सन्तति जरता अनिच्चता लक्खणरूपं नाम।
१६. जातिरूपमेव पनेत्थ उपचयसन्ततिनामेन पवुच्चतीति एकादसविधम्पेतं रूपं अट्ठवीसतिविधं होति सरूपवसेन।
१७. कथं –
भूतप्पसादविसया, भावो हदयमिच्चपि।
जीविताहाररूपेहि, अट्ठारसविधं तथा॥
परिच्छेदो च विञ्ञत्ति, विकारो लक्खणन्ति च।
अनिप्फन्ना दस चेति, अट्ठवीसविधं भवे॥
अयमेत्थ रूपसमुद्देसो।

रूपविभागो

१८. सब्बञ्च पनेतं रूपं अहेतुकं सप्पच्चयं सासवं सङ्खतं लोकियं कामावचरं अनारम्मणं अप्पहातब्बमेवाति एकविधम्पि अज्झत्तिकबाहिरादिवसेन बहुधा भेदं गच्छति।
१९. कथं? पसादसङ्खातं पञ्चविधम्पि अज्झत्तिकरूपं नाम, इतरं बाहिररूपम्।
२०. पसादहदयसङ्खातं छब्बिधम्पि वत्थुरूपं नाम, इतरं अवत्थुरूपम्।
२१. पसादविञ्ञत्तिसङ्खातं सत्तविधम्पि द्वाररूपं नाम, इतरं अद्वाररूपम्।
२२. पसादभावजीवितसङ्खातं अट्ठविधम्पि इन्द्रियरूपं नाम, इतरं अनिन्द्रियरूपम्।
२३. पसादविसयसङ्खातं द्वादसविधम्पि ओळारिकरूपं सन्तिकेरूपं, सप्पटिघरूपञ्च, इतरं सुखुमरूपं दूरेरूपं अप्पटिघरूपञ्च।
२४. कम्मजं उपादिन्नरूपं, इतरं अनुपादिन्नरूपम्।
२५. रूपायतनं सनिदस्सनरूपं, इतरं अनिदस्सनरूपम्।
२६. चक्खादिद्वयं असम्पत्तवसेन, घानादित्तयं सम्पत्तवसेनाति पञ्चविधम्पि गोचरग्गाहिकरूपं, इतरं अगोचरग्गाहिकरूपम्।
२७. वण्णो गन्धो रसो ओजा भूतचतुक्कञ्चेति अट्ठविधम्पि अविनिब्भोगरूपं, इतरं विनिब्भोगरूपम्।
२८. इच्चेवमट्ठवीसति-विधम्पि च विचक्खणा।
अज्झत्तिकादिभेदेन, विभजन्ति यथारहं॥
अयमेत्थ रूपविभागो।

रूपसमुट्ठाननयो

२९. कम्मं चित्तं उतु आहारो चेति चत्तारि रूपसमुट्ठानानि नाम।
३०. तत्थ कामावचरं रूपावचरञ्चेति पञ्चवीसतिविधम्पि कुसलाकुसलकम्ममभिसङ्खतं अज्झत्तिकसन्ताने कम्मसमुट्ठानरूपं पटिसन्धिमुपादाय खणे खणे समुट्ठापेति।
३१. अरूपविपाकद्विपञ्चविञ्ञाणवज्जितं पञ्चसत्ततिविधम्पि चित्तं चित्तसमुट्ठानरूपं पठमभवङ्गमुपादाय जायन्तमेव समुट्ठापेति।
३२. तत्थ अप्पनाजवनं इरियापथम्पि सन्नामेति।
३३. वोट्ठब्बनकामावचरजवनाभिञ्ञा पन विञ्ञत्तिम्पि समुट्ठापेन्ति।
३४. सोमनस्सजवनानि पनेत्थ तेरस हसनम्पि जनेन्ति।
३५. सीतुण्होतुसमञ्ञाता तेजोधातु ठितिप्पत्ताव उतुसमुट्ठानरूपं अज्झत्तञ्च बहिद्धा च यथारहं समुट्ठापेति।
३६. ओजासङ्खातो आहारो आहारसमुट्ठानरूपं अज्झोहरणकाले ठानप्पत्तोव समुट्ठापेति।
३७. तत्थ हदयइन्द्रियरूपानि कम्मजानेव।
३८. विञ्ञत्तिद्वयं चित्तजमेव।
३९. सद्दो चित्तोतुजो।
४०. लहुतादित्तयं उतुचित्ताहारेहि सम्भोति।
४१. अविनिब्भोगरूपानि चेव आकासधातु च। चतूहि सम्भूतानि।
४२. लक्खणरूपानि न कुतोचि जायन्ति।
४३. अट्ठारस पन्नरस, तेरस द्वादसाति च।
कम्मचित्तोतुकाहार-जानि होन्ति यथाक्कमं॥
४४. जायमानादिरूपानं, सभावत्ता हि केवलम्।
लक्खणानि न जायन्ति, केहिचीति पकासितं॥
अयमेत्थ रूपसमुट्ठाननयो।

कलापयोजना

४५. एकुप्पादा एकनिरोधा एकनिस्सया सहवुत्तिनो एकवीसति रूपकलापा नाम।
४६. तत्थ जीवितं अविनिब्भोगरूपञ्च चक्खुना सह चक्खुदसकन्ति पवुच्चति। तथा सोतादीहि सद्धिं सोतदसकं घानदसकं जिव्हादसकं कायदसकं इत्थिभावदसकं पुम्भावदसकं वत्थुदसकञ्चेति यथाक्कमं योजेतब्बम्। अविनिब्भोगरूपमेव जीवितेन सह जीवितनवकन्ति पवुच्चति। इमे नव कम्मसमुट्ठानकलापा।
४७. अविनिब्भोगरूपं पन सुद्धट्ठकं, तदेव कायविञ्ञत्तिया सह कायविञ्ञत्तिनवकं, वचीविञ्ञत्तिसद्देहि सह वचीविञ्ञत्तिदसकं, लहुतादीहि सद्धिं लहुतादेकादसकं, कायविञ्ञत्तिलहुतादिद्वादसकं, वचीविञ्ञत्तिसद्दलहुतादितेरसकञ्चेति छ चित्तसमुट्ठानकलापा।
४८. सुद्धट्ठकं सद्दनवकं लहुतादेकादसकं सद्दलहुतादिद्वादसकञ्चेति चत्तारो उतुसमुट्ठानकलापा।
४९. सुद्धट्ठकं लहुतादेकादसकञ्चेति द्वेआहारसमुट्ठानकलापा।
५०. तत्थ सुद्धट्ठकं सद्दनवकञ्चेति द्वे उतुसमुट्ठानकलापा बहिद्धापि लब्भन्ति, अवसेसा पन सब्बेपि अज्झत्तिकमेवाति।
५१. कम्मचित्तोतुकाहार-समुट्ठाना यथाक्कमम्।
नव छ चतुरो द्वेति, कलापा एकवीसति॥
कलापानं परिच्छेद-लक्खणत्ता विचक्खणा।
न कलापङ्गमिच्चाहु, आकासं लक्खणानि च॥
अयमेत्थ कलापयोजना।

रूपपवत्तिक्कमो

५२. सब्बानिपि पनेतानि रूपानि कामलोके यथारहं अनूनानि पवत्तियं उपलब्भन्ति।
५३. पटिसन्धियं पन संसेदजानञ्चेव ओपपातिकानञ्च चक्खुसोतघानजिव्हाकायभाववत्थुदसकसङ्खातानि सत्त दसकानि पातुभवन्ति उक्कट्ठवसेन, ओमकवसेन पन चक्खुसोतघानभावदसकानि कदाचिपि न लब्भन्ति, तस्मा तेसं वसेन कलापहानि वेदितब्बा।
५४. गब्भसेय्यकसत्तानं पन कायभाववत्थुदसकसङ्खातानि तीणि दसकानि पातुभवन्ति, तत्थापि भावदसकं कदाचि न लब्भति, ततो परं पवत्तिकाले कमेन चक्खुदसकादीनि च पातुभवन्ति।
५५. इच्चेवं पटिसन्धिमुपादाय कम्मसमुट्ठाना, दुतियचित्तमुपादाय चित्तसमुट्ठाना, ठितिकालमुपादाय उतुसमुट्ठाना, ओजाफरणमुपादाय आहारसमुट्ठाना चेति चतुसमुट्ठानरूपकलापसन्तति कामलोके दीपजाला विय, नदीसोतो विय च यावतायुकमब्बोच्छिन्ना पवत्तति।
५६. मरणकाले पन चुतिचित्तोपरिसत्तरसमचित्तस्स ठितिकालमुपादाय कम्मजरूपानि न उप्पज्जन्ति, पुरेतरमुप्पन्नानि च कम्मजरूपानि चुतिचित्तसमकालमेव पवत्तित्वा निरुज्झन्ति, ततो परं चित्तजाहारजरूपञ्च वोच्छिज्जति, ततो परं उतुसमुट्ठानरूपपरम्परा याव मतकळेवरसङ्खाता पवत्तन्ति।
५७. इच्चेवं मतसत्तानं, पुनदेव भवन्तरे।
पटिसन्धिमुपादाय, तथा रूपं पवत्तति॥
५८. रूपलोके पन घानजिव्हाकायभावदसकानि च आहारजकलापानि च न लब्भन्ति, तस्मा तेसं पटिसन्धिकाले चक्खुसोतवत्थुवसेन तीणि दसकानि जीवितनवकञ्चेति चत्तारो कम्मसमुट्ठानकलापा, पवत्तियं चित्तोतुसमुट्ठाना च लब्भन्ति।
५९. असञ्ञसत्तानं पन चक्खुसोतवत्थुसद्दापि न लब्भन्ति, तथा सब्बानिपि चित्तजरूपानि, तस्मा तेसं पटिसन्धिकाले जीवितनवकमेव, पवत्तियञ्च सद्दवज्जितं उतुसमुट्ठानरूपं अतिरिच्छति।
६०. इच्चेवं कामरूपासञ्ञीसङ्खातेसु तीसु ठानेसु पटिसन्धिपवत्तिवसेन दुविधा रूपप्पवत्ति वेदितब्बा।
६१. अट्ठवीसति कामेसु, होन्ति तेवीस रूपिसु।
सत्तरसेव सञ्ञीनं, अरूपे नत्थि किञ्चिपि॥
सद्दो विकारो जरता, मरणञ्चोपपत्तियम्।
न लब्भन्ति पवत्ते तु, न किञ्चिपि न लब्भति॥
अयमेत्थ रूपपवत्तिक्कमो।

निब्बानभेदो

६२. निब्बानं पन लोकुत्तरसङ्खातं चतुमग्गञाणेन सच्छिकातब्बं मग्गफलानमारम्मणभूतं वानसङ्खाताय तण्हाय निक्खन्तत्ता निब्बानन्ति पवुच्चति।
६३. तदेतं सभावतो एकविधम्पि सउपादिसेसनिब्बानधातु अनुपादिसेसनिब्बानधातु चेति दुविधं होति कारणपरियायेन।
६४. तथा सुञ्ञतं अनिमित्तं अप्पणिहितञ्चेति तिविधं होति आकारभेदेन।
६५. पदमच्चुतमच्चन्तं, असङ्खतमनुत्तरम्।
निब्बानमिति भासन्ति, वानमुत्ता महेसयो॥
इति चित्तं चेतसिकं, रूपं निब्बानमिच्चपि।
परमत्थं पकासेन्ति, चतुधाव तथागता॥
इति अभिधम्मत्थसङ्गहे रूपसङ्गहविभागो नाम
छट्ठो परिच्छेदो।