४. वीथिपरिच्छेदो
१. चित्तुप्पादानमिच्चेवं, कत्वासङ्गहमुत्तरम्।
भूमिपुग्गलभेदेन, पुब्बापरनियामितं॥
पवत्तिसङ्गहं नाम, पटिसन्धिपवत्तियम्।
पवक्खामि समासेन, यथासम्भवतो कथं॥
२.. वीथिमुत्तानं पन कम्मकम्मनिमित्तगतिनिमित्तवसेन तिविधा होति विसयप्पवत्ति।
४. तत्थ वत्थुद्वारारम्मणानि पुब्बे वुत्तनयानेव।
विञ्ञाणछक्कम्
५. चक्खुविञ्ञाणं सोतविञ्ञाणं घानविञ्ञाणं जिव्हाविञ्ञाणं कायविञ्ञाणं मनोविञ्ञाणञ्चेति छ विञ्ञाणानि।
वीथिछक्कम्
६. छ वीथियो पन चक्खुद्वारवीथि सोतद्वारवीथि घानद्वारवीथि जिव्हाद्वारवीथि कायद्वारवीथि मनोद्वारवीथि चेति द्वारवसेन वा, चक्खुविञ्ञाणवीथि सोतविञ्ञाणवीथि घानविञ्ञाणवीथि जिव्हाविञ्ञाणवीथि कायविञ्ञाणवीथि मनोविञ्ञाणवीथि चेति विञ्ञाणवसेन वा द्वारप्पवत्ता चित्तप्पवत्तियो योजेतब्बा।
वीथिभेदो
७. अतिमहन्तं महन्तं परित्तं अतिपरित्तञ्चेति पञ्चद्वारे मनोद्वारे पन विभूतमविभूतञ्चेति छधा विसयप्पवत्ति वेदितब्बा।
पञ्चद्वारवीथि
८. कथं? उप्पादठितिभङ्गवसेन खणत्तयं एकचित्तक्खणं नाम।
९. तानि पन सत्तरस चित्तक्खणानि रूपधम्मानमायू।
१०. एकचित्तक्खणातीतानि वा बहुचित्तक्खणातीतानि वा ठितिप्पत्तानेव पञ्चारम्मणानि पञ्चद्वारे आपाथमागच्छन्ति। तस्मा यदि एकचित्तक्खणातीतकं रूपारम्मणं चक्खुस्स आपाथमागच्छति, ततो द्विक्खत्तुं भवङ्गे चलिते भवङ्गसोतं वोच्छिन्दित्वा तमेव रूपारम्मणं आवज्जन्तं पञ्चद्वारावज्जनचित्तं उप्पज्जित्वा निरुज्झति, ततो तस्सानन्तरं तमेव रूपं पस्सन्तं चक्खुविञ्ञाणं, सम्पटिच्छन्तं सम्पटिच्छनचित्तं, सन्तीरयमानं सन्तीरणचित्तं, ववत्थपेन्तं वोट्ठब्बनचित्तञ्चेति यथाक्कमं उप्पज्जित्वा निरुज्झन्ति, ततो परं एकूनतिंस कामावचरजवनेसु यंकिञ्चि लद्धपच्चयं येभुय्येन सत्तक्खत्तुं जवति, जवनानुबन्धानि च द्वे तदारम्मणपाकानि यथारहं पवत्तन्ति, ततो परं भवङ्गपातो।
११. एत्तावता चुद्दस वीथिचित्तुप्पादा, द्वे भवङ्गचलनानि, पुब्बेवातीतकमेकचित्तक्खणन्ति कत्वा सत्तरस चित्तक्खणानि परिपूरेन्ति, ततो परं निरुज्झति, आरम्मणमेतं अतिमहन्तं नाम गोचरम्।
१२. याव तदारम्मणुप्पादा पन अप्पहोन्तातीतकमापाथमागतं आरम्मणं महन्तं नाम, तत्थ जवनावसाने भवङ्गपातोव होति, नत्थि तदारम्मणुप्पादो।
१३. याव जवनुप्पादापि अप्पहोन्तातीतकमापाथमागतं आरम्मणं परित्तं नाम, तत्थ जवनम्पि अनुप्पज्जित्वा द्वत्तिक्खत्तुं वोट्ठब्बनमेव पवत्तति, ततो परं भवङ्गपातोव होति।
१४. याव वोट्ठब्बनुप्पादा च पन अप्पहोन्तातीतकमापाथमागतं निरोधासन्नमारम्मणं अतिपरित्तं नाम, तत्थ भवङ्गचलनमेव होति, नत्थि वीथिचित्तुप्पादो।
१५. इच्चेवं चक्खुद्वारे, तथा सोतद्वारादीसु चेति सब्बथापि पञ्चद्वारे तदारम्मणजवनवोट्ठब्बनमोघवारसङ्खातानं चतुन्नं वारानं यथाक्कमं आरम्मणभूता विसयप्पवत्ति चतुधा वेदितब्बा।
१६. वीथिचित्तानि सत्तेव, चित्तुप्पादा चतुद्दस।
चतुपञ्ञास वित्थारा, पञ्चद्वारे यथारहं॥
अयमेत्थ पञ्चद्वारे वीथिचित्तप्पवत्तिनयो।
मनोद्वारवीथि परित्तजवनवारो
१७. मनोद्वारे पन यदि विभूतमारम्मणं आपाथमागच्छति, ततो परं भवङ्गचलनमनोद्वारावज्जनजवनावसाने तदारम्मणपाकानि पवत्तन्ति, ततो परं भवङ्गपातो।
१८. अविभूते पनारम्मणे जवनावसाने भवङ्गपातोव होति, नत्थि तदारम्मणुप्पादोति।
१९. वीथिचित्तानि तीणेव, चित्तुप्पादा दसेरिता।
वित्थारेन पनेत्थेक-चत्तालीस विभावये।
अयमेत्थ परित्तजवनवारो।
अप्पनाजवनवारो
२०. अप्पनाजवनवारे पन विभूताविभूतभेदो नत्थि, तथा तदारम्मणुप्पादो च।
२१. तत्थ हि ञाणसम्पयुत्तकामावचरजवनानमट्ठन्नं अञ्ञतरस्मिं परिकम्मोपचारानुलोमगोत्रभुनामेन चतुक्खत्तुं तिक्खत्तुमेव वा यथाक्कमं उप्पज्जित्वा निरुद्धानन्तरमेव यथारहं चतुत्थं, पञ्चमं वा छब्बीसतिमहग्गतलोकुत्तरजवनेसु यथाभिनीहारवसेन यं किञ्चि जवनं अप्पनावीथिमोतरति, ततो परं अप्पनावसाने भवङ्गपातोव होति।
२२. तत्थ सोमनस्ससहगतजवनानन्तरं अप्पनापि सोमनस्ससहगताव पाटिकङ्खितब्बा, उपेक्खासहगतजवनानन्तरं उपेक्खासहगताव, तत्थापि कुसलजवनानन्तरं कुसलजवनञ्चेव हेट्ठिमञ्च फलत्तयमप्पेति, किरियजवनानन्तरं किरियजवनं अरहत्तफलञ्चाति।
२३. द्वत्तिंस सुखपुञ्ञम्हा, द्वादसोपेक्खका परं,
सुखितक्रियतो अट्ठ, छ सम्भोन्ति उपेक्खका॥
२४. पुथुज्जनान सेक्खानं, कामपुञ्ञतिहेतुतो।
तिहेतुकामक्रियतो, वीतरागानमप्पना॥
अयमेत्थ मनोद्वारे वीथिचित्तप्पवत्तिनयो।
तदारम्मणनियमो
२५. सब्बत्थापि पनेत्थ अनिट्ठे आरम्मणे अकुसलविपाकानेव पञ्चविञ्ञाणसम्पटिच्छनसन्तीरणतदारम्मणानि।
२६. इट्ठे कुसलविपाकानि।
२७. अतिइट्ठे पन सोमनस्ससहगतानेव सन्तीरणतदारम्मणानि, तत्थापि सोमनस्ससहगतकिरियजवनावसाने सोमनस्ससहगतानेव तदारम्मणानि भवन्ति, उपेक्खासहगतकिरियजवनावसाने च उपेक्खासहगतानेव होन्ति।
२८. दोमनस्ससहगतजवनावसाने च पन तदारम्मणानिचेव भवङ्गानि च उपेक्खासहगतानेव भवन्ति, तस्मा यदि सोमनस्सपटिसन्धिकस्स दोमनस्ससहगतजवनावसाने तदारम्मणसम्भवो नत्थि, तदा यं किञ्चि परिचितपुब्बं परित्तारम्मणमारब्भ उपेक्खासहगतसन्तीरणं उप्पज्जति, तमनन्तरित्वा भवङ्गपातोव होतीति वदन्ति आचरिया।
२९. तथा कामावचरजवनावसाने कामावचरसत्तानं कामावचरधम्मेस्वेव आरम्मणभूतेसु तदारम्मणं इच्छन्तीति।
३०. कामे जवनसत्तालम्बणानं नियमे सति।
विभूतेतिमहन्ते च, तदारम्मणमीरितं॥
अयमेत्थ तदारम्मणनियमो।
जवननियमो
३१. जवनेसु च परित्तजवनवीथियं कामावचरजवनानि सत्तक्खत्तुं छक्खत्तुमेव वा जवन्ति।
३२. मन्दप्पवत्तियं पन मरणकालादीसु पञ्चवारमेव।
३३. भगवतो पन यमकपाटिहारियकालादीसु लहुकप्पवत्तियं चत्तारिपञ्च वा पच्चवेक्खणचित्तानि भवन्तीतिपि वदन्ति।
३४. आदिकम्मिकस्स पन पठमकप्पनायं महग्गतजवनानिअभिञ्ञाजवनानि च सब्बदापि एकवारमेव जवन्ति, ततो परं भवङ्गपातो।
३५. चत्तारो पन मग्गुप्पादा एकचित्तक्खणिका, ततो परं द्वे तीणि फलचित्तानि यथारहं उप्पज्जन्ति, ततो परं भवङ्गपातो।
३६. निरोधसमापत्तिकाले द्विक्खत्तुं चतुत्थारुप्पजवनं जवति, ततो परं निरोधं फुसति।
३७. वुट्ठानकाले च अनागामिफलं वा अरहत्तफलं वा यथारहमेकवारं उप्पज्जित्वा निरुद्धे भवङ्गपातोव होति।
३८. सब्बत्थापि समापत्तिवीथियं भवङ्गसोतो विय वीथिनियमो नत्थीति कत्वा बहूनिपि लब्भन्तीति।
३९. सत्तक्खत्तुं परित्तानि, मग्गाभिञ्ञा सकिं मता।
अवसेसानि लब्भन्ति, जवनानि बहूनिपि॥
अयमेत्थ जवननियमो।
पुग्गलभेदो
४०. दुहेतुकानमहेतुकानञ्च पनेत्थ किरियजवनानि चेव अप्पनाजवनानि च लब्भन्ति।
४१. तथा ञाणसम्पयुत्तविपाकानि च सुगतियम्।
४२. दुग्गतियं पन ञाणविप्पयुत्तानि च महाविपाकानि न लब्भन्ति।
४३. तिहेतुकेसु च खीणासवानं कुसलाकुसलजवनानि न लब्भन्ति।
४४. तथा सेक्खपुथुज्जनानं किरियजवनानि।
४५. दिट्ठिगतसम्पयुत्तविचिकिच्छाजवनानि च सेक्खानम्।
४६. अनागामिपुग्गलानं पन पटिघजवनानि च न लब्भन्ति।
४७. लोकुत्तरजवनानि च यथारहं अरियानमेव समुप्पज्जन्तीति।
४८. असेक्खानं चतुचत्तालीस सेक्खानमुद्दिसे।
छप्पञ्ञासावसेसानं, चतुपञ्ञास सम्भवा॥
अयमेत्थ पुग्गलभेदो।
भूमिविभागो
४९. कामावचरभूमियं पनेतानि सब्बानिपि वीथिचित्तानि यथारहमुपलब्भन्ति।
५०. रूपावचरभूमियं पटिघजवनतदारम्मणवज्जितानि।
५१. अरूपावचरभूमियं पठममग्गरूपावचरहसनहेट्ठिमारुप्पवज्जितानि च लब्भन्ति।
५२. सब्बत्थापि च तंतंपसादरहितानं तंतंद्वारिकवीथिचित्तानि न लब्भन्तेव।
५३. असञ्ञसत्तानं पन सब्बथापि चित्तप्पवत्ति नत्थेवाति।
५४. असीति वीथिचित्तानि, कामे रूपे यथारहम्।
चतुसट्ठि तथारूपे, द्वेचत्तालीस लब्भरे॥
अयमेत्थ भूमिविभागो।
५५. इच्चेवं छद्वारिकचित्तप्पवत्ति यथासम्भवं भवङ्गन्तरिता यावतायुकमब्बोच्छिन्ना पवत्तति।
इति अभिधम्मत्थसङ्गहे वीथिसङ्गहविभागो नाम
चतुत्थो परिच्छेदो।