६६ पञ्चवीसतिमो परिच्छेदो

पञ्चवीसतिमो परिच्छेदो

२५. विपस्सनावुद्धिकथा

९८१.
सीलचित्तदिट्ठिकङ्खावितरणविसुद्धियो ।
पत्वा कलापतो ताव, सम्मसेय्य ततो परं॥
९८२.
कलापतो सम्मसनं, उदयब्बयदस्सनम्।
भङ्गञाणं भयञाणं, तथादीनवनिब्बिदा॥
९८३.
मुच्चितुकम्यताञाणं, पटिसङ्खानुपस्सना।
सङ्खारुपेक्खानुलोममिच्चानुक्कमतो ठिता॥
९८४.
विपस्सनाति चक्खाता, दसञाणपरम्परा।
लक्खणत्तयमाहच्च, सङ्खारेसु पवत्तति॥
९८५.
तस्मा कलापतो ताव, सम्मसेय्य तिलक्खणम्।
सम्मसित्वा अतीतादिखन्धायतनधातुयो॥
९८६.
अनिच्चा ते खयट्ठेन, खन्धा दुक्खा भयट्ठतो।
अनत्ता असारकट्ठेन, इच्चाभिण्हं विचिन्तयं॥
९८७.
तस्सेवं सम्मसन्तस्स, उपट्ठाति तिलक्खणम्।
सङ्खारेसु ततो योगी, खणसन्ततिअद्धतो॥
९८८.
पच्चुप्पन्नान धम्मानं, उदयञ्च वयं तथा।
पञ्ञासाकारभेदेहि, अनुपस्सति तत्थ हि॥
९८९.
अविज्जातण्हाकम्मानं, उदया च निरोधतो।
समुदया निरोधा च, पञ्चन्नं दस्सिता तथा॥
९९०.
रूपस्साहारतो तिण्णं, फस्सतो नामरूपतो।
विञ्ञाणस्सेति सब्बेपि, चत्तालीस समिस्सिता॥
९९१.
निब्बत्तिलक्खणं भङ्ग-
लक्खणञ्चेत्थ पस्सतो।
खणतोदयतो चेति,
समपञ्ञास होन्ति ते॥
९९२.
इति खन्धमुखेनेते, विभत्ता उदयब्बया।
आयतन्नादिभेदेहि, योजेतब्बा यथारहं॥
९९३.
उदयञ्च वयञ्चेवं, पस्सतो तस्स योगिनो।
विभूता होन्ति सङ्खारा, समुट्ठाति तिलक्खणं॥
९९४.
बोधिपक्खियधम्मा च,
ते पस्सन्ति विसेसतो।
ततो जायन्तुपक्लेसा,
दसोपक्लेसवत्थुका॥
९९५.
ओभासो पीति पस्सद्धि, अधिमोक्खो च पग्गहो।
सुखं ञाणमुपट्ठानं, उपेक्खा च निकन्ति च॥
९९६.
तण्हामानदिट्ठिग्गाहवसेन तिविधेपि ते।
अस्सादेन्तो उन्नमन्तो, ममायन्तो किलिस्सति॥
९९७.
मग्गं फलञ्च निब्बानं, पत्तोस्मीति अकोविदो।
वेक्खबुज्झाति मञ्ञन्तो, पप्पोति अधिमानिको॥
९९८.
मग्गादयो न होन्तेते,
तण्हागाहादिवत्थुतो।
तण्हामानदिट्ठियो चुपक्लेसा परिपन्थका॥
९९९.
पोराणमेव खन्धानं, उदयब्बयदस्सनम्।
तिलक्खणारम्मणतो, मग्गो निब्बानपच्चयो॥
१०००.
इति मग्गं अमग्गञ्च, विसोधेन्तस्स सिज्झति।
विसुद्धि च मग्गामग्गञाणदस्सननामिका॥
१००१.
तथापरा विसुद्धीनं, उदयब्बयदस्सनम्।
आदिं कत्वा पटिपदाञाणदस्सननामिका॥
१००२.
पच्छा संक्लेसविक्खेपविसुद्धन्तं यथा पुरे।
पटिपज्जति मेधावी, उदयब्बयदस्सनं॥
१००३.
इति खोदयब्बयानुपस्सनाञाणवीथियम्।
सिक्खन्तस्साचिरेनेव, परिपक्का विपस्सना॥
१००४.
पहायोदयवोहारं, वयमेवाधिमुच्चतो।
उप्पादाभोगमोहाय, भङ्गमेवानुतिट्ठति॥
१००५.
ततो निज्झरधाराव, गङ्गावारोदकं विय।
भिज्जमानतिणानिव, पटिपज्जा सिखा विय॥
१००६.
पतन्ते च वयन्ते च, भिज्जन्तिच्चेव सङ्खते।
पस्सतो तस्स भङ्गानुपस्सनाञाणमीरितं॥
१००७.
ततो भयानुपस्सना, सभयाति विपस्सतो।
आदीनवानुपस्सना-ञाणं आदीनवाति च॥
१००८.
निब्बिदानुपस्सना च, निब्बिन्दन्तस्स योगिनो।
मुच्चितुकम्यताञाणं, ततो मुच्चितुमिच्छतो॥
१००९.
निच्चा चे न निरुज्झेय्य, न बाधेय्य सुखा यदि।
वसे वत्तेय्य अत्ता चे, तदभावा न ते तथा॥
१०१०.
सुट्ठु मुच्चितुमिच्चेवं, पटिपच्चक्खतो ततो।
पटिसङ्खानुपस्सना-ञाणं जातन्ति वुच्चति॥
१०११.
साधुकं पटिसङ्खाय, सङ्खारेसु तिलक्खणम्।
सुपरिञ्ञातसङ्खारे, तथेव पटिपस्सति॥
१०१२.
अनिच्चा दुक्खानत्ता च, सङ्खाराव न चापरो।
अत्ता वा अत्तनीयं वा, नाहं न तु ममाति च॥
१०१३.
ततोव तत्थ मज्झत्तो, नन्दिरागविनिस्सटो।
अत्तत्तनियभावेन, सङ्खारेस्वज्झुपेक्खति॥
१०१४.
सङ्खारुपेक्खासङ्खातं, ञाणं तस्स इतीरितम्।
ततो वुट्ठानघटितं, अनुलोमन्ति वुच्चति॥
१०१५.
सुपरिञ्ञातसङ्खारे, सुसम्मट्ठतिलक्खणे।
उपेक्खन्तस्स तस्सेव, सिखापत्ता विपस्सना॥
१०१६.
सङ्खारधम्मे आरब्भ, ताव कालं पवत्तति।
तीरदस्सीव सकुणो, याव पारं न पस्सति॥
१०१७.
यदा पस्सति निब्बानं, वुट्ठानगहिता तदा।
वुट्ठानगामिनी नाम, सानुलोमा पवुच्चति॥
१०१८.
इति द्वीहि विसुद्धीहि, विसुद्धाय विपस्सतो।
विपस्सनापटिपदं, पूरेतीति पवुच्चतीति॥
इति निब्बानविभागे विपस्सनावुद्धिकथा निट्ठिता।
पञ्चवीसतिमो परिच्छेदो।