६. रूपपरिच्छेदवण्णना
१. एवं ताव चित्तचेतसिकवसेन दुविधं अभिधम्मत्थं दस्सेत्वा इदानि रूपं, तदनन्तरञ्च निब्बानं दस्सेतुमारभन्तो आह ‘‘एत्तावता’’त्यादि। सप्पभेदप्पवत्तिका उद्देसनिद्देसपटिनिद्देसवसेन तीहि परिच्छेदेहि वुत्तप्पभेदवन्तो, पवत्तिपटिसन्धिवसेन द्वीहि परिच्छेदेहि वुत्तप्पवत्तिवन्तो च चित्तचेतसिका धम्मा एत्तावता पञ्चहि परिच्छेदेहि विभत्ता हि यस्मा, इदानि यथानुप्पत्तं रूपं पवुच्चतीति योजना।
२. इदानि यथापटिञ्ञातरूपविभागत्थं मातिकं ठपेतुं ‘‘समुद्देसा’’त्यादि वुत्तम्। सङ्खेपतो उद्दिसनं समुद्देसो। एकविधादिवसेन विभजनं विभागो, समुट्ठाति एतस्मा फलन्ति समुट्ठानं, कम्मादयो रूपजनकपच्चया। चक्खुदसकादयो कलापा। पवत्तिक्कमतो चेति भवकालसत्तभेदेन रूपानं उप्पत्तिक्कमतो।
रूपसमुद्देसवण्णना
३. उपादिन्नानुपादिन्नसन्तानेसु ससम्भारधातुवसेन महन्ता हुत्वा भूता पातुभूताति महाभूता (ध॰ स॰ अट्ठ॰ ५८४)। अथवा अनेकविधअब्भुतविसेसदस्सनेन, अनेकाभूतदस्सनेन वा महन्तानि अब्भुतानि, अभूतानि वा एतेसूति महाभूता, मायाकारादयो। तेहि समाना सयं अनीलादिसभावानेव नीलादिउपादायरूपदस्सनादितोति महाभूता। मनापवण्णसण्ठानादीहि वा सत्तानं वञ्चिका यक्खिनिआदयो विय मनापइत्थिपुरिसरूपदस्सनादिना सत्तानं वञ्चकत्ता महन्तानि अभूतानि एतेसूति महाभूता। वुत्तम्पि हेतं –
‘‘महन्ता पातुभूताति, महाभूतसमाति वा।
वञ्चकत्ता अभूतेन, ‘महाभूता’ति सम्मता’’ति॥ (अभिध॰ ६२६)।
अथ वा महन्तपातुभावतो महन्तानि भवन्ति एतेसु उपादारूपानि, भूतानि चाति महाभूतानि। महाभूते उपादाय पवत्तं रूपं उपादायरूपम्। यदि एवं ‘‘एकं महाभूतं पटिच्च ततो महाभूता’’त्यादिवचनतो (पट्ठा॰ १.१.५३) एकेकमहाभूता सेसमहाभूतानं निस्सया होन्तीति तेसम्पि उपादायरूपतापसङ्गोति? नयिदमेवं उपादायेव पवत्तरूपानं तंसमञ्ञासिद्धितो। यञ्हि महाभूते उपादियति, सयञ्च अञ्ञेहि उपादीयति। न तं उपादायरूपम्। यं पन उपादीयतेव, न केनचि उपादीयति, तदेव उपादायरूपन्ति नत्थि भूतानं तब्बोहारप्पसङ्गो। अपिच चतुन्नं महाभूतानं उपादायरूपन्ति उपादायरूपलक्खणन्ति नत्थि तयो उपादाय पवत्तानं उपादायरूपताति।
४. पथनट्ठेन पथवी, तरुपब्बतादीनं पकतिपथवी विय सहजातरूपानं पतिट्ठानभावेन पक्खायति, उपट्ठातीति वुत्तं होति, पथवी एव धातु सलक्खणधारणादितो निस्सत्तनिज्जीवट्ठेन सरीरसेलावयवधातुसदिसत्ता चाति पथवीधातु। आपेति सहजातरूपानि पत्थरति, आपायति वा ब्रूहेति वड्ढेतीति आपो। तेजेति परिपाचेति, निसेति वा तिक्खभावेन सेसभूतत्तयं उस्मापेतीति तेजो। वायति देसन्तरुप्पत्तिहेतुभावेन भूतसङ्घातं पापेतीति वायो। चतस्सोपि पनेता यथाक्कमं कथिनत्तदवत्तउण्हत्तवित्थम्भनत्तलक्खणाति दट्ठब्बम्।
५. चक्खादीनं वचनत्थो हेट्ठा कथितोव। पसादरूपं नाम चतुन्नं महाभूतानं पसन्नभावहेतुकत्ता। तं पन यथाक्कमं दट्ठुकामतासोतुकामताघायितुकामतासायितुकामताफुसितुकामतानिदानकम्मसमुट्ठानभूतप्पसादलक्खणम्। तत्थ चक्खु ताव मज्झे कण्हमण्डलस्स ऊकासिरप्पमाणे अभिमुखे ठितानं सरीरसण्ठानुप्पत्तिपदेसे तेलमिव पिचुपटलानि सत्तक्खिपटलानि ब्यापेत्वा धारणनहापनमण्डनबीजनकिच्चाहि चतूहि धातीहि विय खत्तियकुमारो सन्धारणबन्धनपरिपाचनसमुदीरणकिच्चाहि चतूहि धातूहि कतूपकारं उतुचित्ताहारेहि उपत्थम्भियमानं आयुना परिपालियमानं वण्णादीहि परिवारितं यथायोगं चक्खुविञ्ञाणादीनं वत्थुद्वारभावं सधेन्तं पवत्तति, इतरं ‘‘ससम्भारचक्खू’’ति वुच्चति। एवं सोतादयोपि यथाक्कमं सोतबिलब्भन्तरे अङ्गुलिवेधनाकारं उपचिततनुतम्बलोमं, नासिकब्भन्तरे अजपदसण्ठानं, जिव्हामज्झे उप्पलदलग्गसण्ठानं पदेसं अभिब्यापेत्वा पवत्तन्ति, इतरं पन ठपेत्वा कम्मजतेजस्स पतिट्ठानट्ठानं केसग्गलोमग्गनखग्गसुक्खचम्मानि च अवसेसं सकलसरीरं फरित्वा पवत्तति। एवं सन्तेपि इतरेहि तस्स सङ्करो न होति भिन्ननिस्सयलक्खणत्ता। एकनिस्सयानिपि हि रूपरसादीनि लक्खणभेदतो असंकिण्णाति किं पन भिन्ननिस्सया पसादा।
६. आपोधातुया सुखुमभावेन फुसितुं असक्कुणेय्यत्ता वुत्तं ‘‘आपोधातु विवज्जितं भूतत्तयसङ्खात’’न्ति। किञ्चापि हि सीतता फुसित्वा गय्हति, सा पन तेजोयेव। मन्दे हि उण्हत्ते सीतबुद्धि सीततासङ्खातस्स कस्सचि गुणस्स अभावतो। तयिदं सीतबुद्धिया अनवट्ठितभावतो विञ्ञायति पारापारे विय। तथा हि घम्मकाले आतपे ठत्वा छायं पविट्ठानं सीतबुद्धि होति, तत्थेव चिरकालं ठितानं उण्हबुद्धि। यदि च आपोधातु सीतता सिया, उण्हभावेन सह एकस्मिं कलापे उपलब्भेय्य, न चेवं उपलब्भति, तस्मा विञ्ञायति ‘‘न आपोधातु सीतता’’ति। ये पन ‘‘दवता आपोधातु, सा च फुसित्वा गय्हती’’ति वदन्ति, ते वत्तब्बा ‘‘दवता नाम फुसित्वा गय्हतीति इदं आयस्मन्तानं अभिमानमत्तं सण्ठाने विया’’ति। वुत्तञ्हेतं पोराणेहि –
‘‘दवतासहवुत्तीनि, तीणि भूतानि सम्फुसम्।
दवतं सम्फुसामीति, लोकोयमभिमञ्ञति॥
‘‘भूते फुसित्वा सण्ठानं, मनसा गण्हतो यथा।
पच्चक्खतो फुसामीति, विञ्ञेय्या दवता तथा’’ति॥
गोचररूपं नाम पञ्चविञ्ञाणविसयभावतो। गावो इन्द्रियानि चरन्ति एत्थाति गोचरन्ति हि आरम्मणस्सेतं नामम्। तं पनेतं पञ्चविधम्पि यथाक्कमं चक्खुविञ्ञाणादीनं गोचरभावलक्खणं, चक्खादिपटिहननलक्खणं वा।
७. इत्थिया भावो इत्थत्तं (ध॰ स॰ अट्ठ॰ ६३२)। पुरिसस्स भावो पुरिसत्तम्। तत्थ इत्थिलिङ्गनिमित्तकुत्ताकप्पहेतुभावलक्खणं इत्थत्तं, पुरिसलिङ्गादिहेतुभावलक्खणं पुरिसत्तम्। तत्थ इत्थीनं अङ्गजातं इत्थिलिङ्गम्। सराधिप्पाया इत्थिनिमित्तं ‘‘इत्थी’’ति सञ्जाननस्स पच्चयभावतो। अविसदठानगमननिसज्जादि इत्थिकुत्तम्। इत्थिसण्ठानं इत्थाकप्पो। पुरिसलिङ्गादीनिपि वुत्तनयेन दट्ठब्बानि। अट्ठकथायं पन अञ्ञथा इत्थिलिङ्गादीनि वण्णितानि। तं पन एवं सङ्गहेत्वा वदन्ति –
‘‘लिङ्गं हत्थादिसण्ठानं, निमित्तं मिहितादिकम्।
कुत्तं सुप्पादिना कीळा, आकप्पो गमनादिक’’न्ति॥
भावरूपं नाम भवति एतेन इत्थादिअभिधानं, बुद्धि चाति कत्वा। तं पनेतं कायिन्द्रियं विय सकलसरीरं फरित्वा तिट्ठति।
८. हदयमेव मनोधातुमनोविञ्ञाणधातूनं निस्सयत्ता वत्थु चाति हदयवत्थु। तथा हि तं धातुद्वयनिस्सयभावलक्खणं, तञ्च हदयकोसब्भन्तरे अड्ढपसतमत्तं लोहितं निस्साय पवत्तति। रूपकण्डे अवुत्तस्सपि पनेतस्स आगमतो, युत्तितो च अत्थिभावो दट्ठब्बो। तत्थ, तं रूपं निस्साय मनोधातु च मनोविञ्ञाणधातु च वत्तन्ति ‘‘यं रूपं मनोधातुया च मनोविञ्ञाणधातुया च तंसम्पयुत्तकानञ्च धम्मानं निस्सयपच्चयेन पच्चयो’’ति (पट्ठा॰ १.१.८) एवमागतं पट्ठानवचनं आगमो। युत्ति पनेवं दट्ठब्बा –
‘‘निप्फन्नभूतिकाधारा, द्वे धातू कामरूपिनम्।
रूपानुबन्धवुत्तित्ता, चक्खुविञ्ञाणादयो विय॥
‘‘चक्खादिनिस्सितानेता, तस्सञ्ञाधारभावतो।
नापि रूपादिके तेसं, बहिद्धापि पवत्तितो॥
‘‘न चापि जीवितं तस्स, किच्चन्तरनियुत्तितो।
न च भावद्वयं तस्मिं, असन्तेपि पवत्तितो॥
‘‘तस्मा तदञ्ञं वत्थु तं, भूतिकन्ति विजानियम्।
वत्थालम्बदुकानन्तु, देसनाभेदतो इदम्।
धम्मसङ्गणिपाठस्मिं, न अक्खातं महेसिना’’ति॥
९. जीवन्ति तेनाति जीवितं, तदेव कम्मजरूपपरिपालने आधिपच्चयोगतो इन्द्रियन्ति जीवितिन्द्रियम्। तथा हेतं कम्मजरूपपरिपालनलक्खणम्। यथासकं खणमत्तट्ठायीनम्पि हि सहजातानं पवत्तिहेतुभावेनेव अनुपालकम्। न हि तेसं कम्मंयेव ठितिकारणं होति आहारजादीनं आहारादि विय कम्मस्स तङ्खणाभावतो। इदं पन सह पाचनग्गिना अनवसेसउपादिन्नकायं ब्यापेत्वा पवत्तति।
१०. कबळं कत्वा अज्झोहरीयतीति कबळीकारो आहारो, इदञ्च सवत्थुकं कत्वा आहारं दस्सेतुं वुत्तम्। सेन्द्रियकायोपत्थम्भनहेतुभूता पन अङ्गमङ्गानुसारी रसहरसङ्खाता अज्झोहरितब्बाहारसिनेहभूता ओजा इध आहाररूपं नाम। तथा हेतं सेन्द्रियकायोपत्थम्भनहेतुभावलक्खणं, ओजट्ठमकरूपाहरणलक्खणं वा।
११. कक्खळत्तादिना अत्तनो अत्तनो सभावेन उपलब्भनतो सभावरूपं नाम। उप्पादादीहि, अनिच्चतादीहि वा लक्खणेहि सहितन्ति सलक्खणम्। परिच्छेदादिभावं विना अत्तनो सभावेनेव कम्मादीहि पच्चयेहि निप्फन्नत्ता निप्फरूपं नाम। रुप्पनसभावो रूपं, तेन युत्तम्पि रूपं, यथा ‘‘अरिससो, नीलुप्पल’’न्ति, स्वायं रूप-सद्दो रुळ्हिया अतंसभावेपि पवत्ततीति अपरेन रूप-सद्देन विसेसेत्वा ‘‘रूपरूप’’न्ति वुत्तं यथा ‘‘दुक्खदुक्ख’’न्ति। परिच्छेदादिभावं अतिक्कमित्वा सभावेनेव उपलब्भनतो लक्खणत्तयारोपनेन सम्मसितुं अरहत्ता सम्मसनरूपम्।
१२. न कस्सतीति अकासो। अकासोयेव आकासो, निज्जीवट्ठेन धातु चाति आकासधातु। चक्खुदसकादिएकेककलापगतरूपानं कलापन्तरेहि असंकिण्णभावापादनवसेन परिच्छेदकं, तेहि वा परिच्छिज्जमानं, तेसं परिच्छेदमत्तं वा रूपं परिच्छेदरूपम्। तञ्हि तं तं रूपकलापं परिच्छिन्दन्तं विय होति। विज्जमानेपि च कलापन्तरभूतेहि कलापन्तरभूतानं सम्फुट्ठभावे तंतंरूपविवित्तता रूपपरियन्तो आकासो। येसञ्च सो परिच्छेदो, तेहि सयं असम्फुट्ठोयेव। अञ्ञथा परिच्छिन्नता न सिया तेसं रूपानं ब्यापीभावापत्तितो। अब्यापिता हि असम्फुट्ठता। तेनाह भगवा ‘‘असम्फुट्ठं चतूहि महाभूतेही’’ति (ध॰ स॰ ६३७)।
१३. चलमानकायेन अधिप्पायं विञ्ञापेति, सयञ्च तेन विञ्ञायतीति कायविञ्ञत्ति। सविञ्ञाणकसद्दसङ्खातवाचाय अधिप्पायं विञ्ञापेति, सयञ्च ताय विञ्ञायतीति वचीविञ्ञत्ति। तत्थ अभिक्कमादिजनकचित्तसमुट्ठानवायोधातुया सहजातरूपसन्थम्भनसन्धारणचलितेसु सहकारीकारणभूतो फन्दमानकायफन्दनतंहेतुकवायोधातुविनिमुत्तो महन्तं पासाणं उक्खिपन्तस्स सब्बथामेन गहणकाले उस्साहनविकारो विय रूपकायस्स परिफन्दनपच्चयभावेन उपलब्भमानो विकारो कायविञ्ञत्ति। सा हि फन्दमानकायेन अधिप्पायं विञ्ञापेति। न हि विञ्ञत्तिविकाररहितेसु रुक्खचलनादीसु ‘‘इदमेस कारेती’’ति अधिप्पायग्गहणं दिट्ठन्ति। हत्थचलनादीसु च फन्दमानकायग्गहणानन्तरं अविञ्ञायमानन्तरेहि मनोद्वारजवनेहि गय्हमानत्ता सयञ्च कायेन विञ्ञायति।
कथं पन विञ्ञत्तिवसेन हत्थचलनादयो होन्तीति? वुच्चते – एकावज्जनवीथियं सत्तसु जवनेसु सत्तमजवनसमुट्ठानवायोधातु विञ्ञत्तिविकारसहिताव पठमजवनादिसमुट्ठानाहि वायोधातूहि लद्धोपत्थम्भा देसन्तरुप्पत्तिहेतुभावेन चलयति चित्तजं, पुरिमजवनादिसम्भूता पन सन्थम्भनसन्धारणमत्तकरा तस्स उपकाराय होन्तीति। यथा हि सत्तहि युगेहि आकड्ढितब्बसकटे सत्तमयुगयुत्तायेव गोणा हेट्ठा छसु युगेसु युत्तगोणेहि लद्धूपत्थम्भा सकटं चालेन्ति, पठमयुगादियुत्ता पन उपत्थम्भनसन्धारणमत्तमेव साधेन्ता तेसं उपकाराय होन्ति, एवंसम्पदमिदं दट्ठब्बम्।
देसन्तरुप्पत्तियेव चेत्थ चलनं उप्पन्नदेसतो केसग्गमत्तम्पि धम्मानं सङ्कमनाभावतो। इतरथा नेसं अब्यापारकता, खणिकता च न सिया। देसन्तरुप्पत्तिहेतुभावोति च यथा अत्तना सहजरूपानि हेट्ठिमजवनसमुट्ठितरूपेहि पतिट्ठितट्ठानतो अञ्ञत्थ उप्पज्जन्ति, एवं तेहि सह तत्थ उप्पत्तियेवाति दट्ठब्बं, एत्थ पन चित्तजे चलिते तंसम्बन्धेन इतरम्पि चलति नदीसोते पक्खित्तसुक्खगोमयपिण्डं विय। तथा चलयितुं असक्कोन्ति योपि पठमजवनादिसमुट्ठानवायोधातुयो विञ्ञत्तिविकारसहितायेव येन दिसाभागेन अयं अभिक्कमादीनि पवत्तेतुकामो, तदभिमुखभावविकारसम्भवतो। एवञ्च कत्वा मनोद्वारावज्जनस्सपि विञ्ञत्तिसमुट्ठापकत्तं वक्खति। वचीभेदकरचित्तसमुट्ठानपथवीधातुया अक्खरुप्पत्तिट्ठानगतउपादिन्नरूपेहि सह घट्टनपच्चयभूतो एको विकारो वचीविञ्ञत्ति। यं पनेत्थ वत्तब्बं, तं कायविञ्ञत्तियं वुत्तनयेन दट्ठब्बम्।
अयं पन विसेसो – यथा तत्थ ‘‘फन्दमानकायग्गहणानन्तर’’न्ति वुत्तं, एवमिध ‘‘सुय्यमानसद्दसवनानन्तर’’न्ति योजेतब्बम्। इध च सन्थम्भनादीनं अभावतो सत्तमजवनसमुट्ठितात्यादिनयो न लब्भति। घट्टनेन हि सद्धिंयेव सद्दो उप्पज्जति। घट्टनञ्च पठमजवनादीसुपि लब्भतेव। एत्थ च यथा उस्सापेत्वा बद्धगोसीसतालपण्णादिरूपानि दिस्वा तदनन्तरप्पवत्ताय अविञ्ञायमानन्तराय मनोद्वारवीथिया गोसीसादीनं उदकसहचारितप्पकारं सञ्ञाणं गहेत्वा उदकग्गहणं होति, एवं विप्फन्दमानसमुच्चारियमानकायसद्दे गहेत्वा तदनन्तरप्पवत्ताय अविञ्ञायमानन्तराय मनोद्वारवीथिया पुरिमसिद्धसम्बन्धूपनिस्सयाय साधिप्पायविकारग्गहणं होतीति अयं द्विन्नं साधारणा उपमा।
१४. लहुभावो लहुता। मुदुभावो मुदुता। कम्मञ्ञभावो कम्मञ्ञता। यथाक्कमञ्चेता अरोगिनो विय रूपानं अगरुता सुपरिमद्दितचम्मस्स विय अकथिनता सुधन्तसुवण्णस्स विय सरीरकिरियानं अनुकूलभावोति दट्ठब्बम्। अञ्ञमञ्ञं अविजहन्तस्सपि हि लहुतादित्तयस्स तंतंविकाराधिकरूपेहि नानत्तं वुच्चति, दन्धत्तकरधातुक्खोभप्पटिपक्खपच्चयसमुट्ठानो हि रूपविकारो लहुता। थद्धत्तकरधातुक्खोभप्पटिपक्खपच्चयसमुट्ठानो मुदुता। सरीरकिरियानं अननुकूलभावकरधातुक्खोभप्पटिपक्खपच्चयसमुट्ठानो कम्मञ्ञताति।
१५. उपचयनं उपचयो, पठमचयोत्यत्थो ‘‘उपञ्ञत्त’’न्त्यादीसु विय उप-सद्दस्स पठमत्थजोतनतो। सन्तानो सन्तति, पबन्धोत्यत्थो। तत्थ पटिसन्धितो पट्ठाय याव चक्खादिदसकानं उप्पत्ति, एत्थन्तरे रूपुप्पादो उपचयो नाम। ततो परं सन्तति नाम। यथासकं खणमत्तट्ठायीनं रूपानं निरोधाभिमुखभाववसेन जीरणं जरा, सायेव जरता, निच्चधुवभावेन न इच्चं अनुपगन्तब्बन्ति अनिच्चं, तस्स भावो अनिच्चता, रूपपरिभेदो। लक्खणरूपं नाम धम्मानं तंतंअवत्थावसेन लक्खणहेतुत्ता।
१६. जातिरूपमेवाति पटिसन्धितो पट्ठाय रूपानं खणे खणे उप्पत्तिभावतो जातिसङ्खातं रूपुप्पत्तिभावेन चतुसन्ततिरूपप्पटिबद्धवुत्तित्ता रूपसम्मतञ्च जातिरूपमेव उपचयसन्ततिभावेन पवुच्चति पठमुपरिनिच्चत्तसङ्खातप्पवत्तिआकारभेदतो वेनेय्यवसेन ‘‘उपचयो सन्तती’’ति (ध॰ स॰ ६४२) विभजित्वा वुत्तत्ता। एवञ्च कत्वा तासं निद्देसे अत्थतो अभेदं दस्सेतुं ‘‘यो आयतनानं आचयो, सो रूपस्स उपचयो। यो रूपस्स उपचयो, सा रूपस्स सन्तती’’ति (ध॰ स॰ ६४१-६४२) वुत्तम्। एकादसविधम्पीति सभागसङ्गहवसेन एकादसप्पकारम्पि।
१७. चत्तारो भूता, पञ्च पसादा, चत्तारो विसया, दुविधो भावो, हदयरूपमिच्चपि इदं जीविताहाररूपेहि द्वीहि सह अट्ठारसविधं, तथा परिच्छेदो च दुविधा विञ्ञत्ति, तिविधो विकारो, चतुब्बिधं लक्खणन्ति रूपानं परिच्छेदविकारादिभावं विना विसुं पच्चयेहि अनिब्बत्तत्ता इमे अनिप्फन्ना दस चेति अट्ठवीसतिविधं भवे।
रूपसमुद्देसवण्णना निट्ठिता।
रूपविभागवण्णना
१८. इदानि यथाउद्दिट्ठरूपानं एकविधादिनयदस्सनत्थं ‘‘सब्बञ्च पनेत’’न्त्यादि वुत्तम्। सम्पयुत्तस्स अलोभादिहेतुनो अभावा अहेतुकम्। यथासकं पच्चयवन्तताय सप्पच्चयम्। अत्तानं आरब्भ पवत्तेहि कामासवादीहि सहितत्ता सासवम्। पच्चयेहि अभिसङ्खतत्ता सङ्खतम्। उपादानक्खन्धसङ्खाते लोके नियुत्तताय लोकियम्। कामतण्हाय अवचरितत्ता कामावचरम्। अरूपधम्मानं विय कस्सचि आरम्मणस्स अग्गहणतो नास्स आरम्मणन्ति अनारम्मणम्। तदङ्गादिवसेन पहातब्बताभावतो अप्पहातब्बम्। इति-सद्दो पकारत्थो, तेन ‘‘अब्याकत’’न्त्यादिकं सब्बं एकविधनयं सङ्गण्हाति।
१९. अज्झत्तिकरूपं अत्तभावसङ्खातं अत्तानं अधिकिच्च उद्दिस्स पवत्तत्ता। कामं अञ्ञेपि हि अज्झत्तसम्भूता अत्थि, रुळ्हीवसेन पन चक्खादिकंयेव अज्झत्तिकम्। अथ वा ‘‘यदि मयं न होम, त्वं कट्ठकलिङ्गरूपमो भविस्ससी’’ति वदन्ता विय अत्तभावस्स सातिसयं उपकारत्ता चक्खादीनेव विसेसतो अज्झत्तिकानि नाम। अत्तसङ्खातं वा चित्तं अधिकिच्च तस्स द्वारभावेन पवत्ततीति अज्झत्तं, तदेव अज्झत्तिकम्। ततो बहिभूतत्ता इतरं तेवीसतिविधं बाहिररूपम्।
२०. इतरं बावीसतिविधं अवत्थुरूपम्।
२२. अट्ठविधम्पि इन्द्रियरूपं पञ्चविञ्ञाणेसु लिङ्गादीसु सहजरूपपरिपालने च आधिपच्चयोगतो। पसादरूपस्स हि पञ्चविधस्स चक्खुविञ्ञाणादीसु आधिपच्चं अत्तनो पटुमन्दादिभावेन तेसम्पि पटुमन्दादिभावापादनतो। भावद्वयस्सापि इत्थिलिङ्गादीसु आधिपच्चं यथासकं पच्चयेहि उप्पज्जमानानम्पि तेसं येभुय्येन सभावकसन्तानेयेव तंतदाकारेन उप्पज्जनतो, न पन इन्द्रियपच्चयभावतो। जीवितस्स च कम्मजपरिपालने आधिपच्चं तेसं यथासकं खणट्ठानस्स जीवितिन्द्रियप्पटिबद्धत्ता। सयञ्च अत्तना ठपितधम्मसम्बन्धेनेव पवत्तति नाविको विय।
२३. विसयविसयिभावप्पत्तिवसेन थूलत्ता ओळारिकरूपम्। ततोयेव गहणस्स सुकरत्ता सन्तिकेरूपं आसन्नरूपं नाम। यो सयं, निस्सयवसेन च सम्पत्तानं, असम्पत्तानञ्च पटिमुखभावो अञ्ञमञ्ञपतनं, सो पटिघो वियाति पटिघो। यथा हि पटिघाते सति दुब्बलस्स चलनं होति, एवं अञ्ञमञ्ञं पटिमुखभावे सति अरूपसभावत्ता दुब्बलस्स भवङ्गस्स चलनं होति। पटिघो यस्स अत्थि तं सप्पटिघम्। तत्थ सयं सम्पत्ति फोट्ठब्बस्स, निस्सयवसेन सम्पत्ति घानजिव्हाकायगन्धरसानं, उभयथापि असम्पत्ति चक्खुसोतरूपसद्दानन्ति दट्ठब्बम्। इतरं सोळसविधं ओळारिकतादिसभावाभावतो सुखुमरूपादिकम्।
२४. कम्मतो जातं अट्ठारसविधं उपादिन्नरूपं तण्हादिट्ठीहि उपेतेन कम्मुना अत्तनो फलभावेन आदिन्नत्ता गहितत्ता। इतरं अग्गहितग्गहणेनदसविधं अनुपादिन्नरूपम्।
२५. दट्ठब्बभावसङ्खातेन निदस्सनेन सह वत्ततीति सनिदस्सनम्। चक्खुविञ्ञाणगोचरभावो हि निदस्सनन्ति वुच्चति तस्स च रूपायतनतो अनञ्ञत्तेपि अञ्ञेहि धम्मेहि तं विसेसेतुं अञ्ञं विय कत्वा वत्तुं वट्टतीति सह निदस्सनेन सनिदस्सनन्ति। धम्मभावसामञ्ञेन हि एकीभूतेसु धम्मेसु यो नानत्तकरो विसेसो, सो अञ्ञो विय कत्वा उपचरितुं युत्तो। एवञ्हि अत्थविसेसावबोधो होति।
२६. असम्पत्तवसेनाति अत्तानं असम्पत्तस्स गोचरस्स वसेन, अत्तना विसयप्पदेसं वा असम्पत्तवसेन। चक्खुसोतानि हि रूपसद्देहि असम्पत्तानि, सयं वा तानि असम्पत्तानेव आरम्मणं गण्हन्ति। तेनेतं वुच्चति –
‘‘चक्खुसोतं पनेतेसु, होतासम्पत्तगाहकम्।
विञ्ञाणुप्पत्तिहेतुत्ता, सन्तराधिकगोचरे॥
‘‘तथा हि दूरदेसट्ठं, फलिकादितिरोहितम्।
महन्तञ्च नगादीनं, वण्णं चक्खु उदिक्खति॥
‘‘आकासादिगतो कुच्छि-चम्मानन्तरिकोपि च।
महन्तो च घण्टादीनं, सद्दो सोतस्स गोचरो॥
‘‘गन्त्वा विसयदेसं तं, फरित्वा गण्हतीति चे।
अधिट्ठानविधानेपि, तस्स सो गोचरो सिया॥
‘‘भूतप्पबन्धतो सो चे, याति इन्द्रियसन्निधिम्।
कम्मचित्तोजसम्भूतो, वण्णो सद्दो च चित्तजो॥
‘‘न तेसं गोचरा होन्ति, न हि सम्भोन्ति ते बहि।
वुत्ता च अविसेसेन, पाठे तंविसयाव ते॥
‘‘यदि चेतं द्वयं अत्तसमीपंयेव गण्हति।
अक्खिवण्णं तथा मूलं, पस्सेय्य भमुकस्स च॥
‘‘दिसादेसववत्थानं, सद्दस्स न भवेय्य च।
सिया च सरवेधिस्स, सकण्णे सरपातन’’न्ति॥
गोचरग्गाहिकरूपं विञ्ञाणाधिट्ठितं हुत्वा तंतंगोचरग्गहणसभावत्ता। इतरं तेवीसतिविधं अगोचरग्गाहिकरूपं गोचरग्गहणाभावतो।
२७. वण्णितब्बो दट्ठब्बोति वण्णो। अत्तनो उदयानन्तरं रूपं जनेतीति ओजा। अविनिब्भोगरूपं कत्थचिपि अञ्ञमञ्ञं विनिभुञ्जनस्स विसुं विसुं पवत्तिया अभावतो। रूपलोके गन्धादीनं अभाववादिमतम्पि हि तत्थ तत्थ (विभ॰ मूलटी॰ २२७; विभ॰ अनुटी॰ २२७) आचरियेहि पटिक्खित्तमेव।
२८. इच्चेवन्ति एत्थपि इति-सद्दो पकारत्थो, तेन इध अनागतम्पि सब्बं दुकतिकादिभेदं सङ्गण्हाति।
रूपविभागवण्णना निट्ठिता।
रूपसमुट्ठाननयवण्णना
२९. कानि पन तानि कम्मादीनि, कथं, कत्थ, कदा च रूपसमुट्ठानानीति आह ‘‘तत्था’’त्यादि। पटिसन्धिमुपादायाति पटिसन्धिचित्तस्स उप्पादक्खणं उपादाय। खणे खणेति एकेकस्स चित्तस्स तीसु तीसु खणेसु, निरन्तरमेवाति वुत्तं होति। अपरे पन चित्तस्स ठितिक्खणं (विभ॰ मूलटी॰ २० पकिण्णककथावण्णना), भङ्गक्खणे च रूपुप्पादं (विभ॰ मूलटी॰ २० पकिण्णककथावण्णना) पटिसेधेन्ति। तत्थ किञ्चापि ठितिक्खणाभावे तेसं उपपत्ति चेव तत्थ वत्तब्बञ्च हेट्ठा कथितमेव, इधापि पन भङ्गक्खणे रूपुप्पादाभावे उपपत्तिया तत्थ वत्तब्बेन च सह सुखग्गहणत्थं सङ्गहेत्वा वुच्चति –
‘‘उप्पन्नुप्पज्जमानन्ति, विभङ्गे एवमादिनम्।
भङ्गक्खणस्मिं उप्पन्नं, नो च उप्पज्जमानकं॥
‘‘उप्पज्जमानमुप्पादे, उप्पन्नञ्चातिआदिना।
भङ्गुप्पादाव अक्खाता, न चित्तस्स ठितिक्खणो॥
‘‘‘उप्पादो च वयो चेव, अञ्ञथत्तं ठितस्स च।
पञ्ञायती’ति (अ॰ नि॰ ३.४७) वुत्तत्ता, ठिति अत्थीति चे मतं॥
‘‘अञ्ञथत्तस्स एकस्मिं, धम्मे अनुपलद्धितो।
पञ्ञाणवचना चेव, पबन्धट्ठिति तत्थपि॥
‘‘वुत्ता तस्मा न चित्तस्स, ठिति दिस्सति पाळियम्।
अभिधम्मे अभावोपि, निसेधोयेव सब्बथा॥
‘‘यदा समुदयो यस्स, निरुज्झति तदास्स किम्।
दुक्खमुप्पज्जतीत्येत्थ, पञ्हे नोति निसेधतो॥
‘‘रूपुप्पादो न भङ्गस्मिं, तस्मा सब्बेपि पच्चया।
उप्पादेयेव चित्तस्स, रूपहेतूति केचन॥
‘‘वुच्चते तत्थ एकस्मिं, धम्मेयेव यथा मता।
उप्पादावत्थतो भिन्ना, भङ्गावत्था तथेव तु॥
‘‘भङ्गस्साभिमुखावत्था, इच्छितब्बा अयं ठिति।
नयदस्सनतो एसा, विभङ्गे न तु देसिता॥
‘‘लक्खणं सङ्खतस्सेव, वत्तुमुप्पादआदिनम्।
देसितत्ता न तत्थापि, पबन्धस्स ठितीरिता॥
‘‘उपसग्गस्स धातूनमत्थेयेव पवत्तितो।
पञ्ञायतीति चेतस्स, अत्थो विञ्ञायते इति॥
‘‘भङ्गे रूपस्स नुप्पादो, चित्तजानं वसेन वा।
आरुप्पंवाभिसन्धाय, भासितो यमकस्स हि॥
‘‘सभावोयं यथालाभ-योजनाति ततो नहि।
न चित्तट्ठिति भङ्गे च, न रूपस्स असम्भवो’’ति॥
३१. रूपविरागभावनानिब्बत्तत्ता हेतुनो तब्बिधुरताय, अनोकासताय च अरूपविपाका, रूपजनने विसेसपच्चयेहि झानङ्गेहि सम्पयोगाभावतो द्विपञ्चविञ्ञाणानि चाति चुद्दस चित्तानि रूपं न समुट्ठापेन्तीति वुत्तं ‘‘आरुप्पविपाकद्विपञ्चविञ्ञाणवज्जित’’न्ति। पटिसन्धिचित्तं, पन चुतिचित्तञ्च एकूनवीसति भवङ्गस्सेव अन्तोगधत्ता चित्तन्तरं न होतीति न तस्स वज्जनं कतम्। किञ्चापि न कतं, पच्छाजातपच्चयरहितं, पन आहारादीहि च अनुपत्थद्धं दुब्बलवत्थुं निस्साय पवत्तत्ता, अत्तनो च आगन्तुकताय कम्मजरूपेहि चित्तसमुट्ठानरूपानं ठानं गहेत्वा ठितत्ता च पटिसन्धिचित्तं रूपसमुट्ठापकं न होति। चुतिचित्ते पन अट्ठकथायं (ध॰ स॰ अट्ठ॰ ६३६; विभ॰ अट्ठ॰ २६ पकिण्णककथा) ताव ‘‘वूपसन्तवट्टमूलस्मिं सन्ताने सातिसयं सन्तवुत्तिताय खीणासवस्सेव चुतिचित्तं रूपं न समुट्ठापेती’’ति (ध॰ स॰ मूलटी॰ ६३६) वुत्तम्। आनन्दाचरियादयो पन ‘‘सब्बेसम्पि चुतिचित्तं रूपं न समुट्ठापेती’’ति वदन्ति। विनिच्छयो पन नेसं सङ्खेपतो मूलटीकादीसु, वित्थारतो च अभिधम्मत्थविकासिनियं वुत्तनयेन दट्ठब्बो। पठमभवङ्गमुपादायाति पटिसन्धिया अनन्तरनिब्बत्तपठमभवङ्गतो पट्ठाय। जायन्तमेव समुट्ठापेति, न पन ठितं, भिज्जमानं वा अनन्तरादिपच्चयलाभेन उप्पादक्खणेयेव जनकसामत्थिययोगतो।
३२. इरियाय कायिककिरियाय पवत्तिपथभावतो इरियापथो, गमनादि, अत्थतो तदवत्था रूपप्पवत्ति। तम्पि सन्धारेति यथापवत्तं उपत्थम्भेति। यथा हि वीथिचित्तेहि अब्बोकिण्णे भवङ्गे पवत्तमाने अङ्गानि ओसीदन्ति, न एवमेतेसु द्वत्तिंसविधेसु, वक्खमानेसु च छब्बीसतिया जागरणचित्तेसु पवत्तमानेसु। तदा पन अङ्गानि उपत्थद्धानि यथापवत्तइरियापथभावेनेव पवत्तन्ति।
३३. विञ्ञत्तिम्पि समुट्ठापेन्ति, न केवलं रूपिरियापथानेव। अविसेसवचनेपि पनेत्थ मनोद्वारप्पवत्तानेव वोट्ठब्बनजवनानि विञ्ञत्तिसमुट्ठापकानि, तथा हासजनकानि च पञ्चद्वारप्पवत्तानं परिदुब्बलभावतोति दट्ठब्बम्। कामञ्चेत्थ रूपविनिमुत्तो इरियापथो, विञ्ञत्ति वा नत्थि, तथापि न सब्बं रूपसमुट्ठापकं चित्तं इरियापथूपत्थम्भकं, विञ्ञत्तिविकारजनकञ्च होति। यं पन चित्तं विञ्ञत्तिजनकं, तं एकंसतो इरियापथूपत्थम्भकं इरियापथस्स विञ्ञत्तिया सह अविनाभावतो। इरियापथूपत्थम्भकञ्च रूपजनकन्ति इमस्स विसेसदस्सनत्थं रूपतो इरियापथविञ्ञत्तीनं विसुं गहणम्।
३४. तेरसाति कुसलतो चत्तारि, अकुसलतो चत्तारि, किरियतो पञ्चाति तेरस। तेसु हि पुथुज्जना अट्ठहि कुसलाकुसलेहि हसन्ति, सेक्खा दिट्ठिसहगतवज्जितेहि, असेक्खा पन पञ्चहि किरियचित्तेहि, तत्थापि बुद्धा चतूहि सहेतुककिरियचित्तेहेव हसन्ति, न अहेतुकेन ‘‘अतीतंसादीसु अप्पटिहतञाणं पत्वा इमेहि तीहि धम्मेहि समन्नागतस्स बुद्धस्स भगवतो सब्बं कायकम्मं ञाणपुब्बङ्गमं ञाणानुपरिवत्ती’’ति वचनतो (महानि॰ ६९; चूळनि॰ मोघराजमाणवपुच्छानिद्देस ८५; पटि॰ म॰ ३.५)। न हि विचारणपञ्ञारहितस्स हसितुप्पादस्स बुद्धानं पवत्ति युत्ताति वदन्ति। हसितुप्पादचित्तेन पन पवत्तियमानम्पि तेसं सितकरणं पुब्बेनिवासअनागतंससब्बञ्ञुतञ्ञाणानं अनुवत्तकत्ता ञाणानुपरिवत्तियेवाति। एवञ्च कत्वा अट्ठकथायं (ध॰ स॰ अट्ठ॰ ५६८) ‘‘तेसं ञाणानं चिण्णपरियन्ते इदं चित्तं हासयमानं उप्पज्जती’’ति वुत्तं, तस्मा न तस्स बुद्धानं पवत्ति सक्का निवारेतुम्।
३५. पच्छाजातादिपच्चयूपत्थम्भलाभेन ठितिक्खणेयेव उतुओजानं बलवभावोति वुत्तं ‘‘तेजोधातु ठितिप्पत्ता’’त्यादि।
३७. तत्थ हदयइन्द्रियरूपानि नव कम्मतोयेव जातत्ता कम्मजानेव। यञ्हि जातं, जायति, जायिस्सति च, तं ‘‘कम्मज’’न्ति वुच्चति यथा दुद्धन्ति।
४०. पच्चुप्पन्नपच्चयापेक्खत्ता लहुतादित्तयं कम्मजं न होति, इतरथा सब्बदाभावीहि भवितब्बन्ति वुत्तं ‘‘लहुतादित्तयं उतुचित्ताहारेहि सम्भोती’’ति।
४३. एकन्तकम्मजानि नव, चतुजेसु कम्मजानि नवाति अट्ठारस कम्मजानि, पञ्चविकाररूपसद्दअविनिब्भोगरूपआकासवसेन पन्नरस चित्तजानि, सद्दो, लहुतादित्तयं, अविनिब्भोगाकासरूपानि नवाति तेरस उतुजानि, लहुतादित्तयअविनिब्भोगाकासवसेन द्वादस आहारजानि।
४४. केवलं जायमानादिरूपानं जायमानपरिपच्चमानभिज्जमानरूपानं सभावत्ता सभावमत्तं विना अत्तनो जातिआदिलक्खणाभावतो लक्खणानि केहिचि पच्चयेहि न जायन्तीति पकासितम्। उप्पादादियुत्तानञ्हि चक्खादीनं जातिआदीनि लक्खणानि विज्जन्ति, न एवं जातिआदीनम्। यदि तेसम्पि जातिआदीनि सियुं, एवं अनवत्थानमेव आपज्जेय्य। यं पन ‘‘रूपायतनं…पे॰… कबळीकारो आहारो। इमे धम्मा चित्तसमुट्ठाना’’त्यादीसु (ध॰ स॰ १२०१) जातिया कुतोचिजातत्तं अनुञ्ञातं , तम्पि रूपजनकपच्चयानं रूपुप्पादनं पति अनुपरतब्यापारानं पच्चयभावूपगमनक्खणे जायमानधम्मविकारभावेन उपलब्भमानतं सन्धायाति दट्ठब्बम्। यम्पि ‘‘जाति, भिक्खवे, अनिच्चा सङ्खता पटिच्चसमुप्पन्ना। जरामरणं, भिक्खवे, अनिच्चं सङ्खतं पटिच्चसमुप्पन्न’’न्ति वचनं (सं॰ नि॰ २.२०), तत्थापि पटिच्चसमुप्पन्नानं लक्खणभावतोति अयमेत्थाभिसन्धि। तेनाहु पोराणा –
‘‘पाठे कुतोचि जातत्तं, जातिया परियायतो।
सङ्खतानं सभावत्ता, तीसु सङ्खततोदिता’’ति॥
रूपसमुट्ठाननयवण्णना निट्ठिता।
कलापयोजनावण्णना
४५. यस्मा पनेतानि रूपानि कम्मादितो उप्पज्जमानानिपि न एकेकं समुट्ठहन्ति, अथ खो पिण्डतोव। तस्मा पिण्डानं गणनपरिच्छेदं, सरूपञ्च दस्सेतुं ‘‘एकुप्पादा’’त्यादि वुत्तम्। सहवुत्तिनोति विसुं विसुं कलापगतरूपवसेन सहवुत्तिनो, न सब्बकलापानं अञ्ञमञ्ञं सहुप्पत्तिवसेन।
४६. दस परिमाणा अस्साति दसकं, समुदायस्सेतं नामं, चक्खुना उपलक्खितं, तप्पधानं वा दसकं चक्खुदसकम्। एवं सेसेसुपि।
४७. वचीविञ्ञत्तिग्गहणेन सद्दोपि सङ्गहितो होति तस्सा तदविनाभावतोति वुत्तं ‘‘वचीविञ्ञत्तिदसक’’न्ति।
५०. किं पनेते एकवीसति कलापा सब्बेपि सब्बत्थ होन्ति, उदाहु केचि कत्थचीति आह ‘‘तत्था’’त्यादि।
कलापयोजनावण्णना निट्ठिता।
रूपपवत्तिक्कमवण्णना
५२. इदानि नेसं सम्भववसेन, पवत्तिपटिसन्धिवसेन, योनिवसेन च पवत्तिं दस्सेतुं ‘‘सब्बानिपि पनेतानी’’त्यादि वुत्तम्। यथारहन्ति सभावकपरिपुण्णायतनानं अनुरूपतो।
५३. कमलकुहरगब्भमलादिसंसेदट्ठानेसु जाता संसेदजा। उपपातो नेसं अत्थीति ओपपातिका, उक्कंसगतिपरिच्छेदवसेन चेत्थ विसिट्ठउपपातो गहितो यथा ‘‘अभिरूपस्स कञ्ञा दातब्बा’’ति। सत्त दसकानि पातुभवन्ति परिपुण्णायतनभावेन उपलब्भनतो। कदाचि न लब्भन्ति जच्चन्धजच्चबधिरजच्चाघाननपुंसकआदिकप्पिकानं वसेन। तत्थ सुगतियं महानुभावेन कम्मुना निब्बत्तमानानं ओपपातिकानं इन्द्रियवेकल्लायोगतो चक्खुसोतघानालाभो संसेदजानं, भावालाभो पठमकप्पिकओपपातिकानं वसेनपि। दुग्गतियं पन चक्खुसोतभावालाभो द्विन्नम्पि वसेन, घानालाभो संसेदजानमेव वसेन, न ओपपातिकानं वसेनाति दट्ठब्बम्। तथा हि धम्महदयविभङ्गे ‘‘कामधातुया उपपत्तिक्खणे कस्सचि एकादसायतनानि पातुभवन्ति, कस्सचि दस, कस्सचि अपरानिपि दस, कस्सचि नव, कस्सचि सत्ता’’ति (विभ॰ १००७) वचनतो परिपुण्णिन्द्रियस्स ओपपातिकस्स सद्दायतनवज्जितानि एकादसायतनानि वुत्तानि। अन्धस्स चक्खायतनवज्जितानि दस, तथा बधिरस्स सोतायतनवज्जितानि, अन्धबधिरस्स तदुभयवज्जितानि नव, गब्भसेय्यकस्स चक्खुसोतघानजिव्हासद्दायतनवज्जितानिसत्तायतनानि वुत्तानि। यदि पन अघानकोपि ओपपातिको सिया, अन्धबधिराघानकानं वसेन तिक्खत्तुं दस, अन्धबधिरअन्धाघानकबधिराघानकानं वसेन तिक्खत्तुं नव, अन्धबधिराघानकस्स वसेन च अट्ठ आयतनानि वत्तब्बानि सियुं, न पनेवं वुत्तानि। तस्मा नत्थि ओपपातिकस्स घानवेकल्लन्ति। तथा च वुत्तं यमकट्ठकथायं ‘‘अघानको ओपपातिको नत्थि। यदि भवेय्य, कस्सचि अट्ठायतनानीति वदेय्या’’ति (यम॰ अट्ठ॰ आयतनयमक॰ १८-२१)।
संसेदजानं पन घानाभावो न सक्का निवारेतुं ‘‘कामधातुया उपपत्तिक्खणे’’त्यादिपाळिया (विभ॰ १००७) ओपपातिकयोनिमेव सन्धाय, सत्तायतनग्गहणस्स च अञ्ञेसं असम्भवतो गब्भसेय्यकमेव सन्धाय वुत्तत्ता। यं पन ‘‘संसेदजयोनिका परिपुण्णायतनभावेन ओपपातिकसङ्गहं कत्वा वुत्ता’’ति अट्ठकथावचनं, तम्पि परिपुण्णायतनंयेव संसेदजानं ओपपातिकेसु सङ्गहवसेन वुत्तम्। अपरे पन यमके घानजिव्हानं सहचारिता वुत्ताति अजिव्हस्स असम्भवतो अघानकस्सपि अभावमेव वण्णेन्ति, तत्थापि यथा चक्खुसोतानि रूपभवे घानजिव्हाहि विना पवत्तन्ति, न एवं घानजिव्हा अञ्ञमञ्ञं विना पवत्तन्ति द्विन्नम्पि रूपभवे अनुप्पज्जनतोति एवं विसुं विसुं कामभवे अप्पवत्तिवसेन तेसं सहचारिता वुत्ताति न न सक्का वत्तुन्ति।
५४. गब्भे मातुकुच्छियं सेन्तीति गब्भसेय्यका, तेयेव रूपादीसु सत्तताय सत्ताति गब्भसेय्यकसत्ता। एते अण्डजजलाबुजा। तीणि दसकानि पातुभवन्ति, यानि ‘‘कललरूप’’न्ति वुच्चन्ति, परिपिण्डितानि च तानि जातिउण्णाय एकस्स अंसुनो पसन्नतिलतेले पक्खिपित्वा उद्धटस्स पग्घरित्वा अग्गे ठितबिन्दुमत्तानि अच्छानि विप्पसन्नानि। कदाचि न लब्भति अभावकसत्तानं वसेन। ततो परन्ति पटिसन्धितो परम्। पवत्तिकालेति सत्तमे सत्ताहे, टीकाकारमतेन एकादसमे सत्ताहे वा। कमेनाति चक्खुदसकपातुभावतो सत्ताहातिक्कमेन सोतदसकं , ततो सत्ताहातिक्कमेन घानदसकं, ततो सत्ताहातिक्कमेन जिव्हादसकन्ति एवं अनुक्कमेन। अट्ठकथायम्पि हि अयमत्थो दस्सितोव।
५५. ठितिकालन्ति पटिसन्धिचित्तस्स ठितिकालम्। पटिसन्धिचित्तसहजाता हि उतु ठानप्पत्ता तस्स ठितिक्खणे सुद्धट्ठकं समुट्ठापेति, तदा उप्पन्ना भङ्गक्खणेत्यादिना अनुक्कमेन उतु रूपं जनेति। ओजाफरणमुपादायाति गब्भसेय्यकस्स मातु अज्झोहटाहारतो संसेदजोपपातिकानञ्च मुखगतसेम्हादितो ओजाय रसहरणीअनुसारेन सरीरे फरणकालतो पट्ठाय।
५६. चुतिचित्तं उपरिमं एतस्साति चुतिचित्तोपरि। कम्मजरूपानि न उप्पज्जन्ति तदुप्पत्तियं मरणाभावतो। कम्मजरूपविच्छेदे हि ‘‘मतो’’ति वुच्चति। यथाह –
‘‘आयु उस्मा च विञ्ञाणं, यदा कायं जहन्तिमम्।
अपविद्धो तदा सेति, निरत्थंव कलिङ्गर’’न्ति॥ (सं॰ नि॰ ३.९५ थोकं विसदिसं)।
पुरेतरन्ति सत्तरसमस्स उप्पादक्खणे। ततोपरं चित्तजाहारजरूपञ्च वोच्छिज्जतीति अजीवकसन्ताने तेसं उप्पत्तिया अभावतो यथानिब्बत्तं चित्तजं, आहारजञ्च ततो परं किञ्चि कालं पवत्तित्वा निरुज्झति। अपरे पन आचरिया ‘‘चित्तजरूपं चुतिचित्ततो पुरेतरमेव वोच्छिज्जती’’ति वण्णेन्ति।
५८. रूपलोके घानजिव्हाकायानं अभावे कारणं वुत्तमेव। भावद्वयं पन बहलकामरागूपनिस्सयत्ता ब्रह्मानञ्च तदभावतो तत्थ न पवत्तति। आहारजकलापानि च न लब्भन्ति अज्झोहटाहाराभावेन सरीरगतस्सपि आहारस्स रूपसमुट्ठापनाभावतो। बाहिरञ्हि उतुं, आहारञ्च उपनिस्सयं लभित्वा उतुआहारा रूपं समुट्ठापेन्ति। जीवितनवकन्ति कायाभावतो कायदसकट्ठानियं जीवितनवकम्।
५९. अतिरिच्छति सेसब्रह्मानं पटिसन्धियं, पवत्ते च उपलभितब्बरूपतो अवसिट्ठं होति , मरणकाले पन ब्रह्मानं सरीरनिक्खेपाभावतो सब्बेसम्पि तिसमुट्ठानानि, द्विसमुट्ठानानि च सहेव निरुज्झन्ति।
६१. रूपेसु तेवीसति घानजिव्हाकायभावद्वयवसेन पञ्चन्नं अभावतो। केचि पन ‘‘लहुतादित्तयम्पि तेसु नत्थि दन्धत्तकरादिधातुक्खोभाभावतो’’ति वदन्ति, तं अकारणम्। न हि वूपसमेतब्बापेक्खा तब्बिरोधिधम्मप्पवत्ति तथा सति सहेतुककिरियचित्तेसु लहुतादीनं अभावप्पसङ्गतो। ‘‘सद्दो विकारो’’त्यादि सब्बेसम्पि साधारणवसेन वुत्तम्।
रूपपवत्तिक्कमवण्णना निट्ठिता।
निब्बानभेदवण्णना
६२. एत्तावता चित्तचेतसिकरूपानि विभागतो निद्दिसित्वा इदानि निब्बानं निद्दिसन्तो आह ‘‘निब्बानं पना’’त्यादि। ‘‘चतुमग्गञाणेन सच्छिकातब्ब’’न्ति इमिना निब्बानस्स तंतंअरियपुग्गलानं पच्चक्खसिद्धतं दस्सेति। ‘‘मग्गफलानमारम्मणभूत’’न्ति इमिना कल्याणपुथुज्जनानं अनुमानसिद्धतम्। सङ्खतधम्मारम्मणञ्हि, पञ्ञत्तारम्मणं वा ञाणं किलेसानं समुच्छेदपटिप्पस्सम्भने असमत्थं, अत्थि च लोके किलेससमुच्छेदादि। तस्मा अत्थि सङ्खतसम्मुतिधम्मविपरीतो किलेसानं समुच्छेदपटिप्पस्सद्धिकरानं मग्गफलानं आरम्मणभूतो निब्बानं नाम एको धम्मोति सिद्धम्। पच्चक्खानुमानसिद्धतासन्दस्सनेन च अभावमत्तं निब्बानन्ति विप्पटिपन्नानं वादं निसेधेतीति अलमतिप्पपञ्चेन। खन्धादिभेदे तेभूमकधम्मे हेट्ठुपरियवसेन विननतो संसिब्बनतो वानसङ्खाताय तण्हाय निक्खन्तत्ता विसयातिक्कमवसेन अतीतत्ता।
६३. सभावतोति अत्तनो सन्तिलक्खणेन। उपादीयति कामुपादादीहीति उपादि, पञ्चक्खन्धस्सेतं अधिवचनं, उपादियेव सेसो किलेसेहीति उपादिसेसो, तेन सह वत्ततीति सउपादिसेसा , सा एव निब्बानधातूति सउपादिसेसनिब्बानधातु। कारणपरियायेनाति सउपादिसेसादिवसेन पञ्ञापने कारणभूतस्स उपादिसेस भावाभावस्स लेसेन।
६४. आरम्मणतो, सम्पयोगतो च रागदोसमोहेहि सुञ्ञत्ता सुञ्ञं, सुञ्ञमेव सुञ्ञतं, तथा रागादिनिमित्तरहितत्ता अनिमित्तम्। रागादिपणिधिरहितत्ता अप्पणिहितम्। सब्बसङ्खारेहि वा सुञ्ञत्ता सुञ्ञतम्। सब्बसङ्खारनिमित्ताभावतो अनिमित्तम्। तण्हापणिधिया अभावतो अप्पणिहितम्।
६५. चवनाभावतो अच्चुतम्। अन्तस्स परियोसानस्स अतिक्कन्तत्ता अच्चन्तम्। पच्चयेहि असङ्खतत्ता असङ्खतम्। अत्तनो उत्तरितरस्स अभावतो, सहधम्मेन वत्तब्बस्स उत्तरस्स वा अभावतो अनुत्तरम्। वानतो तण्हातो मुत्तत्ता सब्बसो अपगतत्ता वानमुत्ता। महन्ते सीलक्खन्धादिके एसन्ति गवेसन्तीति महेसयो। ‘‘इति चित्त’’न्त्यादि छहि परिच्छेदेहि विभत्तानं चित्तादीनं निगमनम्।
निब्बानभेदवण्णना निट्ठिता।
इति अभिधम्मत्थविभाविनिया नाम अभिधम्मत्थसङ्गहवण्णनाय
रूपपरिच्छेदवण्णना निट्ठिता।