०५. वीथिमुत्तपरिच्छेदो

५. वीथिमुत्तपरिच्छेदो
१. वीथिचित्तवसेनेवं, पवत्तियमुदीरितो।
पवत्तिसङ्गहो नाम, सन्धियं दानि वुच्चति॥
२. चतस्सो भूमियो, चतुब्बिधा पटिसन्धि, चत्तारि कम्मानि, चतुधा मरणुप्पत्ति चेति वीथिमुत्तसङ्गहे चत्तारि चतुक्कानि वेदितब्बानि।

भूमिचतुक्कम्

३. तत्थ अपायभूमि कामसुगतिभूमि रूपावचरभूमि अरूपावचरभूमि चेति चतस्सो भूमियो नाम।
४. तासु निरयो तिरच्छानयोनि पेत्तिविसयो असुरकायो चेति अपायभूमि चतुब्बिधा होति।
५. मनुस्सा चातुमहाराजिका तावतिंसा यामा तुसिता निम्मानरति परनिम्मितवसवत्ती चेति कामसुगतिभूमि सत्तविधा होति।
६. सा पनायमेकादसविधापि कामावचरभूमिच्चेव सङ्खं गच्छति।
७. ब्रह्मपारिसज्जा ब्रह्मपुरोहिता महाब्रह्मा चेति पठमज्झानभूमि।
८. परित्ताभा अप्पमाणाभा आभस्सरा चेति दुतियज्झानभूमि।
९. परित्तसुभा अप्पमाणसुभा सुभकिण्हा चेति ततियज्झानभूमि।
१०. वेहप्फला असञ्ञसत्ता सुद्धावासा चेति चतुत्थज्झानभूमीति रूपावचरभूमि सोळसविधा होति।
११. अविहा अतप्पा सुदस्सा सुदस्सी अकनिट्ठा चेति सुद्धावासभूमि पञ्चविधा होति।
१२. आकासानञ्चायतनभूमि विञ्ञाणञ्चायतनभूमि आकिञ्चञ्ञायतनभूमि नेवसञ्ञानासञ्ञायतनभूमि चेति अरूपभूमि चतुब्बिधा होति।
१३. पुथुज्जना न लब्भन्ति, सुद्धावासेसु सब्बथा।
सोतापन्ना च सकदागामिनो चापि पुग्गला॥
१४. अरिया नोपलब्भन्ति, असञ्ञापायभूमिसु।
सेसट्ठानेसु लब्भन्ति, अरियानरियापि च॥
इदमेत्थ भूमिचतुक्कम्।

पटिसन्धिचतुक्कम्

१५. अपायपटिसन्धि कामसुगतिपटिसन्धि रूपावचरपटिसन्धि अरूपावचरपटिसन्धि चेति चतुब्बिधा पटिसन्धि नाम।
१६. तत्थ अकुसलविपाकोपेक्खासहगतसन्तीरणं अपायभूमियं ओक्कन्तिक्खणे पटिसन्धि हुत्वा ततो परं भवङ्गं परियोसाने चवनं हुत्वा वोच्छिज्जति, अयमेकापायपटिसन्धि नाम।
१७. कुसलविपाकोपेक्खासहगतसन्तीरणं पन कामसुगतियं मनुस्सानञ्चेव जच्चन्धादीनं भुम्मस्सितानञ्च विनिपातिकासुरानं पटिसन्धिभवङ्गचुतिवसेन पवत्तति।
१८. महाविपाकानि पन अट्ठ सब्बत्थापि कामसुगतियं पटिसन्धिभवङ्गचुतिवसेन पवत्तन्ति।
१९. इमा नव कामसुगतिपटिसन्धियो नाम।
२०. सा पनायं दसविधापि कामावचरपटिसन्धिच्चेव सङ्खं गच्छति।
२१. तेसु चतुन्नं अपायानं मनुस्सानं विनिपातिकासुरानञ्च आयुप्पमाणगणनाय नियमो नत्थि।
२२. चातुमहाराजिकानं पन देवानं दिब्बानि पञ्चवस्ससतानि आयुप्पमाणं, मनुस्सगणनाय नवुतिवस्ससतसहस्सप्पमाणं होति, ततो चतुग्गुणं तावतिंसानं, ततो चतुग्गुणं यामानं, ततो चतुग्गुणं तुसितानं, ततो चतुग्गुणं निम्मानरतीनं, ततो चतुग्गुणं परनिम्मितवसवत्तीनम्।
२३. नवसतञ्चेकवीस-वस्सानं कोटियो तथा।
वस्ससतसहस्सानि, सट्ठि च वसवत्तिसु॥
२४. पठमज्झानविपाकं पठमज्झानभूमियं पटिसन्धिभवङ्गचुतिवसेन पवत्तति।
२५. तथा दुतियज्झानविपाकं ततियज्झानविपाकञ्च दुतियज्झानभूमियम्।
२६. चतुत्थज्झानविपाकं ततियज्झानभूमियम्।
२७. पञ्चमज्झानविपाकं चतुत्थज्झानभूमियम्।
२८. असञ्ञसत्तानं पन रूपमेव पटिसन्धि होति। तथा ततो परं पवत्तियं चवनकाले च रूपमेव पवत्तित्वा निरुज्झति, इमा छ रूपावचरपटिसन्धियो नाम।
२९. तेसु ब्रह्मपारिसज्जानं देवानं कप्पस्स ततियो भागो आयुप्पमाणम्।
३०. ब्रह्मपुरोहितानं उपड्ढकप्पो।
३१. महाब्रह्मानं एको कप्पो।
३२. परित्ताभानं द्वे कप्पानि।
३३. अप्पमाणाभानं चत्तारिकप्पानि।
३४. आभस्सरानं अट्ठ कप्पानि।
३५. परित्तसुभानं सोळस कप्पानि।
३६. अप्पमाणसुभानं द्वत्तिंस कप्पानि।
३७. सुभकिण्हानं चतुसट्ठि कप्पानि।
३८. वेहप्फलानं असञ्ञसत्तानञ्च पञ्चकप्पसतानि।
३९. अविहानं कप्पसहस्सानि।
४०. अतप्पानं द्वे कप्पसहस्सानि।
४१. सुदस्सानं चत्तारि कप्पसहस्सानि।
४२. सुदस्सीनं अट्ठ कप्पसहस्सानि।
४३. अकनिट्ठानं सोळस कप्पसहस्सानि।
४४. पठमारुप्पादिविपाकानि पठमारुप्पादिभूमीसु यथाक्कमं पटिसन्धिभवङ्गचुतिवसेन पवत्तन्ति। इमा चतस्सो अरूपपटिसन्धियो नाम।
४५. तेसु पन आकासानञ्चायतनूपगानं देवानं वीसतिकप्पसहस्सानि आयुप्पमाणम्।
४६. विञ्ञाणञ्चायतनूपगानं देवानं चत्तालीसकप्पसहस्सानि।
४७. आकिञ्चञ्ञायतनूपगानं देवानं सट्ठिकप्पसहस्सानि।
४८. नेवसञ्ञानासञ्ञायतनूपगानं देवानं चतुरासीतिकप्पसहस्सानि।
४९. पटिसन्धि भवङ्गञ्च, तथा चवनमानसम्।
एकमेव तथेवेकविसयञ्चेकजातियं॥
इदमेत्थ पटिसन्धिचतुक्कम्।

कम्मचतुक्कम्

५०. जनकं उपत्थम्भकं उपपीळकं उपघातकञ्चेति किच्चवसेन।
५१. गरुकं आसन्नं आचिण्णं कटत्ताकम्मञ्चेति पाकदानपरियायेन।
५२. दिट्ठधम्मवेदनीयं उपपज्जवेदनीयं अपरापरियवेदनीयं अहोसिकम्मञ्चेति पाककालवसेन चत्तारि कम्मानि नाम।
५३. तथा अकुसलं कामावचरकुसलं रूपावचरकुसलं अरूपावचरकुसलञ्चेति पाकठानवसेन।
५४. तत्थ अकुसलं कायकम्मं वचीकम्मं मनोकम्मञ्चेति कम्मद्वारवसेन तिविधं होति।
५५. कथं? पाणातिपातो अदिन्नादानं कामेसुमिच्छाचारो चेति कायविञ्ञत्तिसङ्खाते कायद्वारे बाहुल्लवुत्तितो कायकम्मं नाम।
५६. मुसावादो पिसुणवाचा फरुसवाचा सम्फप्पलापो चेति वचीविञ्ञत्तिसङ्खाते वचीद्वारे बाहुल्लवुत्तितो वचीकम्मं नाम।
५७. अभिज्झा ब्यापादो मिच्छादिट्ठि चेति अञ्ञत्रापि विञ्ञत्तिया मनस्मिंयेव बाहुल्लवुत्तितो मनोकम्मं नाम।
५८. तेसु पाणातिपातो फरुसवाचा ब्यापादो च दोसमूलेन जायन्ति।
५९. कामेसुमिच्छाचारो अभिज्झा मिच्छादिट्ठि च लोभमूलेन।
६०. सेसानि चत्तारिपि द्वीहि मूलेहि सम्भवन्ति।
६१. चित्तुप्पादवसेन पनेतं अकुसलं सब्बथापि द्वादसविधं होति।
६२. कामावचरकुसलम्पि कायद्वारे पवत्तं कायकम्मं, वचीद्वारे पवत्तं वचीकम्मं, मनोद्वारे पवत्तं मनोकम्मञ्चेति कम्मद्वारवसेन तिविधं होति।
६३. तथा दानसीलभावनावसेन।
६४. चित्तुप्पादवसेन पनेतं अट्ठविधं होति।
६५. दानसीलभावनापचायनवेय्यावच्चपत्तिदानपत्तानुमोदनधम्मस्सवनधम्मदेसना दिट्ठिजुकम्मवसेन दसविधं होति।
६६. तं पनेतं वीसतिविधम्पि कामावचरकम्ममिच्चेव सङ्खं गच्छति।
६७. रूपावचरकुसलं पन मनोकम्ममेव, तञ्च भावनामयं अप्पनाप्पत्तं, झानङ्गभेदेन पञ्चविधं होति।
६८. तथा अरूपावचरकुसलञ्च मनोकम्मं, तम्पि भावनामयं अप्पनाप्पत्तम्। आरम्मणभेदेन चतुब्बिधं होति।
६९. एत्थाकुसलकम्ममुद्धच्चरहितं अपायभूमियं पटिसन्धिं जनेति, पवत्तियं पन सब्बम्पि द्वादसविधं सत्ताकुसलपाकानि सब्बत्थापि कामलोके रूपलोके च यथारहं विपच्चति।
७०. कामावचरकुसलम्पि कामसुगतियमेव पटिसन्धिं जनेति, तथा पवत्तियञ्च महाविपाकानि , अहेतुकविपाकानि पन अट्ठपि सब्बत्थापि कामलोके रूपलोके च यथारहं विपच्चति।
७१. तत्थापि तिहेतुकमुक्कट्ठं कुसलं तिहेतुकं पटिसन्धिं दत्वा पवत्ते सोळस विपाकानि विपच्चति।
७२. तिहेतुकमोमकं द्विहेतुकमुक्कट्ठञ्च कुसलं द्विहेतुकं पटिसन्धिं दत्वा पवत्ते तिहेतुकरहितानि द्वादस विपाकानि विपच्चति।
७३. द्विहेतुकमोमकं पन कुसलं अहेतुकमेव पटिसन्धिं देति, पवत्ते च अहेतुकविपाकानेव विपच्चति।
७४. असङ्खारं ससङ्खार-विपाकानि न पच्चति।
ससङ्खारमसङ्खार-विपाकानीति केचन॥
तेसं द्वादस पाकानि, दसाट्ठ च यथाक्कमम्।
यथावुत्तानुसारेन यथासम्भवमुद्दिसे॥
७५. रूपावचरकुसलं पन पठमज्झानं परित्तं भावेत्वा ब्रह्मपारिसज्जेसु उप्पज्जति।
७६. तदेव मज्झिमं भावेत्वा ब्रह्मपुरोहितेसु।
७७. पणीतं भावेत्वा महाब्रह्मेसु।
७८. तथा दुतियज्झानं ततियज्झानञ्च परित्तं भावेत्वा परित्ताभेसु।
७९. मज्झिमं भावेत्वा अप्पमाणाभेसु।
८०. पणीतं भावेत्वा आभस्सरेसु।
८१. चतुत्थज्झानं परित्तं भावेत्वा परित्तसुभेसु।
८२. मज्झिमं भावेत्वा अप्पमाणसुभेसु।
८३. पणीतं भावेत्वा सुभकिण्हेसु।
८४. पञ्चमज्झानं भावेत्वा वेहप्फलेसु।
८५. तदेव सञ्ञाविरागं भावेत्वा असञ्ञसत्तेसु।
८६. अनागामिनो पन सुद्धावासेसु उप्पज्जन्ति।
८७. अरूपावचरकुसलञ्च यथाक्कमं भावेत्वा आरुप्पेसु उप्पज्जन्तीति।
८८. इत्थं महग्गतं पुञ्ञं, यथाभूमिववत्थितम्।
जनेति सदिसं पाकं, पटिसन्धिपवत्तियं॥
इदमेत्थ कम्मचतुक्कम्।

चुतिपटिसन्धिक्कमो

८९. आयुक्खयेन कम्मक्खयेन उभयक्खयेन उपच्छेदककम्मुना चेति चतुधा मरणुप्पत्ति नाम।
९०. तथा च मरन्तानं पन मरणकाले यथारहं अभिमुखीभूतं भवन्तरे पटिसन्धिजनकं कम्मं वा, तंकम्मकरणकाले रूपादिकमुपलद्धपुब्बमुपकरणभूतञ्च कम्मनिमित्तं वा, अनन्तरमुप्पज्जमानभवे उपलभितब्बमुपभोगभूतञ्च गतिनिमित्तं वा कम्मबलेन छन्नं द्वारानं अञ्ञतरस्मिं पच्चुपट्ठाति, ततो परं तमेव तथोपट्ठितं आरम्मणं आरब्भ विपच्चमानककम्मानुरूपं परिसुद्धं उपक्किलिट्ठं वा उपलभितब्बभवानुरूपं तत्थोणतंव चित्तसन्तानं अभिण्हं पवत्तति बाहुल्लेन, तमेव वा पन जनकभूतं कम्मं अभिनवकरणवसेन द्वारप्पत्तं होति।
९१. पच्चासन्नमरणस्स तस्स वीथिचित्तावसाने भवङ्गक्खये वा चवनवसेन पच्चुप्पन्नभवपरियोसानभूतं चुतिचित्तं उप्पज्जित्वा निरुज्झति, तस्मिं निरुद्धावसाने तस्सानन्तरमेव तथागहितं आरम्मणं आरब्भ सवत्थुकं अवत्थुकमेव वा यथारहं अविज्जानुसयपरिक्खित्तेन तण्हानुसयमूलकेन सङ्खारेन जनियमानं सम्पयुत्तेहि परिग्गय्हमानं सहजातानमधिट्ठानभावेन पुब्बङ्गमभूतं भवन्तरपटिसन्धानवसेन पटिसन्धिसङ्खातं मानसं उप्पज्जमानमेव पतिट्ठाति भवन्तरे।
९२. मरणासन्नवीथियं पनेत्थ मन्दप्पवत्तानि पञ्चेव जवनानि पाटिकङ्खितब्बानि, तस्मा यदि पच्चुप्पन्नारम्मणेसु आपाथगतेसु धरन्तेस्वेव मरणं होति, तदा पटिसन्धिभवङ्गानम्पि पच्चुप्पन्नारम्मणता लब्भतीति कत्वा कामावचरपटिसन्धिया छद्वारग्गहितं कम्मनिमित्तं गतिनिमित्तञ्च पच्चुप्पन्नमतीतारम्मणं उपलब्भति, कम्मं पन अतीतमेव, तञ्च मनोद्वारग्गहितं, तानि पन सब्बानिपि परित्तधम्मभूतानेवारम्मणानि।
९३. रूपावचरपटिसन्धिया पन पञ्ञत्तिभूतं कम्मनिमित्तमेवारम्मणं होति।
९४. तथा अरूपपटिसन्धिया च महग्गतभूतं पञ्ञत्तिभूतञ्च कम्मनिमित्तमेव यथारहमारम्मणं होति।
९५. असञ्ञसत्तानं पन जीवितनवकमेव पटिसन्धिभावेन पतिट्ठाति, तस्मा ते रूपपटिसन्धिका नाम।
९६. अरूपा अरूपपटिसन्धिका।
९७. सेसा रूपारूपपटिसन्धिका।
९८. आरुप्पचुतिया होन्ति, हेट्ठिमारुप्पवज्जिता।
परमारुप्पसन्धी च, तथा कामतिहेतुका॥
रूपावचरचुतिया , अहेतुरहिता सियुम्।
सब्बा कामतिहेतुम्हा, कामेस्वेव पनेतरा॥
अयमेत्थ चुतिपटिसन्धिक्कमो।
९९. इच्चेवं गहितपटिसन्धिकानं पन पटिसन्धिनिरोधानन्तरतो पभुति तमेवारम्मणमारब्भ तदेव चित्तं याव चुतिचित्तुप्पादा असति वीथिचित्तुप्पादे भवस्स अङ्गभावेन भवङ्गसन्ततिसङ्खातं मानसं अब्बोच्छिन्नं नदीसोतो विय पवत्तति।
१००. परियोसाने च चवनवसेन चुतिचित्तं हुत्वा निरुज्झति।
१०१. ततो परञ्च पटिसन्धादयो रथचक्कमिव यथाक्कमं एव परिवत्तन्ता पवत्तन्ति।
१०२. पटिसन्धिभवङ्गवीथियो, चुतिचेह तथा भवन्तरे।
पुन सन्धि भवङ्गमिच्चयं, परिवत्तति चित्तसन्तति॥
पटिसङ्खायपनेतमद्धुवं , अधिगन्त्वा पदमच्चुतं बुधा।
सुसमुच्छिन्नसिनेहबन्धना, सममेस्सन्ति चिराय सुब्बता॥
इति अभिधम्मत्थसङ्गहे वीथिमुत्तसङ्गहविभागो नाम
पञ्चमो परिच्छेदो।