२३. तेवीसतिमो परिच्छेदो
किलेसप्पहानकथा
१३७५.
एतेसु येन ये धम्मा, पहातब्बा भवन्ति हि।
तेसं दानि करिस्सामि, पकासनमितो परं॥
इमेसु पन चतूसु मग्गञाणेसु ये धम्मा येन ञाणेन पहातब्बा, तेसं पहानमेवं वेदितब्बम्। एतानि हि यथायोगं संयोजनकिलेसमिच्छत्तलोकधम्ममच्छरियविपल्लासगन्थागतिआसव- ओघयोगनीवरणपरामासउपादानानुसयमलअकुसलकम्मपथ- अकुसलचित्तुप्पादसङ्खातानं पहानकरानि।
तत्थ संयोजनानीति दस संयोजनानि। सेय्यथिदं – रूपरागारूपरागमानउद्धच्चाविज्जाति इमे पञ्च उद्धंभागियसंयोजनानि नाम। सक्कायदिट्ठि विचिकिच्छा सीलब्बतपरामासो कामरागो पटिघोति इमे पञ्च अधोभागियसंयोजनानि नाम।
किलेसाति दस किलेसा। सेय्यथिदं – लोभो दोसो मोहो मानो दिट्ठि विचिकिच्छा थिनं उद्धच्चं अहिरिकं अनोत्तप्पन्ति।
मिच्छत्ताति दस मिच्छत्ता। सेय्यथिदं – मिच्छादिट्ठि मिच्छासङ्कप्पो मिच्छावाचा मिच्छाकम्मन्तो मिच्छाआजीवो मिच्छावायामो मिच्छासति मिच्छासमाधि मिच्छाञाणं मिच्छाविमुत्तीति।
लोकधम्माति अट्ठ लोकधम्मा लाभो अलाभो यसो अयसो निन्दा पसंसा सुखं दुक्खन्ति। इध पन कारणूपचारेन लाभादिवत्थुकस्स अनुनयस्स, अलाभादिवत्थुकस्स पटिघस्स चेतं लोकधम्मगहणेन गहणं कतन्ति वेदितब्बम्।
मच्छरियानीति पञ्च मच्छरियानि आवासमच्छरियं कुलमच्छरियं लाभमच्छरियं धम्ममच्छरियं वण्णमच्छरियन्ति। इमानि आवासादीसु अञ्ञेसं साधारणभावं असहनाकारेन पवत्तानि मच्छरियानि।
विपल्लासाति अनिच्चदुक्खअनत्तअसुभेसुयेव वत्थूसु ‘‘निच्चं सुखं अत्ता सुभ’’न्ति एवं पवत्ता सञ्ञाविपल्लासो चित्तविपल्लासो दिट्ठिविपल्लासोति इमे तयो विपल्लासा।
गन्थाति चत्तारो गन्था अभिज्झाकायगन्थो, ब्यापादो, सीलब्बतपरामासो, इदंसच्चाभिनिवेसो कायगन्थोति।
अगतीति छन्ददोसमोहभयानि। आसवाति चत्तारो आसवा – कामरागभवरागमिच्छादिट्ठिअविज्जासवोति। ओघयोगानीतिपि तेसमेवाधिवचनम्। नीवरणानीति कामच्छन्दादयो। परामासोति मिच्छादिट्ठिया अधिवचनम्।
उपादानाति चत्तारि उपादानानि कामुपादानादीनीति। अनुसयाति सत्त अनुसया कामरागानुसयो पटिघमानदिट्ठिविचिकिच्छाभवरागाविज्जानुसयोति। मलाति तयो मला – लोभो दोसो मोहोति।
अकुसलकम्मपथाति दस अकुसलकम्मपथा। सेय्यथिदं – पाणातिपातो अदिन्नादानं कामेसुमिच्छाचारो मुसावादो पिसुणवाचा फरुसवाचा सम्फप्पलापो अभिज्झा ब्यापादो मिच्छादिट्ठीति दस।
अकुसलचित्तुप्पादाति लोभमूलानि अट्ठ, दोसमूलानि द्वे, मोहमूलानि द्वेति इमे द्वादसाति।
एतेसं संयोजनादीनं एतानि यथासम्भवं पहानकरानि। कथं? संयोजनेसु ताव सक्कायदिट्ठिविचिकिच्छासीलब्बतपरामासा अपायगमनीया कामरागपटिघाति एते पठममग्गञाणवज्झा, सेसा कामरागपटिघा ओळारिका दुतियमग्गञाणवज्झा, सुखुमा ततियमग्गञाणवज्झा, रूपरागादयो पञ्चपि चतुत्थमग्गञाणवज्झा एव।
किलेसेसु दिट्ठिविचिकिच्छा पठममग्गञाणवज्झा, दोसो ततियमग्गञाणवज्झो, लोभमोहमानथिनउद्धच्चअहिरिकानोत्तप्पानि चतुत्थमग्गञाणवज्झानि।
मिच्छत्तेसु मिच्छादिट्ठि मुसावादो मिच्छाकम्मन्तो मिच्छाआजीवोति इमे पठममग्गञाणवज्झा, मिच्छासङ्कप्पो पिसुणवाचा फरुसवाचाति इमे ततियमग्गञाणवज्झा, चेतनायेव चेत्थ मिच्छावाचाति वेदितब्बा, सम्फप्पलापमिच्छावायामसतिसमाधिविमुत्तिञाणानि चतुत्थमग्गञाणवज्झानि।
लोकधम्मेसु पटिघो ततियमग्गञाणवज्झो, अनुनयो चतुत्थमग्गञाणवज्झो, यसे पसंसाय च अनुनयो चतुत्थमग्गञाणवज्झोति एके।
मच्छरियानि पठममग्गञाणवज्झानि एव।
विपल्लासेसु पन अनिच्चे निच्चं, अनत्तनि अत्ताति च सञ्ञाचित्तदिट्ठिविपल्लासा , दुक्खे सुखं, असुभे सुभन्ति दिट्ठिविपल्लासो चाति इमे पठममग्गञाणवज्झा, असुभे सुभन्ति सञ्ञाचित्तविपल्लासा ततियमग्गञाणवज्झा, दुक्खे सुखन्ति चतुत्थमग्गञाणवज्झा।
गन्थेसु सीलब्बतपरामासइदंसच्चाभिनिवेसकायगन्था पठममग्गञाणवज्झा, ब्यापादकायगन्थो ततियमग्गञाणवज्झो, अभिज्झाकायगन्थो चतुत्थमग्गञाणवज्झोव।
अगतियो पठममग्गञाणवज्झा।
आसवेसु दिट्ठासवो पठमञाणवज्झो, कामासवो ततियञाणवज्झो, इतरे द्वे चतुत्थञाणवज्झा। ओघयोगेसुपि एसेव नयो।
नीवरणेसु विचिकिच्छानीवरणं पठमञाणवज्झं, कामच्छन्दो ब्यापादो कुक्कुच्चन्ति तीणि ततियञाणवज्झानि, थिनमिद्धउद्धच्चानि चतुत्थञाणवज्झानि।
परामासो पठमञाणवज्झो।
उपादानेसु सब्बेसम्पि लोकियधम्मानं वत्थुकामवसेन ‘‘कामा’’ति आगतत्ता रूपारूपेसु रागोपि कामुपादाने पतति, तस्मा तञ्च कामुपादानं चतुत्थञाणवज्झं, सेसानि पठमञाणवज्झानि।
अनुसयेसु दिट्ठिविचिकिच्छानुसया पठमञाणवज्झा, कामरागपटिघानुसया ततियञाणवज्झा, मानभवरागाविज्जानुसया चतुत्थञाणवज्झा।
मलेसु दोसमलं ततियञाणवज्झं, इतरानि चतुत्थञाणवज्झानेव।
अकुसलकम्मपथेसु पाणातिपातो अदिन्नादानं मिच्छाचारो मुसावादो मिच्छादिट्ठीति इमे पठमञाणवज्झा, पिसुणवाचा फरुसवाचा ब्यापादोति ततियञाणवज्झा, सम्फप्पलापो अभिज्झा चतुत्थञाणवज्झाव।
अकुसलचित्तुप्पादेसु चत्तारो दिट्ठिगतचित्तुप्पादा, विचिकिच्छासम्पयुत्तो चाति पञ्च पठमञाणवज्झा, द्वे पटिघसम्पयुत्ता ततियञाणवज्झा, सेसा चतुत्थञाणवज्झाति।
यञ्च येन वज्झं, तं तेन पहातब्बं नाम। तेन वुत्तं ‘‘एतेसं संयोजनादीनं धम्मानं एतानि यथायोगं पहानकरानी’’ति।
१३७६.
एतेसु ञाणेसु च येन येन,
यो यो हि धम्मो समुपेति घातम्।
सो सो असेसेन च तेन तेन,
सन्दस्सितो साधु मया पनेवं॥
किलेसपहानक्कमकथायम्।
१३७७.
परिञ्ञादीनि किच्चानि, यानि वुत्तानि सत्थुना।
सच्चाभिसमये तानि, पवक्खामि इतो परं॥
१३७८.
एकेकस्स पनेतेसु,
ञाणस्सेकक्खणे सिया।
परिञ्ञा च पहानञ्च,
सच्छिकिरिया च भावना॥
१३७९.
परिञ्ञादीनि एतानि, किच्चानेकक्खणे पन।
यथासभावतो तानि, जानितब्बानि विञ्ञुना॥
१३८०.
पदीपो हि यथा लोके, अपुब्बाचरिमं इध।
चत्तारि पन किच्चानि, करोतेकक्खणे पन॥
१३८१.
आलोकञ्च विदंसेति, नासेति तिमिरम्पि च।
परियादियति तेलञ्च, वट्टिं झापेति एकतो॥
१३८२.
एवं तं मग्गञाणम्पि, अपुब्बाचरिमं पन।
चत्तारिपि च किच्चानि, करोतेकक्खणे पन॥
१३८३.
परिञ्ञाभिसमयेनेव, दुक्खं अभिसमेति सो।
पहानाभिसमयेनेव, तथा समुदयम्पि च॥
१३८४.
भावनाविधिनायेव, मग्गं अभिसमेति तम्।
आरम्मणक्रियायेव, निरोधं सच्छिकरोति सो॥
वुत्तम्पि चेतं ‘‘मग्गसमङ्गिस्स ञाणं दुक्खेपेतं ञाणं, दुक्खसमुदयेपेतं ञाणं, दुक्खनिरोधेपेतं ञाणं, दुक्खनिरोधगामिनिया पटिपदायपेतं ञाण’’न्ति। तत्थ यथा पदीपो वट्टिं झापेति, एवं मग्गञाणं दुक्खं परिजानाति। यथा अन्धकारं नासेति, एवं समुदयं पजहति। यथा आलोकं विदंसेति, एवं सहजातादिपच्चयताय सम्मासङ्कप्पादिमग्गं भावेति। यथा तेलं परियादियति, एवं किलेसपरियादानेन निरोधं सच्छिकरोतीति वेदितब्बम्।
१३८५.
उग्गच्छन्तो यथादिच्चो, अपुब्बाचरिमं पन।
चत्तारि पन किच्चानि, करोतेकक्खणे इध॥
१३८६.
ओभासेति च रूपानि, नासेति तिमिरम्पि च।
आलोकञ्च विदंसेति, सीतञ्च पटिहञ्ञति॥
१३८७.
यथा च महती नावा, अपुब्बाचरिमं पन।
चत्तारि पन किच्चानि, करोतेकक्खणे पन॥
१३८८.
जहती ओरिमं तीरं, सोतं छिन्दति सा पन।
तथा वहति भण्डञ्च, तीरमप्पेति पारिमं॥
१३८९.
नावायोरिमतीरस्स, यथा पजहनं पन।
तथेव मग्गञाणस्स, दुक्खस्स परिजाननं॥
१३९०.
यथा छिन्दति तं सोतं, तण्हं जहति तं तथा।
यथा वहति तं भण्डं, सहजातादिना पन॥
१३९१.
तथेव पच्चयत्तेन, मग्गं भावेति नाम सो।
यथा पारं पन एवं, निरोधारम्मणं भवे॥
१३९२.
लोकुत्तरेन निद्दिट्ठा, या लोकुत्तरभावना।
सा सङ्खेपनयेनेवं, मया साधु पकासिता॥
१३९३.
को हि नाम नरो लोके,
लोकुत्तरसुखावहम्।
भावनं पन पञ्ञाय,
न च भावेय्य पण्डितो॥
१३९४.
इमं विदित्वा हितभावनं वनं,
उपेति यो वे सुखसंहितं हितम्।
विधूय चित्तस्स अनुत्तमं तमं,
उपेति चाविग्गहकम्पदं पदं॥
इति अभिधम्मावतारे ञाणदस्सनविसुद्धिनिद्देसो नाम
तेवीसतिमो परिच्छेदो।