०९. नवमो परिच्छेदो

९. नवमो परिच्छेदो

दसानुस्सतिविभागो

११००.
सद्धापब्बजितो योगी, भावेन्तोनुस्सतिं पन।
दसानुस्सतिभेदेसु, भावेय्यञ्ञतरं कथं॥
११०१.
अरहं सुगतो लोके, भगवा लोकपारगू।
विज्जाचरणसम्पन्नो, विमुत्तिपरिनायको॥
११०२.
जेट्ठो सम्माभिसम्बुद्धो, सेट्ठो पुरिससारथी।
सत्था देवमनुस्सानं, बुद्धो अप्पटिपुग्गलो॥
११०३.
सब्बलोकहितो बन्धु, समत्तरतनालयो।
सत्तानमनुकम्पाय, जातो नाथो सिवंकरो॥
११०४.
चक्खुमा तित्थकुसलो, धम्मस्सामी तथागतो।
मच्चुधेय्यविमोक्खाय, पटिपादयि पाणिनो॥
११०५.
सत्थवाहो महायोग्गो, मग्गामग्गयुधन्धरो।
सिरिसत्थमधिग्गय्ह, विचरित्थ महापथं,
११०६.
अनोमो असमो धीरो,
लोकहीतपरक्कमो।
सब्बाकारवरोपेतो ,
अच्छेरब्भुतपुग्गलो॥
११०७.
अत्थभूतो धम्मभूतो,
ब्रह्मभूतो महायसो।
ञाणालोकपरिच्छिन्न-
ञेय्यासेसपरिग्गहो॥
११०८.
आनुभाववसिप्पत्तो, आसभण्डाननिच्चलो।
महन्तमरियादोयमनन्तगतिगोचरो॥
११०९.
सब्बा भिञ्ञाबलप्पत्तो, वेसारज्जविसारदो।
सब्बसम्पत्तिनिट्ठानो, गुणपारमिपूरको॥
१११०.
अप्पमेय्यो महानागो, महावीरो महामुनि।
महेसी महिताचारो, महामहो महिद्धिको॥
११११.
सब्बत्थसिद्धिसञ्चारो, महेसीगणपूजितो।
राजाधिराजमहितो, देवब्रह्माभिवन्दितो॥
१११२.
अभिभूय तयो लोके, आदिच्चोव नभन्तरे।
विरोचति महातेजो, अन्धकारे पभङ्करो॥
१११३.
ब्यामप्पभापरिक्खित्तो, केतुमालाहलङ्कतो।
द्वत्तिंसलक्खणासीतिअनुब्यञ्जनसोभितो॥
१११४.
छब्बण्णरंसिललितो, रतनग्घियसन्निभो।
समिद्धिरूपसोभग्गो, दस्सनेय्यंव पिण्डितं॥
१११५.
फुल्लं पदुमसण्डंव, कप्परुक्खोवलङ्कतो।
नभंव तारकाकिण्णं, उत्तमो पटिदिस्सति॥
१११६.
सत्थुकप्पमहावीरपुत्तेहि परिवारितो।
सब्बलोकमहिद्धाय, धम्मराजा सयंवसी॥
१११७.
निद्धोतमलचन्दोव , नक्खत्तपरिवारितो।
खत्तसङ्घपरिब्युळ्हो, चक्कवत्तीव सोभति॥
१११८.
इच्चानन्तगुणाकिण्णमसेसमलनिस्सटम्।
सब्बसम्पत्तिदातारं, विपत्तिविनिबन्धकं॥
१११९.
दयापरमहोरत्तं, भगवन्तमनुस्सरम्।
भावेति पञ्ञवा योगी, बुद्धानुस्सतिभावनं॥
११२०.
स्वाखातो तेन सद्धम्मो, सम्बुद्धेन सतीमता।
पच्चत्तपटिवेधेन, पस्सितब्बो यथारहं॥
११२१.
तण्हादलिद्दनासाय, मनोरथसमिद्धिया।
कालन्तरमनागम्म, पच्चक्खफलदायको॥
११२२.
उपनिस्सयवन्तानं, ‘‘एहि पस्सा’’ति दस्सियो।
पच्चत्तमेव विञ्ञूहि, वेदितब्बो सभावतो॥
११२३.
सब्बासवसमुग्घाती , सुद्धो सोवत्थिको सिवो।
पिहितापायकुम्मग्गो, मग्गो निब्बानपत्तिया॥
११२४.
क्लेससंकटदुग्गम्हा, दुक्खक्खन्धमहब्भया।
खेमन्तभूमिं निय्याति, अच्चन्तमनुपद्दवं॥
११२५.
पुञ्ञतित्थमिदं नाम, मङ्गलञ्च सिवङ्करम्।
हितोदयसुखाधान-ममताहारमुत्तमं॥
११२६.
अविज्जापटलुद्धारविज्जानेत्तोसधं वरम्।
पञ्ञाधारमिदं सत्थं, क्लेसगण्डप्पभेदकं॥
११२७.
चतुरोघनिमुग्गानं, सेतुबन्धो समुग्गतो।
भवचारकरुद्धानं, महाद्वारो अपारुतो॥
११२८.
सोकोपायासविद्धानं, परिदेवसमङ्गिनम्।
सल्लनीहरणोपायो, अच्चन्तसुखमीरितो॥
११२९.
ब्यसनोपद्दवापेतो , संक्लेसमलनिस्सटो।
उजुसम्मत्तनियतो, पटिपत्तिविसुद्धिया॥
११३०.
सुद्धसीलपरिक्खारो, समाधिमयपञ्जरो।
सम्मासङ्कप्पचक्कङ्गो, सम्मावायामवाहनो॥
११३१.
सतिसारथिसंयुत्तो, सम्मादिट्ठिपुरेजवो।
एस धम्मरथो याति, योगक्खेमस्स पत्तिया॥
११३२.
विपत्तिपटिबाहाय, सब्बसम्पत्तिसिद्धिया।
सब्बखन्धविमोक्खाय, धम्मं देसेसि चक्खुमा॥
११३३.
हितेसी सब्बपाणीनं, दयापन्नो महामुनि।
धम्मालोकं पकासेसि, चक्खुमन्तानमुत्तमो॥
११३४.
यं धम्मं सम्मदञ्ञाय, खेममग्गप्पतिट्ठिता।
पापकापगता धीरा, पस्सद्धिदरथासया॥
११३५.
भवयोगा विनिमुत्ता, पहीनभयभेरवा।
अच्चन्तसुखमेधेन्ति, सोत्थिपत्ता महेसयो॥
११३६.
तमेवमुत्तमं धम्मं, चिन्तेन्तो पन पण्डितो।
भावेतीति पकासेन्ति, धम्मानुस्सतिभावनं॥
११३७.
चत्तारो च पटिपन्ना, चत्तारो च फले ठिता।
एस सङ्घो उजुभूतो, पञ्ञासीलसमाहितो॥
११३८.
पलापापगतो सुद्धो, पटिपत्तिपतिट्ठितो।
परिग्गहितसद्धम्मो, समिद्धिगुणसोभितो॥
११३९.
पहीनापायगमनो, पापक्लेसविनिस्सटो।
परिपन्थसमुच्छेदी, भवचारकभेदको॥
११४०.
उत्तमदमथप्पत्तो, सुविनीतो महेसिना।
विज्जाविमुत्तिवोदातो, आजानीयपथे ठितो॥
११४१.
सुगतोरसि सम्भूतो, सुचिधम्मसिरिन्धरो।
पटिपादितसम्पत्तो, धम्मसासनसेवितो॥
११४२.
भयभेरवनिस्सङ्गो, जिनतेजानुपालितो।
मोनेय्यपथसञ्चारो, सुगतोवादभाजनो॥
११४३.
अप्पमादपरित्ताणो, सीलालङ्कारभूसितो।
चेतोसमाधिसन्नद्धो, पञ्ञायुधसमुज्जलो॥
११४४.
उजुमग्गमधिट्ठाय, मारकायप्पदालनो।
अपराजितसङ्गामो, ललितोदातविक्कमो॥
११४५.
मच्चुधेय्यमतिक्कन्तो, बोधिधम्मप्पतिट्ठितो।
छळाभिञ्ञाबलप्पत्तो, समाराधितसासनो॥
११४६.
अनुबोधिमनुप्पत्तो, पभिन्नपटिसम्भिदो।
सामञ्ञपारमिप्पत्तो, तोसेति जिनमानसं॥
११४७.
नेकाकारवरूपेतो, नानासम्पत्तिफुल्लितो।
विपत्तिपथनित्तिण्णो, अभिबुद्धिपरायणो॥
११४८.
आहुनेय्यो पाहुनेय्यो,
दक्खिणेय्यो सुदुल्लभो।
सदेवकस्स लोकस्स,
पुञ्ञक्खेत्तमनुत्तरं॥
११४९.
यत्थ सुद्धिम्हि निद्दोसे, सद्धाबीजं पतिट्ठितम्।
अच्चन्तं परिपाचेति, सम्पत्तिफलमुत्तमं॥
११५०.
यं फलं परिभुञ्जन्ता, विमुत्तिरससेवनम्।
अच्चन्तसुखिता धीरा, भवन्ति अजरामरा॥
११५१.
तं फलं पत्थयन्तेन, सङ्घानुस्सतिभावना।
भावेतब्बा पनिच्चेवमिति भासन्ति पण्डिता॥
११५२.
पञ्चसीलं दससीलं, पातिमोक्खमुपोसथम्।
चातुपारिसुद्धिसीलं, धुतङ्गपरिवारितं॥
११५३.
एवमेतेसु यं किञ्चि, समादाय रहोगतो।
तमानिसंसं गुणतो, फलतो च विचिन्तये॥
११५४.
आदि चेतं पतिट्ठा च, मुखं पमुखमुत्तमम्।
मूलं कुसलधम्मानं, पभवं पटिपत्तिया॥
११५५.
सासनोतरणद्वारं, तित्थं सद्धम्मवापिया।
पारिसुद्धिपदट्ठानं, मग्गो खेमन्तपापको॥
११५६.
साधु सिक्खासमादानं, बाहुसच्चविभूसनम्।
अरियाचारचारित्त-मवण्णमलवज्जनं॥
११५७.
कुलपुत्तअलङ्कारो, पापजल्लपवाहनम्।
अनपायि सुगन्धञ्च, महापुरिससेवितं॥
११५८.
पच्छानुतापहरणं, पीतिपामोज्जवड्ढनम्।
नेक्खम्मभावनोपेतं, पब्बज्जावेससोभनं॥
११५९.
सोपानं सग्गलोकस्स, दळ्हापायविधानकम्।
अनुपद्दवसम्पत्ति, समत्थगुणसूदनी॥
११६०.
क्लेसपञ्जरविच्छेदि , विपत्तिपथवारणम्।
सोत्थिकम्मसमुट्ठानं, असाधारणमङ्गलं॥
११६१.
‘‘सुलद्धा वत मे लद्धा, सद्धा सुगतसासने।
सीलं मे यस्स कल्याणं, परिसुद्धमखण्डितं॥
११६२.
‘‘दुल्लभो वत मे लद्धो,
महालाभो अनप्पको।
योहमक्खलिताचारो,
उपघातविवज्जितो॥
११६३.
‘‘धम्मङ्कुरितसन्तानो , मूलजातोस्मि सासने।
उजुमग्गं समारुळ्हो, पिहिता सभया दिसा॥
११६४.
‘‘अवञ्चा वत मे जाति, आरद्धा खणसम्पदा।
पतिट्ठितोम्हि सद्धम्मे, सफलं मम जीवितं’’॥
११६५.
इत्थं नानप्पकारेन, चिन्तेन्तो गुणमत्तनो।
सीलक्खन्धस्स भावेति, सीलानुस्सतिभावनं॥
११६६.
सद्धाय सीलवन्तेसु, दत्वा दानं यथारहम्।
निद्धोतमलमच्छेरो, विवित्तो तमनुस्सरे॥
११६७.
दानं निधानमनुगं, असाधारणमुत्तमम्।
अविनाससुखाधानं, अच्चन्तं सब्बकामदं॥
११६८.
कोपदाहोपसमनं, मच्छेरमलसोधनम्।
पमादनिद्दावुट्ठानं, लोभपासविमोचनं॥
११६९.
चेतोविकारदमनं, मिच्छामग्गनिवारणम्।
वित्तिलाभसुखस्सादो, विभवोदयमङ्गलं॥
११७०.
सद्धादिगुणवोदानं, अज्झासयविकासनम्।
सताचारपरिक्खारो, तनुचेतोविभूसनं॥
११७१.
अप्पमञ्ञापदट्ठानं, अप्पमेय्येन वण्णितम्।
महापुरिसचारित्तं, सपदानं महेसिना॥
११७२.
धम्माधिगतभोगानं , सारादानमनुत्तरम्।
महत्ताधिगमूपायं, लोकसन्ततिकारणं॥
११७३.
अत्थकारी च सम्माहं, परिच्चागसमायुतो।
अत्तनो च परेसञ्च, हिताय पटिपन्नका॥
११७४.
उजुमद्दवचित्तोस्मि, कालुस्सियविनिस्सटो।
पापसंक्लेसविमुखो, पाणभूतानुकम्पको॥
११७५.
सीलवन्तपतिट्ठोस्मि , कपणानं परायणो।
बुद्धसासनुपट्ठाको, ञातिमित्तोपजीविको॥
११७६.
दानवोस्सग्गसम्मुखो,
संविभागरतो सुखी।
कप्परुक्खोव फलितो,
जातो लोकाभिवड्ढिया॥
११७७.
पिहितापायमग्गोस्मि, मग्गद्वारमपारुतम्।
सम्पत्ता सब्बसम्पत्ति, दलिद्दस्स मनापिकं॥
११७८.
‘‘संसारद्धानपाथेय्यं, सब्बदुक्खविनोदनम्।
सुबन्धं मम सब्बत्थ, गहितो च कटग्गहो’’॥
११७९.
एवं दानगुणं नानप्पकारेन विचिन्तयम्।
भावेति दायकोयोगी, चागानुस्सतिभावनं॥
११८०.
सद्धं सीलं सुतं चागं, पञ्ञं पण्डितजातिको।
सम्पादयित्वा सद्धम्मे, देवतायो अनुस्सरे॥
११८१.
चातुमहाराजिका च, तावतिंसा च यामका।
तुसिता चेव निम्मानरतिनो वसवत्तिनो॥
११८२.
तदुत्तरिञ्च ये देवा, दिब्बकायमधिट्ठिता।
तेपि सद्धादिधम्मेसु, चिरकालं पतिट्ठिता॥
११८३.
सुसमाहितसङ्कप्पा, दानसीलधुरन्धरा।
धम्ममग्गमधिट्ठाय, हिरोत्तप्पपुरक्खता॥
११८४.
तं लोकमुपपन्नासे, सस्सिरीकं परायणम्।
इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो॥
११८५.
दिब्बसम्पत्तिसम्पत्ता, नानाभोगसमप्पिता।
पालेन्तो दीघमद्धानं, अनुभोन्ति महासुखं॥
११८६.
ते सब्बेपि च मय्हम्पि, विज्जन्ति अनुपायिनो।
सद्धादिकुसला धम्मा, देवधम्माति विस्सुता॥
११८७.
सद्धम्मगुणसम्पत्ति-दाता मङ्गलनायिका।
दुल्लभापि च मे लद्धा, सद्धा सुगतसासने॥
११८८.
वज्जोपवादरहितो, पापकम्मपरम्मुखो।
परिसुद्धसमाचारो, पसन्नामलचेतनो॥
११८९.
निच्चमोहितसोतोस्मि,
तथागतसुभासिते।
सुतभाजनभूतो च,
सतिमा सुसमाहितो॥
११९०.
मच्छेरमलनित्तिण्णो, लोभक्खन्धविमुच्चितो।
ओपानभूतो लोकस्मिं, विस्सट्ठसुखयाचनो॥
११९१.
वत्थुत्तयमहत्ते च, हिताहितविनिच्छये।
पञ्ञा वत्थुसभावे च, तिखिणा मम वत्तति॥
११९२.
समाराधितसद्धम्मो, कतपुञ्ञमहुस्सवो।
देवधम्मसमिद्धोस्मि, कल्याणचरिताकरो॥
११९३.
देवताहि समानोहं, गुणालङ्कारभूसितो।
हत्थपत्ता च देविद्धि, निप्फन्ना दिब्बसम्पदा॥
११९४.
देवसामञ्ञमिच्चेवं, चिन्तेन्तो गुणमत्तनो।
भावेति गुणसम्पन्नो, देवतानुस्सतिं परं॥
११९५.
जातिधम्मा जराब्याधिसोकोपायासभञ्जिते।
अनिच्चे दुक्खेनत्ते च, निब्बिन्नोपधिसम्भवे॥
११९६.
विरागो च निरोधो च, चागो मुत्ति अनालयो।
योयमादाननिस्सग्गो, निब्बानमिति वुच्चति॥
११९७.
उपसन्तमिदं ठानमिति चिन्तेति पण्डितो।
अनुपादानसंक्लिट्ठमसङ्खारमनासवं॥
११९८.
अप्पमाणं पणीतञ्च, सिवं परममच्चुतम्।
अनन्तगुणमच्चन्त-मविकारमनामयं॥
११९९.
खेमं तं पारिमतीर-महायनकरं परम्।
ताणं लेणञ्च दीपञ्च, पतिट्ठानं परायणं॥
१२००.
वट्टानुबन्धविच्छेदो, भवतण्हाविसोसनम्।
सब्बूपधिसमुग्घातो, दुक्खनिब्बापनं सुखं॥
१२०१.
सब्बपापविनासोयं, सब्बक्लेसविसोधनम्।
सोकोपायाससन्तापभयभेरवमोचनं॥
१२०२.
पलिबोधसमुच्छेदो, पपञ्चविनिवेठनम्।
सब्बसङ्खारसमथो, सब्बलोकविनिस्सटो॥
१२०३.
पारिसुद्धिकरा धातु, भवनिस्सरणं पदम्।
उत्तमारियसम्पत्ति, अनोमममतं पदं॥
१२०४.
सब्बथा भद्दमतुलं, निब्बानमिति पस्सतो।
उपसमानुस्सतीति, भावनायं पवुच्चति॥
१२०५.
सत्तानुस्सतिमिच्चेवं, भावेन्तो पन पण्डितो।
पामोज्जबहुलो होति, पसन्नो बुद्धसासने॥
१२०६.
पटिपस्सद्धदरथ-मुपचारसमाधिना।
समाधियति चित्तञ्च, परिसुद्धमनामयं॥
१२०७.
भावनामयमेतञ्च, कत्वा पुञ्ञमनप्पकम्।
वासनागतिसम्पत्ति-भोगभागीति वुच्चति॥
१२०८.
उपनिस्सयसम्पन्नो, पत्वा निब्बेधमुत्तमम्।
दिट्ठेव धम्मे दुक्खग्गिं, निब्बापेति अनासवो॥
१२०९.
लोकप्पवत्ति चिन्तेत्वा, मरणानुस्सतिं पन।
भावेय्य सकमच्चन्तं, चिन्तेन्तो मरणं कथं॥
१२१०.
अनिमित्तमनञ्ञातं, मच्चानमिध जीवितम्।
कसिरञ्च परित्तञ्च, तञ्च दुक्खेन संयुतं॥
१२११.
अप्पोदकम्हि मच्छेव, बन्धमाने रुदम्मुखे।
मच्चु गच्छति आदाय, पेक्खमाने महाजने॥
१२१२.
पुरक्खत्वाव मरणं, जायन्ति पटिसन्धियम्।
जाता पुन मरिस्सन्ति, एवंधम्मा हि पाणिनो॥
१२१३.
यमेकरत्तिं पठमं, गब्भे वसति मानवो।
अब्भुट्ठितोव सो याति, स गच्छं न निवत्तति॥
१२१४.
सत्ता मरन्ति गब्भेपि, जायमाना च दारका।
कुमारा योब्बनप्पत्ता, बलप्पत्ता महत्तरा॥
१२१५.
अथावस्सं मरन्तेव, जिण्णा दण्डपरायणा।
सूरा पुञ्ञबलत्थामा, नानाब्याधिनिपीळिता॥
१२१६.
अज्ज सुवेति मरणं, परियेसति पाणिनो।
सेना युद्धपयाताव, सब्बे मच्चुभयाकुला॥
१२१७.
सत्तारतनलङ्कारा, चतुरिद्धिसमुग्गता।
चक्कवत्ती महातेजा, राजमण्डलसोभिनो॥
१२१८.
कप्पुट्ठानमहावाता, पातिताव महासिला।
पतन्ति मच्चुविक्खित्ता, परो चेतान मानवा॥
१२१९.
येपि दीघायुका देवा, वण्णवन्ता महिद्धिका।
आनुभावबलप्पत्ता, महाभोगसुखेधिनो॥
१२२०.
तेपि मच्चुसमुद्धत्ता, भवन्ति भयसंकुला।
वेरम्भक्खित्तपक्खीव, मादिसेसु कथाव का॥
१२२१.
अच्चन्तरायबहुलो , मरणाहितसम्भवो।
निच्चं चक्कसमारुळ्हो, लोकोयं परिवत्तति॥
१२२२.
एत्थन्तरे मरणस्स, वेमज्झे मम वत्ततो।
अस्सासेपि अविस्सट्ठे, जीविका चे कथाव का॥
१२२३.
अच्छेरं वत लोकस्मिं, खणमत्तम्पि जीवितम्।
निस्सितोपद्दवट्ठाने, महाब्यसनपीळिते॥
१२२४.
अद्धुवं जीवितं निच्च-मच्चन्तं मरणं मम।
सभावो मरणन्तेव, विसेसो पन जीवितं॥
१२२५.
अत्थमारब्भ गच्छन्तो, आदिच्चोव नभन्तरे।
मरणायाभिधावन्तो, विहायामि सुवे सुवे॥
१२२६.
वज्झप्पत्तो महाचोरो,
निय्याताघातनं यथा।
मरणाय पयातोहं,
तथेवमनिवत्तियो॥
१२२७.
अम्बुजोव वङ्कघस्तो, ताणलेणविवज्जितो।
निच्चं मच्चुवसं यन्तो, विस्सट्ठो किमहं चरे॥
१२२८.
को मे हासो किमानन्दो,
किमहं मोहपारुतो।
मदप्पमादविक्खित्तो,
विचरामि निरङ्कुसो?
१२२९.
हन्दाहमारभिस्सामि, सम्मासम्बुद्धसासने।
आतापी पहितत्तो च, हिरोत्तप्पसमाहितो॥
१२३०.
पटिपत्तिपरो हुत्वा, पापधम्मनिरङ्कतो।
निब्बापयामि अच्चन्तं, सब्बदुक्खहुतावहं॥
१२३१.
इत्थं पनत्तनो योगी, मरणं पटिचिन्तयम्।
मरणानुस्सतिं नाम, भावेतीति पवुच्चति॥
१२३२.
तदेतं पन भावेत्वा, उपचारसमाहितो।
निब्बेदबहुलो होति, अप्पमादधुरन्धरो॥
१२३३.
मिच्छाधम्मं विराजेत्वा, नन्दिरागनिरालयो।
सब्बासवपरिक्खीणो, पप्पोति अमतं पदं॥
१२३४.
गहेत्वा पन मेधावी, द्वत्तिंसाकारभावनम्।
करेय्य ताव पच्छा वे, अनुपुब्बमभिण्हसो॥
१२३५.
केसा लोमा नखा दन्ता, तचो मंसं नहारु च।
अट्ठि च मिञ्ज वक्कं च, हदयं यकनं तथा॥
१२३६.
किलोमं पिहक पप्फासं, अन्तं गुणमुदरियम्।
मत्थलुङ्गं करीसञ्च, पित्तं सेम्हमथापरं॥
१२३७.
पुब्बो च लोहितं सेदो,
मेदो अस्सु वसाथ वा।
खेळो सिङ्घाणिका चेव,
लसिका मुत्तमिच्चपि॥
१२३८.
घनबन्धसुभाकार-विपल्लासानुसारिनम्।
यथाभूतावबोधाय, विभत्ताव महेसिना॥
१२३९.
काये बात्तिंस कोट्ठासा,
कुणपाव समुस्सिता।
सारगय्हूपगापेता,
धिक्कता धीरहीळिता॥
१२४०.
असुभाव पटिक्कूला, जेगुच्छा सुचिवज्जिता।
निन्दिता चक्खुमन्तेहि, अन्धबालोपलाळिता॥
१२४१.
विचित्तछविसञ्छन्ना , तचभत्तसमोहिता।
परिस्सवपरिक्लिट्ठा, कुथिता पूतिगन्धिता॥
१२४२.
धोवियन्तापि सततं, अजहन्ता मलस्सवम्।
सुगन्धानुविलित्तापि, दुग्गन्धपरिणामिनो॥
१२४३.
अहंकारममत्तेन, विस्सट्ठसुखसङ्गहा।
सङ्घाटघनसम्बद्धा, सम्मोहेन्ति महाजनं॥
१२४४.
छन्दरागसमूपेता, यत्थ मुळ्हा पुथुज्जना।
सेवन्ति विसमं घोरं, चतुरापायभागिनो॥
१२४५.
तत्थ चित्तं विराजेतुं, पटिपन्नो यथाक्कमम्।
चेतोविभावनत्थाय, कोट्ठासेसु विचक्खणो॥
१२४६.
वचसा मनसा चेव, यथावुत्तानुसारतो।
अनुलोमपटिलोमं, सज्झायित्वा ततो परं॥
१२४७.
वण्णसण्ठानदिसतो, ववत्थपेय्य पण्डितो।
ततोकासपरिच्छेदा, पच्चेकं तु यथाक्कमं॥
१२४८.
वण्णसण्ठानगन्धा च,
आसयोकासतो ततो।
विभावेय्यासुभाकार-
मेकेकस्मिं तु पञ्चधा॥
१२४९.
दसधाभोगमिच्चेवं, कत्वा भावयतो पन।
सन्तिभूता पकासेन्ति, रथचक्कारसादिसा॥
१२५०.
हित्वा अप्पगुणे तत्थ, गण्हं सुप्पगुणं बुधो।
अप्पनं पटिभागञ्च, पप्पोतेकेकवत्थुसु॥
१२५१.
असुभाकारमारब्भ, भावना चे पवत्तति।
कम्मट्ठानं पटिक्कूलं, पठमज्झानिकं सिया॥
१२५२.
नीलादिवण्णमारब्भ, पटिभागो यदा तदा।
नीलादिकसिणं हुत्वा, पञ्चकज्झानिकं भवे॥
१२५३.
लक्खणाकारमारब्भ , चिन्तना चे पवत्तति।
विपस्सनाकम्मट्ठान-मिति भासन्ति पण्डिता॥
१२५४.
तिधा पभेदमिच्चेवं, भावेन्तो पुन बुद्धिमा।
कायगतासतिं नाम, भावेतीति पवुच्चति॥
१२५५.
सोयमज्झत्तं निब्बिन्नो, बहिद्धा च निरालयो।
उब्बेगबहुलो योगी, पमादमतिवत्तति॥
१२५६.
कामबन्धविनिमुत्तो, पापा मेधावि निस्सटो।
सच्छिकत्वान सामञ्ञं, अमतं परिभुञ्जति॥
१२५७.
आनापानस्सतिं नाम, सम्मासम्बुद्धवण्णितम्।
कम्मट्ठानाधिराजानं, भावेन्तो पन पण्डितो॥
१२५८.
अप्पनञ्चोपचारञ्च, समथञ्च विपस्सनम्।
लोकुत्तरं लोकियञ्च, सुखेनेवाधिगच्छति॥
१२५९.
सुखुमा निपुणा तिक्खा, परिपक्का बले ठिता।
बोधिपक्खियधम्मा च, वोदायन्ति विसेसतो॥
१२६०.
कम्मट्ठाने तथा हेत्थ, गणना अनुबन्धना।
फुसना ठपना चेव, सल्लक्खणविवट्टना॥
१२६१.
पारिसुद्धि ततो पच्छा, तेसञ्च पटिपस्सना।
इच्चेवमट्ठधा भेदा, मातिकायं पकासिता॥
१२६२.
विभत्ता सतिपट्ठान-वसा सोळसधा ततो।
आनापानप्पभेदेन, भिन्ना द्वत्तिंसधा पुन॥
१२६३.
तमेव परियादाय, समथञ्च विपस्सनम्।
महत्तवेपुल्लगतं, भावेय्य सतिमा कथं॥
१२६४.
आनापानं परिग्गय्ह, पविवित्तो रहोगतो।
गणेय्य पठमं ताव, निसिन्नो सुखमासने॥
१२६५.
पञ्चन्नं न ठपेतब्बं, हेट्ठा न दसतोपरि।
नेतब्बमनुपुब्बेन, गणेतब्बमखण्डितं॥
१२६६.
अन्तो बहि च विक्खेप-मकत्वान पुनप्पुनम्।
फुट्ठट्ठानम्हि सतिमा, अनुबन्धेय्य मानसं॥
१२६७.
नासिकग्गोत्तरोट्ठे च, कत्वाभोगं ततोपरम्।
सततस्साससम्फस्सं, आवज्जन्तस्स योगिनो॥
१२६८.
पुथुलं वाथ दीघं वा, मण्डलं वाथ वित्थतम्।
तारकादिसमाकारं, निमित्तं तत्थ जायति॥
१२६९.
चित्तं समाहितं होति, उपचारसमाधिना।
उपक्लेसा पहिय्यन्ति, पटिभागे समुट्ठिते॥
१२७०.
निमित्ते ठपयं चित्तं, ततो पापेति अप्पनम्।
पञ्चज्झानवसेनायं, समथे भावनानयो॥
१२७१.
आरभित्वाभिनिवेस-मानापाने पुनापरो।
अज्झत्तञ्च बहिद्धा च, ततो तदनुसारतो॥
१२७२.
भूमिधम्मे यथाभूतं, विपस्सित्वा विसारदो।
अप्पेतानुत्तरज्झान-मयं सुद्धिविपस्सना॥
१२७३.
आनापानसमापत्तिं, कत्वा पादकमुत्तरम्।
भावेन्तस्स वसेनाहु, नयं सोळसधा कथं॥
१२७४.
दीघमस्सासपस्सासा, रस्सं वाथ तथा द्वयम्।
सतिमा मतिसम्पन्नो, पठमं परिगण्हति॥
१२७५.
आदिमज्झावसानं तु, करोन्तो विदितं तथा।
समाहितो सब्बकाय-पटिसंवेदि सिक्खति॥
१२७६.
ततो ते एव सङ्खारे, पस्सम्भेन्तोपरूपरि।
वुत्तो पस्सम्भयं कायसङ्खारं सिक्खतीति च॥
१२७७.
आनापानसतिच्चेवं , कायसङ्खारनिस्सिता।
कायानुपस्सना नाम, चतुधापि च भासिता॥
१२७८.
सम्पयुत्तेन ञाणेन, पीतिमालम्बणेन च।
विपस्सनाय समथे, कुब्बन्तो पाकटं सुखं॥
१२७९.
वेदनासञ्ञासङ्खाते, चित्तसङ्खारके तथा।
पीतादिपटिसंवेदी, सिक्खतीति पवुच्चति॥
१२८०.
थूले ते एव सङ्खारे, समेतुं परिभावयम्।
वुत्तो ‘‘पस्सम्भयं चित्तं, सङ्खारं सिक्खती’’ति च॥
१२८१.
तस्सा तंतंमुखेनेत्थ, सम्पज्जनविसेसतो।
वेदनानुपस्सनाय, चतुधा समुदीरिता॥
१२८२.
अप्पेन्तो पच्चवेक्खन्तो, बुज्झन्तो च पकासितम्।
करोन्तो मानसं चित्त-पटिसंवेदि सिक्खति॥
१२८३.
तमेवाभिप्पमोदेन्तो, सप्पीतिकसमाधिना।
‘‘अभिप्पमोदयं चित्तं, सिक्खती’’ति पवुच्चति॥
१२८४.
अप्पनायोपचारेन, तमेवाथ समादहम्।
योगी ‘‘समादहं चित्तं, सिक्खती’’ति पकासितो॥
१२८५.
पच्चनीकेहि विक्खम्भ-समुच्छेदेहि मोचयम्।
तथा ‘‘विमोचयं चित्तं, सिक्खती’’तिपि भासितो॥
१२८६.
आनापानं पभेदाय, कम्मट्ठानं यथारहम्।
चित्तानुपस्सना नाम, पवत्तायं चतुब्बिधा॥
१२८७.
विपस्सनायनिच्चानु-गतत्ता हि विसेसतो।
विपस्सन्तो अनिच्चानु-पस्सी सिक्खति पण्डितो॥
१२८८.
ततो विरागानुपस्सी, निब्बिन्दित्वा विराजयम्।
तथा निरोधानुपस्सी, भूमिधम्मे निरोधयं॥
१२८९.
पक्खन्दनपरिच्चागपटिनिस्सग्गतो पन।
पटिनिस्सग्गानुपस्सी, सिक्खतीति पवुच्चति॥
१२९०.
आनापानमुखेनेव , भूमिधम्मविपस्सना।
धम्मानुपस्सना नाम, भासितेवं चतुब्बिधा॥
१२९१.
इति सोळसधाकारं, सिक्खत्तयपतिट्ठितम्।
चतुब्बिधम्पि पूरेति, सतिपट्ठानभावनं॥
१२९२.
परिग्गय्ह सतिञ्चेव-मुस्साहन्तो विपस्सनम्।
द्वत्तिंसाकारभेदेहि, सतोकारीति वुच्चति॥
१२९३.
इत्थञ्च गणनादीहि, भावेत्वा समथं ततो।
विपस्सनाधिवचनं, कत्वा सल्लक्खणं पुन॥
१२९४.
पत्वा विवट्टनामग्गं, पारिसुद्धिफले ठितो।
पच्चवेक्खणसङ्खातं, पप्पोति सतिपस्सनं॥
१२९५.
आनापानसतिच्चेवमसेसं परिपूरिता।
साकारं सप्पभेदञ्च, भाविताति पवुच्चति॥
१२९६.
आनापानसमाधिमेतमतुलं बुद्धापदानुत्तमं,
पापक्लेसरजोहरं सुखमुखं दुक्खग्गिनिब्बापनम्।
भावेत्वा सतिसम्पजञ्ञविपुला विक्खेपविद्धंसका,
पप्पोन्तुत्तरमुत्तमामतपदं बोधित्तयब्यापकं॥
१२९७.
बुद्धं धम्मञ्च सङ्घं पुथुननमहितं सुद्धसीलं सुदानं,
धम्मट्ठा देवतायोपसमथ मरणं कायमानञ्चपानम्।
पञ्ञत्तारब्भयायं सतिसमवहिता बोधिमग्गोदयाय,
सायं सद्धम्मनेत्ती सहितसिवगुणा सेवितब्बादरेन॥
इति नामरूपपरिच्छेदे दसानुस्सतिविभागो नाम
नवमो परिच्छेदो।