०१. चित्तपरिच्छेदो

॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
अभिधम्मत्थसङ्गहो
गन्थारम्भकथा
१. सम्मासम्बुद्धमतुलं , ससद्धम्मगणुत्तमम्।
अभिवादिय भासिस्सं, अभिधम्मत्थसङ्गहं॥

चतुपरमत्थधम्मो

२. तत्थ वुत्ताभिधम्मत्था, चतुधा परमत्थतो।
चित्तं चेतसिकं रूपं, निब्बानमिति सब्बथा॥
१. चित्तपरिच्छेदो

भूमिभेदचित्तम्

३. तत्थ चित्तं ताव चतुब्बिधं होति कामावचरं रूपावचरं अरूपावचरं लोकुत्तरञ्चेति।

अकुसलचित्तम्

४. तत्थ कतमं कामावचरं? सोमनस्ससहगतं दिट्ठिगतसम्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकं, सोमनस्ससहगतं दिट्ठिगतविप्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकं , उपेक्खासहगतं दिट्ठिगतसम्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकं, उपेक्खासहगतं दिट्ठिगतविप्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकन्ति इमानि अट्ठपि लोभसहगतचित्तानि नाम।
५. दोमनस्ससहगतं पटिघसम्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकन्ति इमानि द्वेपि पटिघसम्पयुत्तचित्तानि नाम।
६. उपेक्खासहगतं विचिकिच्छासम्पयुत्तमेकं, उपेक्खासहगतं उद्धच्चसम्पयुत्तमेकन्ति इमानि द्वेपि मोमूहचित्तानि नाम।
७. इच्चेवं सब्बथापि द्वादसाकुसलचित्तानि समत्तानि।
८. अट्ठधा लोभमूलानि, दोसमूलानि च द्विधा।
मोहमूलानि च द्वेति, द्वादसाकुसला सियुं॥

अहेतुकचित्तम्

९. उपेक्खासहगतं चक्खुविञ्ञाणं, तथा सोतविञ्ञाणं, घानविञ्ञाणं, जिव्हाविञ्ञाणं , दुक्खसहगतं कायविञ्ञाणं, उपेक्खासहगतं सम्पटिच्छनचित्तं, उपेक्खासहगतं सन्तीरणचित्तञ्चेति इमानि सत्तपि अकुसलविपाकचित्तानि नाम।
१०. उपेक्खासहगतं कुसलविपाकं चक्खुविञ्ञाणं, तथा सोतविञ्ञाणं, घानविञ्ञाणं, जिव्हाविञ्ञाणं, सुखसहगतं कायविञ्ञाणं, उपेक्खासहगतं सम्पटिच्छनचित्तं, सोमनस्ससहगतं सन्तीरणचित्तं, उपेक्खासहगतं सन्तीरणचित्तञ्चेति इमानि अट्ठपि कुसलविपाकाहेतुकचित्तानि नाम।
११. उपेक्खासहगतं पञ्चद्वारावज्जनचित्तं, तथा मनोद्वारावज्जनचित्तं, सोमनस्ससहगतं हसितुप्पादचित्तञ्चेति इमानि तीणिपि अहेतुककिरियचित्तानि नाम।
१२. इच्चेव सब्बथापि अट्ठारसाहेतुकचित्तानि समत्तानि।
१३. सत्ताकुसलपाकानि, पुञ्ञपाकानि अट्ठधा।
क्रियचित्तानि तीणीति, अट्ठारस अहेतुका॥

सोभनचित्तम्

१४. पापाहेतुकमुत्तानि, सोभनानीति वुच्चरे।
एकूनसट्ठि चित्तानि, अथेकनवुतीपि वा॥

कामावचरसोभनचित्तम्

१५. सोमनस्ससहगतं ञाणसम्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकं, सोमनस्ससहगतं ञाणविप्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकं, उपेक्खासहगतं ञाणसम्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकम्। उपेक्खासहगतं ञाणविप्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकन्ति इमानि अट्ठपि कामावचरकुसलचित्तानि नाम।
१६. सोमनस्ससहगतं ञाणसम्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकं, सोमनस्ससहगतं ञाणविप्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकं, उपेक्खासहगतं ञाणसम्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकं, उपेक्खासहगतं ञाणविप्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकन्ति इमानि अट्ठपि सहेतुककामावचरविपाकचित्तानि नाम।
१७. सोमस्ससहगतं ञाणसम्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकं, सोमनस्ससहगतं ञाणविप्पयुत्तं असङ्खारिकमेकं , ससङ्खारिकमेकं, उपेक्खासहगतं ञाणसम्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकं, उपेक्खासहगतं ञाणविप्पयुत्तं असङ्खारिकमेकं, ससङ्खारिकमेकन्ति इमानि अट्ठपि सहेतुककामावचरकिरियचित्तानि नाम।
१८. इच्चेवं सब्बथापि चतुवीसति सहेतुककामावचरकुसलविपाककिरियचित्तानि समत्तानि।
१९. वेदनाञाणसङ्खारभेदेन चतुवीसति।
सहेतुकामावचरपुञ्ञपाकक्रिया मता॥
२०. कामे तेवीस पाकानि, पुञ्ञापुञ्ञानि वीसति।
एकादस क्रिया चेति, चतुपञ्ञास सब्बथा॥

रूपावचरचित्तम्

२१. वितक्कविचारपीतिसुखेकग्गतासहितं पठमज्झानकुसलचित्तं, विचारपीतिसुखेकग्गतासहितं दुतियज्झानकुसलचित्तं, पीतिसुखेकग्गतासहितं ततियज्झानकुसलचित्तं, सुखेकग्गतासहितं चतुत्थज्झानकुसलचित्तं, उपेक्खेकग्गतासहितं पञ्चमज्झानकुसलचित्तञ्चेति इमानि पञ्चपि रूपावचरकुसलचित्तानि नाम।
२२. वितक्कविचारपीतिसुखेकग्गतासहितं पठमज्झानविपाकचित्तं, विचारपीतिसुखेकग्गतासहितं दुतियज्झानविपाकचित्तं, पीतिसुखेकग्गतासहितं ततियज्झानविपाकचित्तं, सुखेकग्गतासहितं चतुत्थज्झानविपाकचित्तं, उपेक्खेकग्गतासहितं पञ्चमज्झानविपाकचित्तञ्चेति इमानि पञ्चपि रूपावचरविपाकचित्तानि नाम।
२३. वितक्कविचारपीतिसुखेकग्गतासहितं पठमज्झानकिरियचित्तं, विचारपीतिसुखेकग्गतासहितं दुतियज्झानकिरियचित्तं, पीतिसुखेकग्गतासहितं ततियज्झानकिरियचित्तं , सुखेकग्गतासहितं चतुत्थज्झानकिरियचित्तं, उपेक्खेकग्गतासहितं पञ्चमज्झानकिरियचित्तञ्चेति इमानि पञ्चपि रूपावचरकिरियचित्तानि नाम।
२४. इच्चेवं सब्बथापि पन्नरस रूपावचरकुसलविपाककिरियचित्तानि समत्तानि।
२५. पञ्चधा झानभेदेन, रूपावचरमानसम्।
पुञ्ञपाकक्रियाभेदा, तं पञ्चदसधा भवे॥

अरूपावचरचित्तम्

२६. आकासानञ्चायतनकुसलचित्तं, विञ्ञाणञ्चायतनकुसलचित्तं, आकिञ्चञ्ञायतनकुसलचित्तं, नेवसञ्ञानासञ्ञायतनकुसलचित्तञ्चेति इमानि चत्तारिपि अरूपावचरकुसलचित्तानि नाम।
२७. आकासानञ्चायतनविपाकचित्तं, विञ्ञाणञ्चायतनविपाकचित्तं, आकिञ्चञ्ञायतनविपाकचित्तं, नेवसञ्ञानासञ्ञायतनविपाकचित्तञ्चेति इमानि चत्तारिपि अरूपावचरविपाकचित्तानि नाम।
२८. आकासानञ्चायतनकिरियचित्तं, विञ्ञाणञ्चायतनकिरियचित्तं, आकिञ्चञ्ञायतनकिरियचित्तं, नेवसञ्ञानासञ्ञायतनकिरियचित्तञ्चेति इमानि चत्तारिपि अरूपावचरकिरियचित्तानि नाम।
२९. इच्चेवं सब्बथापि द्वादस अरूपावचरकुसलविपाककिरियचित्तानि समत्तानि।
३०. आलम्बणप्पभेदेन , चतुधारुप्पमानसम्।
पुञ्ञपाकक्रियाभेदा, पुन द्वादसधा ठितं॥

लोकुत्तरचित्तम्

३१. सोतापत्तिमग्गचित्तं , सकदागामिमग्गचित्तं, अनागामिमग्गचित्तं, अरहत्तमग्गचित्तञ्चेति इमानि चत्तारिपि लोकुत्तरकुसलचित्तानि नाम।
३२. सोतापत्तिफलचित्तं, सकदागामिफलचित्तं, अनागामिफलचित्तं, अरहत्तफलचित्तञ्चेति इमानि चत्तारिपि लोकुत्तरविपाकचित्तानि नाम।
३३. इच्चेवं सब्बथापि अट्ठ लोकुत्तरकुसलविपाकचित्तानि समत्तानि।
३४. चतुमग्गप्पभेदेन, चतुधा कुसलं तथा।
पाकं तस्स फलत्ताति, अट्ठधानुत्तरं मतं॥

चित्तगणनसङ्गहो

३५. द्वादसाकुसलानेवं, कुसलानेकवीसति।
छत्तिंसेव विपाकानि, क्रियचित्तानि वीसति॥
३६. चतुपञ्ञासधा कामे, रूपे पन्नरसीरये।
चित्तानि द्वादसारुप्पे, अट्ठधानुत्तरे तथा॥
३७. इत्थमेकूननवुतिपभेदं पन मानसम्।
एकवीससतं वाथ, विभजन्ति विचक्खणा॥

वित्थारगणना

३८. कथमेकूननवुतिविधं चित्तं एकवीससतं होति? वितक्कविचारपीतिसुखेकग्गतासहितं पठमज्झानसोतापत्तिमग्गचित्तं, विचारपीतिसुखेकग्गतासहितं दुतियज्झानसोतापत्तिमग्गचित्तं, पीतिसुखेकग्गतासहितं ततियज्झानसोतापत्तिमग्गचित्तं, सुखेकग्गतासहितं चतुत्थज्झानसोतापत्तिमग्गचित्तं, उपेक्खेकग्गतासहितं पञ्चमज्झानसोतापत्तिमग्गचित्तञ्चेति इमानि पञ्चपि सोतापत्तिमग्गचित्तानि नाम।
३९. तथा सकदागामिमग्गअनागामिमग्गअरहत्तमग्गचित्तञ्चेति समवीसति मग्गचित्तानि।
४०. तथा फलचित्तानि चेति समचत्तालीस लोकुत्तरचित्तानि भवन्तीति।
४१. झानङ्गयोगभेदेन, कत्वेकेकन्तु पञ्चधा।
वुच्चतानुत्तरं चित्तं, चत्तालीसविधन्ति च॥
४२. यथा च रूपावचरं, गय्हतानुत्तरं तथा।
पठमादिझानभेदे, आरुप्पञ्चापि पञ्चमे॥
एकादसविधं तस्मा, पठमादिकमीरितम्।
झानमेकेकमन्ते तु, तेवीसतिविधं भवे॥
४३. सत्ततिंसविधं पुञ्ञं, द्विपञ्ञासविधं तथा।
पाकमिच्चाहु चित्तानि, एकवीससतं बुधा॥
इति अभिधम्मत्थसङ्गहे चित्तसङ्गहविभागो नाम
पठमो परिच्छेदो।