पन्नरसमो परिच्छेदो
१५. रासिसङ्गहकथा
५१३.
तेत्तिंस चेव द्वत्तिंस, एकतिंस च तिंस च।
एकद्वत्तिंसहीना च, तिंस धम्मानवज्जके॥
५१४.
दस धम्मा तु सावज्जे, छपञ्चचतुराधिका।
एकादस दस नव, सत्तधाहेतुके पन॥
५१५.
इत्थं चुद्दसधा भिन्ना, कोट्ठासा तु सरूपतो।
विभत्ता तेहि युत्ता च, चित्तुप्पादा यथाक्कमं॥
५१६.
तिकट्ठका पञ्चवीस, दस पञ्चाधिका नव।
अट्ठारसेति सत्तेते, अनवज्जा तथेतरे॥
५१७.
द्वे चत्तारो छळेकं द्वे,
पञ्चाथ दसधापरे।
सावज्जाहेतुका चेति,
कोट्ठासा होन्ति चुद्दस॥
५१८.
नव चापि छ चत्तारो, चतुपञ्चछसत्तका।
नव द्वे द्वे तथेको च, येवापनकसङ्गहा॥
५१९.
तेहि युत्ता पनट्ठाथ, वीसेकतिंस मानसा।
द्वे द्वे द्वे तीणि चेकं द्वे, अट्ठ दस यथाक्कमं॥
५२०.
सत्ततिंसकतो याव, एकतिंसानवज्जके।
तिकट्ठकादिके सत्त, ठिता नियतसङ्गहा॥
५२१.
पापेसु वीस चेकून-वीसट्ठारस सोळस।
चतुधा द्वीसु चतूसु, चतूसु द्वीसु चट्ठिता॥
५२२.
एकद्विपञ्चदससु, च द्विधाहेतुकेसु च।
तिकद्वेकाधिका धम्मा, दसट्ठ च यथाक्कमं॥
५२३.
पञ्चद्वेकद्विभिपञ्च, कोट्ठासा नियता ठिता।
तेहि युत्ता पनट्ठाथ, वीस द्वे द्वे तिकेकका॥
५२४.
पुब्बापरद्वयापुञ्ञे, कामपाके अहेतुके।
पञ्चमानुत्तरारुप्पे, नत्थानियतसम्भवो॥
५२५.
छत्तिंसमानसेस्वेव, लब्भन्तानियता न वा।
तेपञ्ञासावसेसा तु, सब्बे नियतयोगिनो॥
५२६.
नियतानियते कत्वा, लब्भन्तोभयथा तथा।
सरूपयेवोभयका, तिविधेवं तु सङ्गहा॥
५२७.
ञेय्या वुत्तानुसारेन, तेहि युत्ताव मानसा।
ततो पुन विभावेय्य, सब्बसङ्गाहिकं नयं॥
५२८.
एकूनतालीसकतो, यावेकत्तिंसका ठिता।
नवधा अनवज्जेसु, तेहि युत्ता च मानसा॥
५२९.
द्वे चत्तारो दसेवाथ, तिकपञ्चाधिका दस।
तेवीस कमतो सत्त, द्वे च पञ्चदसापरे॥
५३०.
द्वे च द्वे तिकद्वे द्वेका, सावज्जेसु च सोळस।
एकूनवीस वीसाथ, वीसेकद्वितयाधिका॥
५३१.
अहेतुके पनट्ठाथ, दसेकद्वितयाधिका।
दसपञ्च द्विकेकाति, भवन्तेकूनवीसति॥
५३२.
लब्भमानानुसारेन, धम्मानं पन सङ्गहो।
सक्का वुत्तनयेनेव, विञ्ञातुं पन विञ्ञुनाति॥
इति चेतसिकविभागे रासिसङ्गहकथा निट्ठिता।
पन्नरसमो परिच्छेदो।