तेवीसतिमो परिच्छेदो
४. निब्बानविभागो
२३. मूलविसुद्धिकथा
८९५.
इत्थं चित्तं चेतसिकं, रूपञ्चेवाति सङ्खता।
वुत्ता असङ्खतं दानि, निब्बानन्ति पवुच्चति॥
८९६.
सीलविसुद्धि आदिम्हि, ततो चित्तविसुद्धि च।
दिट्ठिविसुद्धिनामा च, कङ्खावितरणापि च॥
८९७.
ततो परं मग्गामग्ग-ञाणदस्सननामिका।
तथा पटिपदाञाण-दस्सना ञाणदस्सनं॥
८९८.
इच्चानुक्कमतो वुत्ता, सत्त होन्ति विसुद्धियो।
सत्तमानुत्तरा तत्थ, पुब्बभागा छ लोकिया॥
८९९.
संवरो पातिमोक्खो च, तथेविन्द्रियसंवरो।
आजीवपारिसुद्धि च, सीलं पच्चयनिस्सितं॥
९००.
इति सीलविसुद्धीति, सुद्धमेतं पवुच्चति।
चतुपारिसुद्धिसीलं, धुतङ्गपरिवारितं॥
९०१.
कसिणानि दसासुभा, दसानुस्सतियो पन।
अप्पमञ्ञा च सञ्ञा च, ववत्थारुप्पकाति च॥
९०२.
समथक्कम्मट्ठानानि, तालीसट्ठकथानये।
पाळियं तु विभत्तानि, अट्ठतिंसाति वण्णितं॥
९०३.
पथवापो च तेजो च,
वायो नीलञ्च पीतकम्।
लोहितोदातमाकासं ,
आलोककसिणन्ति च॥
९०४.
कसिणानि दसेतानि, वुत्तानट्ठकथानये।
अट्ठेव पाळियं हित्वा, अन्ते तु कसिणद्वयं॥
९०५.
उद्धुमातं विनीलञ्च, विपुब्बकं विखायितम्।
विच्छिद्दकञ्च विक्खित्तं, हतविक्खित्तलोहितं॥
९०६.
पुळवकं अट्ठिकञ्चेति, असुभा दस देसिता।
रूपकायविभागाय, दसकायविपत्तिया॥
९०७.
बुद्धे धम्मे च सङ्घे च, सीले चागे च अत्तना।
देवतोपसमायञ्च, सत्तानुस्सतियो कमा॥
९०८.
मरणस्सति नामेका, तथा कायगतासति।
आनापानस्सतिच्चेवं, दसानुस्सतियो मता॥
९०९.
मेत्ता करुणा मुदिता, उपेक्खाति चतुब्बिधा।
वुत्ता ब्रह्मविहारा च, अप्पमञ्ञाति तादिना॥
९१०.
एकाहारे पटिक्कूल-सञ्ञा नामेकमेव तु।
चतुधातुववत्थानं, चतुधातुपरिग्गहो॥
९११.
आकासानञ्चायतनं, विञ्ञाणञ्चमथापरम्।
आकिञ्चञ्ञं तथा नेव-सञ्ञानासञ्ञनामकं॥
९१२.
इच्चानुक्कमतो वुत्ता, अरूपज्झानिका पन।
अरूपकम्मट्ठानानि, चत्तारोपि पकित्तिता॥
९१३.
कसिणासुभकोट्ठासे, आनापाने च सब्बथा।
दिस्वा सुत्वा फुसित्वा वा, परिकम्मं तु कुब्बतो॥
९१४.
उग्गहो नाम सम्भोति, निमित्तं तत्थ युञ्जतो।
पटिभागो तमारब्भ, तत्थ वत्तति अप्पना॥
९१५.
साधु सत्ता सुखी होन्तु, दुक्खा मुच्चन्तु पाणिनो।
अहो सत्ता सुखप्पत्ता, होन्तु यदिच्छकाति च॥
९१६.
उद्दिस्स वा अनोदिस्स, युञ्जतो सत्तगोचरे।
अप्पमञ्ञा पनप्पेन्ति, अनुपुब्बेन वत्तिका॥
९१७.
कसिणुग्घाटिमाकासे, पठमारुप्पमानसे।
तस्सेव नत्थिभावे च, ततियारुप्पकेति च॥
९१८.
युञ्जन्तस्स पनेतेसु, गोचरेसु चतूसुपि।
अप्पेन्ति अनुपुब्बेन, आरुप्पापि चतुब्बिधा॥
९१९.
आनापानञ्च कसिणं, पञ्चकज्झानिकं तहिम्।
पठमज्झानिका वुत्ता, कोट्ठासासुभभावना॥
९२०.
सुखितज्झानिका तिस्सो, अप्पमञ्ञा च हेट्ठिमा।
उपेक्खारुप्पका पञ्च, उपेक्खाझानिकाति च॥
९२१.
एका दसेका दस च, तयो पञ्चेति सब्बथा।
परिकम्मवसा तिंस, छ कोट्ठासा यथाक्कमं॥
९२२.
पञ्चकादिसुखोपेक्खा, झानभेदा चतुब्बिधा।
एकच्चतुपञ्चझान-वसेन तिविधा सियुं॥
९२३.
रूपारूपवसा द्वे च, अप्पनातो पुनेकधा।
इच्चेवमप्पना कम्म-ट्ठानभेदा समिस्सिता॥
९२४.
द्वे च सञ्ञाववत्थाना, अट्ठानुस्सतियोति च।
सेसा दस पवुच्चन्ति, उपचारसमाधिका॥
९२५.
परिकम्मोपचारानुलोमगोत्रभुतो परम्।
पञ्चमं वा चतुत्थं वा, जवनं होति अप्पना॥
९२६.
अप्पनाजवनं सब्बं, लोकुत्तरमहग्गतम्।
तिहेतुकपरित्तानि, पुरिमानि यथारहं॥
९२७.
आवज्जना च वसिता, तंसमापज्जना तथा।
अधिट्ठाना च वुट्ठाना, पच्चवेक्खण पञ्चमा॥
९२८.
वसिताहि वसीभूता, इति कत्वान पञ्चहि।
भावेन्तस्स पनप्पेन्ति, उपरूपरि अप्पना॥
९२९.
युञ्जन्तस्स तु वुट्ठाय, कसिणज्झानपञ्चमा।
पञ्चाभिञ्ञा हि अप्पेन्ति, रूपसद्दादिगोचरे॥
९३०.
लोकुत्तरा पनप्पेन्ति, सब्बे निब्बानगोचरे।
अनिच्चदुक्खानत्ताति, भूमिधम्मे विपस्सतो॥
९३१.
तत्थ च पादकज्झानं, सम्मट्ठज्झानमेव वा।
अज्झासयो च वुट्ठान-गामिनी च विपस्सना॥
९३२.
मग्गानं झानभेदाय, यथायोगं नियामता।
यथासकं फलानं तु, मग्गा होन्ति नियामता॥
९३३.
मग्गानन्तरमेवाथ, भूमिधम्मे विपस्सतो।
फलसमापत्तियम्पि, अप्पेति फलमानसं॥
९३४.
अनुपुब्बसमापत्तिं, समापज्जिस्स वुट्ठितो।
झानधम्मे विपस्सित्वा, तत्थ तत्थेव पण्डितो॥
९३५.
चतुत्थारुप्पमप्पेत्वा, एकद्विजवनापरम्।
निरोधं नाम फुसति, समापत्तिमचित्तकं॥
९३६.
अरहा वा अनागामी, पञ्चवोकारभूमियम्।
यथासकं फलुप्पादो, वुट्ठानन्ति ततो मतो॥
९३७.
अप्पनापरियोसाने, सिया सब्बत्थ सम्भवा।
भवङ्गपातो तं छेत्वा, जायते पच्चवेक्खणा॥
९३८.
इति वुत्तानुसारेन, अप्पनानयसङ्गहम्।
यथायोगं विभावेय्य, तत्थ तत्थ विचक्खणो॥
९३९.
चित्तविसुद्धि नामायं, चित्तसंक्लेससोधनो।
उपचारप्पनाभेदो, समथो पुब्बभागियोति॥
इति निब्बानविभागे मूलविसुद्धिकथा निट्ठिता।
तेवीसतिमो परिच्छेदो।