वीसतिमो परिच्छेदो
२०. कलापकथा
७५४.
इति वुत्तप्पकारेन, सब्बं रूपम्पि पिण्डितम्।
सहवुत्तिनियामेन, एकवीसविधं कथं॥
७५५.
कम्मं चित्तोतुकाहारसमुट्ठाना यथाक्कमम्।
नव छ चतुरो द्वे च, कलापा एकवीसति॥
७५६.
जीवितञ्चाविनिब्भोग-रूपानि च यथाक्कमम्।
चक्खादिकेहि योजेत्वा, दसका अट्ठ दीपिता॥
७५७.
चक्खुसोतघानजिव्हादसका च चतुब्बिधा।
कायित्थिपुम्भाववत्थुदसका च तथापरे॥
७५८.
जीवितेनाविनिब्भोगरूपानि नवकन्ति च।
नवेते कम्मजा नाम, कलापा समुदीरिता॥
७५९.
अविनिब्भोगरूपानि, सुद्धट्ठकमथापरम्।
कायविञ्ञत्तिनवकं, कायविञ्ञत्तिया सह॥
७६०.
वचीविञ्ञत्तिदसकं, सद्देन सहवुत्तितो।
लहुतादेकादसकं, तिण्णन्नं सह सम्भवा॥
७६१.
कायविञ्ञत्तिलहुतादीहि द्वादसकं भवे।
वचीविञ्ञत्तिलहुतादीहि तेरसकं तथा॥
७६२.
इति चित्तसमुट्ठाना, कलापा छ पकासिता।
रूपाकारविकारम्पि, सङ्गहेत्वा यथारहं॥
७६३.
सुद्धट्ठकं तु पठमं, सद्देन नवकं भवे।
लहुतादेकादसकं, लहुतादीहि तीहिपि॥
७६४.
सद्देन लहुतादीहि, तथा द्वादसकन्ति च।
कलापा उतुसम्भूता, चतुधाव पकित्तिता॥
७६५.
सुद्धट्ठकञ्च पठमं, आहारजमथापरम्।
लहुतादेकादसकं, इति द्वे ओजजा मता॥
७६६.
कलापानं परिच्छेदलक्खणत्ता विचक्खणा।
न कलापङ्गमिच्चाहु, आकासं लक्खणानि च॥
७६७.
तत्थ चेकूननवुति, तेसट्ठि च यथाक्कमम्।
तालीसेकूनवीसा च, कलापङ्गानि तानि च॥
७६८.
लक्खणाकासरूपानि, कलापेसु तहिं तहिम्।
पञ्च पञ्चेति रूपानि, तिसतं सोळसाधिकं॥
७६९.
अगहीतग्गहणेन, अट्ठवीसविधानिपि।
रूपकोट्ठासनामेन, पञ्चवीसति भावये॥
७७०.
भूतत्तयं तु फोट्ठब्बं, कत्वापचयसन्ततिम्।
जातिमेकञ्च कत्वा वा, विनाथ हदयं तहिं॥
७७१.
धम्मसङ्गणियं हेतं, रूपकण्डे सरूपतो।
वत्थुरूपं न निद्दिट्ठं, पट्ठाने देसितं तु तं॥
७७२.
द्वे सद्दनवका चेव,
तयो सुद्धट्ठकापि च।
द्वे द्वे चित्तोतुसम्भूता,
एको आहारजोति च॥
७७३.
तेसमुट्ठानिका पञ्च, कम्मजानि नवेति च।
रूपरूपवसेनेते, कलापा चुद्दसेरिता॥
७७४.
दसकेस्वेव सङ्गय्ह, जीवितनवकं तहिम्।
भावद्दसकमेकं वा, कत्वा वत्थुं विना तथा॥
७७५.
सद्दा चित्तोतुजा द्वेव, तेसमुट्ठानिका तयो।
सुद्धट्ठका च सत्तेव, कम्मजा दसकानि च॥
७७६.
छन्नवूतिविधं तत्थ, रूपं भासन्ति पण्डिता।
अगहीतग्गहणेन, अट्ठारसविधं भवे॥
७७७.
तेसमेव कलापानं, सत्तकच्छक्कपञ्चका।
चतुक्का च तिकद्विका, एकका च यथारहं॥
७७८.
द्वे सत्त नव छ तयो, तयोपि च यथाक्कमम्।
चत्तारोति चतुत्तिंस, सहवुत्तिकरासयो॥
७७९.
चक्खुसोतघानजिव्हा-कायवत्थुवसा सियुम्।
इत्थिपुम्भावदसकसहिता सत्तका द्विधा॥
७८०.
चक्खुसोतघानहीना, पच्चेकं द्वे सभावका।
अभावतो भावहीनो, इत्थं छक्कापि सत्तधा॥
७८१.
चक्खुसोतविहीना च,
चक्खुघानविहीनका।
सोतघानविहीना च,
सभावा द्वे तयो तयो॥
७८२.
चक्खादेकेकतो हीना,
तिविधापि अभावतो।
इच्चेवं पञ्चका नाम,
नवका रासयो सियुं॥
७८३.
चक्खादित्तयहीनाव, एकतो द्वे सभावका।
चक्खादित्तयतो द्वीहि, तयो हीना अभावका॥
७८४.
रूपलोके चक्खुसोत-वत्थुजीवितनवका।
चत्तारोव कलापाति, चतुक्का छ यथारहं॥
७८५.
जिव्हाकायवत्थुवसा ,
अभावो द्वे सभावका।
कायभाववत्थुवसा,
इति होन्ति तयो तिका॥
७८६.
कायवत्थुवसेनेको, द्वे च चित्तोतुसम्भवा।
सद्दनवकट्ठकाति, दुका च तिविधा सियुं॥
७८७.
जीवितनवकञ्चेकं, तेसमुट्ठानिकानि च।
सुद्धट्ठकानि तीणीति, चत्तारो एकका सियुं॥
७८८.
चतुत्तिंस पनिच्चेते, सन्धियञ्च पवत्तियम्।
रूपरूपकलापानं, रासयो होन्ति सम्भवा॥
७८९.
सत्तति सट्ठिमिच्चेवमादिना च यथारहम्।
कलापरासिरूपानि, तत्थ तत्थ विभावये॥
७९०.
सोळस पञ्चदसेतिआदिभेदवसापि च।
अगहीतग्गहणेन, तत्थ तत्थ विनिद्दिसे॥
७९१.
चतुचत्तालीससतं, कलापा होन्ति पिण्डिता।
छब्बीस तत्थ रूपानि, सहस्सञ्च चतुस्सतं॥
७९२.
इच्चापायचतुक्के च, कामे सुगतिसत्तके।
रूपे च पञ्चदसके, असञ्ञापायभूमियं॥
७९३.
चतुकोट्ठासिकेस्वेव, सत्तवीसविधेसुपि।
जातिट्ठानेसु सत्तानं, सन्धियञ्च पवत्तियं॥
७९४.
इन्द्रियबद्धसन्ताने, तथानिन्द्रियकम्हि च।
बहिसङ्खारसन्ताने, मतकाये च सम्भवा॥
७९५.
लब्भमानकलापा च, कलापानञ्च रासयो।
तत्थ वित्थारसङ्खेपा, रूपानं गणनापि च॥
७९६.
एत्थ रूपा अवुत्ता हि, यथावुत्तानुसारतो।
वित्थारेत्वान विञ्ञेय्या, सब्बथापि च विञ्ञुनाति॥
इति रूपविभागे कलापकथा निट्ठिता।
वीसतिमो परिच्छेदो।