५० नवमो परिच्छेदो

नवमो परिच्छेदो

९. चेतसिकसङ्गहकथा

३१५.
सत्त साधारणा चेव, छ धम्मा च पकिण्णका।
सद्धादि पञ्चवीसेति, अट्ठतिंस समिस्सिता॥
३१६.
कामावचरपुञ्ञेसु, लब्भन्ति पठमद्वये।
सत्ततिंसेव दुतिये, पञ्ञामत्तविवज्जिता॥
३१७.
ततिये च यथावुत्ता, पीतिमत्तविवज्जिता।
छत्तिंसेव चतुत्थम्हि, पञ्ञापीतिद्वयं विना॥
३१८.
महाक्रियासु युज्जन्ति, हित्वा विरतियो तथा।
पञ्चतिंस चतुत्तिंसद्वयं तेत्तिंसकं कमा॥
३१९.
ठपेत्वा अप्पमञ्ञा च, महापाकेसु योजिता।
तेत्तिंसा चेव द्वत्तिंसद्वयेकत्तिंसकं कमा॥
३२०.
अप्पमञ्ञा गहेत्वान, हित्वा विरतियो तथा।
पञ्चतिंसेव पठमे, रूपावचरमानसे॥
३२१.
वितक्कं दुतिये हित्वा, विचारञ्च ततो परम्।
चतुत्थे पन पीतिञ्च, अप्पमञ्ञञ्च पञ्चमे॥
३२२.
यथावुत्तपकाराव , चतुत्तिंस यथाक्कमम्।
तेत्तिंस चेव द्वत्तिंस, समतिंसञ्च लब्भरे॥
३२३.
पञ्चमेन समाना च, ठपेत्वारुप्पमानसा।
भूमारम्मणभेदञ्च, अङ्गानञ्च पणीततं॥
३२४.
अप्पमञ्ञा ठपेत्वान, गहेत्वा विरतित्तयम्।
छत्तिंसानुत्तरे होन्ति, पठमज्झानमानसे॥
३२५.
वितक्कं दुतिये हित्वा, विचारञ्च ततो परम्।
पीतिं हित्वा चतुत्थे च, पञ्चमेपि च सब्बथा॥
३२६.
यथावुत्तप्पकाराव, पञ्चतिंस यथाक्कमम्।
चतुत्तिंसञ्च तेत्तिंस, तथा तेत्तिंस चापरे॥
३२७.
एवं बावीसधा भेदो, अनवज्जेसु सङ्गहो।
एकूनसट्ठिचित्तेसु, अट्ठतिंसानमीरितो॥
३२८.
विरती अप्पमञ्ञा च, गहेत्वा पन सब्बसो।
एकमेकं गहेत्वा च, पच्चक्खाय च सब्बथा॥
३२९.
कामेसु सत्तधा पुञ्ञे, चतुधा च क्रिये तथा।
रूपज्झानचतुक्के च, कत्तब्बोयम्पि सङ्गहो॥
३३०.
इमिना पनुपायेन, समसत्तति भेदतो।
अनवज्जेसु विञ्ञेय्यो, चित्तुप्पादेसु सङ्गहो॥
३३१.
इति सब्बप्पकारेन, अनवज्जविनिच्छयम्।
ञत्वा योजेय्य मेधावी, सावज्जेसु च सङ्गहं॥
३३२.
सत्त साधारणा चेव, छ धम्मा च पकिण्णका।
चत्तारो पापसामञ्ञा, धम्मा सत्तरसेविमे॥
३३३.
एकूनवीसासङ्खारे, पठमे लोभदिट्ठिया।
दुतिये लोभमानेन, यथावुत्ता च तत्तका॥
३३४.
अट्ठारस विना पीतिं, ततिये लोभदिट्ठिया।
चतुत्थेपि विना पीतिं, लोभमानेन तत्तका॥
३३५.
पटिघे च विना पीतिं, असङ्खारे तथेव ते।
लब्भन्ति दोसकुक्कुच्च-मच्छरियाहि वीसति॥
३३६.
असङ्खारेसु वुत्ता च, ससङ्खारेसु पञ्चधा।
थिनमिद्धेनेकवीस, वीस द्वेवीसतिक्कमा॥
३३७.
छन्दं पीतिञ्च उद्धच्चे, हित्वा पञ्चदसेव ते।
हित्वा विमोक्खं कङ्खञ्च, गहेत्वा कङ्खिते तथा॥
३३८.
सत्तवीसतिधम्मानं, इति द्वादस सङ्गहा।
द्वादसापुञ्ञचित्तेसु, विञ्ञातब्बा विभाविना॥
३३९.
हित्वा छानियते धम्मे, गहेत्वा च यथारहम्।
चतुत्तिंसापि विञ्ञेय्या, सङ्गहा तत्थ विञ्ञुना॥
३४०.
द्वादसाकुसलेस्वेव, ञत्वा सङ्गहमुत्तरम्।
ञेय्याहेतुकचित्तेसु, सङ्गहं कमतो कथं?
३४१.
सत्त साधारणा छन्दवज्जिता च पकिण्णका।
हसितुप्पादचित्तम्हि, द्वादसेव पकासिता॥
३४२.
वोट्ठब्बे च विना पीतिं, वीरियं सुखतीरणे।
एकादस यथावुत्ता, धम्मा द्वीसुपि देसिता॥
३४३.
मनोधातुत्तिके चेव, उपेक्खातीरणद्वये।
दस होन्ति यथावुत्ता, हित्वा वीरियपीतियो॥
३४४.
सत्त साधारणा एव, पञ्चविञ्ञाणसम्भवा।
इच्चाहेतुकचित्तेसु, पञ्चधा सङ्गहो ठितो॥
३४५.
इति चेतसिके धम्मे, चित्तेसु गणिते पुन।
चित्तेन सह सङ्गय्ह, गणेय्यापि च पण्डितो॥
३४६.
अट्ठतिंसाति ये वुत्ता, चित्तेन सह ते पुन।
एकूनचत्तालीसेति, सब्बत्थेकाधिकं नये॥
३४७.
बावीसेवं दस द्वे च, पञ्च चेति यथारहम्।
सङ्गहा सम्पयुत्तानं, तालीसेकूनका कथा॥
३४८.
वितक्को च विचारो च, पीति पञ्ञा तथा पन।
अप्पमञ्ञा विरतीति, नव धम्मा यथारहं॥
३४९.
गहेतब्बापनेतब्बा, भवन्ति अनवज्जके।
परिवत्तेति सब्बत्थ, वेदना तु यथारहं॥
३५०.
छन्दाधिमोक्खवीरिया , सद्धादेकूनवीसति।
फस्सादयो छळेवाति, न चलन्तट्ठवीसति॥
३५१.
तेरसेव तु सावज्जे, छळेवाहेतुमानसे।
न चलन्ति दस अञ्ञे, चुद्दसा छ च सम्भवाति॥
इति चेतसिकविभागे चेतसिकसङ्गहकथा निट्ठिता।
नवमो परिच्छेदो।