२२. बावीसतिमो परिच्छेदो

२२. बावीसतिमो परिच्छेदो

ञाणदस्सनविसुद्धिनिद्देसो

१३१९.
इतो परं तु भिक्खुस्स, होति गोत्रभुमानसम्।
आवज्जनियठानत्ता, मग्गचित्तस्स तं पन॥
१३२०.
न चप्पटिपदाञाण-दस्सनं वा तथेव च।
ञाणदस्सनसुद्धिं वा, भजते न कुदाचनं॥
१३२१.
उभिन्नमन्तरा एतं, अब्बोहारिकमेव तम्।
विपस्सनाय सोतस्मिं, पतितत्ता विपस्सना॥
१३२२.
पोथुज्जनिकगोत्तं वा, अभिभुय्य पवत्तितो।
गोत्तं वुच्चति निब्बानं, ततो भवति गोत्रभु॥
१३२३.
ञाणं चतूसु मग्गेसु, ञाणदस्सनसुद्धिकम्।
तत्थ तं पठमं मग्गं, सम्पादेतुं पनिच्छता॥
१३२४.
अञ्ञं किञ्चिपि कातब्बं, भिक्खुना तेन नत्थि तम्।
यञ्हि तेन च कातब्बं, सिया तं कतमेव तु॥
१३२५.
अनुलोमावसानञ्हि, सूरं तिक्खं विपस्सनम्।
उप्पादेन्तेन तं सब्बं, कतमेव च योगिना॥
१३२६.
तस्सानुलोमञाणस्स, अन्ते तु अनिमित्तकम्।
विसङ्खारं निरोधञ्च, निब्बानं अमतं पदं॥
१३२७.
गोचरं कुरुमानं तं, निब्बानारम्मणे पन।
पठमावज्जनञ्चेव, पठमाभोगतापि च॥
१३२८.
मग्गस्सानन्तरादीहि, पच्चयेहि पनच्छहि।
तस्स पच्चयभावञ्च, साधयन्तं ततो पन॥
१३२९.
विपस्सनाय मुद्धञ्हि, सिखापत्ताय ताय तम्।
उप्पज्जति अनावत्तं-रम्मणं तस्स गोत्रभु॥
१३३०.
एकेनावज्जनेनेव, एकिस्सायेव वीथिया।
नानारम्मणता चानु-लोमगोत्रभुचेतसं॥
१३३१.
ठत्वा आवज्जनट्ठाने, तमनावज्जनम्पि च।
मग्गस्स पन तं सञ्ञं, दत्वा विय निरुज्झति॥
१३३२.
मग्गोपि तेन तं दिन्नं, अमुञ्चित्वाव सञ्हितम्।
तं ञाणमनुबन्धन्तो, जायते तदनन्तरं॥
१३३३.
कदाचिपि अनिब्बिद्धपुब्बं मग्गो पनेस हि।
लोभं दोसञ्च मोहञ्च, विद्धंसन्तोव जायति॥
१३३४.
न केवलमयं मग्गो, दोसनासनमेव च।
करोति अथ खोपायद्वारानिपि पिधेति च॥
१३३५.
अनामतग्गसंसारवट्टदुक्खमहोदधिम्।
अपारमतिघोरञ्च, सोसेति च असेसतो॥
१३३६.
मिच्छामग्गं पनट्ठङ्गं, जायमानो च उज्झति।
सब्बवेरभयानेत्थ, निच्चं वूपसमेति च॥
१३३७.
बुद्धस्सोरसपुत्तत्तं, उपनेति नयं पन।
आनिसंसे अनेकेपि, पवत्तयति योगिनो॥
१३३८.
दायकेनानिसंसानं, अनेकेसमनेन च।
आदिमग्गेन संयुत्तं, ञाणन्ति ञाणदस्सनं॥
पठममग्गञाणम्।
१३३९.
तस्सेवानन्तरं तस्स, विपाका द्वेपि तीणि वा।
फलचित्तानि जायन्ते, न जायन्ते ततो परं॥
१३४०.
केचि एकञ्च द्वे तीणि, चत्तारीति वदन्ति तु।
न पनेतं गहेतब्बं, अजानित्वा वदन्ति ते॥
१३४१.
एकस्सासेवनं नत्थि, तस्मा द्वे अनुलोमका।
तेहि आसेवनं लद्धा, ततियं होति गोत्रभु॥
१३४२.
चतुत्थं मग्गचित्तं तु,
तस्मा तीणि फलानि हि।
अनुलोमा तयो होन्ति,
चतुत्थं होति गोत्रभु॥
१३४३.
पञ्चमं मग्गचित्तञ्च, फलानि द्वे ततो पन।
सत्तचित्तपरमाव, एकावज्जनवीथि हि॥
१३४४.
एत्तावता पनेसो हि, सोतापन्नोति वुच्चति।
फलस्स परियोसाने, भवङ्गोत्तरणं सिया॥
१३४५.
ततो भवङ्गं छिन्दित्वा, मग्गपेक्खनहेतुकम्।
उप्पज्जति मनोद्वारे, आवज्जनमनो पन॥
१३४६.
तस्मिं निरुद्धे मग्गस्स, पच्चवेक्खणसञ्ञिता।
जवनानि हि जायन्ते, सत्तेव पटिपाटिया॥
१३४७.
एसेव च नयो ञेय्यो, फलादीनम्पि पेक्खने।
पच्चवेक्खणञाणानि, भवन्तेकूनवीसति॥
१३४८.
मग्गो फलं पहीना च, किलेसा अवसिट्ठका।
निब्बानञ्चेति पञ्चेते, पच्चवेक्खणभूमियो॥
१३४९.
एवं सो पच्चवेक्खित्वा, सोतापन्नोपपत्तिया।
योगमारभते धीरो, दुतियाय च भूमिया॥
१३५०.
खन्धपञ्चकसङ्खातं, तं सङ्खारगतं पुन।
अनिच्चं दुक्खमनत्ताति, ञाणेन परिमज्जति॥
१३५१.
ततो विपस्सनावीथि-मोगाहति च तावदे।
तस्सेवं पटिपन्नस्स, हेट्ठा वुत्तनयेन तु॥
१३५२.
ततो सङ्खारुपेक्खाय, अवसाने तथेव च।
एकावज्जनवारस्मिं, गोत्रभुस्स अनन्तरं॥
१३५३.
ब्यापादकामरागानं, तनुभावं तु साधयम्।
सकदागामिमग्गोयं, जायते दुतियो पन॥
दुतियमग्गञाणम्।
१३५४.
इमस्सापि च ञाणस्स, हेट्ठा वुत्तनयेनिध।
फलचित्तानि ञेय्यानि, विञ्ञुना द्वेपि तीणि वा॥
१३५५.
एत्तावता पनेसो हि, सकदागामि नामयम्।
सकिदेव इमं लोकं, आगन्त्वान्तकरो भवे॥
१३५६.
हेट्ठा वुत्तनयेनेव, पञ्चधा पच्चवेक्खणम्।
एवं सो पच्चवेक्खित्वा, सकदागामिपत्तिया॥
१३५७.
योगमारभते धीरो, ततियाय च भूमिया।
ब्यापादकामरागानं, पहानाय च पण्डितो॥
१३५८.
खन्धपञ्चकसङ्खातं, तं सङ्खारगतं पन।
अनिच्चं दुक्खमनत्ताति, ञाणेन परिमज्जति॥
१३५९.
ततो विपस्सनावीथि-मोगाहति च तावदे।
तस्सेवं पटिपन्नस्स, हेट्ठा वुत्तनयेन तु॥
१३६०.
ततो सङ्खारुपेक्खाय, अवसाने तथेव च।
एकावज्जनवीथिम्हि, गोत्रभुस्स अनन्तरं॥
१३६१.
ब्यापादकामरागानं, मूलघातं तु साधयम्।
तस्सानागामिमग्गोयं, जायते ततियो पन॥
ततियमग्गञाणम्।
१३६२.
इमस्सापि च ञाणस्स, हेट्ठा वुत्तनयेनिध।
पवत्ति फलचित्तानं, वेदितब्बा विभाविना॥
१३६३.
एत्तावता पनेसोपि, होतिनागामि नामयम्।
तत्थेव परिनिब्बायी, अनावत्तिसभावतो॥
१३६४.
हेट्ठा वुत्तनयेनेव, पञ्चधा पच्चवेक्खणम्।
एवं सो पच्चवेक्खित्वा, अनागामिरियसावको॥
१३६५.
योगमारभते धीरो, चतुत्थाय च भूमिया।
पत्तियारूपरागादि-पहानाय च पण्डितो॥
१३६६.
तथेव सङ्खारगतं, अनिच्चादिवसेन सो।
परिवत्तति ञाणेन, तथेव परिमज्जति॥
१३६७.
ततो विपस्सनावीथि-मोगाहति च तावदे।
तस्सेवं पटिपन्नस्स, हेट्ठा वुत्तनयेन तु॥
१३६८.
ततो सङ्खारुपेक्खाय, अवसाने तथेव च।
एकावज्जनवारस्मिं, गोत्रभुस्स अनन्तरं॥
१३६९.
तस्सारहत्तमग्गोयं,
जायते तु ततो परम्।
रूपरागादिदोसानं,
विद्धंसाय करो पन॥
चतुत्थमग्गञाणम्।
१३७०.
इमस्सापि च ञाणस्स, हेट्ठा वुत्तनयेनिध।
पवत्ति फलचित्तानं, वेदितब्बा विभाविना॥
१३७१.
एत्तावता पनेसो हि,
अरहा नाम अट्ठमो।
अरियो पुग्गलो होति,
महाखीणासवो अयं॥
१३७२.
अनुप्पत्तसदत्थो च,
खीणसंयोजनो मुनि।
सदेवकस्स लोकस्स,
दक्खिणेय्यो अनुत्तरो॥
१३७३.
एत्तावता चतस्सोपि, ञाणदस्सनसुद्धियो।
हितत्थाय च भिक्खूनं, सङ्खेपेनेव दस्सिता॥
१३७४.
सद्धेन सम्मा पन भावनीया,
अरियाय पञ्ञाय च भावनाय।
विसुद्धिकामेन तपोधनेन,
भवक्खयं पत्थयता बुधेन॥
इति अभिधम्मावतारे ञाणदस्सनविसुद्धिनिद्देसो नाम
बावीसतिमो परिच्छेदो।