६० एकूनवीसतिमो परिच्छेदो

एकूनवीसतिमो परिच्छेदो

१९. पभेदकथा

७०६.
अट्ठवीसविधम्पेतं, रूपं दानि यथारहम्।
भूतरूपादिभेदेहि, विभजेय्य विचक्खणो॥
७०७.
पथवादिकमिदन्ति, भूतरूपं चतुब्बिधम्।
उपादारूपमञ्ञं तु, चतुवीसतिविधं भवे॥
७०८.
पञ्चविधम्पि चक्खादिरूपमज्झत्तिकं मतम्।
तेवीसतिविधं सेसं, बाहिरन्ति पवुच्चति॥
७०९.
रूपसद्दगन्धरसफोट्ठब्बा सत्त पञ्चधा।
पञ्चप्पसादविसया, पञ्चारम्मणनामका॥
७१०.
एकवीसतिविधं सेसं, धम्मारम्मणसङ्गहम्।
मनोविञ्ञाणविञ्ञेय्यं, मनोद्वारस्स गोचरं॥
७११.
पसादा विसया चेव, पञ्चका द्वेपि सम्भवा।
द्वादसापि सरूपेन, दसायतनधातुयो॥
७१२.
यदेदं पन सब्बम्पि, रूपं सप्पटिघं मतम्।
तदेवोळारिकं नाम, सन्तिकेति पवुच्चति॥
७१३.
सेसमप्पटिघं नाम, धम्मायतनधातु च।
सुखुमञ्चेव रूपञ्च, रूपं सोळसधा ठितं॥
७१४.
छब्बिधा वत्थुरूपं तु, पसादहदयम्पि च।
अवत्थुरूपं सेसं तु, द्वावीसतिविधं भवे॥
७१५.
पसादा चेव विञ्ञत्ति, द्वाररूपं तु सत्तधा।
सेसं अद्वाररूपं तु, एकवीसविधम्पि च॥
७१६.
पसादा भावयुगळं, जीवितञ्चेति अट्ठधा।
इन्द्रियरूपमञ्ञं तु, वीसधानिन्द्रियं सिया॥
७१७.
वण्णो गन्धो रसो ओजा, भूतरूपन्ति अट्ठधा।
अविनिब्भोगमितरं, विनिब्भोगं तु वीसधा॥
७१८.
अविनिब्भोगरूपानि, सद्दवत्थिन्द्रियानि च।
निप्फन्नं अट्ठारसधा, रूपरूपन्ति वेदितं॥
७१९.
परिच्छेदो पनाकासो, विञ्ञत्तिलहुतादयो।
विकारा लक्खणा चेव, रूपस्सुपचयादयो॥
७२०.
दसधापि अनिप्फन्नं, नत्थेतं परमत्थतो।
रूपस्सेतन्ति कत्वान, रूपमिच्चेव वुच्चति॥
७२१.
रूपायतनमेवेकं, सनिदस्सनमीरितम्।
अनिदस्सनमञ्ञं तु, सत्तवीसतिविधम्पि च॥
७२२.
कम्मजं पनुपादिन्नं, अनुपादिन्नकापरम्।
तिविधं चित्तजञ्चेव, उतुजाहारजन्ति च॥
७२३.
चक्खुसम्फस्सवत्थूति, चक्खुधातु पकित्तिता।
न वत्थु तस्स सेसं तु, सत्तवीसतिविधं भवे॥
७२४.
सोतसम्फस्सवत्थादि-वसा च दुविधा तथा।
तिविधा च विभावेय्य, यथासम्भवतो कथं॥
७२५.
सनिदस्सनरूपञ्च, वण्णो सप्पटिघम्पि च।
अनिदस्सनमञ्ञं तु, थूलं सप्पटिघं भवे॥
७२६.
अनिदस्सनरूपञ्च, सेसमप्पटिघम्पि च।
सोळसाति च सब्बम्पि, रूपं तिविधमुद्दिसे॥
७२७.
अपत्तगाहकं नाम, चक्खुसोतद्वयं पन।
सम्पत्तगाहकं नाम, घानादित्तयमीरितं॥
७२८.
अगाहकमतो सेसं, तेवीसतिविधं भवे।
किञ्चि सारम्मणं नाम, न गय्हतीति सब्बथा॥
७२९.
उपादा अज्झत्तिकं रूपं, उपादा बाहिरं तथा।
नोपादा बाहिरञ्चेति, एवम्पि तिविधं भवे॥
७३०.
अज्झत्तिकमुपादिन्नं, बाहिरञ्च तथापरम्।
अनुपादिन्नकञ्चेति, एवमादिवसापि च॥
७३१.
दिट्ठं रूपं सुतं सद्दो, गन्धादि तिविधं मुतम्।
विञ्ञातमञ्ञविञ्ञेय्यं, मनसाति चतुब्बिधं॥
७३२.
रूपरूपं परिच्छेदो, विकारो लक्खणं कमा।
अट्ठारसेककं पञ्च, चतुक्कन्ति च तं तथा॥
७३३.
द्वारञ्च होति वत्थु च, न वत्थु द्वारमेव तु।
न द्वारं वत्थुमेवाथ, नोभयन्ति च निद्दिसे॥
७३४.
उपादा अनुपादिन्नं, अनुपादिन्नकं तथा।
नोपादा दुविधञ्चेति, चतुद्धेवम्पि देसितं॥
७३५.
सप्पटिग्घमुपादा च, रूपमप्पटिघं तथा।
नोपादा दुविधञ्चेति, चतुद्धा एवमादितो॥
७३६.
एकादसेकजरूपं, हदयिन्द्रियनवकम्।
कम्मजं चित्तजञ्चेव, तथा विञ्ञत्तिकं द्वयं॥
७३७.
सद्दो चित्तोतुजो तस्मा, रूपमेकं द्विजं मतम्।
चित्तोताहारसम्भूतं, लहुतादित्तयं तिजं॥
७३८.
नवाकासाविनिब्भोगा, कम्मादिचतुसम्भवा।
अथ लक्खणरूपन्ति, रूपमेवं तु पञ्चधा॥
७३९.
नवाकासाविनिब्भोगा, नव वत्थिन्द्रियानि च।
अट्ठारसविधं रूपं, कम्मजं होति पिण्डितं॥
७४०.
सद्दाकासाविनिब्भोगा, विञ्ञत्तिलहुतादयो।
पञ्चदसविधं रूपं, चित्तसम्भवमुद्दिसे॥
७४१.
सद्दाकासाविनिब्भोगा , लहुतादित्तयन्ति च।
उतुसम्भवमीरेन्ति, रूपं तेरसधा ठितं॥
७४२.
परिच्छेदाविनिब्भोगा, लहुतादित्तयम्पि च।
एवमाहारजं नाम, रूपं द्वादसधा ठितं॥
७४३.
जाति जरा च मरणं, न कुतोचिपि जायति।
एवम्पि पञ्चधा होति, रूपजातिविभागतो॥
७४४.
पञ्चवीसतिविधं कम्मं, कामरूपववत्थितम्।
जनेति कम्मजं रूपं, कामरूपभवद्वये॥
७४५.
पञ्चविञ्ञाणमारुप्प-विपाका सब्बसन्धियो।
चुति खीणासवस्सेति, सोळसेते विवज्जये॥
७४६.
पञ्चसत्तति सेसानि, चित्तानिमानि सम्भवा।
जनेन्ति चित्तजं रूपं, पञ्चवोकारभूमियं॥
७४७.
जनेभि उतुजं रूपं, तेजोधातु भवद्वये।
कामभूमियमोजा तु, जनेताहारजं तथा॥
७४८.
कम्मं जनेति रूपानि, अत्तजानि खणे खणे।
चित्तमुप्पादकालम्हि, उप्पादानन्तरं परं॥
७४९.
उतुसम्भवमीरेन्ति, रूपं तेरसधा ठितम्।
परिच्छेदाविनिब्भोगा, लहुतादित्तयम्पि च॥
७५०.
सन्धियम्पि कम्मजं तु, पवत्तेपि च सम्भवा।
जनेति रूपं सेसानि, पवत्ते, न तु सन्धियं॥
७५१.
इन्द्रियबद्धसन्ताने, कम्मादि तिविधम्पि च।
जनेति रूपं मतके, बाहिरे तु यथारहं॥
७५२.
इति कम्मादयो रूपं, जनेन्ति च यथासकम्।
सेसानम्पि च रूपानं, पच्चया होन्ति सम्भवा॥
७५३.
इति रूपविभागञ्च, जातिभेदञ्च सम्भवा।
जनकादिप्पभेदञ्च, रूपानं तत्थ दीपयेति॥
इति रूपविभागे पभेदकथा निट्ठिता।
एकूनवीसतिमो परिच्छेदो।