२१. एकवीसतिमो परिच्छेदो
पटिपदाञाणदस्सनविसुद्धिनिद्देसो
१२९८.
अट्ठञाणवसेनेव , सिखापक्का विपस्सना।
नवमं पटिपदाञाण-दस्सनन्ति पवुच्चति॥
१२९९.
अट्ठ ञाणानि नामेत्थ, वेदितब्बानि विञ्ञुना।
उपक्लेसविनिमुत्तं, ञाणं सुविसदं पन॥
१३००.
उदयब्बये च भङ्गे च, भये आदीनवे तथा।
निब्बिदापस्सनाञाणं, ञाणं मुच्चितुकम्यता॥
१३०१.
पटिसङ्खा च सङ्खारे, उपेक्खाञाणमट्ठमम्।
इमानि अट्ठ ञाणानि, नवमं सच्चानुलोमकं॥
१३०२.
सच्चानुलोमञाणन्ति , अनुलोमं पवुच्चति।
तं सम्पादेतुकामेन, योगावचरभिक्खुना॥
१३०३.
उदयब्बयञाणं तं, आदिं कत्वा पनट्ठसु।
एतेसु पन ञाणेसु, योगो करणियो पन॥
१३०४.
यथानुक्कमतो तस्स, तेसु ञाणेसु अट्ठसु।
अनिच्चादिवसेनेव, योगं कत्वा ठितस्स हि॥
१३०५.
अनिच्चं दुक्खमनत्ताति, सङ्खारे अनुपस्सतो।
अट्ठन्नं पन ञाणानं, वसेन पन योगिनो॥
१३०६.
विपस्सना सिखापत्ता, होति वुट्ठानगामिनी।
सच्चानुलोमञाणन्ति, अयमेव पवुच्चति॥
१३०७.
सङ्खारुपेक्खाञाणं तं, आसेवन्तस्स योगिनो।
इदानि तस्स मग्गो च, समुप्पज्जिस्सतीति हि॥
१३०८.
सङ्खारुपेक्खा सङ्खारे, अनिच्चा दुक्खाति वा तथा।
सम्मसित्वा भवङ्गं तु, पुन वोतरतेव सा॥
१३०९.
भवङ्गानन्तरं सङ्खारु-पेक्खागतनयेन तु।
अनिच्चादिवसेनेव, सङ्खारे पन गोचरं॥
१३१०.
कुरुमानं मनोद्वारे, जायतावज्जनं ततो।
भवङ्गावट्टनं कत्वा, जातस्सानन्तरं पन॥
१३११.
सङ्खारे गोचरं कत्वा, पठमं जवनमानसम्।
उप्पज्जतीति तं चित्तं, परिकम्मन्ति वुच्चति॥
१३१२.
तदनन्तरमेवञ्ञं, सङ्खारारम्मणं पुन।
दुतियं जवनं होति, उपचारन्ति तं मतं॥
१३१३.
तदनन्तरं तं होति, तथा सङ्खारगोचरम्।
ततियं जवनचित्तं, अनुलोमन्ति सञ्ञितं॥
१३१४.
पुरिमानं पनट्ठन्नं, ञाणानं अनुलोमतो।
बोधिपक्खियधम्मानं, उद्धञ्च अनुलोमतो॥
१३१५.
तेनेव तं हि सच्चानुलोमञाणं पवुच्चति।
इदं हि पन सच्चानु-लोमञाणं महेसिना॥
१३१६.
‘‘वुट्ठानगामिनीया हि, परियोसान’’न्ति भासितम्।
ञेय्यं सब्बपकारेन, परियोसानन्ति गोत्रभु॥
१३१७.
इतिनेकेहि नामेहि, कित्तिताया महेसिना।
वुट्ठानगामिनी सन्ता, परिसुद्धा विपस्सना॥
१३१८.
वुट्ठातुकामो संसारदुक्खपङ्का महब्भया।
करेय्य सततं तत्थ, योगं पण्डितजातिको॥
इति अभिधम्मावतारे पटिपदाञाणदस्सनविसुद्धिनिद्देसो नाम
एकवीसतिमो परिच्छेदो।