६५ चतुवीसतिमो परिच्छेदो

चतुवीसतिमो परिच्छेदो

२४. परिग्गहविसुद्धिकथा

९४०.
सीलचित्तविसुद्धीहि, यथावुत्ताहि मण्डितो।
पयोगासयसम्पन्नो, निब्बानाभिरतो ततो॥
९४१.
खन्धायतनधातादिप्पभेदेहि यथारहम्।
लक्खणपच्चुपट्ठान-पदट्ठानविभागतो॥
९४२.
परिग्गहेत्वा सङ्खारे, नामरूपं यथाकथम्।
ववत्थपेन्तो तत्थेवमनुपस्सति पञ्ञवा॥
९४३.
नामरूपमिदं सुद्धं, अत्तभावोति वुच्चति।
नत्थेत्थ कोचि अत्ता वा, सत्तो जीवो च पुग्गलो॥
९४४.
यथापि अङ्गसम्भारा, होति सद्दो रथो इति।
एवं खन्धेसु सन्तेसु, होति सत्तोति सम्मुति॥
९४५.
खन्धायतनधातूनं, यथायोगमनुक्कमो।
अब्बोच्छिन्नो पवत्तन्तो, संसारोति पवुच्चति॥
९४६.
इति नानप्पकारेन, तेभूमकपरिग्गहो।
भूमिधम्मववत्थानं, सुद्धसङ्खारदस्सनं॥
९४७.
अत्तदिट्ठिपहानेन , दिट्ठिसंक्लेससोधनम्।
दिट्ठिविसुद्धि नामाति, ञाणमेतं पवुच्चति॥
९४८.
परिग्गहितसङ्खारो, नामरूपमपत्थिया।
ततो परं यथायोगं, परिग्गण्हति पच्चये॥
९४९.
दुक्खसमुदयो तत्थ, तण्हा संसारनायिका।
समोधानेति सङ्खारे, तत्थ तत्थुपपत्तिया॥
९५०.
तण्हासम्भवमेवेतं, तस्मा दुक्खं पवुच्चति।
तदप्पवत्ति निब्बानं, मग्गो तंपापकोति च॥
९५१.
चतुसच्चववत्थान-मुखेनेवम्पि पच्चये।
परिग्गण्हन्ति एकच्चे, सङ्खारानमथापरे॥
९५२.
आलोकाकासवायापपथविञ्चुपनिस्सयम्।
भवङ्गपरिणामञ्च, लभित्वाव यथारहं॥
९५३.
छ वत्थूनि च निस्साय, छ द्वारारम्मणानि च।
पटिच्च मनसिकारं, पवत्तन्ति अरूपिनो॥
९५४.
यथासकसमुट्ठानं , विभागेहि च रूपिनो।
पवत्तन्ति एकच्चेति, परिग्गण्हन्ति पच्चये॥
९५५.
अविज्जापच्चया होन्ति, सङ्खारा तु ततो तथा।
विञ्ञाणं नामरूपञ्च, सळायतननामकं॥
९५६.
फस्सो च वेदना तण्हा, उपादानं भवो ततो।
जाति जरा मरणञ्च, पवत्तति यथारहं॥
९५७.
ततो सोको परिदेवो, दुक्खञ्चेव तथापरम्।
दोमनस्समुपायासो, सम्भोति च यथारहं॥
९५८.
एतस्स केवलस्सेवं, दुक्खक्खन्धस्स सम्भवो।
पटिच्चसमुप्पादोव, नत्थञ्ञो कोचि कारको॥
९५९.
तत्थाविज्जादयो द्वेपि, अद्धातीतो अनागतो।
जातादयोपरे अट्ठ, पच्चुप्पन्नोति वण्णितो॥
९६०.
पुञ्ञापुञ्ञानेञ्जवसा, सङ्खारा तिविधा तथा।
भवेकदेसो कम्मञ्च, कम्मवट्टन्ति वुच्चति॥
९६१.
अविज्जातण्हुपादाना, क्लेसवट्टमथापरे।
विपाकवट्टं सत्तापि, उपपत्तिभवोपि च॥
९६२.
अविज्जासङ्खारानं तु, गहणे गहिताव ते।
तण्हुपादानभवाति, अतीते पञ्च हेतवो॥
९६३.
तण्हुपादानभवानं, गहणे गहिताव ते।
अविज्जा सङ्खारा चेति, पच्चुप्पन्नेपि पञ्चके॥
९६४.
विञ्ञाणादिसरूपेन, दस्सितं फलपञ्चकम्।
तथा तदेव जातादि-नामेनानागतन्ति च॥
९६५.
अतीते हेतवो पञ्च, इदानि फलपञ्चकम्।
इदानि हेतवो पञ्च, आयतिं फलपञ्चकं॥
९६६.
हेतुफलं फलहेतु, पुन हेतुफलानि च।
तिसन्धि चतुसङ्खेपं, वीसताकारमब्रवुं॥
९६७.
अत्थधम्मपटिवेध-देसनानं यथारहम्।
गम्भीरत्ता चतुन्नम्पि, चतुगम्भीरता मता॥
९६८.
एकत्तनानत्तनया, अब्यापारनयोपरो।
तथेवंधम्मता चेति, नया वुत्ता चतुब्बिधा॥
९६९.
जरामरणसोकादि-पीळितानमभिण्हसो।
आसवानं समुप्पादा, अविज्जा च पवत्तति॥
९७०.
अविज्जापच्चया होन्ति, सङ्खारापि यथा पुरे।
बद्धाविच्छेदमिच्चेवं, भवचक्कमनादिकं॥
९७१.
तण्हाविज्जानाभिकं तं, जरामरणनेमिकम्।
सेसाकारादिघटिकं, तिभवारथयोजितं॥
९७२.
तिअद्धञ्च तिवट्टञ्च, तिसन्धिघटिकं तथा।
चतुसङ्खेपगम्भीरनयमण्डितदेसनं॥
९७३.
वीसताकारविभागं, द्वादसाकारसङ्गहम्।
धम्मट्ठितीति दीपेन्ति, इदप्पच्चयतं बुधा॥
९७४.
पटिच्चसमुप्पादोयं, पच्चयाकारनामतो।
सङ्खेपतो च वित्थारा, विविधाकारभेदतो॥
९७५.
जनेति पच्चयुप्पन्ने, अविज्जादिपवत्तिया।
अविज्जादिनिरोधेन, निरोधेति च सब्बथा॥
९७६.
पच्चयप्पच्चयुप्पन्न-वसेनेव पवत्तति।
संसारोयन्ति एकच्चे, परिग्गण्हन्ति पच्चये॥
९७७.
समन्तपट्ठानमहापकरणविभागतो।
एकच्चे परिग्गण्हन्ति, चतुवीसति पच्चये॥
९७८.
इति नानप्पकारेन, पच्चयानं परिग्गहो।
सप्पच्चयनामरूपं, ववत्थानन्ति वेदितं॥
९७९.
इदप्पच्चयताञाणं, पच्चयाकारदस्सनम्।
धम्मट्ठिति यथाभूतञाणदस्सननामकं॥
९८०.
कालत्तयविभागेसु , कङ्खासंक्लेससोधनम्।
कङ्खावितरणा नाम, विसुद्धीति पवुच्चतीति॥
इति निब्बानविभागे परिग्गहविसुद्धिकथा निट्ठिता।
चतुवीसतिमो परिच्छेदो।