०३. पकिण्णकपरिच्छेदो

३. पकिण्णकपरिच्छेदो
१. सम्पयुत्ता यथायोगं, तेपञ्ञास सभावतो।
चित्तचेतसिका धम्मा, तेसं दानि यथारहं॥
२. वेदनाहेतुतो किच्चद्वारालम्बणवत्थुतो।
चित्तुप्पादवसेनेव, सङ्गहो नाम नीयते॥

वेदनासङ्गहो

३. तत्थ वेदनासङ्गहे ताव तिविधा वेदना सुखं दुक्खं अदुक्खमसुखा चेति, सुखं दुक्खं सोमनस्सं दोमनस्सं उपेक्खाति च भेदेन पन पञ्चधा होति।
४. तत्थ सुखसहगतं कुसलविपाकं कायविञ्ञाणमेकमेव, तथा दुक्खसहगतं अकुसलविपाकम्।
५. सोमनस्ससहगतचित्तानि पन लोभमूलानि चत्तारि, द्वादस कामावचरसोभनानि, सुखसन्तीरणहसनानि च द्वेति अट्ठारस कामावचरसोमनस्ससहगतचित्तानि चेव पठमदुतियततियचतुत्थज्झानसङ्खातानि चतुचत्तालीस महग्गतलोकुत्तरचित्तानि चेति द्वासट्ठिविधानि भवन्ति।
६. दोमनस्ससहगतचित्तानि पन द्वे पटिघसम्पयुत्तचित्तानेव।
७. सेसानि सब्बानिपि पञ्चपञ्ञास उपेक्खासहगतचित्तानेवाति।
८. सुखं दुक्खमुपेक्खाति, तिविधा तत्थ वेदना।
सोमनस्सं दोमनस्समितिभेदेन पञ्चधा॥
९. सुखमेकत्थ दुक्खञ्च, दोमनस्सं द्वये ठितम्।
द्वासट्ठीसु सोमनस्सं, पञ्चपञ्ञासकेतरा॥

हेतुसङ्गहो

१०. हेतुसङ्गहे हेतू नाम लोभो दोसो मोहो अलोभो अदोसो अमोहो चाति छब्बिधा भवन्ति।
११. तत्थ पञ्चद्वारावज्जनद्विपञ्चविञ्ञाणसम्पटिच्छनसन्तीरणवोट्ठब्बनहसनवसेन अहेतुकचित्तानि नाम।
१२. सेसानि सब्बानिपि एकसत्तति चित्तानि सहेतुकानेव।
१३. तत्थापि द्वे मोमूहचित्तानि एकहेतुकानि।
१४. सेसानि दस अकुसलचित्तानि चेव ञाणविप्पयुत्तानि द्वादस कामावचरसोभनानि चेति द्वावीसति द्विहेतुकचित्तानि।
१५. द्वादस ञाणसम्पयुत्तकामावचरसोभनानि चेव पञ्चतिंस महग्गतलोकुत्तरचित्तानि चेति सत्तचत्तालीस तिहेतुकचित्तानीति।
१६. लोभो दोसो च मोहो च,
हेतू अकुसला तयो।
अलोभादोसामोहो च,
कुसलाब्याकता तथा॥
१७. अहेतुकाट्ठारसेकहेतुका द्वे द्वावीसति।
द्विहेतुका मता सत्तचत्तालीसतिहेतुका॥

किच्चसङ्गहो

१८. किच्चसङ्गहे किच्चानि नाम पटिसन्धिभवङ्गावज्जनदस्सनसवनघायनसायनफुसनसम्पटिच्छनसन्तीरणवोट्ठब्बनजवनतदारम्मणचुतिवसेन चुद्दसविधानि भवन्ति।
१९. पटिसन्धिभवङ्गावज्जनपञ्चविञ्ञाणठानादिवसेन पन तेसं दसधा ठानभेदो वेदितब्बो।
२०. तत्थ द्वे उपेक्खासहगतसन्तीरणानि चेव अट्ठ महाविपाकानि च नव रूपारूपविपाकानि चेति एकूनवीसति चित्तानि पटिसन्धिभवङ्गचुतिकिच्चानि नाम।
२१. आवज्जनकिच्चानि पन द्वे।
२२. तथा दस्सनसवनघायनसायनफुसनसम्पटिच्छनकिच्चानि च।
२३. तीणि सन्तीरणकिच्चानि।
२४. मनोद्वारावज्जनमेव पञ्चद्वारे वोट्ठब्बनकिच्चं साधेति।
२५. आवज्जनद्वयवज्जितानि कुसलाकुसलफलकिरियचित्तानि पञ्चपञ्ञास जवनकिच्चानि।
२६. अट्ठ महाविपाकानि चेव सन्तीरणत्तयञ्चेति एकादस तदारम्मणकिच्चानि।
२७. तेसु पन द्वे उपेक्खासहगतसन्तीरणचित्तानि पटिसन्धिभवङ्गचुतितदारम्मणसन्तीरणवसेन पञ्चकिच्चानि नाम।
२८. महाविपाकानि अट्ठ पटिसन्धिभवङ्गचुतितदारम्मणवसेन चतुकिच्चानि नाम।
२९. महग्गतविपाकानि नव पटिसन्धिभवङ्गचुतिवसेन तिकिच्चानि नाम।
३०. सोमनस्ससन्तीरणं सन्तीरणतदारम्मणवसेन दुकिच्चम्।
३१. तथा वोट्ठब्बनं वोट्ठब्बनावज्जनवसेन।
३२. सेसानि पन सब्बानिपि जवनमनोधातुत्तिकद्विपञ्चविञ्ञाणानि यथासम्भवमेककिच्चानीति।
३३. पटिसन्धादयो नाम, किच्चभेदेन चुद्दस।
दसधा ठानभेदेन, चित्तुप्पादा पकासिता॥
३४. अट्ठसट्ठि तथा द्वे च, नवाट्ठ द्वे यथाक्कमम्।
एकद्वितिचतुपञ्चकिच्चठानानि निद्दिसे॥

द्वारसङ्गहो

३५. द्वारसङ्गहे द्वारानि नाम चक्खुद्वारं सोतद्वारं घानद्वारं जिव्हाद्वारं कायद्वारं मनोद्वारञ्चेति छब्बिधानि भवन्ति।
३६. तत्थ चक्खुमेव चक्खुद्वारम्।
३७. तथा सोतादयो सोतद्वारादीनि।
३८. मनोद्वारं पन भवङ्गन्ति पवुच्चति।
३९. तत्थ पञ्चद्वारावज्जनचक्खुविञ्ञाणसम्पटिच्छनसन्तीरणवोट्ठब्बनकामावचरजवनतदारम्मणवसेन छचत्तालीस चित्तानि चक्खुद्वारे यथारहं उप्पज्जन्ति, तथा पञ्चद्वारावज्जनसोतविञ्ञाणादिवसेन सोतद्वारादीसुपि छचत्तालीसेव भवन्तीति सब्बथापि पञ्चद्वारे चतुपञ्ञास चित्तानि कामावचरानेव।
४०. मनोद्वारे पन मनोद्वारावज्जनपञ्चपञ्ञासजवनतदारम्मणवसेन सत्तसट्ठि चित्तानि भवन्ति।
४१. एकूनवीसति पटिसन्धिभवङ्गचुतिवसेन द्वारविमुत्तानि।
४२. तेसु पन पञ्चविञ्ञाणानि चेव महग्गतलोकुत्तरजवनानि चेति छत्तिंस यथारहमेकद्वारिकचित्तानि नाम।
४३. मनोधातुत्तिकं पन पञ्चद्वारिकम्।
४४. सुखसन्तीरणवोट्ठब्बनकामावचरजवनानि छद्वारिकचित्तानि।
४५. उपेक्खासहगतसन्तीरणमहाविपाकानि छद्वारिकानि चेव द्वारविमुत्तानि च।
४६. महग्गतविपाकानि द्वारविमुत्तानेवाति।
४७. एकद्वारिकचित्तानि, पञ्चछद्वारिकानि च।
छद्वारिकविमुत्तानि, विमुत्तानि च सब्बथा॥
छत्तिंसति तथा तीणि, एकतिंस यथाक्कमम्।
दसधा नवधा चेति, पञ्चधा परिदीपये॥

आलम्बणसङ्गहो

४८. आलम्बणसङ्गहे आरम्मणानि नाम रूपारम्मणं सद्दारम्मणं गन्धारम्मणं रसारम्मणं फोट्ठब्बारम्मणं धम्मारम्मणञ्चेति छब्बिधानि भवन्ति।
४९. तत्थ रूपमेव रूपारम्मणं, तथा सद्दादयो सद्दारम्मणादीनि।
५०. धम्मारम्मणं पन पसादसुखुमरूपचित्तचेतसिकनिब्बानपञ्ञत्तिवसेन छधा सङ्गय्हति।
५१. तत्थ चक्खुद्वारिकचित्तानं सब्बेसम्पि रूपमेव आरम्मणं, तञ्च पच्चुप्पन्नम्। तथा सोतद्वारिकचित्तादीनम्पि सद्दादीनि, तानि च पच्चुप्पन्नानियेव।
५२. मनोद्वारिकचित्तानं पन छब्बिधम्पि पच्चुप्पन्नमतीतं अनागतं कालविमुत्तञ्च यथारहमारम्मणं होति।
५३. द्वारविमुत्तानञ्च पटिसन्धिभवङ्गचुतिसङ्खातानं छब्बिधम्पि यथासम्भवं येभुय्येन भवन्तरे छद्वारग्गहितं पच्चुप्पन्नमतीतं पञ्ञत्तिभूतं वा कम्मकम्मनिमित्तगतिनिमित्तसम्मतं आरम्मणं होति।
५४. तेसु चक्खुविञ्ञाणादीनि यथाक्कमं रूपादिएकेकारम्मणानेव।
५५. मनोधातुत्तिकं पन रूपादिपञ्चारम्मणम्।
५६. सेसानि कामावचरविपाकानि हसनचित्तञ्चेति सब्बथापि कामावचरारम्मणानेव।
५७. अकुसलानि चेव ञाणविप्पयुत्तकामावचरजवनानि चेति लोकुत्तरवज्जितसब्बारम्मणानि।
५८. ञाणसम्पयुत्तकामावचरकुसलानि चेव पञ्चमज्झानसङ्खातं अभिञ्ञाकुसलञ्चेति अरहत्तमग्गफलवज्जितसब्बारम्मणानि।
५९. ञाणसम्पयुत्तकामावचरकिरियानि चेव किरियाभिञ्ञावोट्ठब्बनञ्चेति सब्बथापि सब्बारम्मणानि।
६०. आरुप्पेसु दुतियचतुत्थानि महग्गतारम्मणानि।
६१. सेसानि महग्गतचित्तानि सब्बानिपि पञ्ञत्तारम्मणानि।
६२. लोकुत्तरचित्तानि निब्बानारम्मणानीति।
६३. पञ्चवीस परित्तम्हि, छ चित्तानि महग्गते।
एकवीसति वोहारे, अट्ठ निब्बानगोचरे॥
वीसानुत्तरमुत्तम्हि , अग्गमग्गफलुज्झिते।
पञ्च सब्बत्थ छच्चेति, सत्तधा तत्थ सङ्गहो॥

वत्थुसङ्गहो

६४. वत्थुसङ्गहे वत्थूनि नाम चक्खुसोतघानजिव्हाकायहदयवत्थु चेति छब्बिधानि भवन्ति।
६५. तानि कामलोके सब्बानिपि लब्भन्ति।
६६. रूपलोके पन घानादित्तयं नत्थि।
६७. अरूपलोके पन सब्बानिपि न संविज्जन्ति।
६८. तत्थ पञ्चविञ्ञाणधातुयो यथाक्कमं एकन्तेन पञ्च पसादवत्थूनि निस्सायेव पवत्तन्ति।
६९. पञ्चद्वारावज्जनसम्पटिच्छनसङ्खाता पन मनोधातु च हदयं निस्सितायेव पवत्तन्ति।
७०. अवसेसा पन मनोविञ्ञाणधातुसङ्खाता च सन्तीरणमहाविपाकपटिघद्वयपठममग्गहसनरूपावचरवसेन हदयं निस्सायेव पवत्तन्ति।
७१. अवसेसा कुसलाकुसलकिरियानुत्तरवसेन पन निस्साय वा अनिस्साय वा।
७२. आरुप्पविपाकवसेन हदयं अनिस्सायेवाति।
७३. छवत्थुं निस्सिता कामे, सत्त रूपे चतुब्बिधा।
तिवत्थुं निस्सितारुप्पे, धात्वेका निस्सिता मता॥
७४. तेचत्तालीस निस्साय, द्वेचत्तालीस जायरे।
निस्साय च अनिस्साय, पाकारुप्पा अनिस्सिता॥
इति अभिधम्मत्थसङ्गहे पकिण्णकसङ्गहविभागो नाम
ततियो परिच्छेदो।