०१. चित्तपरिच्छेदवण्णना

१. चित्तपरिच्छेदवण्णना

भूमिभेदचित्तवण्णना

३. इदानि यस्मा विभागवन्तानं धम्मानं सभावविभावनं विभागेन विना न होति, तस्मा यथाउद्दिट्ठानं अभिधम्मत्थानं उद्देसक्कमेन विभागं दस्सेतुं चित्तं ताव भूमिजातिसम्पयोगादिवसेन विभजित्वा निद्दिसितुमारभन्तो आह ‘‘तत्थ चित्तं तावा’’त्यादि। ताव-सद्दो पठमन्ति एतस्सत्थे। यथाउद्दिट्ठेसु चतूसु अभिधम्मत्थेसु पठमं चित्तं निद्दिसीयतीति अयञ्हेत्थत्थो। चत्तारो विधा पकारा अस्साति चतुब्बिधम्। यस्मा पनेते चतुभुम्मका धम्मा अनुपुब्बपणीता, तस्मा हीनुक्कट्ठुक्कट्ठतरतमानुक्कमेन तेसं निद्देसो कतो। तत्थ कामेतीति कामो, कामतण्हा, सा एत्थ अवचरति आरम्मणकरणवसेनाति कामावचरम्। कामीयतीति वा कामो, एकादसविधो कामभवो, तस्मिं येभुय्येन अवचरतीति कामावचरम्। येभुय्येन चरणस्स हि अधिप्पेतत्ता रूपारूपभवेसु पवत्तस्सापि इमस्स कामावचरभावो उपपन्नो होति। कामभवोयेव वा कामो एत्थ अवचरतीति कामावचरो, तत्थ पवत्तम्पि चित्तं निस्सिते निस्सयवोहारेन कामावचरं ‘‘मञ्चा उक्कुट्ठिं करोन्ती’’त्यादीसु वियाति अलमतिविसारणिया कथाय। होति चेत्थ –
‘‘कामोवचरतीत्येत्थ, कामेवचरतीति वा।
ठानूपचारतो वापि, तं कामावचरं भवे’’ति॥
रूपारूपावचरेसुपि एसेव नयो यथारहं दट्ठब्बो। उपादानक्खन्धसङ्खातलोकतो उत्तरति अनासवभावेनाति लोकुत्तरं, मग्गचित्तम्। फलचित्तं पन ततो उत्तिण्णन्ति लोकुत्तरम्। उभयम्पि वा सह निब्बानेन लोकतो उत्तरं अधिकं यथावुत्तगुणवसेनेवाति लोकुत्तरम्।
भूमिभेदचित्तवण्णना निट्ठिता।

अकुसलचित्तवण्णना

४. इमेसु पन चतूसु चित्तेसु कामावचरचित्तस्स कुसलाकुसलविपाककिरियभेदेन चतुब्बिधभावेपि पापाहेतुकवज्जानं एकूनसट्ठिया, एकनवुतिया वा चित्तानं सोभननामेन वोहारकरणत्थं ‘‘पापाहेतुकमुत्तानि ‘सोभनानी’ति वुच्चरे’’ति एवं वक्खमाननयस्स अनुरूपतो पापाहेतुकेयेव पठमं दस्सेन्तो, तेसु च भवेसु गहितपटिसन्धिकस्स सत्तस्स आदितो वीथिचित्तवसेन लोभसहगतचित्तुप्पादानमेव सम्भवतो तेयेव पठमं दस्सेत्वा तदनन्तरं द्विहेतुकभावसामञ्ञेन दोमनस्ससहगते, तदनन्तरं एकहेतुके च दस्सेतुं ‘‘सोमनस्ससहगत’’न्त्यादिना लोभमूलं ताव वेदनादिट्ठिसङ्खारभेदेन अट्ठधा विभजित्वा दस्सेति।
तत्थ सुन्दरं मनो, तं वा एतस्स अत्थीति सुमनो, चित्तं, तंसमङ्गिपुग्गलो वा, तस्स भावो तस्मिं अभिधानबुद्धीनं पवत्तिहेतुतायाति सोमनस्सं, मानसिकसुखवेदनायेतं अधिवचनं, तेन सहगतं एकुप्पादादिवसेन संसट्ठं, तेन सह एकुप्पादादिभावं गतन्ति वा सोमनस्ससहगतम्। मिच्छा पस्सतीति दिट्ठि। सामञ्ञवचनस्सपि हि अत्थप्पकरणादिना विसेसविसयता होतीति इध मिच्छादस्सनमेव ‘‘दिट्ठी’’ति वुच्चति। दिट्ठियेव दिट्ठिगतं ‘‘सङ्खारगतं थामगत’’न्त्यादीसु विय गत-सद्दस्स तब्भाववुत्तित्ता। द्वासट्ठिया वा दिट्ठीसु गतं अन्तोगतं, दिट्ठिया वा गमनमत्तं न एत्थ गन्तब्बो अत्तादिको कोचि अत्थीति दिट्ठिगतं, ‘‘इदमेव सच्चं मोघमञ्ञ’’न्ति पवत्तो अत्तत्तनियादिअभिनिवेसो, तेन समं एकुप्पादादीहि पकारेहि युत्तन्ति दिट्ठिगतसम्पयुत्तम्। सङ्खरोति चित्तं तिक्खभावसङ्खातमण्डनविसेसेन सज्जेति, सङ्खरीयति वा तं एतेन यथावुत्तनयेन सज्जीयतीति सङ्खारो, तत्थ तत्थ किच्चे संसीदमानस्स चित्तस्स अनुबलप्पदानवसेन अत्तनो वा परेसं वा पवत्तपुब्बप्पयोगो, सो पन अत्तनो पुब्बभागप्पवत्ते चित्तसन्ताने चेव परसन्ताने च पवत्ततीति तन्निब्बत्तितो चित्तस्स तिक्खभावसङ्खातो विसेसोविध सङ्खारो, सो यस्स नत्थि तं असङ्खारं , तदेव असङ्खारिकम्। सङ्खारेन सहितं ससङ्खारिकम्। तथा च वदन्ति –
‘‘पुब्बप्पयोगसम्भूतो, विसेसो चित्तसम्भवी।
सङ्खारो तंवसेनेत्थ, होत्यासङ्खारिकादिता’’ति॥
अथ वा ‘‘ससङ्खारिकं असङ्खारिक’’न्ति चेतं केवलं सङ्खारस्स भावाभावं सन्धाय वुत्तं, न तस्स सहप्पवत्तिसब्भावाभावतोति भिन्नसन्तानप्पवत्तिनोपि सङ्खारस्स इदमत्थिताय तंवसेन निब्बत्तं चित्तं सङ्खारो अस्स अत्थीति ससङ्खारिकं ‘‘सलोमको सपक्खको’’त्यादीसु विय सह-सद्दस्स विज्जमानत्थपरिदीपनतो। तब्बिपरीतं पन तदभावतो वुत्तनयेन असङ्खारिकम्। दिट्ठिगतेन विप्पयुत्तं विसंसट्ठन्ति दिट्ठिगतविप्पयुत्तम्। उपपत्तितो युत्तितो इक्खति अनुभवति वेदयमानापि मज्झत्ताकारसण्ठितियाति उपेक्खा। सुखदुक्खानं वा उपेता युत्ता अविरुद्धा इक्खा अनुभवनन्ति उपेक्खा। सुखदुक्खाविरोधिताय हेसा तेसं अनन्तरम्पि पवत्तति। उपेक्खासहगतन्ति इदं वुत्तनयमेव।
कस्मा पनेत्थ अञ्ञेसुपि फस्सादीसु सम्पयुत्तधम्मेसु विज्जमानेसु सोमनस्ससहगतादिभावोव वुत्तोति? सोमनस्सादीनमेव असाधारणभावतो। फस्सादयो हि केचि सब्बचित्तसाधारणा, केचि कुसलादिसाधारणा, मोहादयो च सब्बाकुसलसाधारणाति न तेहि सक्का चित्तं विसेसेतुं, सोमनस्सादयो पन कत्थचि चित्ते होन्ति, कत्थचि न होन्तीति पाकटोव तंवसेन चित्तस्स विसेसो। कस्मा पनेते कत्थचि होन्ति, कत्थचि न होन्तीति? कारणस्स सन्निहितासन्निहितभावतो। किं पन नेसं कारणन्ति? वुच्चतेसभावतो, परिकप्पतो वा हि इट्ठारम्मणं, सोमनस्सपटिसन्धिकता, अगम्भीरसभावता च इध सोमनस्सस्स कारणं, इट्ठमज्झत्तारम्मणं, उपेक्खापटिसन्धिकता, गम्भीरसभावता च उपेक्खाय, दिट्ठिविपन्नपुग्गलसेवना, सस्सतुच्छेदासयता च दिट्ठिया, बलवउतुभोजनादयो पन पच्चया असङ्खारिकभावस्साति। तस्मा अत्तनो अनुरूपकारणवसेन नेसं उप्पज्जनतो कत्थचि चित्तेयेव सम्भवोति सक्का एतेहि चित्तस्स विसेसो पञ्ञापेतुन्ति। एवञ्च कत्वा नेसं सतिपि मोहहेतुकभावे लोभसहगतभावोव निगमने वुत्तो।
इमेसं पन अट्ठन्नम्पि अयमुप्पत्तिक्कमो वेदितब्बो। यदा हि ‘‘नत्थि कामेसु आदीनवो’’त्यादिना नयेन मिच्छादिट्ठिं पुरक्खत्वा हट्ठतुट्ठो कामे वा परिभुञ्जति, दिट्ठमङ्गलादीनि वा सारतो पच्चेति सभावतिक्खेनेव अनुस्साहितेन चित्तेन, तदा पठमं अकुसलचित्तमुप्पज्जति। यदा पन मन्देन समुस्साहितेन चित्तेन, तदा दुतियम्। यदा पन मिच्छादिट्ठिं अपुरक्खत्वा केवलं हट्ठतुट्ठो मेथुनं वा सेवति, परसम्पत्तिं वा अभिज्झायति, परभण्डं वा हरति सभावतिक्खेनेव अनुस्साहितेन चित्तेन, तदा ततियम्। यदा पन मन्देन समुस्साहितेन चित्तेन, तदा चतुत्थम्। यदा पन कामानं वा असम्पत्तिं आगम्म, अञ्ञेसं वा सोमनस्सहेतूनं अभावेन चतूसुपि विकप्पेसु सोमनस्सरहिता होन्ति, तदा सेसानि चत्तारि उपेक्खासहगतानि उप्पज्जन्तीति। अट्ठपीति पि-सद्दो सम्पिण्डनत्थो, तेन वक्खमाननयेन अकुसलकम्मपथेसु नेसं लब्भमानकम्मपथानुरूपतो पवत्तिभेदं कालदेससन्तानारम्मणादिभेदेन अनेकविधतम्पि सङ्गण्हाति।
५. दुट्ठु मनो, तं वा एतस्साति दुम्मनो, तस्स भावो दोमनस्सं, मानसिकदुक्खवेदनायेतं अधिवचनं, तेन सहगतन्ति दोमनस्ससहगतम्। आरम्मणे पटिहञ्ञतीति पटिघो, दोसो। चण्डिक्कसभावताय हेस आरम्मणं पटिहनन्तो विय पवत्तति। दोमनस्ससहगतस्स वेदनावसेन अभेदेपि असाधारणधम्मवसेन चित्तस्स उपलक्खणत्थं दोमनस्सग्गहणं, पटिघसम्पयुत्तभावो पन उभिन्नं एकन्तसहचारिता दस्सनत्थं वुत्तोति दट्ठब्बम्। दोमनस्सञ्चेत्थ अनिट्ठारम्मणानुभवनलक्खणो वेदनाक्खन्धपरियापन्नो एको धम्मो, पटिघो चण्डिक्कसभावो सङ्खारक्खन्धपरियापन्नो एको धम्मोति अयमेतेसं विसेसो। एत्थ च यं किञ्चि अनिट्ठारम्मणं, नवविधआघातवत्थूनि च दोमनस्सस्स कारणं, पटिघस्स कारणञ्चाति दट्ठब्बम्। द्विन्नं पन नेसं चित्तानं पाणातिपातादीसु तिक्खमन्दप्पवत्तिकाले उप्पत्ति वेदितब्बा। एत्थापि निगमने पि-सद्दस्स अत्थो वुत्तनयानुसारेन दट्ठब्बो।
६. सभावं विचिनन्तो ताय किच्छति किलमतीति विचिकिच्छा। अथ वा चिकिच्छितुं दुक्करताय विगता चिकिच्छा ञाणप्पटिकारो इमिस्साति विचिकिच्छा, ताय सम्पयुत्तं विचिकिच्छासम्पयुत्तम्। उद्धतस्स भावो उद्धच्चम्। उद्धच्चस्स सब्बाकुसलसाधारणभावेपि इध सम्पयुत्तधम्मेसु पधानं हुत्वा पवत्ततीति इदमेव तेन विसेसेत्वा वुत्तम्। एवञ्च कत्वा धम्मुद्देसपाळियं सेसाकुसलेसु उद्धच्चं येवापनकवसेन वुत्तं, इध पन ‘‘उद्धच्चं उप्पज्जती’’ति सरूपेनेव देसितम्। होन्ति चेत्थ –
‘‘सब्बाकुसलयुत्तम्पि, उद्धच्चं अन्तमानसे।
बलवं इति तंयेव, वुत्तमुद्धच्चयोगतो॥
‘‘तेनेव हि मुनिन्देन, येवापनकनामतो।
वत्वा सेसेसु एत्थेव, तं सरूपेन देसित’’न्ति॥
इमानि पन द्वे चित्तानि मूलन्तरविरहतो अतिसम्मूळ्हताय, संसप्पनविक्खिपनवसेन पवत्तविचिकिच्छुद्धच्चसमायोगेन चञ्चलताय च सब्बत्थापि रज्जनदुस्सनरहितानि उपेक्खासहगतानेव पवत्तन्ति, ततोयेव च सभावतिक्खताय उस्साहेतब्बताय अभावतो सङ्खारभेदोपि नेसं नत्थि। होन्ति चेत्थ –
‘‘मूळ्हत्ता चेव संसप्प-विक्खेपा चेकहेतुकम्।
सोपेक्खं सब्बदा नो च, भिन्नं सङ्खारभेदतो॥
‘‘न हि तस्स सभावेन, तिक्खतुस्साहनीयता।
अत्थि संसप्पमानस्स, विक्खिपन्तस्स सब्बदा’’ति॥
मोहेन मुय्हन्ति अतिसयेन मुय्हन्ति मूलन्तरविरहतोति मोमूहानि।
७. इच्चेवन्त्यादि यथावुत्तानं द्वादसाकुसलचित्तानं निगमनम्। तत्थ इति-सद्दो वचनवचनीयसमुदायनिदस्सनत्थो। एवं-सद्दो वचनवचनीयपटिपाटिसन्दस्सनत्थो। निपातसमुदायो वा एस वचनवचनीयनिगमनारम्भे। इच्चेवं यथावुत्तनयेन सब्बथापि सोमनस्सुपेक्खादिट्ठिसम्पयोगादिना पटिघसम्पयोगादिना विचिकिच्छुद्धच्चयोगेनाति सब्बेनापि सम्पयोगादिआकारेन द्वादस अकुसलचित्तानि समत्तानि परिनिट्ठितानि, सङ्गहेत्वा वा अत्तानि गहितानि, वुत्तानीत्यत्थो। तत्थ कुसलपटिपक्खानि अकुसलानि मित्तप्पटिपक्खो अमित्तो विय, पटिपक्खभावो च कुसलाकुसलानं यथाक्कमं पहायकपहातब्बभावेन वेदितब्बो।
८. अट्ठधात्यादि सङ्गहगाथा। लोभो च सो सुप्पतिट्ठितभावसाधनेन मूलसदिसत्ता मूलञ्च, कं एतेसन्ति लोभमूलानि चित्तानि वेदनादिभेदतो अट्ठधा सियुम्। तथा दोसमूलानि सङ्खारभेदतो द्विधा। मोहमूलानि सुद्धो मोहोयेव मूलमेतेसन्ति मोहमूलसङ्खातानि सम्पयोगभेदतो द्वे चाति अकुसला द्वादस सियुन्त्यत्थो।
अकुसलचित्तवण्णना निट्ठिता।

अहेतुकचित्तवण्णना

९. एवं मूलभेदतो तिविधम्पि अकुसलं सम्पयोगादिभेदतो द्वादसधा विभजित्वा इदानि अहेतुकचित्तानि निद्दिसन्तो तेसं अकुसलविपाकादिवसेन तिविधभावेपि अकुसलानन्तरं अकुसलविपाकेयेव चक्खादिनिस्सयसम्पटिच्छनादिकिच्चभेदेन सत्तधा विभजितुं ‘‘उपेक्खासहगतं चक्खुविञ्ञाण’’न्त्यादिमाह। तत्थ चक्खति विञ्ञाणाधिट्ठितं हुत्वा समविसमं आचिक्खन्तं विय होतीति चक्खु। अथ वा चक्खति रूपं अस्सादेन्तं विय होतीति चक्खु। चक्खतीति हि अयं सद्दो ‘‘मधुं चक्खति, ब्यञ्जनं चक्खती’’त्यादीसु विय अस्सादनत्थो होति। तेनाह भगवा – ‘‘चक्खुं खो पन, मागण्डिय, रूपारामं रूपरतं रूपसम्मुदित’’न्त्यादि। यदि एवं ‘‘सोतं खो, मागण्डिय, सद्दारामं सद्दरतं सद्दसम्मुदित’’न्त्यादिवचनतो (म॰ नि॰ २.२०९) सोतादीनम्पि सद्दादिअस्सादनं अत्थीति तेसम्पि चक्खुसद्दाभिधेय्यता आपज्जेय्याति? नापज्जति निरुळ्हत्ता, निरुळ्हो हेस चक्खु-सद्दो दट्ठुकामतानिदानकम्मजभूतप्पसादलक्खणे चक्खुप्पसादेयेव मयूरादिसद्दा विय सकुणविसेसादीसु, चक्खुना सहवुत्तिया पन भमुकट्ठिपरिच्छिन्नो मंसपिण्डोपि ‘‘चक्खू’’ति वुच्चति। अट्ठकथायं पन अनेकत्थत्ता धातूनं चक्खति-सद्दस्स विभावनत्थतापि सम्भवतीति ‘‘चक्खति रूपं विभावेतीति चक्खू’’ति (विसुद्धि॰ २.५१०) वुत्तम्। चक्खुस्मिं विञ्ञाणं तन्निस्सितत्थाति चक्खुविञ्ञाणम्। तथा हेतं ‘‘चक्खुसन्निस्सितरूपविजाननलक्खण’’न्ति (ध॰ स॰ अट्ठ॰ ४३१; विसुद्धि॰ २.४५४) वुत्तम्।
एवं सोतविञ्ञाणादीसुपि यथारहं दट्ठब्बम्। ‘‘तथा’’ति इमिना उपेक्खासहगतभावं अतिदिसति। विञ्ञाणाधिट्ठितं हुत्वा सुणातीति सोतम्। घायति गन्धोपादानं करोतीति घानम्। जीवितनिमित्तं रसो जीवितं, तं अव्हायति तस्मिं निन्नतायाति जिव्हा निरुत्तिनयेन। कुच्छितानं पापधम्मानं आयो पवत्तिट्ठानन्ति कायो। कायिन्द्रियञ्हि फोट्ठब्बग्गहणसभावत्ता तदस्सादवसप्पवत्तानं, तम्मूलकानञ्च पापधम्मानं विसेसकारणन्ति तेसं पवत्तिट्ठानं विय गय्हति। ससम्भारकायो वा कुच्छितानं केसादीनं आयोति कायो। तंसहचरितत्ता पन पसादकायोपि तथा वुच्चति। दु कुच्छितं हुत्वा खनति कायिकसुखं, दुक्खमन्ति वा दुक्खम्। दुक्करमोकासदानं एतस्साति दुक्ख’’न्तिपि अपरे। पञ्चविञ्ञाणग्गहितं रूपादिआरम्मणं सम्पटिच्छति तदाकारप्पवत्तियाति सम्पटिच्छनम्। सम्मा तीरेति यथासम्पटिच्छितं रूपादिआरम्मणं वीमंसतीति सन्तीरणम्। अञ्ञमञ्ञविरुद्धानं कुसलाकुसलानं पाकाति विपाका, विपक्कभावमापन्नानं अरूपधम्मानमेतं अधिवचनम्। एवञ्च कत्वा कुसलाकुसलकम्मसमुट्ठानानम्पि कटत्तारूपानं नत्थि विपाकवोहारो। अकुसलस्स विपाकचित्तानि अकुसलविपाकचित्तानि।
१०. सुखयति कायचित्तं, सुट्ठु वा खनति कायचित्ताबाधं, सुखेन खमितब्बन्ति वा सुखम्। ‘‘सुकरमोकासदानं एतस्साति सुख’’न्ति अपरे। कस्मा पन यथा अकुसलविपाकसन्तीरणं एकमेव वुत्तं, एवमवत्वा कुसलविपाकसन्तीरणं द्विधा वुत्तन्ति? इट्ठइट्ठमज्झत्तारम्मणवसेन वेदनाभेदसम्भवतो। यदि एवं तत्थापि अनिट्ठअनिट्ठमज्झत्तारम्मणवसेन वेदनाभेदेन भवितब्बन्ति? नयिदमेवं अनिट्ठारम्मणे उप्पज्जितब्बस्सपि दोमनस्सस्स पटिघेन विना अनुप्पज्जनतो, पटिघस्स च एकन्ताकुसलसभावस्स अब्याकतेसु असम्भवतो। न हि भिन्नजातिको धम्मो भिन्नजातिकेसु उपलब्भति, तस्मा अत्तना समानयोगक्खमस्स असम्भवतो अकुसलविपाकेसु दोमनस्सं न सम्भवतीति तस्स तंसहगतता न वुत्ता। अथ वा यथा कोचि बलवता पोथियमानो दुब्बलपुरिसो तस्स पटिप्पहरितुं असक्कोन्तो तस्मिं उपेक्खकोव होति, एवमेव अकुसलविपाकानं परिदुब्बलभावतो अनिट्ठारम्मणेपि दोमनस्सुप्पादो नत्थीति सन्तीरणं उपेक्खासहगतमेव।
चक्खुविञ्ञाणादीनि पन चत्तारि उभयविपाकानिपि वत्थारम्मणघट्टनाय दुब्बलभावतो अनिट्ठे इट्ठेपि च आरम्मणे उपेक्खासहगतानेव। तेसञ्हि चतुन्नम्पि वत्थुभूतानि चक्खादीनि उपादारूपानेव, तथा आरम्मणभूतानिपि रूपादीनि, उपादारूपकेन च उपादारूपकस्स सङ्घट्टनं अतिदुब्बलं पिचुपिण्डकेन पिचुपिण्डकस्स फुसनं विय, तस्मा तानि सब्बथापि उपेक्खासहगतानेव। कायविञ्ञाणस्स पन फोट्ठब्बसङ्खातभूतत्तयमेव आरम्मणन्ति तं कायप्पसादे सङ्घट्टितम्पि तं अतिक्कमित्वा तन्निस्सयेसु महाभूतेसु पटिहञ्ञति। भूतरूपेहि च भूतरूपानं सङ्घट्टनं बलवतरं अधिकरणिमत्थके पिचुपिण्डकं ठपेत्वा कूटेन पहटकाले कूटस्स पिचुपिण्डकं अतिक्कमित्वा अधिकरणिग्गहणं विय, तस्मा वत्थारम्मणघट्टनाय बलवभावतो कायविञ्ञाणं अनिट्ठे दुक्खसहगतं, इट्ठे सुखसहगतन्ति। सम्पटिच्छनयुगळ्हं पन अत्तना असमाननिस्सयानं चक्खुविञ्ञाणादीनमनन्तरं उप्पज्जतीति समाननिस्सयतो अलद्धानन्तरपच्चयताय सभागूपत्थम्भरहितो विय पुरिसो नातिबलवं सब्बथापि विसयरसमनुभवितुं न सक्कोतीति सब्बथापि उपेक्खासहगतमेव। वुत्तविपरियायतो कुसलविपाकसन्तीरणं इट्ठइट्ठमज्झत्तारम्मणेसु सुखोपेक्खासहगतन्ति। यदि एवं आवज्जनद्वयस्स उपेक्खासम्पयोगं कस्मा वक्खति, ननु तम्पि समाननिस्सयानन्तरं पवत्ततीति? सच्चं, तत्थ पन पुरिमं पुब्बे केनचि अग्गहितेयेव आरम्मणे एकवारमेव पवत्तति, पच्छिमम्पि विसदिसचित्तसन्तानपरावत्तनवसेन ब्यापारन्तरसापेक्खन्ति न सब्बथापि विसयरसमनुभवितुं सक्कोति, तस्मा मज्झत्तवेदनासम्पयुत्तमेवाति। होन्ति चेत्थ –
‘‘वत्थालम्बसभावानं, भूतिकानञ्हि घट्टनम्।
दुब्बलं इति चक्खादि-चतुचित्तमुपेक्खकं॥
‘‘कायनिस्सयफोट्ठब्ब-भूतानं घट्टनाय तु।
बलवत्ता न विञ्ञाणं, कायिक मज्झवेदनं॥
‘‘समाननिस्सयो यस्मा, नत्थानन्तरपच्चयो।
तस्मा दुब्बलमालम्बे, सोपेक्खं सम्पटिच्छन’’न्ति॥
कुसलस्स विपाकानि, सम्पयुत्तहेतुविरहतो अहेतुकचित्तानि चाति कुसलविपाकाहेतुकचित्तानि। निब्बत्तकहेतुवसेन निप्फन्नानिपि हेतानि सम्पयुत्तहेतुवसेनेव अहेतुकवोहारं लभन्ति, इतरथा महाविपाकेहि इमेसं नानत्तासम्भवतो। किं पनेत्थ कारणं यथा इधेवं अकुसलविपाकनिगमने अहेतुकग्गहणं न कतन्ति? ब्यभिचाराभावतो। सति हि सम्भवे, ब्यभिचारे च विसेसनं सात्थकं सिया। अकुसलविपाकानं पन लोभादिसावज्जधम्मविपाकभावेन तब्बिधुरेहि, अलोभादीहि सम्पयोगायोगतो, सयं अब्याकतनिरवज्जसभावानं लोभादिअकुसलधम्मसम्पयोगविरोधतो च नत्थि कदाचिपि सहेतुकताय सम्भवोति अहेतुकभावाब्यभिचारतो न तानि अहेतुकसद्देन विसेसितब्बानि।
११. इदानि अहेतुकाधिकारे अहेतुककिरियचित्तानिपि किच्चभेदेन तिधा दस्सेतुं ‘‘उपेक्खासहगत’’न्त्यादि वुत्तम्। चक्खादिपञ्चद्वारे घट्टितमारम्मणं आवज्जेति तत्थ आभोगं करोति, चित्तसन्तानं वा भवङ्गवसेन पवत्तितुं अदत्वा वीथिचित्तभावाय परिणामेतीति पञ्चद्वारावज्जनं, किरियाहेतुकमनोधातुचित्तम्। आवज्जनस्स अनन्तरपच्चयभूतं भवङ्गचित्तं मनोद्वारं वीथिचित्तानं पवत्तिमुखभावतो। तस्मिं दिट्ठसुतमुतादिवसेन आपाथमागतमारम्मणं आवज्जेति , वुत्तनयेन वा चित्तसन्तानं परिणामेतीति मनोद्वारावज्जनं, किरियाहेतुकमनोविञ्ञाणधातुउपेक्खासहगतचित्तम्। इदमेव च पञ्चद्वारे यथासन्तीरितं आरम्मणं ववत्थपेतीति वोट्ठब्बनन्ति च वुच्चति। हसितं उप्पादेतीति हसितुप्पादं, खीणासवानं अनोळारिकारम्मणेसु पहट्ठाकारमत्तहेतुकं किरियाहेतुकमनोविञ्ञाणधातुसोमनस्ससहगतचित्तम्।
१२. सब्बथापीति अकुसलविपाककुसलविपाककिरियभेदेन। अट्ठारसाति गणनपरिच्छेदो। अहेतुकचित्तानीति परिच्छिन्नधम्मनिदस्सनम्।
अहेतुकचित्तवण्णना निट्ठिता।

सोभनचित्तवण्णना

१४. एवं द्वादसाकुसलअहेतुकाट्ठारसवसेन समतिंस चित्तानि दस्सेत्वा इदानि तब्बिनिमुत्तानं सोभनवोहारं ठपेतुं ‘‘पापाहेतुकमुत्तानी’’त्यादि वुत्तम्। अत्तना अधिसयितस्स अपायादिदुक्खस्स पापनतो पापेहि , हेतुसम्पयोगाभावतो अहेतुकेहि च मुत्तानि चतुवीसतिकामावचरपञ्चतिंसमहग्गतलोकुत्तरवसेन एकूनसट्ठिपरिमाणानि, अथ वा अट्ठ लोकुत्तरानि झानङ्गयोगभेदेन पच्चेकं पञ्चधा कत्वा एकनवुतिपि चित्तानि सोभनगुणावहनतो, अलोभादिअनवज्जहेतुसम्पयोगतो च सोभनानीति वुच्चरे कथीयन्ति।

कामावचरसोभनचित्तवण्णना

१५. इदानि सोभनेसु कामावचरानमेव पठमं उद्दिट्ठत्ता तेसुपि अब्याकतानं कुसलपुब्बकत्ता पठमं कामावचरकुसलं, ततो तब्बिपाकं, तदनन्तरं तदेकभूमिपरियापन्नं किरियचित्तञ्च पच्चेकं वेदनाञाणसङ्खारभेदेन अट्ठधा दस्सेतुं ‘‘सोमनस्ससहगत’’न्त्यादि वुत्तम्। तत्थ जानाति यथासभावं पटिविज्झतीति ञाणम्। सेसं वुत्तनयमेव। एत्थ च बलवसद्धाय दस्सनसम्पत्तिया पच्चयपटिग्गाहकादिसम्पत्तियाति एवमादीहि कारणेहि सोमनस्ससहगतता, पञ्ञासंवत्तनिककम्मतो, अब्यापज्जलोकूपपत्तितो, इन्द्रियपरिपाकतो, किलेसदूरीभावतो च ञाणसम्पयुत्तता, तब्बिपरियायेन उपेक्खासहगतता चेव ञाणविप्पयुत्तता च, आवाससप्पायादिवसेन कायचित्तानं कल्लभावतो, पुब्बे दानादीसु कतपरिचयतादीहि च असङ्खारिकता, तब्बिपरियायेन ससङ्खारिकता च वेदितब्बा।
तत्थ यदा पन यो देय्यधम्मपटिग्गाहकादिसम्पत्तिं, अञ्ञं वा सोमनस्सहेतुं आगम्म हट्ठपहट्ठो ‘‘अत्थि दिन्न’’न्त्यादिनयप्पवत्तं सम्मादिट्ठिं पुरक्खत्वा मुत्तचागतादिवसेन असंसीदन्तो अनुस्साहितो परेहि दानादीनि पुञ्ञानि करोति, तदास्स चित्तं सोमनस्ससहगतं ञाणसम्पयुत्तं असङ्खारिकं होति। यदा पन वुत्तनयेनेव हट्ठतुट्ठो सम्मादिट्ठिं पुरक्खत्वापि अमुत्तचागतादिवसेन संसीदमानो परेहि वा उस्साहितो करोति, तदास्स तदेव चित्तं ससङ्खारिकं होति। यदा पन ञातिजनस्स पटिपत्तिदस्सनेन जातपरिचया बालदारका भिक्खू दिस्वा सोमनस्सजाता सहसा किञ्चिदेव हत्थगतं ददन्ति वा वन्दन्ति वा, तदा तेसं ततियं चित्तं उप्पज्जति। यदा पन ‘‘देथ, वन्दथा’’ति ञातीहि उस्साहिता एवं पटिपज्जन्ति, तदा चतुत्थं चित्तं उप्पज्जति। यदा पन देय्यधम्मपटिग्गाहकादीनं असम्पत्तिं, अञ्ञेसं वा सोमनस्सहेतूनं अभावं आगम्म चतूसुपि विकप्पेसु सोमनस्सरहिता होन्ति, तदा सेसानि चत्तारि उपेक्खासहगतानि उप्पज्जन्तीति। अट्ठपीति पि-सद्देन दसपुञ्ञकिरियादिवसेन अनेकविधतं सम्पिण्डेति। तथा हि वदन्ति –
‘‘कमेन पुञ्ञवत्थूहि, गोचराधिपतीहि च।
कम्महीनादितो चेव, गणेय्य नयकोविदो’’ति॥
इमानि हि अट्ठ चित्तानि दसपुञ्ञकिरियवत्थुवसेन पवत्तनतो पच्चेकं दस दसाति कत्वा असीति चित्तानि होन्ति, तानि च छसु आरम्मणेसु पवत्तनतो पच्चेकं छग्गुणितानि सासीतिकानि चत्तारि सतानि होन्ति, अधिपतिभेदेन पन ञाणविप्पयुत्तानं चत्तालीसाधिकद्विसतपरिमाणानं वीमंसाधिपतिसम्पयोगाभावतो तानि तिण्णं अधिपतीनं वसेन तिगुणितानि वीसाधिकानि सत्तसतानि, तथा ञाणसम्पयुत्तानि च चतुन्नं अधिपतीनं वसेन चतुग्गुणितानि ससट्ठिकानि नव सतानीति एवं अधिपतिवसेन सहस्सं सासीतिकानि च छ सतानि होन्ति, तानि कायवचीमनोकम्मसङ्खातकम्मत्तिकवसेन तिगुणितानि चत्तालीसाधिकानि पञ्च सहस्सानि होन्ति, तानि च हीनमज्झिमपणीतभेदतो तिगुणितानि वीससताधिकपन्नरससहस्सानि होन्ति। यं पन वुत्तं आचरियबुद्धदत्तत्थेरेन –
‘‘सत्तरस सहस्सानि, द्वे सतानि असीति च।
कामावचरपुञ्ञानि, भवन्तीति विनिद्दिसे’’ति॥
तं अधिपतिवसेन गणनपरिहानिं अनादियित्वा सोतपतितवसेन वुत्तन्ति दट्ठब्बं, कालदेसादिभेदेन पन नेसं भेदो अप्पमेय्योव।
कुच्छिते (ध॰ स॰ अट्ठ॰ १) पापधम्मे सलयन्ति कम्पेन्ति विद्धंसेन्ति अपगमेन्तीति वा कुसलानि। अथ वा कुच्छिताकारेन सन्ताने सयनतो पवत्तनतो कुससङ्खाते पापधम्मे लुनन्ति छिन्दन्तीति कुसलानि। अथ वा कुच्छिते पापधम्मे सानतो तनुकरणतो ओसानकरणतो वा कुससङ्खातेन ञाणेन, सद्धादिधम्मजातेन वा लातब्बानि सहजातउपनिस्सयभावेन यथारहं पवत्तेतब्बानीति कुसलानि, तानेव यथावुत्तत्थेन कामावचरानि कुसलचित्तानि चाति कामावचरकुसलचित्तानि।
१६. यथा पनेतानि पुञ्ञकिरियवसेन, कम्मद्वारवसेन, कम्मवसेन, अधिपतिवसेन च पवत्तन्ति, नेवं विपाकानि दानादिवसेन अप्पवत्तनतो, विञ्ञत्तिसमुट्ठापनाभावतो, अविपाकसभावतो, छन्दादीनि पुरक्खत्वा अप्पवत्तितो च, तस्मा तंवसेन परिहापेत्वा यथारहं गणनभेदो योजेतब्बो। इमानिपि इट्ठइट्ठमज्झत्तारम्मणवसेन यथाक्कमं सोमनस्सुपेक्खासहितानि। पटिसन्धादिवसप्पवत्तियं कम्मस्स बलवाबलवभावतो, तदारम्मणप्पवत्तियं येभुय्येन जवनानुरूपतो, कदाचि तत्थापि कम्मानुरूपतो च ञाणसम्पयुत्तानि, ञाणविप्पयुत्तानि च होन्ति। यथापयोगं विना सप्पयोगञ्च यथाउपट्ठितेहि कम्मादिपच्चयेहि उतुभोजनादिसप्पायासप्पायवसेन असङ्खारिकससङ्खारिकानि।
१७. किरियचित्तानम्पि कुसले वुत्तनयेन यथारहं सोमनस्ससहगतादिता वेदितब्बा।
१८. सहेतुककामावचरकुसलविपाककिरियचित्तानीति एत्थ सहेतुकग्गहणं विपाककिरियापेक्खं विसेसनं कुसलस्स एकन्तसहेतुकत्ता। होति हि यथालाभयोजना, ‘‘सक्खरकथलम्पि मच्छगुम्बम्पि चरन्तम्पि तिट्ठन्तम्पी’’त्यादीसु (दी॰ नि॰ १.२४९) विय सक्खरकथलस्स चरणायोगतो मच्छगुम्बापेक्खाय चरणकिरिया योजीयतीति।
१९. सहेतुकामावचरपुञ्ञपाककिरिया वेदनाञाणसङ्खारभेदेन पच्चेकं वेदनाभेदतो दुविधत्ता, ञाणभेदतो चतुब्बिधत्ता, सङ्खारभेदतो अट्ठविधत्ता च सम्पिण्डेत्वा चतुवीसति मताति योजना। ननु च वेदनाभेदो ताव युत्तो तासं भिन्नसभावत्ता। ञाणसङ्खारभेदो पन कथन्ति? ञाणसङ्खारानं भावाभावकतोपि भेदो ञाणसङ्खारकतोव यथा वस्सकतो सुभिक्खो दुब्भिक्खोति, तस्मा ञाणसङ्खारकतो भेदो ञाणसङ्खारभेदोति न एत्थ कोचि विरोधोति।
२०. इदानि सब्बानिपि कामावचरचित्तानि सम्पिण्डेत्वा दस्सेतुं ‘‘कामे तेवीसा’’त्यादि वुत्तम्। कामे भवे सत्त अकुसलविपाकानि, सहेतुकाहेतुकानि सोळस कुसलविपाकानीति एवं तेवीसति विपाकानि द्वादस अकुसलानि, अट्ठ कुसलानीति पुञ्ञापुञ्ञानि वीसति अहेतुका तिस्सो सहेतुका अट्ठाति एकादस किरिया चाति सब्बथापि कुसलाकुसलविपाककिरियानं अन्तोगधभेदेन चतुपञ्ञासेव कालदेससन्तानादिभेदेन अनेकविधभावेपीत्यत्थो।
कामावचरसोभनचित्तवण्णना निट्ठिता।

रूपावचरचित्तवण्णना

२१. इदानि तदनन्तरुद्दिट्ठस्स रूपावचरस्स निद्देसक्कमो अनुप्पत्तोति तस्स झानङ्गयोगभेदेन पञ्चधा विभागं दस्सेतुं ‘‘वितक्क…पे॰… सहित’’न्त्यादिमाह। वितक्को च विचारो च पीति च सुखञ्च एकग्गता चाति इमेहि सहितं वितक्कविचारपीतिसुखेकग्गतासहितम्। तत्थ आरम्मणं वितक्केति सम्पयुत्तधम्मे अभिनिरोपेतीति वितक्को, सो सहजातानं आरम्मणाभिनिरोपनलक्खणो, यथा हि कोचि गामवासी पुरिसो राजवल्लभं सम्बन्धिनं मित्तं वा निस्साय राजगेहं अनुपविसति, एवं वितक्कं निस्साय चित्तं आरम्मणं आरोहति। यदि एवं कथं अवितक्कं चित्तं आरम्मणं आरोहतीति? तम्पि वितक्कबलेनेव अभिनिरोहति। यथा हि सो पुरिसो परिचयेन तेन विनापि निरासङ्को राजगेहं पविसति, एवं परिचयेन वितक्केन विनापि अवितक्कं चित्तं आरम्मणं अभिनिरोहति। परिचयोति चेत्थ सवितक्कचित्तस्स सन्ताने अभिण्हप्पवत्तिवसेन निब्बत्ता चित्तभावना। अपि चेत्थ पञ्चविञ्ञाणं अवितक्कम्पि वत्थारम्मणसङ्घट्टनबलेन, दुतियज्झानादीनि च हेट्ठिमभावनाबलेन अभिरोहन्ति।
आरम्मणे तेन चित्तं विचरतीति विचारो। सो आरणनुमज्जनलक्खणो। तथा हेस ‘‘अनुसन्धानता’’ति (ध॰ स॰ ८) निद्दिट्ठो। एत्थ च विचारतो ओळारिकट्ठेन, तस्सेव पुब्बङ्गमट्ठेन च पठमघण्टाभिघातो विय चेतसो पठमाभिनिपातो वितक्को, अनुरवो विय अनुसञ्चरणं विचारो। विप्फारवाचेत्थ वितक्को चित्तस्स परिप्फन्दनभूतो, आकासे उप्पतितुकामस्स सकुणस्स पक्खविक्खेपो विय, पदुमाभिमुखपातो विय च गन्धानुबन्धचेतसा भमरस्स, सन्तवुत्ति विचारो चित्तस्स नातिपरिप्फन्दनभूतो, आकासे उप्पतितस्स सकुणस्स पक्खप्पसारणं विय, पदुमस्स उपरिभागे परिब्भमनं विय च पदुमाभिमुखपतितस्स भमरस्स।
पिनयति कायचित्तं तप्पेति, वड्ढेतीति वा पीति, सा सम्पियायनलक्खणा, आरम्मणं कल्लतो गहणलक्खणाति वुत्तं होति, सम्पयुत्तधम्मे सुखयतीति सुखं, तं इट्ठानुभवनलक्खणं सुभोजनरसस्सादको राजा विय। तत्थ आरम्मणप्पटिलाभे पीतिया विसेसो पाकटो कन्तारखिन्नस्स वनन्तोदकदस्सने विय, यथालद्धस्स अनुभवने सुखस्स विसेसो पाकटो यथादिट्ठउदकस्स पानादीसु वियाति। नानारम्मणविक्खेपाभावेन एकं आरम्मणं अग्गं इमस्साति एकग्गं, चित्तं, तस्स भावो एकग्गता, समाधि। सो अविक्खेपलक्खणो। तस्स हि वसेन ससम्पयुत्तं चित्तं अविक्खित्तं होति।
पठमञ्च देसनाक्कमतो चेव उप्पत्तिक्कमतो च आदिभूतत्ता तं झानञ्च आरम्मणूपनिज्झानतो, पच्चनीकझापनतो चाति पठमज्झानं, वितक्कादिपञ्चकम्। झानङ्गसमुदाये येव हि झानवोहारो नेमिआदिअङ्गसमुदाये रथवोहारो विय, तथा हि वुत्तं विभङ्गे ‘‘झानन्ति वितक्को विचारो पीति सुखं चित्तस्सेकग्गता’’ति (विभ॰ ५६९)। पठमज्झानेन सम्पयुत्तं कुसलचित्तं पठमज्झानकुसलचित्तम्।
कस्मा पन अञ्ञेसु फस्सादीसु सम्पयुत्तधम्मेसु विज्जमानेसु इमेयेव पञ्च झानङ्गवसेन वुत्ताति? वुच्चते – उपनिज्झानकिच्चवन्तताय, कामच्छन्दादीनं उजुपटिपक्खभावतो च। वितक्को हि आरम्मणे चित्तं अभिनिरोपेति। विचारो अनुप्पबन्धेति, पीति चस्स पीननं, सुखञ्च उपब्रूहनं करोति, अथ नं ससम्पयुत्तधम्मं एतेहि अभिनिरोपनानुप्पबन्धनपीननउपब्रूहनेहि अनुग्गहिता एकग्गता समाधानकिच्चेन अत्तानं अनुवत्तापेन्ती एकत्तारम्मणे समं, सम्मा च आधियति। इन्द्रियसमतावसेन समं पटिपक्खधम्मानं दूरीभावेन लीनुद्धच्चाभावेन सम्मा च ठपेतीति एवमेते समेव उपनिज्झानकिच्चं आवेणिकम्। कामच्छन्दादिपटिपक्खभावे पन समाधि कामच्छन्दस्स पटिपक्खो रागप्पणिधिया उजुपच्चनीकभावतो। कामच्छन्दवसेन हि नानारम्मणेहि पलोभितस्स परिब्भमन्तस्स चित्तस्स समाधानं एकग्गताय होति। पीति ब्यापादस्स पामोज्जसभावत्ता। वितक्को थिनमिद्धस्स योनिसो सङ्कप्पनवसेन सविप्फारप्पवत्तितो सुखं अवूपसमानुतापसभावस्स उद्धच्चकुक्कुच्चस्स वूपसन्तसीतलसभावत्ता। विचारो विचिकिच्छाय आरम्मणे अनुमज्जनवसेन पञ्ञापतिरूपसभावत्ता। एवं उपनिज्झानकिच्चवन्तताय, कामच्छन्दादीनं उजुपटिपक्खभावतो च इमेयेव पञ्च झानङ्गभावेन ववत्थिताति। यथाहु –
‘‘उपनिज्झानकिच्चत्ता, कामादिपटिपक्खतो।
सन्तेसुपि च अञ्ञेसु, पञ्चेव झानसञ्ञिता’’ति॥
उपेक्खा पनेत्त सन्तवुत्तिसभावत्ता सुखेव अन्तोगधाति दट्ठब्बम्। तेनाहु –
‘‘उपेक्खा सन्तवुत्तित्ता, सुखमिच्चेव भासिता’’ति॥ (विभ॰ अट्ठ॰ २३२; विसुद्धि॰ २.६४४)।
पहानङ्गादिवसेन पनस्स विसेसो उपरि आवि भविस्सति, तथा अरूपावचरलोकुत्तरेसुपि लब्भमानकविसेसो। अथेत्थ कामावचरकुसलेसु विय सङ्खारभेदो कस्मा न गहितो। इदम्पि हि केवलं समथानुयोगवसेन पटिलद्धं ससङ्खारिकं, मग्गाधिगमवसेन पटिलद्धं असङ्खारिकन्ति सक्का वत्तुन्ति? नयिदमेवं मग्गाधिगमवसेनसत्तितो पटिलद्धस्सापि अपरभागे परिकम्मवसेनेव उप्पज्जनतो, तस्मा सब्बस्सपि झानस्स परिकम्मसङ्खातपुब्बाभिसङ्खारेन विना केवलं अधिकारवसेन अनुप्पज्जनतो ‘‘असङ्खारिक’’न्तिपि, अधिकारेन च विना केवलं परिकम्माभिसङ्खारेनेव अनुप्पज्जनतो ‘‘ससङ्खारिक’’न्तिपि न सक्का वत्तुन्ति। अथ वा पुब्बाभिसङ्खारवसेनेव उप्पज्जमानस्स न कदाचि असङ्खारिकभावो सम्भवतीति ‘‘असङ्खारिक’’न्ति च ब्यभिचाराभावतो ‘‘ससङ्खारिक’’न्ति च न वुत्तन्ति।
पि-सद्देन चेत्थ चतुक्कपञ्चकनयवसेन सुद्धिकनवको, तञ्च दुक्खप्पटिपदादन्धाभिञ्ञादुक्खप्पटिपदाखिप्पाभिञ्ञासुखप्पटिपदादन्धाभिञ्ञासुखप्पटिपदाखिप्पाभिञ्ञावसेन पटिपदाचतुक्केन योजेत्वा देसितत्ता चत्तारो नवका, परित्तं परित्तारम्मणं, परित्तं अप्पमाणारम्मणं, अप्पमाणं परित्तारम्मणं, अप्पमाणं अप्पमाणारम्मणन्ति आरम्मणचतुक्केन योजितत्ता चत्तारो नवका, ‘‘दुक्खप्पटिपदं दन्धाभिञ्ञं परित्तं परित्तारम्मणं, दुक्खप्पटिपदं दन्धाभिञ्ञं परित्तं अप्पमाणारम्मण’’न्त्यादिना आरम्मणप्पटिपदामिस्सकनयवसेन सोळस नवकाति पञ्चवीसति नवकाति एवमादिभेदं सङ्गण्हाति।
२२. झानविसेसेन निब्बत्तितविपाको एकन्ततो तंतंझानसदिसोवाति विपाकं झानसदिसमेव विभत्तम्। इममेव हि अत्थं दीपेतुं भगवता विपाकनिद्देसेपि कुसलं उद्दिसित्वाव तदनन्तरं महग्गतलोकुत्तरविपाका विभत्ता।
२५. रूपावचरमानसं झानभेदेन पञ्चहि चतूहि तीहि द्वीहि पुन द्वीहि झानङ्गेहि सम्पयोगभेदेन पञ्चधा पञ्चङ्गिकं चतुरङ्गिकं तिवङ्गिकं दुवङ्गिकं पुन दुवङ्गिकन्ति पञ्चविधं होति अविसेसेन, पुन तं पुञ्ञपाककिरियानं पच्चेकं पञ्चन्नं पञ्चन्नं भेदा पञ्चदसधा भवेत्यत्थो।
रूपावचरचित्तवण्णना निट्ठिता।

अरूपावचरचित्तवण्णना

२६. इदानि अरूपावचरं आरम्मणभेदेन चतुधा विभजित्वा दस्सेन्तो आह ‘‘आकासानञ्चायतना’’तिआदि। तत्थ उप्पादादिअन्तरहितताय नास्स अन्तोति अनन्तं, आकासञ्च तं अनन्तञ्चाति आकासानन्तं, कसिणुग्घाटिमाकासो। ‘‘अनन्ताकास’’न्ति च वत्तब्बे ‘‘अग्याहितो’’त्यादीसु विय विसेसनस्स परनिपातवसेन ‘‘आकासानन्त’’न्ति वुत्तम्। आकासानन्तमेव आकासानञ्चं सकत्थे भावपच्चयवसेन। आकासानञ्चमेव आयतनं ससम्पयुत्तधम्मस्स झानस्स अधिट्ठानट्ठेन देवानं देवायतनं वियाति आकासानञ्चायतनम्। तस्मिं अप्पनाप्पत्तं पठमारुप्पज्झानम्पि इध ‘‘आकासानञ्चायतन’’न्ति वुत्तं यथा पथवीकसिणारम्मणं झानं ‘‘पथवीकसिण’’न्ति। अथ वा आकासानञ्चं आयतनं अस्साति आकासानञ्चायतनं, झानं, तेन सम्पयुत्तं कुसलचित्तं आकासानञ्चायतनकुसलचित्तम्।
विञ्ञाणमेव अनन्तं विञ्ञाणानन्तं, पठमारुप्पविञ्ञाणम्। तञ्हि उप्पादादिअन्तवन्तम्पि अनन्ताकासे पवत्तनतो अत्तानं आरब्भ पवत्ताय भावनाय उप्पादादिअन्तं अग्गहेत्वा अनन्ततो फरणवसेन पवत्तनतो च ‘‘अनन्त’’न्ति वुच्चति। विञ्ञाणानन्तमेव विञ्ञाणञ्चं आकारस्स रस्सत्तं, न-कारस्स लोपञ्च कत्वा। दुतियारुप्पविञ्ञाणेन वा अञ्चितब्बं पापुणितब्बन्ति विञ्ञाणञ्चं, तदेव आयतनं दुतियारुप्पस्स अधिट्ठानत्ताति विञ्ञाणञ्चायतनम्। सेसं पुरिमसमम्।
नास्स पठमारुप्पस्स किञ्चनं अप्पमत्तकं अन्तमसो भङ्गमत्तम्पि अवसिट्ठं अत्थीति अकिञ्चनं, तस्स भावो आकिञ्चञ्ञं, पठमारुप्पविञ्ञाणाभावो। तदेव आयतनन्त्यादि पुरिमसदिसम्।
ओळारिकाय सञ्ञाय अभावतो, सुखुमाय च सञ्ञाय अत्थिताय नेवस्स ससम्पयुत्तधम्मस्स सञ्ञा अत्थि, नापि असञ्ञं अविज्जमानसञ्ञन्ति नेवसञ्ञानासञ्ञं, चतुत्थारुप्पज्झानम्। दीघं कत्वा पन ‘‘नेवसञ्ञानासञ्ञ’’न्ति वुत्तम्। नेवसञ्ञानासञ्ञमेव आयतनं मनायतनधम्मायतनपरियापन्नत्ताति नेवसञ्ञानासञ्ञायतनम्। अथ वा सञ्ञाव विपस्सनाय गोचरभावं गन्त्वा निब्बेदजननसङ्खातस्स पटुसञ्ञाकिच्चस्स अभावतो नेवसञ्ञा च उण्होदके तेजोधातु विय सङ्खारावसेससुखुमभावेन विज्जमानत्ता न असञ्ञाति नेवसञ्ञानासञ्ञा, सा एव आयतनं इमस्स ससम्पयुत्तधम्मस्स झानस्स निस्सयादिभावतोति नेवसञ्ञानासञ्ञायतनम्। सञ्ञावसेन चेत्थ झानूपलक्खणं निदस्सनमत्तम्। वेदनादयोपि हि तस्मिं झाने नेववेदनानावेदनादिकायेवाति। नेवसञ्ञानासञ्ञायतनेन सम्पयुत्तं कुसलचित्तं नेवसञ्ञानासञ्ञायतनकुसलचित्तम्। पि-सद्देन चेत्थ आरम्मणप्पटिपदामिस्सकनयवसेन सोळसक्खत्तुकदेसनं (ध॰ स॰ २६५-२६८), अञ्ञम्पि च पाळियं आगतनयभेदं सङ्गण्हाति।
३०. आरम्मणानं अतिक्कमितब्बानं, कसिणाकासविञ्ञाणतदभावसङ्खातानं आलम्बितब्बानञ्च आकासादिचतुन्नं गोचरानं पभेदेन आरुप्पमानसं चतुब्बिधं होति। तञ्हि यथाक्कमं पञ्चमज्झानारम्मणं कसिणनिमित्तं अतिक्कम्म तदुग्घाटेन लद्धं आकासमालम्बित्वा तम्पि अतिक्कम्म तत्थ पवत्तं विञ्ञाणमालम्बित्वा तम्पि अतिक्कम्म तदभावभूतं अकिञ्चनभावमालम्बित्वा तम्पि अतिक्कम्म तत्थ पवत्तं ततियारुप्पविञ्ञाणमालम्बित्वा पवत्तति, न पन रूपावचरकुसलं विय पुरिमपुरिमअङ्गातिक्कमवसेन पुरिमपुरिमस्सापि आरम्मणं गहेत्वा। तेनाहु आचरिया –
‘‘आरम्मणातिक्कमतो, चतस्सोपि भवन्तिमा।
अङ्गातिक्कममेतासं, न इच्छन्ति विभाविनो’’ति। (ध॰ स॰ अट्ठ॰ २६८)।
अरूपावचरचित्तवण्णना निट्ठिता।
सोभनचित्तवण्णना निट्ठिता।

लोकुत्तरचित्तवण्णना

३१. इदानि लोकुत्तरकुसलं चतुमग्गयोगतो, फलञ्च तदनुरूपप्पवत्तिया चतुधा विभजित्वा दस्सेतुं ‘‘सोतापत्तिमग्गचित्त’’न्त्यादि वुत्तम्। निब्बानं पतिसवनतो उपगमनतो, निब्बानमहासमुद्दनिन्नताय सोतसदिसत्ता वा ‘‘सोतो’’ति वुच्चति अरियो अट्ठङ्गिको मग्गो, तस्स आपत्ति आदितो पज्जनं पापुणनं पठमसमन्नागमो सोतापत्ति आ-उपसग्गस्स आदिकम्मनि पवत्तनतो। निब्बानं मग्गेति, निब्बानत्थिकेहि वा मग्गीयति, किलेसे मारेन्तो गच्छतीति वा मग्गो, तेन सम्पयुत्तं चित्तं मग्गचित्तं, सोतापत्तिया लद्धं मग्गचित्तं सोतापत्तिमग्गचित्तम्। अथ वा अरियमग्गसोतस्स आदितो पज्जनं एतस्साति सोतापत्ति, पुग्गलो, तस्स मग्गो सोतापत्तिमग्गो, तेन सम्पयुत्तं चित्तं सोतापत्तिमग्गचित्तम्।
सकिं एकवारं पटिसन्धिवसेन इमं मनुस्सलोकं आगच्छतीति सकदागामी, इध पत्वा इध परिनिब्बायी, तत्थ पत्वा तत्थ परिनिब्बायी, इध पत्वा तत्थ परिनिब्बायी, तत्थ पत्वा इध परिनिब्बायी, इध पत्वा तत्थ निब्बत्तित्वा इध परिनिब्बायीति पञ्चसु सकदागामीसु पञ्चमको इधाधिप्पेतो। सो हि इतो गन्त्वा पुन सकिं इध आगच्छतीति। तस्स मग्गो सकदागामिमग्गो। किञ्चापि मग्गसमङ्गिनो तथागमनासम्भवतो फलट्ठोयेव सकदागामी नाम, तस्स पन कारणभूतो पुरिमुप्पन्नो मग्गो मग्गन्तरावच्छेदनत्थं फलट्ठेन विसेसेत्वा वुच्चति ‘‘सकदागामिमग्गो’’ति। एवं अनागामिमग्गोति। सकदागामिमग्गेन सम्पयुत्तं चित्तं सकदागामिमग्गचित्तम्।
पटिसन्धिवसेन इमं कामधातुं न आगच्छतीति अनागामी, तस्स मग्गो अनागामिमग्गो, तेन सम्पयुत्तं चित्तं अनागामिमग्गचित्तम्। अग्गदक्खिणेय्यभावेन पूजाविसेसं अरहतीति अरहा, अथ वा किलेससङ्खाता अरयो, संसारचक्कस्स वा अरा किलेसा हता अनेनाति अरहा, पापकरणे रहाभावतो वा अरहा, अट्ठमको अरियपुग्गलो, तस्स भावो अरहत्तं, चतुत्थफलस्सेतं अधिवचनं, तस्स आगमनभूतो मग्गो अरहत्तमग्गो, तेन सम्पयुत्तं चित्तं अरहत्तमग्गचित्तम्।
पि-सद्देन एकेकस्स मग्गस्स नयसहस्सवसेन चतुन्नं चतुसहस्सभेदं सच्चविभङ्गे (विभ॰ २०६; विभ॰ अट्ठ॰ २०६-२१४) आगतं सट्ठिसहस्सभेदं नयं हेट्ठा वुत्तनयेन अनेकविधत्तम्पि सङ्गण्हाति। तत्थायं नयसहस्समत्तपरिदीपना, कथं? सोतापत्तिमग्गो ताव झाननामेन पटिपदाभेदं अनामसित्वा केवलं सुञ्ञतो अप्पणिहितोति द्विधा विभत्तो, पुन पटिपदाचतुक्केन योजेत्वा पच्चेकं चतुधा विभत्तोति एवं झाननामेन दसधा विभत्तो। तथा मग्गसतिपट्ठानसम्मप्पधानइद्धिपादइन्द्रियबलबोज्झङ्गसच्चसमथधम्मखन्धआयतनधातुआहारफस्सवेदनासञ्ञाचेतनाचित्तनामेहिपि पच्चेकं दसदसाकारेहि विभत्तो तथा तथा बुज्झनकानं पुग्गलानं वसेन। तस्मा झानवसेन दसमग्गादीनं एकूनवीसतिया वसेन दस दसाति वीसतिया ठानेसु द्वे नयसतानि होन्ति। पुन तानि चतूहि अधिपतीहि योजेत्वा पच्चेकं चतुधा विभत्तानीति एवं अधिपतीहि अमिस्सेत्वा द्वे सतानि, मिस्सेत्वा अट्ठ सतानीति सोतापत्तिमग्गे नयसहस्सं होति, तथा सकदागामिमग्गादीसुपि।
३२. सोतापत्तिया लद्धं, सोतापत्तिस्स वा फलचित्तं विपाकभूतं चित्तं सोतापत्तिफलचित्तम्। अरहत्तञ्च तं फलचित्तञ्चाति अरहत्तफलचित्तम्।
३४. चतुमग्गप्पभेदेनाति इन्द्रियानं अपाटवपाटवतरतमभेदेन भिन्नसामत्थियताय सक्कायदिट्ठिविचिकिच्छासीलब्बतपरामासानं निरवसेसप्पहानं कामरागब्यापादानं तनुभावापादनं तेसमेव निरवसेसप्पहानं रूपारूपरागमानुद्धच्चाविज्जानं अनवसेसप्पहानन्ति एवं संयोजनप्पहानवसेन चतुब्बिधानं सोतापत्तिमग्गादीनं अट्ठङ्गिकमग्गानं सम्पयोगभेदेन चतुमग्गसङ्खातं लोकुत्तरकुसलं चतुधा होति, विपाकं पन तस्सेव कुसलस्स फलत्ता तदनुरूपतो तथा चतुधाति एवं अनुत्तरं अत्तनो उत्तरितराभावेन अनुत्तरसङ्खातं लोकुत्तरं चित्तं अट्ठधा मतन्ति योजना।
किरियानुत्तरस्स पन असम्भवतो द्वादसविधता न वुत्ता। कस्मा पन तस्स असम्भवोति? मग्गस्स एकचित्तक्खणिकत्ता। यदि हि मग्गचित्तं पुनप्पुनं उप्पज्जेय्य, तदुप्पत्तिया किरियभावो सक्का वत्तुम्। तं पन किलेससमुच्छेदकवसेनेव उपलभितब्बतो एकवारप्पवत्तेनेव च तेन असनिसम्पातेन विय तरुआदीनं समूलविद्धंसनस्स तंतंकिलेसानं अच्चन्तं अप्पवत्तिया साधितत्ता पुन उप्पज्जमानेपि कातब्बाभावतो दिट्ठधम्मसुखविहारत्थञ्च फलसमापत्तिया एव निब्बानारम्मणवसेन पवत्तनतो न कदाचि सेक्खानं असेक्खानं वा उप्पज्जति। तस्मा नत्थि सब्बथापि लोकुत्तरकिरियचित्तन्ति।
लोकुत्तरचित्तवण्णना निट्ठिता।

चित्तगणनसङ्गहवण्णना

३५. ‘‘द्वादसाकुसलानेव’’न्त्यादि यथावुत्तानं चतुभूमिकचित्तानं गणनसङ्गहो।
३६. एवं जातिवसेन सङ्गहं दस्सेत्वा पुन भूमिवसेन दस्सेतुं ‘‘चतुपञ्ञासधा कामे’’त्यादि वुत्तम्। कामे भवे चित्तानि चतुपञ्ञासधा ईरये, रूपे भवे पन्नरस ईरये, आरुप्पे भवे द्वादस ईरये, अनुत्तरे पन नवविधे धम्मसमुदाये चित्तानि अट्ठधा ईरये, कथेय्यात्यत्थो। एत्थ च कामतण्हादिविसयभावेन कामभवादिपरियापन्नानि चित्तानि सकसकभूमितो अञ्ञत्थ पवत्तमानानिपि कामभवादीसु चित्तानीति वुत्तानि, यथा मनुस्सित्थिया कुच्छिस्मिं निब्बत्तोपि तिरच्छानगतो तिरच्छानयोनिपरियापन्नत्ता तिरच्छानेस्वेव सङ्गय्हति। कत्थचि अपरियापन्नानि नवविधलोकुत्तरधम्मसमूहेकदेसभूतानि ‘‘रुक्खे साखा’’त्यादीसु विय अनुत्तरे चित्तानीति वुत्तानि। अथ वा ‘‘कामे, रूपे’’ति च उत्तरपदलोपनिद्देसो। अरूपे भवानि आरुप्पानि। नत्थि एतेसं उत्तरं चित्तन्ति अनुत्तरानीति उपयोगबहुवचनवसेन कामे कामावचरानि चित्तानि चतुपञ्ञासधा ईरये, रूपे रूपावचरानि चित्तानि पन्नरस ईरये, आरुप्पे आरुप्पानि चित्तानि द्वादस ईरये। अनुत्तरे लोकुत्तरानि चित्तानि अट्ठधा ईरयेति एवमेत्थ सम्बन्धो दट्ठब्बो।
३७. इत्थं यथावुत्तेन जातिभेदभिन्नचतुभूमिकचित्तभेदवसेन एकूननवुतिप्पभेदं कत्वा मानसं चित्तं विचक्खणा विसेसेन अत्थचक्खणसभावा पण्डिता विभजन्ति। अथ वा एकवीससतं एकुत्तरवीसाधिकं सतं विभजन्ति।
चित्तगणनसङ्गहवण्णना निट्ठिता।

वित्थारगणनवण्णना

३८. झानङ्गवसेन पठमज्झानसदिसत्ता पठमज्झानञ्च तं सोतापत्तिमग्गचित्तञ्चेति पठमज्झानसोतापत्तिमग्गचित्तम्। पादकज्झानसम्मसितज्झानपुग्गलज्झासयेसुपि, हि अञ्ञतरवसेन तंतंझानसदिसत्ता वितक्कादिअङ्गपातुभावेन चत्तारोपि मग्गा पठमज्झानादिवोहारं लभन्ता पच्चेकं पञ्चधा विभजन्ति। तेनाह ‘‘झानङ्गयोगभेदेना’’त्यादि, तत्थ पठमज्झानादीसु यं यं झानं समापज्जित्वा ततो ततो वुट्ठाय सङ्खारे सम्मसन्तस्स वुट्ठानगामिनिविपस्सना पवत्ता, तं पादकज्झानं वुट्ठानगामिनिविपस्सनाय पदट्ठानभावतो। यं यं झानं सम्मसन्तस्स सा पवत्ता, तं सम्मसितज्झानम्। ‘‘अहो वत मे पठमज्झानसदिसो मग्गो पञ्चङ्गिको, दुतियज्झानादीसु वा अञ्ञतरसदिसो चतुरङ्गादिभेदो मग्गो भवेय्या’’ति एवं योगावचरस्स उप्पन्नज्झासयो पुग्गलज्झासयो नाम।
तत्थ येन पठमज्झानादीसु अञ्ञतरं झानं समापज्जित्वा ततो वुट्ठाय पकिण्णकसङ्खारे सम्मसित्वा मग्गो उप्पादितो होति, तस्स सो मग्गो पठमज्झानादीसु तंतंपादकज्झानसदिसो होति। सचे पन विपस्सनापादकं किञ्चि झानं नत्थि, केवलं पठमज्झानादीसु अञ्ञतरं झानं सम्मसित्वा मग्गो उप्पादितो होति, तस्स सो सम्मसितज्झानसदिसो होति। यदा पन यं किञ्चि झानं समापज्जित्वा ततो वुट्ठाय अञ्ञतरं सम्मसित्वा मग्गो उप्पादितो होति, तदा पुग्गलज्झासयवसेन द्वीसु अञ्ञतरसदिसो होति। सचे पन पुग्गलस्स तथाविधो अज्झासयो नत्थि, हेट्ठिमहेट्ठिमज्झानतो वुट्ठाय उपरूपरिझानधम्मे सम्मसित्वा उप्पादितमग्गो पादकज्झानं अनपेक्खित्वा सम्मसितज्झानसदिसो होति। उपरूपरिझानतो पन वुट्ठाय हेट्ठिमहेट्ठिमज्झानधम्मे सम्मसित्वा उप्पादितमग्गो सम्मसितज्झानं अनपेक्खित्वा पादकज्झानसदिसो होति। हेट्ठिमहेट्ठिमज्झानतो हि उपरूपरिझानं बलवतरन्ति। वेदनानियमो पन सब्बत्थापि वुट्ठानगामिनिविपस्सनानियमेन होति। तथा सुक्खविपस्सकस्स सकलज्झानङ्गनियमो। तस्स हि पादकज्झानादीनं अभावेन तेसं वसेन नियमाभावतो विपस्सनानियमेन पञ्चङ्गिकोव मग्गो होतीति। अपिच समापत्तिलाभिनोपि झानं पादकं अकत्वा पकिण्णकसङ्खारे सम्मसित्वा उप्पादितमग्गोपि विपस्सनानियमेनेव पञ्चङ्गिकोव होतीति अयमेत्थ अट्ठकथादितो उद्धटो विनिच्छयसारो। थेरवाददस्सनादिवसप्पवत्तो पन पपञ्चो अट्ठकथादीसु वुत्तनयेन वेदितब्बो। यथा चेत्थ, एवं सब्बत्थापि वित्थारनयो तत्थ तत्थ वुत्तनयेन गहेतब्बो। गन्थभीरुकजनानुग्गहत्थं पनेत्थ सङ्खेपकथा अधिप्पेता।
४२. यथा रूपावचरं चित्तं पठमादिपञ्चविधझानभेदेन गय्हति ‘‘पठमज्झान’’न्त्यादिना वुच्चति , तथा अनुत्तरम्पि चित्तं ‘‘पठमज्झानसोतापत्तिमग्गचित्त’’न्त्यादिना गय्हति। आरुप्पञ्चापि उपेक्खेकग्गतायोगेन अङ्गसमताय पञ्चमज्झाने गय्हति, पञ्चमज्झानवोहारं लभतीत्यत्थो। अथ वा रूपावचरं चित्तं अनुत्तरञ्च पठमादिझानभेदे ‘‘पठमज्झानकुसलचित्तं, पठमज्झानसोतापत्तिमग्गचित्तन्त्यादिना यथा गय्हति, तथा आरुप्पञ्चापि पञ्चमे झाने गय्हतीति योजना। आचरियस्सापि हि अयमेव योजना अधिप्पेताति दिस्सति नामरूपपरिच्छेदे उजुकमेव तथा वुत्तत्ता। वुत्तञ्हि तत्थ –
‘‘रूपावचरचित्तानि, गय्हन्तानुत्तरानि च।
पठमादिझानभेदे, आरुप्पञ्चापि पञ्चमे’’ति॥ (नाम॰ परि॰ २४)।
तस्माति यस्मा रूपावचरं विय अनुत्तरम्पि पठमादिझानभेदे गय्हति, आरुप्पञ्चापि पञ्चमे गय्हति, यस्मा वा झानङ्गयोगभेदेन एकेकं पञ्चधा कत्वा अनुत्तरं चित्तं चत्तालीसविधन्ति वुच्चति, रूपावचरलोकुत्तरानि विय च पठमादिझानभेदे, तथा आरुप्पञ्चापि पञ्चमे गय्हति, तस्मा पठमादिकमेकेकं झानं लोकियं तिविधं, लोकुत्तरं अट्ठविधन्ति एकादसविधम्। अन्ते तु झानं तेवीसतिविधं तिविधरूपावचरद्वादसविधअरूपावचरअट्ठलोकुत्तरवसेनात्यत्थो।
४३. पादकज्झानादिवसेन गणनवुड्ढि कुसलविपाकेस्वेव सम्भवतीति तेसमेव गणनं एकवीससतगणनाय अङ्गभावेन दस्सेन्तो आह ‘‘सत्ततिंसा’’त्यादि।
इति अभिधम्मत्थविभाविनिया नाम अभिधम्मत्थसङ्गहवण्णनाय
चित्तपरिच्छेदवण्णना निट्ठिता।