२०. वीसतिमो परिच्छेदो
मग्गामग्गञाणदस्सनविसुद्धिनिद्देसो
१२६३.
कलापसम्मसनेनेव ,
योगो करणियो सिया।
मग्गामग्गे तु ञाणं त-
मधिगन्तुं पनिच्छता॥
१२६४.
पच्चुप्पन्नस्स धम्मस्स, निब्बत्ति उदयो मतो।
वयो विपरिणामोति, तस्सेव समुदीरिता॥
१२६५.
अनुपस्सनापि ञाणन्ति, वरञाणेन देसितम्।
सो पनेवं पजानाति, योगावचरमाणवो॥
१२६६.
इमस्स नामरूपस्स, पुब्बे उप्पत्तितो पन।
निचयो रासि वा नत्थि, तथा उप्पज्जतोपि च॥
१२६७.
रासितो निचया वापि, नत्थि आगमनन्ति च।
तथा निरुज्झमानस्स, न दिसागमनन्ति च॥
१२६८.
निरुद्धस्सापि एकस्मिं, ठाने नत्थि चयोति च।
एत्थ वीणूपमा वुत्ता, एतस्सत्थस्स दीपने॥
१२६९.
उदब्बयमनक्कारमेवं सङ्खेपतो पन।
कत्वा तस्सेव ञाणस्स, विभङ्गस्स वसेन तु॥
१२७०.
‘‘अविज्जासमुदया रूपसमुदयो’’ति हि आदिना।
नयेनेकेकखन्धस्स, उदयब्बयदस्सने॥
१२७१.
दस दसाति कत्वान, वुत्ता पञ्ञासलक्खणा।
तेसं पन वसेनापि, धम्मे समनुपस्सति॥
१२७२.
एवं रूपुदयो होति, एवमस्स वयो इति।
उदेति एवं रूपम्पि, एवं रूपं तु वेति च॥
१२७३.
एवं पच्चयतोपेत्थ, खणतो उदयब्बयम्।
पस्सतो सब्बधम्मा च, पाकटा होन्ति तस्स ते॥
१२७४.
उदके दण्डराजीव, आरग्गेरिव सासपो।
विज्जुप्पादाव धम्मा ते, परित्तट्ठायिनो सियुं॥
१२७५.
कदलीसुपिनालातचक्कमायुपमा इमे।
असारा पन निस्सारा, हुत्वा खायन्ति योगिनो॥
१२७६.
एवमेत्तावता तेन, उदयब्बयदस्सनम्।
लक्खणानि च पञ्ञास, पटिविज्झ ठितं पन॥
१२७७.
ञाणं अधिगतं होति, तरुणं पठमं पन।
यस्स चाधिगमा योगी, होतारद्धविपस्सको॥
१२७८.
विपस्सनाय हेताय,
करुणायाथ योगिनो।
विपस्सकस्स जायन्ते,
उपक्लेसा दसेविमे॥
१२७९.
ओभासो पीति पस्सद्धि, ञाणं सद्धा सती सुखम्।
उपेक्खा वीरियं निकन्तीति, उपक्लेसा दसेविमे॥
१२८०.
सम्पत्तपटिवेधस्स, सोतापन्नादिनोपि च।
तथा विप्पटिपन्नस्स, उपक्लेसा न जायरे॥
१२८१.
सम्माव पटिपन्नस्स, युत्तयोगस्स भिक्खुनो।
सदा विपस्सकस्सेव, उप्पज्जन्ति किरस्सु ते॥
१२८२.
विपस्सनाय ओभासो, ओभासोति पवुच्चति।
तस्मिं पन समुप्पन्ने, योगावचरभिक्खु सो॥
१२८३.
मग्गप्पत्तो फलप्पत्तो, अहमस्मीति गण्हति।
अमग्गंयेव मग्गोति, तस्सेवं पन गण्हतो॥
१२८४.
एवं विपस्सनावीथि,
ओक्कन्ता नाम होति सा।
ओभासमेव सो भिक्खु,
अस्सादेन्तो निसीदति॥
१२८५.
पीति विप्पस्सनापीति, तस्स तस्मिं खणे पन।
तदा पञ्चविधा पीति, जायन्ते खुद्दिकादिका॥
१२८६.
विपस्सनाय पस्सद्धि, पस्सद्धीति पवुच्चति।
योगिनो कायचित्तानि, पस्सद्धानेव होन्ति हि॥
१२८७.
लहूनि च मुदूनेव, कम्मञ्ञानेव होन्ति हि।
पस्सद्धादीहि सो भिक्खु, अनुग्गहितमानसो॥
१२८८.
अमानुसिं रतिं नाम,
अनुभोति अनुत्तरम्।
यं सन्धाय च गाथायो,
भासिता हि महेसिना॥
१२८९.
‘‘सुञ्ञागारं पविट्ठस्स, सन्तचित्तस्स भिक्खुनो।
अमानुसी रति होति, सम्मा धम्मं विपस्सतो॥
१२९०.
‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयम्।
लभती पीतिपामोज्जं, अमतं तं विजानत’’न्ति॥
१२९१.
ञाणादयो उपक्लेसा, ञेय्या वुत्तनयेनिध।
एते दस उपक्लेसा, वज्जनीयाव योगिना॥
१२९२.
एत्थोभासादयो धम्मा,
उपक्लेसस्स वत्थुतो।
उपक्लेसाति निद्दिट्ठा,
उपक्लेसनिकन्ति तु॥
१२९३.
तं तमावज्जमानस्स, भावना परिहायति।
असत्ते सत्तसञ्ञी च, होति अप्पस्सुतो नरो॥
१२९४.
सब्बोभासादयो धम्मे, न मग्गोति विचारयम्।
मग्गो विपस्सनाञाणं, इच्चेवं पन पण्डितो॥
१२९५.
ववत्थपेति मग्गञ्च, अमग्गञ्चेव चेतसा।
तस्स चेवं अयं मग्गो, नायं मग्गोति योगिनो॥
१२९६.
मग्गामग्गञ्च विञ्ञाय, ठितञाणमिदं पन।
मग्गामग्गेसुञाणन्ति, भूरिञाणेन देसितं॥
१२९७.
मग्गामग्गञाणदस्सनेसु कोविदा,
सारासारवेदिनो समाहिताहिता।
मग्गामग्गञाणदस्सनन्ति तं इदं,
बुद्धा बुद्धसावका वदन्ति वादिनो॥
इति अभिधम्मावतारे मग्गामग्गञाणदस्सनविसुद्धिनिद्देसो
नाम वीसतिमो परिच्छेदो।