६. छट्ठो परिच्छेदो
रूपविभागो
४८१.
इति पञ्चपरिच्छेद-परिच्छिन्नत्थसङ्गहम्।
नामधम्ममसेसेन, विभावेत्वा सभावतो॥
४८२.
सप्पभेदं पवक्खामि, रूपधम्ममितो परम्।
भूतोपादायभेदेन, दुविधम्पि पकासितं॥
४८३.
उद्देसलक्खणादीहि, विभागजनका तथा।
कलापुप्पत्तितो चापि, यथानुक्कमतो कथं?
४८४.
रुप्पतीति भवे रूपविकारप्पच्चयेसति।
रूपरूपं तथा रूपपरियापन्नतोपरं॥
४८५.
भूतरूपं तु पथवी, आपो तेजो तथापरो।
वायो च भवतूपादारूपमेत्थाति भासितं॥
४८६.
भूतरूपमुपादाय , पवत्तति न चञ्ञथा।
इच्चुपादायरूपन्ति, रूपं सेसमुदीरितं॥
४८७.
चक्खु सोतञ्च घानञ्च, जिव्हा कायोति पञ्चधा।
पसादरूपमक्खातं, नोपसादं पनेतरं॥
४८८.
रूपसद्दगन्धरसा, फोट्ठब्बमिति पञ्चधा।
रूपं पसादविसयं, पसादो गोचरंपरं॥
४८९.
इत्थत्तं पुरिसत्तञ्च, भावरूपमुदीरितम्।
जीवितिन्द्रियरूपन्ति, उपादिन्नपवत्तिकं॥
४९०.
वत्थुरूपं तु हदयं, यं धातुद्वयनिस्सयम्।
कबळीकारमाहाररूपमिच्चाहु पण्डिता॥
४९१.
रूपधम्मसभावत्ता, रूपन्ति परिदीपितम्।
इच्चेवमट्ठारसधा, रूपरूपमुदीरितं॥
४९२.
अनिप्फन्नसभावत्ता, रूपाकारोपलक्खितम्।
अनिप्फन्नं नाम रूपं, दसधा परिदीपितं॥
४९३.
रूपप्परिच्छेदं रूपमिच्चाकासो पकासितो।
कायब्बचीविञ्ञत्तिकं, द्वयं विञ्ञत्तिरूपकं॥
४९४.
लहुता मुदुता कम्म-ञ्ञता विञ्ञत्तिया सह।
विकाररूपमिच्चाहु, पञ्चधा च विभाविनो॥
४९५.
उपचयो सन्तति च, जरतानिच्चताति च।
चतुधा लक्खणरूपं, रूपकण्डे विभावितं॥
४९६.
इच्चेवमट्ठवीसतिविधानिपि विचक्खणो।
रूपानि लक्खणादीहि, विभावेय्य यथाक्कमं॥
४९७.
खरता पथवीधातु, सायं कक्खळलक्खणा।
कलापाधिट्ठानरसा, पटिग्गाहोति गय्हति॥
४९८.
आबन्धनमापोधातु, सा पग्घरणलक्खणा।
कलापाबन्धनरसा, सङ्गहत्तेन गय्हति॥
४९९.
तेजनत्तं तेजोधातु, सायमुण्हत्तलक्खणा।
पाचनरसा मद्दवा-नुप्पादनन्ति गय्हति॥
५००.
वायोधातु वायनत्तं, सा वित्थम्भनलक्खणा।
समीरणरसाभिनि-हारभावेन गय्हति॥
५०१.
सब्बत्थाविनिभुत्तापि, असम्मिस्सितलक्खणा।
तंतंभावसमुस्सन्नसम्भारेसुपलक्खिता॥
५०२.
अञ्ञमञ्ञेनुपत्थद्धा, सेसरूपस्स निस्सया।
चतुद्धेवं कलापेसु, महाभूता पवत्तरे॥
५०३.
चक्खु सम्भारचक्खुम्हि, सत्तक्खिपटलोचिते।
कण्हमण्डलमज्झम्हि, पसादोति पवुच्चति॥
५०४.
येन चक्खुपसादेन, रूपानि अनुपस्सति।
परित्तं सुखुमं चेतं, ऊकासिरसमूपमं॥
५०५.
सोतं सोतबिलस्सन्तो,
तम्बलोमाचिते तथा।
अङ्गुलिवेधनाकारे,
पसादोति पवुच्चति॥
५०६.
अन्तो अजपदट्ठाने, घानं घानबिले ठितम्।
जिव्हा जिव्हाय मज्झम्हि, उप्पलाकारसन्निभे॥
५०७.
इच्चेवं पन चत्तारो, तंतंदेसववत्थिता।
कायप्पसादो कायम्हि, उपादिन्नेति पञ्चधा॥
५०८.
कप्पासपटलस्नेह-सन्निभा भूतनिस्सिता।
पसादा जीवितारक्खा, रूपादिपरिवारिता॥
५०९.
धीता राजकुमाराव, कलापन्तरवुत्तिनो।
द्वारभूताव पच्चेकं, पञ्चविञ्ञाणवीथिया॥
५१०.
रूपादाभिघातारहभूतानं वा यथाक्कमम्।
दट्ठुकामनिदानादिकम्मभूतानमेव वा॥
५११.
पसादलक्खणा रूपा-दाविञ्जनरसा तथा।
पञ्चविञ्ञाणयुगळं, द्वारभावेन गय्हरे॥
५१२.
रूपं निभासो भूतानं, सद्दो निग्घोसनं तथा।
गन्धोव गन्धनं तत्थ, रसो च रसनीयता॥
५१३.
इच्चेवं पन चत्तारो, गोचरा भूतनिस्सिता।
भूतत्तयञ्च फोट्ठब्बमापोधातुविवज्जितं॥
५१४.
सद्दो अनियतो तत्थ, तदञ्ञो सहवुत्तिनो।
तंतंसभावभेदेन, तंतंद्वारोपलक्खितो॥
५१५.
पञ्चेव पञ्चविञ्ञाणवीथिया विसया मता।
चक्खादिपटिहननलक्खणाव यथाक्कमं॥
५१६.
पञ्चविञ्ञाणयुगळालम्बभावरसा तथा।
पञ्चविञ्ञाणयुगळं, गोचरत्तेन गय्हरे॥
५१७.
इत्थिन्द्रियं पनित्थत्तमित्थिभावोति भासितो।
पुरिसत्तं तथा भावो, पुरिसिन्द्रियनामको॥
५१८.
तं द्वयं पनुपादिन्नकाये सब्बत्थ लब्भति।
कलापन्तरभिन्नञ्च, भिन्नसन्तानवुत्ति च॥
५१९.
वसे वत्तेति लिङ्गान-मित्थिपुम्भावलक्खणम्।
इत्थीति च पुरिसोति, पकासनरसं तथा॥
५२०.
इत्थीनं पुरिसानञ्च, लिङ्गस्स च यथाक्कमम्।
निमित्तकुत्ताकप्पानं, कारणत्तेन गय्हति॥
५२१.
सत्ता मरन्ति नासेन, यस्स पाणन्ति वुत्तिया।
सजीवमतकायानं, भेदो येनोपलक्खितो॥
५२२.
तदेतं कम्मजातान-मनुपालनलक्खणम्।
जीवितं जीवनरसं, आयुबद्धोति गय्हति॥
५२३.
मनोधातुया च तथा, मनोविञ्ञाणधातुया।
निस्सयलक्खणं वत्थु-रूपं हदयसम्मतं॥
५२४.
समाधानरसं तास-मुब्बाहत्तेन गय्हति।
यस्मिं कुप्पितकालम्हि, विक्खित्ता होन्ति पाणिनो॥
५२५.
कायो यस्सानुसारेन, चित्तक्खेपेन खिज्जति।
यस्मिं निरुद्धे विञ्ञाण-सोतोपि च निरुज्झति॥
५२६.
यं निस्साय पतिट्ठाति, पटिसन्धि भवन्तरे।
तदेतं कम्मसम्भूतं, पञ्चवोकारभूमियं॥
५२७.
मज्झे हदयकोसम्हि, अड्ढपसतलोहिते।
भूतरूपमुपादाय, चक्खादि विय वत्तति॥
५२८.
कबळीकारो आहारो, रूपाहरणलक्खणो।
कायानुयापनरसो, उपत्थम्भोति गय्हति॥
५२९.
ओजाय याय यापेन्ति, आहारस्नेहसत्तिया।
पाणिनो कामलोकम्हि, सायमेवं पवुच्चति॥
५३०.
आकासधातु रूपानं, परियोसानलक्खणा।
परिच्छेदरसा रूपमरियादोति गय्हति॥
५३१.
सलक्खणपरिच्छिन्नरूपधम्मपरिग्गहे ।
योगीनमुपकाराय, यं देसेसि दयापरो॥
५३२.
परिच्छिन्नसभावानं, कलापानं यथारहम्।
परियन्तानमेवेस, तदाकारो पवुच्चति॥
५३३.
गमनादिवचीघोसपवत्तम्हि यथाक्कमम्।
वायोपथविधातूनं, यो विकारो समत्थता॥
५३४.
सहजोपादिन्नकानं, क्रियावाचापवत्तिया।
विप्फन्दघट्टनाहेतु, चित्तानुपरिवत्तको॥
५३५.
स विकारविसेसोयं, विञ्ञत्तीति पकासितो।
विञ्ञापेतीति कायेन, वाचाय च विचिन्तितं॥
५३६.
वायोपथवाधिकानं, भूतानमिति केचन।
पवुत्ता तादिना काय-परिग्गहसुखाय या॥
५३७.
कायो यस्सानुभावेन,
सहाभोगोव खायति।
यं निरोधा पराभूतो,
सेति निच्चेतनो यथा॥
५३८.
लोके पपञ्चा वत्तन्ति, बहुधा याय निम्मिता।
कप्पेन्ति कायमत्तानं, बाला याय च वञ्चिता॥
५३९.
सायं कायवचीकम्म-द्वारभावेन लक्खिता।
ब्यापारघट्टनाहेतु-विकाराकारलक्खणा॥
५४०.
कायवाचाअधिप्पाय-पकासनरसा तथा।
कायविप्फन्दघट्टन-हेतुभावेन गय्हति॥
५४१.
लहुता पन रूपानं, अदन्धाकारलक्खणा।
अवित्थानरसा सल्ल-हुकवुत्तीति गय्हति॥
५४२.
मुदुतापि च रूपानं, कक्खळाभावलक्खणा।
किच्चाविरुज्झनरसा, अनुकुल्यन्ति गय्हति॥
५४३.
कम्मञ्ञता च रूपानं, अलंकिच्चस्स लक्खणा।
पवत्तिसम्पत्तिरसा, योग्गभावोति गय्हति॥
५४४.
सप्पायमुतुमाहारं, लद्धा चित्तमनामयम्।
लहू मुदु च कम्मञ्ञं, यदा रूपं पवत्तति॥
५४५.
तथा पवत्तरूपस्स, पवत्ताकारभेदितम्।
लहुतादित्तयम्पेतं, सहवुत्ति तदा भवे॥
५४६.
सप्पायपटिवेधाय, पटिपत्तुपकारिका।
साकारा रूपसम्पत्ति, पञ्ञत्तेवं महेसिना॥
५४७.
रूपस्सोपचयो नाम, रूपस्साचयलक्खणो।
रूपुम्मुज्जापनरसो, पारिपूरीति गय्हति॥
५४८.
पवत्तिलक्खणा रूप-सन्ततीति पकासिता।
अनुप्पबन्धनरसा, अविच्छेदोति गय्हति॥
५४९.
रूपमाचयरूपेन , जायतिच्चुपरूपरि।
पेक्खतोपचायाकारा, जाति गय्हति योगिना॥
५५०.
अनुप्पबन्धाकारेन, जायतीति समेक्खतो।
तदायं सन्तताकारा, समुपट्ठासि चेतसि॥
५५१.
एवमाभोगभेदेन, जातिरूपं द्विधा कतम्।
अत्थूपलद्धिभावेन, जायन्तं वाथ केवलं॥
५५२.
रूपविवित्तमोकासं, पुरक्खत्तेन चीयति।
अभावा पन भावाय, पवत्तमिति सन्तति॥
५५३.
एवमाकारभेदापि, सब्बाकारवराकरो।
जातिरूपं द्विधाकासि, जातिरूपविरोचनो॥
५५४.
जरता कालहरणं, रूपानं पाकलक्खणा।
नवतापायनरसा, पुराणत्तन्ति गय्हति॥
५५५.
अन्तिमक्खणसम्पत्ति, परिभिज्जनलक्खणा।
अनिच्चता हरणरसा, खयभावेन गय्हति॥
५५६.
इति लक्खणरूपं तु, तिविधं भिन्नकालिकम्।
सभावरूपधम्मेसु, तंतंकालोपलक्खितं॥
५५७.
येन लक्खीयति रूपं, भिन्नाकारं खणे खणे।
विपस्सनानयत्थाय, तमिच्चाह तथागतो॥
५५८.
इच्चेवं सपरिच्छेदा, सविकारा सलक्खणा।
अकिच्छा पटिवेधाय, दयापन्नेन तादिना॥
५५९.
रूपधम्मा सभावेन, विज्जमानाति भासिता।
अज्झत्तिकादिभेदेन, बहुधा भिज्जरे कथम्।
५६०.
द्वारभूता पवत्तेन्ति, चित्तमत्ताति कप्पितम्।
रूपमज्झत्तिकं तस्मा, पसादा बाहिरंपरं॥
५६१.
वण्णो गन्धो रसोजा च, भूतरूपञ्च भासितम्।
अविनिब्भोगरूपं तु, विनिब्भोगं पनेतरं॥
५६२.
सत्तविञ्ञाणधातूनं, निस्सयत्ता यथारहम्।
पसादा हदयञ्चेव, वत्थुना वत्थु देसितं॥
५६३.
पञ्चविञ्ञाणुपादिन्न-लिङ्गादि च पवत्तितो।
पसादा जीवितं भावा, चेन्द्रियं नेन्द्रियंपरं॥
५६४.
पञ्चविञ्ञाणकम्मानं, पवत्तिमुखभावतो।
द्वारं पसादविञ्ञत्ति-परमद्वारमीरितं॥
५६५.
पटिहञ्ञन्तञ्ञमञ्ञं, पसादविसया पन।
तस्मा सप्पटिघं नाम, रूपमप्पटिघंपरं॥
५६६.
द्वारालम्बणभावेन , सभावेनेव पाकटा।
ते एवोळारिकं तस्मा, सेसं सुखुममीरितं॥
५६७.
ओळारिकसभावेन, परिग्गहसुखा तहिम्।
ते एव सन्तिकेरूपं, दूरेरूपं पनेतरं॥
५६८.
तण्हादिट्ठीहुपेतेन, कम्मुनादिन्नभावतो।
कम्मजातमुपादिन्नं, अनुपादिन्नकंपरं॥
५६९.
चक्खुना दिस्समानत्ता, सनिदस्सननामकम्।
रूपमेव ततो सेस-मनिदस्सनमब्रवुं॥
५७०.
सनिदस्सनरूपञ्च, रूपं सप्पटिघं तथा।
अनिदस्सनमञ्ञं तु, थूलं सप्पटिघं मतं॥
५७१.
अनिदस्सनरूपञ्च, सेसं अप्पटिघं तथा।
रूपं तिविधमिच्चेवं, विभजन्ति विचक्खणा॥
५७२.
अप्पत्तगोचरग्गाहिरूपं चक्खादिकं द्वयम्।
सम्पत्तग्गाहि घानादि-त्तयमग्गाहिकं रूपं॥
५७३.
दिट्ठं रूपं सुतं सद्दो, मुतं गन्धादिकत्तयम्।
विञ्ञाणेनेव ञेय्यत्ता, विञ्ञातमपरं भवे॥
५७४.
हदयं वत्थुमेवेत्थ, द्वारं विञ्ञत्तिकद्वयम्।
पसादा वत्थु च द्वारं, अञ्ञं तुभयवज्जितं॥
५७५.
भेदित्वा रूपमिच्चेवं, तस्सेव पुन पण्डितो।
समुट्ठानजनकेहि, विभावेय्य यथारहं॥
५७६.
कुसलाकुसलं कम्म-मतीतं कामिकं तथा।
रूपावचरमिच्चेवं, पञ्चवीसतिधा ठितं॥
५७७.
पटिसन्धिमुपादाय, सञ्जनेति खणे खणे।
कामरूपेसु रूपानि, कम्मजानि यथारहं॥
५७८.
जायन्तं पञ्चविञ्ञाण-पाकारुप्पविवज्जितम्।
भवङ्गादिमुपादाय, समुप्पादेति मानसं॥
५७९.
सीतुण्होतुसमञ्ञाता,
तेजोधातु ठितिक्खणे।
तथेवज्झोहटाहारो,
कामे कायप्पतिट्ठितो॥
५८०.
अज्झत्तं पन चत्तारो, बाहिरो तुपलब्भति।
सब्बे कामभवे रूपे, आहारो न समीरितो॥
५८१.
पवत्ते होन्ति चत्तारो, कम्ममेवोपपत्तियम्।
जीवमानस्स सब्बेपि, मतस्सोतु सिया न वा॥
५८२.
कम्मं चित्तोतुमाहार-मिच्चेवं पन पण्डिता।
रूपानं जनकत्तेन, पच्चयाति पकासयुं॥
५८३.
हदयिन्द्रियरूपानि, कम्मजानेव चित्तजम्।
विञ्ञत्तिद्वयमीरेन्ति, सद्दो चित्तोतुजो मतो॥
५८४.
चित्तोतुकबळीकार-सम्भूता लहुतादयो।
कम्मचित्तोतुकाहार-जानि सेसानि दीपये॥
५८५.
जायमानादिरूपानं, सभावत्ता हि केवलम्।
लक्खणानि न जायन्ति, केहिचीति पकासितं॥
५८६.
यदिजातादयो तेस-मवस्सं तंसभावता।
तेसञ्च लक्खणानन्ति, अनवत्था भविस्सति॥
५८७.
अट्ठारस पन्नरस, तेरस द्वादसाति च।
कम्मचित्तोतुकाहार-जानि होन्ति यथाक्कमं॥
५८८.
कलापानि यथायोगं, तानि सङ्गय्ह पण्डिता।
नव छ चतुरो द्वेति, एकवीसति भावयुं॥
५८९.
जीवितञ्चाविनिब्भोग-रूपञ्च , सहवुत्तितो।
सङ्गय्ह चक्खुदसकं, चक्खुमादाय भासितं॥
५९०.
तथा सोतञ्च घानञ्च, जिव्हं कायं यथाक्कमम्।
इत्थिभावञ्च पुम्भावं, वत्थुमादाय दीपये॥
५९१.
अविनिब्भोगरूपेन, जीवितनवकं भवे।
इच्चेवं कम्मजा नाम, कलापा नवधा ठिता॥
५९२.
अविनिब्भोगरूपञ्च, सुद्धट्ठकमुदीरितम्।
कायविञ्ञत्तिया सद्धिं, नवकन्ति पवुच्चति॥
५९३.
वचीविञ्ञत्तिसद्देहि, दसकं भासितं तथा।
लहुतादेकादसकं, लहुतादीहि तीहिपि॥
५९४.
कायविञ्ञत्तिलहुता-दीहि द्वादसकं मतम्।
वचीविञ्ञत्तिलहुता-दीहि तेरसकं तथा॥
५९५.
गहेत्वाकारभेदञ्च, तंतंकालोपलक्खितम्।
इति चित्तसमुट्ठाना, छ कलापाति भासिता॥
५९६.
सुद्धट्ठकं तु पठमं, सद्देन नवकं मतम्।
लहुतादेकादसकं, लहुतादिसमायुतं॥
५९७.
सद्देन लहुतादीहि, तथा द्वादसकं भवे।
कलापा उतुसम्भूता, चतुद्धेवं पकासिता॥
५९८.
सुद्धट्ठकञ्च लहुता-देकादसकमिच्चपि।
कलापाहारसम्भूता, दुविधाव विभाविता॥
५९९.
कलापानं परिच्छेद-लक्खणत्ता विचक्खणा।
न कलापङ्गमिच्चाहु, आकासं लक्खणानि च॥
६००.
इच्चेवं चतुसम्भूता, कलापा एकवीसति।
सब्बे लब्भन्ति अज्झत्तं, बाहिरोतुसमुट्ठिता॥
६०१.
अट्ठकं सद्दनवक-मिति द्वेधाव भासिता।
मतकायेपि ते एव, सियुमिच्चाहु पण्डिता॥
६०२.
कामे सब्बेपि लब्भन्ति, सभावानं यथारहम्।
सम्पुण्णायतनानं तु, पवत्ते चतुसम्भवा॥
६०३.
दसकानेव सब्बानि, कम्मजानेव जातियम्।
चक्खुसोतघानभाव-दसकानि न वा सियुं॥
६०४.
वत्थुकायदसकानि, सभावदसकानि वा।
गब्भसेय्यकसत्तानं, ततो सेसानि सम्भवा॥
६०५.
कम्मं रूपं जनेतेवं,
मानसं सन्धितो परम्।
तेजोधातु ठितिप्पत्ता,
आहारज्झोहटो तथा॥
६०६.
इच्चेवं चतुसम्भूता, रूपसन्तति कामिनम्।
दीपजालाव सम्बन्धा, यावजीवं पवत्तति॥
६०७.
आयुनो वाथ कम्मस्स, खयेनोभिन्नमेव वा।
अञ्ञेन वा मरन्तान-मुपच्छेदककम्मुना॥
६०८.
सत्तरसचित्तक्खणमायु रूपानमीरितम्।
सत्तरसमचित्तस्स, चुतिचित्तोपरी ततो॥
६०९.
ठितिकालमुपादाय, कम्मजं न परं भवे।
ततो भिज्जतुपादिन्नं, चित्तजाहारजं ततो॥
६१०.
इच्चेवं मतसत्तानं, पुनदेव भवन्तरे।
पटिसन्धिमुपादाय, तथा रूपं पवत्तति॥
६११.
घानजिव्हाकायभावदसकाहारजं पन।
रूपं रूपभवे नत्थि, पटिसन्धिपवत्तियं॥
६१२.
तत्थ गन्धरसोजा च, न लब्भन्तीति केचन।
कलापा च गणेतब्बा, तत्थेतं रूपवज्जिता॥
६१३.
ठितिक्खणञ्च चित्तस्स, ते एव पटिसेधयुम्।
चित्तभङ्गक्खणे रूप-समुप्पत्तिञ्च वारयुं॥
६१४.
चक्खुसोतवत्थुसद्दचित्तजम्पि असञ्ञिसु।
अरूपे पन रूपानि, सब्बथापि न लब्भरे॥
६१५.
इत्थं पनेत्थ विमलेन विभावनत्थं,
धम्मं सुधम्ममुपगम्म सुराधिवासम्।
रूपं अरूपसविभागसलक्खणं तं,
वुत्तं पवुत्तमभिधम्मनये मयापि॥
६१६.
रूपविभागमिमं सुविभत्तं, रूपयतो पन चेतसि निच्चम्।
रूपसमिद्धजिनेरितधम्मे, रूपवती अभिवड्ढति पञ्ञा॥
इति नामरूपपरिच्छेदे रूपविभागो नाम
छट्ठो परिच्छेदो।