१४. चुद्दसमो परिच्छेदो
रूपावचरसमाधिभावनानिद्देसो
७८९.
भावनानयमहं हितानयं,
मानयञ्च सुगतं सुखानयम्।
ब्याकरोमि परमं इतो परं,
तं सुणाथ मधुरत्थवण्णनं॥
७९०.
उत्तरं तु मनुस्सानं, धम्मतो ञाणदस्सनम्।
पत्तुकामेन कातब्बं, आदितो सीलसोधनं॥
७९१.
सङ्कस्सरसमाचारे, दुस्सीले सीलवज्जिते।
नत्थि झानं कुतो मग्गो, तस्मा सीलं विसोधये॥
७९२.
सीलं चारित्तवारित्तवसेन दुविधं मतम्।
तं पनाच्छिद्दमक्खण्डमकम्मासमनिन्दितं॥
७९३.
कत्तब्बं अत्थकामेन, विवेकसुखमिच्छता।
सीलञ्च नाम भिक्खूनं, अलङ्कारो अनुत्तरो॥
७९४.
रतनं सरणं खेमं, ताणं लेणं परायणम्।
चिन्तामणि पणीतो च, सीलं यानमनुत्तरं॥
७९५.
सीतलं सलिलं सीलं, किलेसमलधोवनम्।
गुणानं मूलभूतञ्च, दोसानं बलघाति च॥
७९६.
तिदिवारोहणञ्चेतं, सोपानं परमुत्तमम्।
मग्गो खेमो च निब्बाननगरस्स पवेसने॥
७९७.
तस्मा सुपरिसुद्धं तं, सीलं दुविधलक्खणम्।
कत्तब्बं अत्थकामेन, पियसीलेन भिक्खुना॥
७९८.
कातब्बो पन सीलस्मिं, परिसुद्धे ठितेनिध।
पलिबोधस्सुपच्छेदो, पलिबोधा दसाहु च॥
७९९.
‘‘आवासो च कुलं लाभो,
गणो कम्मञ्च पञ्चमम्।
अद्धानं ञाति आबाधो,
गन्थो इद्धीति ते दसा’’ति॥
८००.
पलिबोधस्सुपच्छेदं, कत्वा दसविधस्सपि।
उपसङ्कमितब्बो सो, कम्मट्ठानस्स दायको॥
८०१.
पियो गरु भावनीयो, वत्ता च वचनक्खमो।
गम्भीरञ्च कथं कत्ता, नो चट्ठाने नियोजको॥
८०२.
एवमादिगुणोपेतमुपगन्त्वा हितेसिनम्।
कल्याणमित्तं कालेन, कम्मट्ठानस्स दायकं॥
८०३.
कम्मट्ठानं गहेतब्बं, वत्तं कत्वा पनस्स तु।
तेनापि चरितं ञत्वा, दातब्बं तस्स भिक्खुनो॥
८०४.
चरितं पनिदं रागदोसमोहवसेन च।
सद्धाबुद्धिवितक्कानं, वसेन छब्बिधं मतं॥
८०५.
वोमिस्सकनया तेसं, चतुसट्ठि भवन्ति ते।
तेहि अत्थो न चत्थीति, न मया इध दस्सिता॥
८०६.
असुभा च दसेवेत्थ, तथा कायगतासति।
एकादस इमे राग-चरितस्सानुकूलता॥
८०७.
चतस्सो अप्पमञ्ञायो, सवण्णकसिणा इमे।
अट्ठेव च सदा दोस-चरितस्सानुकूलता॥
८०८.
तं मोहचरितस्सेत्थ, वितक्कचरितस्स च।
अनुकूलन्ति निद्दिट्ठं, आनापानं पनेककं॥
८०९.
पुरिमानुस्सतिछक्कं, सद्धाचरितदेहिनो।
मरणूपसमायुत्ता, सतिमाहारनिस्सिता॥
८१०.
सञ्ञा धातुववत्थानं, बुद्धिप्पकतिजन्तुनो।
इमे पन च चत्तारो, अनुकूलाति दीपिता॥
८११.
चत्तारोपि च आरुप्पा, सेसानि कसिणानि च।
अनुकूला इमे सब्ब-चरितानन्ति वण्णिता॥
८१२.
इदं सब्बं पनेकन्त-विपच्चनीकभावतो।
अतिसप्पायतो वुत्त-मिति ञेय्यं विभाविना॥
८१३.
कम्मट्ठानानि सब्बानि, चत्तालीसाति निद्दिसे।
कसिणानि दस चेव, असुभानुस्सती दस॥
८१४.
चतस्सो अप्पमञ्ञायो, चत्तारो च अरूपिनो।
चतुधातुववत्थानं, सञ्ञा चाहारता इति॥
८१५.
कम्मट्ठानेसु एतेसु, उपचारवहा कति।
आनापानसतिं काय-गतं हित्वा पनट्ठपि॥
८१६.
सेसानुस्सतियो सञ्ञा, ववत्थानन्ति तेरस।
उपचारवहा वुत्ता, सेसा ते अप्पनावहा॥
८१७.
अप्पनायावहेस्वेत्थ, कसिणानि दसापि च।
आनापानसती चेव, चतुक्कज्झानिका इमे॥
८१८.
असुभानि दस चेत्थ, तथा कायगतासति।
एकादस इमे धम्मा, पठमज्झानिका सियुं॥
८१९.
आदिब्रह्मविहाराति , तिकज्झानवहा तयो।
चतुत्थापि च आरुप्पा, चतुत्थज्झानिका मता॥
८२०.
वसेनारम्मणङ्गानं, दुविधो समतिक्कमो।
गोचरातिक्कमारूपे, रूपे झानङ्गतिक्कमो॥
८२१.
दसेव कसिणानेत्थ, वड्ढेतब्बानि होन्ति हि।
न च वड्ढनिया सेसा, भवन्ति असुभादयो॥
८२२.
दसेव कसिणानेत्थ, असुभानि दसापि च।
आनापानसती चेव, तथा कायगतासति॥
८२३.
पटिभागनिमित्तानि , होन्ति आरम्मणानि हि।
सेसानेव पटिभाग-निमित्तारम्मणा सियुं॥
८२४.
असुभानि दसाहार-सञ्ञा कायगतासति।
देवेसु नप्पवत्तन्ति, द्वादसेतानि सब्बदा॥
८२५.
तानि द्वादस चेतानि, आनापानसतीपि च।
तेरसेव पनेतानि, ब्रह्मलोके न विज्जरे॥
८२६.
ठपेत्वा चतुरारूपे, नत्थि किञ्चि अरूपिसु।
मनुस्सलोके सब्बानि, पवत्तन्ति न संसयो॥
८२७.
चतुत्थं कसिणं हित्वा, कसिणा असुभानि च।
दिट्ठेनेव गहेतब्बा, इमे एकूनवीसति॥
८२८.
सतियम्पि च कायम्हि, दिट्ठेन तचपञ्चकम्।
सेसमेत्थ सुतेनेव, गहेतब्बन्ति दीपितं॥
८२९.
आनापानसती एत्थ, फुट्ठेन परिदीपिता।
वायोकसिणमेवेत्थ, दिट्ठफुट्ठेन गय्हति॥
८३०.
सुतेनेव गहेतब्बा, सेसा अट्ठारसापि च।
उपेक्खा अप्पमञ्ञा च, अरूपा चेव पञ्चिमे॥
८३१.
आदितोव गहेतब्बा, न होन्तीति पकासिता।
पञ्चतिंसावसेसानि, गहेतब्बानि आदितो॥
८३२.
कम्मट्ठानेसु हेतेसु, आकासकसिणं विना।
कसिणा नव होन्ते च, अरूपानं तु पच्चया॥
८३३.
दसापि कसिणा होन्ति, अभिञ्ञानं तु पच्चया।
तयो ब्रह्मविहारापि, चतुक्कस्स भवन्ति तु॥
८३४.
हेट्ठिमं हेट्ठिमारुप्पं, उपरूपरिमस्स हि।
तथा चतुत्थमारुप्पं, निरोधस्साति दीपितं॥
८३५.
सब्बानि च पनेतानि, चत्तालीसविधानि तु।
विपस्सनाभवसम्पत्ति-सुखानं पच्चया सियुं॥
८३६.
कम्मट्ठानं गहेत्वान, आचरियस्स सन्तिके।
वसन्तस्स कथेतब्बं, आगतस्सागतक्खणे॥
८३७.
उग्गहेत्वा पनञ्ञत्र, गन्तुकामस्स भिक्खुनो।
नातिसङ्खेपवित्थारं, कथेतब्बं तु तेनपि॥
८३८.
कम्मट्ठानं गहेत्वान, सम्मट्ठानं मनोभुनो।
अट्ठारसहि दोसेहि, निच्चं पन विवज्जिते॥
८३९.
अनुरूपे विहारस्मिं, विहातब्बं तु गामतो।
नातिदूरे नच्चासन्ने, सिवे पञ्चङ्गसंयुते॥
८४०.
खुद्दको पलिबोधोपि, छिन्दितब्बो पनत्थि चे।
दीघा केसा नखा लोमा, छिन्दितब्बा विभाविना॥
८४१.
चीवरं रजितब्बं तं, किलिट्ठं तु सचे सिया।
सचे पत्ते मलं होति, पचितब्बोव सुट्ठु सो॥
८४२.
अच्छिन्नपलिबोधेन , पच्छा तेन च भिक्खुना।
पविवित्ते पनोकासे, वसन्तेन यथासुखं॥
८४३.
वज्जेत्वा मत्तिकं नीलं, पीतं सेतञ्च लोहितम्।
सण्हायारुणवण्णाय, मत्तिकाय मनोरमं॥
८४४.
कत्तब्बं कसिणज्झानं, पत्तुकामेन धीमता।
सेनासने विवित्तस्मिं, बहिद्धा वापि तादिसे॥
८४५.
पटिच्छन्ने पनट्ठाने, पब्भारे वा गुहन्तरे।
संहारिमं वा कातब्बं, तं तत्रट्ठकमेव वा॥
८४६.
संहारिमं करोन्तेन, दण्डकेसु चतूस्वपि।
चम्मं वा कटसारं वा, दुस्सपत्तम्पि वा तथा॥
८४७.
बन्धित्वा तथा कातब्बं, मत्तिकाय पमाणतो।
भूमियं पत्थरित्वा च, ओलोकेतब्बमेव तं॥
८४८.
तत्रट्ठं भूमियं वट्टं, आकोटित्वान खाणुके।
वल्लीहि तं विनन्धित्वा, कातब्बं कण्णिकं समं॥
८४९.
वित्थारतो पमाणेन, विदत्थिचतुरङ्गुलम्।
वट्टं वत्तति तं कातुं, विवट्टं पन मिच्छता॥
८५०.
भेरीतलसमं साधु, कत्वा कसिणमण्डलम्।
सम्मज्जित्वान तं ठानं, न्हत्वा आगम्म पण्डितो॥
८५१.
हत्थपासपमाणस्मिं, तम्हा कसिणमण्डला।
पदेसे तु सुपञ्ञत्ते, आसनस्मिं सुअत्थते॥
८५२.
उच्चे तत्थ निसीदित्वा, विदत्थिचतुरङ्गुले।
उजुकायं पणिधाय, कत्वा परिमुखं सतिं॥
८५३.
कामेस्वादीनवं दिस्वा, नेक्खम्मं दट्ठु खेमतो।
परमं पीतिपामोज्जं, जनेत्वा रतनत्तये॥
८५४.
‘‘भागी अस्समहं अद्धा, इमाय पटिपत्तिया।
पविवेकसुखस्सा’’ति, कत्वा उस्साहमुत्तमं॥
८५५.
आकारेन समेनेव, उम्मीलित्वान लोचनम्।
निमित्तं गण्हता साधु, भावेतब्बं पुनप्पुनं॥
८५६.
न वण्णो पेक्खितब्बो सो, दट्ठब्बं न च लक्खणम्।
वण्णं पन अमुञ्चित्वा, उस्सदस्स वसेन हि॥
८५७.
चित्तं पण्णत्तिधम्मस्मिं, ठपेत्वेकग्गमानसो।
‘‘पथवी पथवि’’च्चेवं, वत्वा भावेय्य पण्डितो॥
८५८.
पथवी मेदनी भूमि, वसुधा च वसुन्धरा।
एवं पथविनामेसु, एकं वत्तुम्पि वट्टति॥
८५९.
उम्मीलित्वा निमीलित्वा, आवज्जेय्य पुनप्पुनम्।
यावुग्गहनिमित्तं तु, नुप्पज्जति च ताव सो॥
८६०.
एवं भावयतो तस्स, पुन एकग्गचेतसो।
यदा पन निमीलेत्वा, आवज्जन्तस्स योगिनो॥
८६१.
यथा उम्मीलितेकाले, तथापाथं तु याति चे।
तदुग्गहनिमित्तं त-मुप्पन्नन्ति पवुच्चति॥
८६२.
निमित्ते पन सञ्जाते, ततो पभुति योगिना।
निसीदितब्बं नो चेवं, तस्मिं ठाने विजानता॥
८६३.
अत्तनो वसनट्ठानं, पविसित्वान धीमता।
तेन तत्थ निसिन्नेन, भावेतब्बं यथासुखं॥
८६४.
पपञ्चपरिहारत्थं, पादानं पन धोवने।
तस्सेकतलिका द्वे च, इच्छितब्बा उपाहना॥
८६५.
समाधितरुणो तस्स, असप्पायेन केनचि।
सचे नस्सति तं ठानं, गन्त्वावादाय तं पन॥
८६६.
पीठे सुखनिसिन्नेन, भावेतब्बं पुनप्पुनम्।
समन्नाहरितब्बञ्च, करे तक्काहतम्पि च॥
८६७.
निमित्तं पन तं हित्वा, चित्तं धावति चे बहि।
निवारेत्वा निमित्तस्मिं, ठपेतब्बं तु मानसं॥
८६८.
यत्थ यत्थ निसीदित्वा, तमिच्छति तपोधनो।
तत्थ तत्थ दिवारत्तिं, तस्सुपट्ठाति चेतसो॥
८६९.
एवं तस्स करोन्तस्स, अनुपुब्बेन योगिनो।
विक्खम्भन्ति च सब्बानि, पञ्च नीवरणानिपि॥
८७०.
समाधियति चित्तम्पि, उपचारसमाधिना।
पटिभागनिमित्तम्पि, उप्पज्जति च योगिनो॥
८७१.
को पनायं विसेसो हि, इमस्स पुरिमस्स वा।
थविका नीहतादास-मण्डलं विय मज्जितं॥
८७२.
मेघतो विय निक्खन्तं, सम्पुण्णचन्दमण्डलम्।
पटिभागनिमित्तं तं, बलाका विय तोयदे॥
८७३.
तदुग्गहनिमित्तं तं, पदालेत्वाव निग्गतम्।
ततोधिकतरं सुद्धं, हुत्वापट्ठाति तस्स तं॥
८७४.
तनुसण्ठानवन्तञ्च, वण्णवन्तं न चेव तम्।
उपट्ठाकारमत्तं तं, पञ्ञजं भावनामयं॥
८७५.
पटिभागे समुप्पन्ने, निमित्ते भावनामये।
होन्ति विक्खम्भितानेव, पञ्च नीवरणानिपि॥
८७६.
किलेसा सन्निसिन्नाव, युत्तयोगस्स भिक्खुनो।
चित्तं समाहितंयेव, उपचारसमाधिना॥
८७७.
आकारेहि पन द्वीहि, समाधियति मानसम्।
उपचारक्खणे तस्स, पटिलाभे समाधिनो॥
८७८.
नीवारणप्पहानेन , उपचारक्खणे तथा।
अङ्गानं पातुभावेन, पटिलाभक्खणे पन॥
८७९.
द्विन्नं पन समाधीनं, किं नानाकरणं पन।
अङ्गानि थामजातानि, उपचारक्खणेन च॥
८८०.
अप्पनाय पनङ्गानि, थामजातानि जायरे।
तस्मा तं अप्पनाचित्तं, दिवसम्पि पवत्तति॥
८८१.
पल्लङ्केन च तेनेव, वड्ढेत्वा तं निमित्तकम्।
अप्पनं अधिगन्तुं सो, सक्कोति यदि सुन्दरं॥
८८२.
नो चे सक्कोति सो तेन,
तं निमित्तं तु योगिना।
चक्कवत्तिय गब्भोव,
रतनं विय दुल्लभं॥
८८३.
सततं अप्पमत्तेन, रक्खितब्बं सतीमता।
निमित्तं रक्खतो लद्धं, परिहानि न विज्जति॥
८८४.
आरक्खणे असन्तम्हि, लद्धं लद्धं विनस्सति।
रक्खितब्बं हि तस्मा तं, तत्रायं रक्खणाविधि॥
८८५.
आवासो गोचरो भस्सं, पुग्गलो भोजनं उतु।
इरियापथोति सत्तेते, असप्पाये विवज्जये॥
८८६.
सप्पाये सत्त सेवेय्य, एवञ्हि पटिपज्जतो।
न चिरेनेव कालेन, होति भिक्खुस्स अप्पना॥
८८७.
यस्सप्पना न होतेव, एवम्पि पटिपज्जतो।
अप्पनाय च कोसल्लं, सम्मा सम्पादये बुधो॥
८८८.
अप्पनाय हि कोसल्ल-मिदं दसविधं इध।
गन्थवित्थारभीतेन, मया विस्सज्जितन्ति च॥
८८९.
एवञ्हि सम्पादयतो, अप्पनाकोसल्लं पन।
पटिलद्धे निमित्तस्मिं, अप्पना सम्पवत्तति॥
८९०.
एवम्पि पटिपन्नस्स, सचे सा नप्पवत्तति।
तथापि न जहे योगं, वायमेथेव पण्डितो॥
८९१.
चित्तप्पवत्तिआकारं , तस्मा सल्लक्खयं बुधो।
समतं वीरियस्सेव, योजयेथ पुनप्पुनं॥
८९२.
ईसकम्पि लयं यन्तं, पग्गण्हेथेव मानसम्।
अच्चारद्धं निसेधेत्वा, सममेव पवत्तये॥
८९३.
लीनतुद्धतभावेहि, मोचयित्वान मानसम्।
पटिभागनिमित्ताभि-मुखं तं पटिपादये॥
८९४.
एवं निमित्ताभिमुखं, पटिपादयतो पन।
इदानेवप्पना तस्स, सा समिज्झिस्सतीति च॥
८९५.
भवङ्गं पन पच्छिज्ज, पथवीकसिणं तथा।
तदेवारम्मणं कत्वा, मनोद्वारम्हि योगिनो॥
८९६.
जायतेवज्जनं चित्तं, तत्रेवारम्मणे ततो।
जवनानि च जायन्ते, तस्स चत्तारि पञ्च वा॥
८९७.
अवसाने पनेकं तु, रूपावचरिकं भवे।
तक्कादयो पनञ्ञेहि, भवन्ति बलवत्तरा॥
८९८.
अप्पनाचेतसो तानि, परिकम्मोपचारतो।
वुच्चन्ति परिकम्मानि, उपचारानि चातिपि॥
८९९.
अप्पनायानुलोमत्ता , अनुलोमानि एव च।
यं तं सब्बन्तिमं एत्थ, गोत्रभूति पवुच्चति॥
९००.
गहितागहणेनेत्थ, परिकम्मप्पनादिकम्।
दुतियं उपचारं तं, ततियं अनुलोमकं॥
९०१.
चतुत्थं गोत्रभु दिट्ठं, पञ्चमं अप्पनामनो।
पठमं उपचारं वा, दुतियं अनुलोमकं॥
९०२.
ततियं गोत्रभु दिट्ठं, चतुत्थं अप्पनामनो।
चतुत्थं पञ्चमं वाति, अप्पेति न ततो परं॥
९०३.
छट्ठे वा सत्तमे वापि, अप्पना नेव जायति।
आसन्नत्ता भवङ्गस्स, जवनं पति तावदे॥
९०४.
पुरिमेहासेवनं लद्धा, छट्ठं वा सत्तमम्पि वा।
अप्पेतीति पनेत्थाह, गोदत्तो आभिधम्मिको॥
९०५.
धावन्तो हि यथा कोचि,
नरो छिन्नतटामुखो।
ठातुकामो परियन्ते,
ठातुं सक्कोति नेव सो॥
९०६.
एवमेव पनच्छट्ठे, सत्तमे वापि मानसो।
न सक्कोतीति अप्पेतुं, वेदितब्बं विभाविना॥
९०७.
एकचित्तक्खणायेव, होतायं अप्पना पन।
ततो भवङ्गपातोव, होतीति परिदीपितं॥
९०८.
ततो भवङ्गं छिन्दित्वा, पच्चवेक्खणहेतुकम्।
आवज्जनं ततो झान-पच्चवेक्खणमानसं॥
९०९.
कामच्छन्दो च ब्यापादो, थिनमिद्धञ्च उद्धतो।
कुक्कुच्चं विचिकिच्छा च, पहीना पञ्चिमे पन॥
९१०.
वितक्केन विचारेन, पीतिया च सुखेन च।
एकग्गताय संयुत्तं, झानं पञ्चङ्गिकं इदं॥
९११.
नानाविसयलुद्धस्स , कामच्छन्दवसा पन।
इतो चितो भमन्तस्स, वने मक्कटको विय॥
९१२.
एकस्मिं विसयेयेव, समाधानेव चेतसो।
‘‘समाधि कामच्छन्दस्स, पटिपक्खो’’ति वुच्चति॥
९१३.
पामोज्जभावतो चेव, सीतलत्ता सभावतो।
‘‘ब्यापादस्स ततो पीति, पटिपक्खा’’ति भासिता॥
९१४.
सविप्फारिकभावेन, नेक्खम्मादिपवत्तितो।
‘‘वितक्को थिनमिद्धस्स, पटिपक्खो’’ति वण्णितो॥
९१५.
अवूपसन्तभावस्स, सयञ्चेवातिसन्ततो।
‘‘सुखं उद्धच्चकुक्कुच्च-द्वयस्स पटिपक्खकं’’॥
९१६.
मतिया अनुरूपत्ता, ‘‘अनुमज्जनलक्खणो।
विचारो विचिकिच्छाय, पटिपक्खो’’ति दीपितो॥
९१७.
पञ्चङ्गविप्पयुत्तं तं, झानं पञ्चङ्गसंयुतम्।
सिवं तिविधकल्याणं, दसलक्खणसंयुतं॥
९१८.
एवञ्चाधिगतं होति, पठमं तेन योगिना।
सुचिरट्ठितिकामेन, तस्स झानस्स सब्बसो॥
९१९.
तं समापज्जितब्बं तु, विसोधेत्वान पापके।
तं समापज्जतो तस्स, सुचिरट्ठितिकं भवे॥
९२०.
चित्तभावनवेपुल्लं, पत्थयन्तेन भिक्खुना।
पटिभागनिमित्तं तं, वड्ढेतब्बं यथाक्कमं॥
९२१.
वड्ढनाभूमियो द्वे च, उपचारञ्च अप्पना।
उपचारम्पि वा पत्वा, वड्ढेतुं तञ्च वत्तति॥
९२२.
अप्पनं पन पत्वा वा, तत्रायं वड्ढनक्कमो।
कसितब्बं यथाठानं, परिच्छिन्दति कस्सको॥
९२३.
योगिना एवमेवम्पि, अङ्गुलद्वङ्गुलादिना।
परिच्छिज्ज परिच्छिज्ज, वड्ढेतब्बं यथिच्छकं॥
९२४.
पत्तेपि पठमे झाने, आकारेहिपि पञ्चहि।
सुचिण्णवसिना तेन, भवितब्बं तपस्सिना॥
९२५.
आवज्जनं समापत्ति, अधिट्ठानेसु तीसु च।
वुट्ठानपच्चवेक्खासु, वसिता पञ्च भासिता॥
९२६.
आवज्जित्वा अधिट्ठित्वा, समापज्ज पुनप्पुनम्।
वुट्ठित्वा पच्चवेक्खित्वा, वसिता पञ्च साधये॥
९२७.
पठमे अवसिपत्ते, दुतियं यो पनिच्छति।
उभतो भट्ठोभवे योगी, पठमा दुतियापि च॥
९२८.
कामस्सहगता सञ्ञा, मनक्कारा चरन्ति चे।
पमादयोगिनो झानं, होति तं हानभागियं॥
९२९.
सति सन्तिट्ठते तस्मिं, सन्ता तदनुधम्मता।
मन्दस्स योगिनो झानं, होति तं ठितिभागियं॥
९३०.
अतक्कसहिता सञ्ञा, मनक्कारा चरन्ति चे।
अप्पमत्तस्स तं झानं, विसेसभागियं सिया॥
९३१.
निब्बिदासंयुता सञ्ञा, मनक्कारा चरन्ति चे।
निब्बेधभागियं झानं, होतीति परिदीपितं॥
९३२.
तस्मा पञ्चसु एतेसु, सुचिण्णवसिना पन।
पठमा पगुणतो झाना, वुट्ठाय विधिना ततो॥
९३३.
यस्मा अयं समापत्ति, आसन्नाकुसलारिका।
थूलत्ता तक्कचारानं, ततोयं अङ्गदुब्बला॥
९३४.
इति आदीनवं दिस्वा, पठमे पन योगिना।
दुतियं सन्ततो झानं, चिन्तयित्वान धीमता॥
९३५.
निकन्तिं परियादाय, झानस्मिं पठमे पुन।
दुतियाधिगमत्थाय, कातब्बो भावनक्कमो॥
९३६.
अथस्स पठमज्झाना, वुट्ठाय विधिना यदा।
सतस्स सम्पजानस्स, झानङ्गं पच्चवेक्खतो॥
९३७.
थूलतो तक्कचारा हि, उपतिट्ठन्ति योगिनो।
सेसमङ्गत्तयं तस्स, सन्तमेवोपतिट्ठति॥
९३८.
थूलङ्गानं पहानाय, तदा तस्स च योगिनो।
सन्तङ्गपटिलाभाय, निमित्तं तु तदेव च॥
९३९.
‘‘पथवी पथवि’’च्चेवं, करोतो मनसा पुन।
इदानि दुतियज्झान-मुप्पज्जिस्सति तं इति॥
९४०.
भवङ्गं पन पच्छिज्ज, पथवीकसिणं पन।
तदेवारम्मणं कत्वा, मनोद्वारम्हि योगिनो॥
९४१.
जायतावज्जनं चित्तं, तस्मिं आरम्मणे ततो।
जवनानि हि जायन्ते, तस्स चत्तारि पञ्च वा॥
९४२.
अवसाने पनेकम्पि, तेसं जवनचेतसम्।
रूपावचरिकं होति, दुतियज्झानमानसं॥
९४३.
सम्पसादनमज्झत्तं, पीतिया च सुखेन च।
एकग्गताय संयुत्तं, झानं होति तिवङ्गिकं॥
९४४.
हेट्ठा वुत्तनयेनेव, सेसं समुपलक्खये।
एवं दुवङ्गहीनं तु, तीहि अङ्गेहि संयुतं॥
९४५.
झानं तिविधकल्याणं, दसलक्खणसंयुतम्।
दुतियाधिगतं होति, भिक्खुना भावनामयं॥
९४६.
दुतियाधिगते झाने, आकारेहि च पञ्चहि।
सुचिण्णवसिना हुत्वा, दुतियेपि सतीमता॥
९४७.
तस्मा पगुणतो झाना, वुट्ठाय दुतिया पुन।
आसन्नतक्कचारारि, समापत्ति अयं इति॥
९४८.
पीतिया पियतो तस्स, चेतसो उप्पिलापनम्।
पीतिया पन थूलत्ता, ततोयं अङ्गदुब्बला॥
९४९.
तत्थ आदीनवं दिस्वा, ततिये सन्ततो पन।
निकन्तिं परियादाय, झानस्मिं दुतिये पुन॥
९५०.
ततियाधिगमत्थाय, कातब्बो भावनक्कमो।
अथस्स दुतियज्झाना, वुट्ठाय च यदा पन॥
९५१.
सतस्स सम्पजानस्स, झानङ्गं पच्चवेक्खतो।
थूलतो पीतुपट्ठाति, सुखादि सन्ततो पन॥
९५२.
थूलङ्गानं पहानाय, तदा तस्स च योगिनो।
सन्तङ्गपटिलाभाय, निमित्तं तु तदेव च॥
९५३.
‘‘पथवी पथवि’’च्चेवं, करोतो मनसा पुन।
इदानि ततियं झान-मुप्पज्जिस्सति तं इति॥
९५४.
भवङ्गं मनुपच्छिज्ज, पथवीकसिणं पन।
तदेवारम्मणं कत्वा, मनोद्वारम्हि योगिनो॥
९५५.
जायतावज्जनं चित्तं, तस्मिं आरम्मणे ततो।
जवनानि च जायन्ते, तस्स चत्तारि पञ्च वा॥
९५६.
अवसाने पनेकं तु, तेसं जवनचेतसम्।
रूपावचरिकं होति, ततियज्झानमानसं॥
९५७.
सतिया सम्पजञ्ञेन, सम्पन्नं तु सुखेन च।
एकग्गताय संयुत्तं, दुवङ्गं ततियं मतं॥
९५८.
हेट्ठा वुत्तनयेनेव, सेसं समुपलक्खये।
एवमेकङ्गहीनं तु, द्वीहि अङ्गेहि संयुतं॥
९५९.
झानं तिविधकल्याणं, दसलक्खणसंयुतम्।
ततियाधिगतं होति, भिक्खुना भावनामयं॥
९६०.
ततियाधिगते झाने, आकारेहि च पञ्चहि।
सुचिण्णवसिना हुत्वा, तस्मिं पन सतीमता॥
९६१.
तस्मा पगुणतो झाना, वुट्ठाय ततिया पुन।
आसन्नपीतिदोसा हि, समापत्ति अयन्ति च॥
९६२.
यदेवचेत्थ आभोगो, सुखमिच्चेव चेतसो।
एवं सुखस्स थूलत्ता, होतायं अङ्गदुब्बला॥
९६३.
इति आदीनवं दिस्वा, झानस्मिं ततिये पुन।
चतुत्थं सन्ततो दिस्वा, चेतसा पन योगिना॥
९६४.
निकन्तिं परियादाय, झानस्मिं ततिये पुन।
चतुत्थाधिगमत्थाय, कातब्बो भावनक्कमो॥
९६५.
अथस्स ततियज्झाना, वुट्ठाय हि यदा पन।
सतस्स सम्पजानस्स, झानङ्गं पच्चवेक्खतो॥
९६६.
थूलतो तस्सुपट्ठाति, सुखं तं मानसं ततो।
उपेक्खा सन्ततो तस्स, चित्तस्सेकग्गतापि च॥
९६७.
थूलङ्गस्स पहानाय, सन्तङ्गस्सूपलद्धिया।
तदेव च निमित्तञ्हि, ‘‘पथवी पथवी’’ति च॥
९६८.
करोतो मनसा एव, पुनप्पुनञ्च योगिनो।
चतुत्थं पनिदं झानं, उप्पज्जिस्सति तं इति॥
९६९.
भवङ्गं पनुपच्छिज्ज, पथवीकसिणं तथा।
तदेवारम्मणं कत्वा, मनोद्वारम्हि योगिनो॥
९७०.
जायतावज्जनं चित्तं, तस्मिं आरम्मणे ततो।
जवनानि च जायन्ते, तस्स चत्तारि पञ्च वा॥
९७१.
अवसाने पनेकं तु, तेसं जवनचेतसम्।
रूपावचरिकं होति, चतुत्थज्झानमानसं॥
९७२.
एकङ्गविप्पहीनं तु, द्वीहि अङ्गेहि योगतो।
चतुत्थं पनिदं झानं, दुवङ्गन्ति पवुच्चति॥
९७३.
एवं तिविधकल्याणं, दसलक्खणसंयुतम्।
चतुत्थाधिगतं होति, भिक्खुना भावनामयं॥
९७४.
यस्मा सुखमुपेक्खाय, न होतासेवनं पन।
उपेक्खासहगतानेव, जवनानि जवन्ति च॥
९७५.
उपेक्खासहगतं तस्मा, चतुत्थं समुदीरितम्।
अयमेत्थ विसेसो हि, सेसं वुत्तनयं पन॥
९७६.
यं चतुक्कनये झानं, दुतियं तं द्विधा पन।
कत्वान पञ्चकनये, दुतियं ततियं कतं॥
९७७.
ततियं तं चतुत्थञ्च, चतुत्थं पञ्चमं इध।
पठमं पठमंयेव, अयमेत्थ विसेसता॥
९७८.
एवमेत्तावता वुत्ता, नातिसङ्खेपतो मया।
नातिवित्थारतो चायं, रूपावचरभावना॥
९७९.
सुमधुरवरतरवचनो, कं नु जनं नेव रञ्जयति।
अतिनिसितविसदबुद्धि-पसादजन वेदनीयोयं॥
इति अभिधम्मावतारे रूपावचरसमाधिभावनानिद्देसो
नाम चुद्दसमो परिच्छेदो।