५. पञ्चमो परिच्छेदो
निब्बानपञ्ञत्तिपरिदीपनो
३०४.
रागादीनं खयं वुत्तं, निब्बानं सन्तिलक्खणम्।
संसारदुक्खसन्तापतत्तस्सालं समेतवे॥
३०५.
खयमत्तं न निब्बानं, सगम्भीरादिवाचतो।
अभावस्स हि कुम्मानं, लोमस्सेव न वाचता॥
३०६.
खयोति वुच्चते मग्गो, तप्पापत्ता इदं खयम्।
अरहत्तं वियुप्पाद-वयाभावा धुवञ्च तं॥
३०७.
सङ्खतं सम्मुतिञ्चापि, ञाणमालम्ब नेव हि।
छिन्दे मले ततो वत्थु, इच्छितब्बमसङ्खतं॥
३०८.
पत्तुकामेन तं सन्तिं, छब्बिसुद्धिं समादिय।
ञाणदस्सनसुद्धी तु, साधेतब्बा हितत्थिना॥
३०९.
चेतनादिविधा सील-सुद्धि तत्थ चतुब्बिधा।
सोपचारसमाधी तु, चित्तसुद्धीति वुच्चते॥
३१०.
सम्पादेत्वादिद्वेसुद्धिं, नमना नामं तु रुप्प-
तो रूपं नत्थि अत्तादिवत्थूति च ववत्थपे॥
३११.
मणिन्धनातपे अग्गि, असन्तोपि समागमे।
यथा होति तथा चित्तं, वत्थालम्बादिसङ्गमे॥
३१२.
पङ्गुलन्धा यथा गन्तुं, पच्चेकमसमत्थका।
यन्ति युत्ता यथा एवं, नामरूपव्हया क्रिया॥
३१३.
न नामरूपतो अञ्ञो, अत्तादि इति दस्सनम्।
सोधनत्ता हि दुद्दिट्ठिं, दिट्ठिसुद्धीति वुच्चति॥
३१४.
अविज्जातण्हुपादान-कम्मेनादिम्हि तं द्वयम्।
रूपं कम्मादितो नामं, वत्थादीहि पवत्तियं॥
३१५.
सदा सब्बत्थ सब्बेसं, सदिसं न यतो ततो।
नाहेतुनाञ्ञो अत्तादिनिच्चहेतूति पस्सति॥
३१६.
एवं तीरयते कङ्खा, याय पञ्ञाय पच्चये।
दिट्ठत्ता सुद्धि सा कङ्खातरणं इति वुच्चति॥
३१७.
पत्तञ्ञातपरिञ्ञो सो, अत्रट्ठो यततेयति।
तीरणव्हपरिञ्ञाय, विसुद्धत्थं सदादरो॥
३१८.
तिकालादिवसा खन्धे, समासेत्वा कलापतो।
अनिच्चा दुक्खानत्ताति, आदो एवं विपस्सति॥
३१९.
खन्धानिच्चा खयट्ठेन, भयट्ठेन दुखाव ते।
अनत्तासारकट्ठेन, इति पस्से पुनप्पुनं॥
३२०.
आकारेहि अनिच्चादिचत्तालीसेहि सम्मसे।
लक्खणानं विभूतत्थं, खन्धानं पन सब्बसो॥
३२१.
एवञ्चापि असिज्झन्ते, नवधा निसितिन्द्रियो।
सत्तकद्वयतो सम्मा, रूपारूपे विपस्सये॥
३२२.
रूपमादाननिक्खेपा, वयोवुद्धत्तगामितो।
सम्मसेवन्नजादीहि, धम्मतारूपतोपि च॥
३२३.
नामं कलापयमतो, खणतो कमतोपि च।
दिट्ठिमाननिकन्तीनं, पस्से उग्घाटनादितो॥
३२४.
अविज्जातण्हाकम्मन्न-हेतुतो रूपं उब्भवे।
विनाहारं सफस्सेहि, वेदनादित्तयं भवे॥
३२५.
तेहियेव विना फस्सं,
नामरूपाधिकेहि तु।
चित्तं हेतुक्खया सो सो,
वेति वे तस्स तस्स तु॥
३२६.
हेतुतोदयनासेवं, खणोदयवयेनपि।
इति पञ्ञासाकारेहि, पस्से पुनूदयब्बयं॥
३२७.
योगिस्सेवं समारद्धउदयब्बयदस्सिनो।
पातुभोन्ति उपक्लेसा, सभावा हेतुतोपि च॥
३२८.
ते ओभासमतुस्साहपस्सद्धिसुखुपेक्खना।
सति पीताधिमोक्खो च, निकन्ति च दसीरिता॥
३२९.
तण्हादिट्ठुन्नतिग्गाहवत्थुतो तिंसधा ते च।
तदुप्पन्ने चले बालो, अमग्गे मग्गदस्सको॥
३३०.
विपस्सना पथोक्कन्ता, तदासि मतिमाधुना।
न मग्गो गाहवत्थुत्ता, तेसं इति विपस्सति॥
३३१.
उपक्लेसे अनिच्चादि-वसगे सोदयब्बये।
पस्सतो वीथिनोक्कन्तदस्सनं वुच्चते पथो॥
३३२.
मग्गामग्गे ववत्थेत्वा, या पञ्ञा एवमुट्ठिता।
मग्गामग्गिक्खसङ्खाता, सुद्धि सा पञ्चमी भवे॥
३३३.
पहानव्हपरिञ्ञाय, आदितो सुद्धिसिद्धिया।
तीरणव्हपरिञ्ञाय, अन्तगो यततेधुना॥
३३४.
जायते नवञाणी सा, विसुद्धि कमतोदय-
ब्बयादी घटमानस्स, नव होन्ति पनेत्थ हि॥
३३५.
सन्ततीरियतो चेव, घनेनापि च छन्नतो।
लक्खणानि न खायन्ते, संकिलिट्ठा विपस्सना॥
३३६.
ततोत्र सम्मसे भिय्यो, पुनदेवुदयब्बयम्।
तेनानिच्चादिसम्पस्सं, पटुतं परमं वजे॥
३३७.
आवट्टेत्वा यदुप्पादट्ठितिआदीहि पस्सतो।
भङ्गेव तिट्ठते ञाणं, तदा भङ्गमती सिया॥
३३८.
एवं पस्सयतो भङ्गं, तिभवो खायते यदा।
सीहादिव भयं हुत्वा, सिया लद्धा भयिक्खणा॥
३३९.
सादीनवा पतिट्ठन्ते, खन्धादित्तघरं विय।
यदा तदा सिया लद्धा, आदीनवानुपस्सना॥
३४०.
सङ्खारादीनवं दिस्वा, रमते न भवादिसु।
मति यदा तदा लद्धा, सिया निब्बिदपस्सना॥
३४१.
ञाणं मुच्चितुकामं ते, सब्बभूसङ्खते यदा।
जालादीहि च मच्छादी, तदा लद्धा चज्जमति॥
३४२.
सङ्खारे असुभानिच्चदुक्खतोनत्ततो मति।
पस्सन्ती चत्तुमुस्सुक्का, पटिसङ्खानुपस्सना॥
३४३.
वुत्तात्र पटुभावाय, सब्बञाणपवत्तिया।
मीनसञ्ञाय सप्पस्स, गाहलुद्दसमोपमा॥
३४४.
अत्तत्तनियतो सुञ्ञं, द्विधा ‘‘नाहं क्वचा’’दिना।
चतुधा छब्बिधा चापि, बहुधा पस्सतो भुसं॥
३४५.
आवट्टतिग्गिमासज्ज,
न्हारूव मति सङ्खतम्।
चत्तभरियो यथा दोसे,
तथा तं समुपेक्खते॥
३४६.
ताव सादीनवानम्पि, लक्खणे तिट्ठते मति।
न पस्से याव सा तीरं, सामुद्दसकुणी यथा॥
३४७.
सङ्खारुपेक्खाञाणायं, सिखापत्ता विपस्सना।
वुट्ठानगामिनीति च, सानुलोमाति वुच्चति॥
३४८.
पत्वा मोक्खमुखं सत्त, साधेतिरियपुग्गले।
झानङ्गादिप्पभेदे च, पादकादिवसेन सा॥
३४९.
अनिच्चतो हि वुट्ठानं, यदि यस्सासि योगिनो।
सोधिमोक्खस्स बाहुल्ला, तिक्खसद्धिन्द्रियो भवे॥
३५०.
दुक्खतोनत्ततो तञ्चे, सिया होन्ति कमेन ते।
पस्सद्धिवेदबाहुल्ला, तिक्खेकग्गमतिन्द्रिया॥
३५१.
पञ्ञाधुरत्तमुद्दिट्ठं, वुट्ठानं यदिनत्ततो।
सद्धाधुरत्तं सेसेहि, तं वियाभिनिवेसतो॥
३५२.
द्वे तिक्खसद्धसमथा, सियुं सद्धानुसारिनो।
आदो मज्झेसु ठानेसु, छसु सद्धाविमुत्तका॥
३५३.
इतरो धम्मानुसारीदो, दिट्ठिप्पत्तो अनन्तके।
पञ्ञामुत्तोभयत्थन्ते, अझानिझानिका च ते॥
३५४.
तिक्खसद्धस्स चन्तेपि, सद्धामुत्तत्तमीरितम्।
विसुद्धिमग्गे मज्झस्स, कायसक्खित्तमट्ठसु॥
३५५.
वुत्तं मोक्खकथायं यं, तिक्खपञ्ञारहस्स तु।
दिट्ठिपत्तत्तं हेतञ्च, तञ्च नत्थाभिधम्मिके॥
३५६.
ते सब्बे अट्ठमोक्खानं, लाभी चे छसु मज्झसु।
कायसक्खी सियुं अन्ते, उभतोभागमुत्तका॥
३५७.
अनुलोमानि चत्तारि, तीणि द्वे वा भवन्ति हि।
मग्गस्स वीथियं मन्दमज्झतिक्खमतिब्बसा॥
३५८.
विसुद्धिमग्गे चत्तारि, पटिसिद्धानि सब्बथा।
एवमट्ठसालिनिया, वुत्तत्ता एवमीरितं॥
३५९.
भवङ्गासन्नदोसोपि, नप्पनाय थिरत्ततो।
सुद्धिं पटिपदाञाणदस्सनेवं लभे यति॥
३६०.
आवज्जं विय मग्गस्स, छट्ठसत्तमसुद्धिनम्।
अन्तरा सन्तिमारब्भ, तेहि गोत्रभु जायते॥
३६१.
संयोजनत्तयच्छेदी, मग्गो उप्पज्जते ततो।
फलानि एकं द्वे तीणि, ततो वुत्तमतिक्कमा॥
३६२.
तथा भावयतो होति, रागदोसतनूकरम्।
दुतियो तप्फलं तम्हा, सकदागामि तप्फली॥
३६३.
एवं भावयतो रागदोसनासकरुब्भवे।
ततियो तप्फलं तम्हा, तप्फलट्ठोनागामिको॥
३६४.
एवं भावयतो सेसदोसनासकरुब्भवे।
चतुत्थो तप्फलं तम्हा, अरहा तप्फलट्ठको॥
३६५.
कतकिच्चो भवच्छेदो, दक्खिणेय्योपधिक्खया।
निब्बुतिं याति दीपोव, सब्बदुक्खन्तसञ्ञितं॥
३६६.
एवं सिद्धा सिया सुद्धि, ञाणदस्सनसञ्ञिता।
वुत्तं एत्तावता सच्चं, परमत्थं समासतो॥
३६७.
सच्चं सम्मुति सत्तादिअवत्थु वुच्चते यतो।
न लब्भालातचक्कंव, तं हि रूपादयो विना॥
३६८.
तेन तेन पकारेन, रूपादिं न विहाय तु।
तथा तथाभिधानञ्च, गाहञ्च वत्तते ततो॥
३६९.
लब्भते परिकप्पेन, यतो तं न मुसा ततो।
अवुत्तालम्बमिच्चाहु, परित्तादीस्ववाचतो॥
३७०.
पापकल्याणमित्तोयं, सत्तोति खन्धसन्तति।
एकत्तेन गहेत्वान, वोहरन्तीध पण्डिता॥
३७१.
पथवादि वियेकोपि, पुग्गलो न यतो ततो।
कुदिट्ठिवत्थुभावेन, पुग्गलग्गहणं भवे॥
३७२.
एतं विसयतो कत्वा, सङ्खादीहि पदेहि तु।
अविज्जमानपञ्ञत्ति, इति तञ्ञूहि भासिता॥
३७३.
पञ्ञत्ति विज्जमानस्स, रूपादिविसयत्ततो।
कायं पञ्ञत्ति चे सुट्ठु, वदतो सुण सच्चतो॥
३७४.
सविञ्ञत्तिविकारो हि, सद्दो सच्चद्वयस्स तु।
पञ्ञापनत्ता पञ्ञत्ति, इति तञ्ञूहि भासिता॥
३७५.
पच्चुप्पन्नादिआलम्बं, निरुत्तिपटिसम्भिदा-
ञाणस्साति इदञ्चेवं, सति युज्जति नाञ्ञथा॥
३७६.
सद्दाभिधेय्यसङ्खादि, इति चे सब्बवत्थुनम्।
पञ्ञापेतब्बतो होति, पञ्ञत्तिपदसङ्गहो॥
३७७.
‘‘सब्बे पञ्ञत्तिधम्मा’’ति, देसेतब्बं तथा सति।
अथ पञ्ञापनस्सापि, पञ्ञापेतब्बवत्थुनं॥
३७८.
विभागं ञापनत्थं हि, तथुद्देसो कतोति चे।
न कत्तब्बं विसुं तेन, पञ्ञत्तिपथसङ्गहं॥
३७९.
पञ्ञापियत्ता चतूहि, पञ्ञत्तादिपदेहि सा।
परेहि पञ्ञापनत्ता, इति आचरियाब्रवुं॥
३८०.
रूपादयो उपादाय, पञ्ञापेतब्बतो किर।
अविज्जमानोपादायपञ्ञत्ति पठमा ततो॥
३८१.
सोतविञ्ञाणसन्तानानन्तरं पत्तजातिना।
गहितपुब्बसङ्केतमनोद्वारिकचेतसा॥
३८२.
पञ्ञापेन्ति गहिताय, याय सत्तरथादयो।
इति सा नामपञ्ञत्ति, दुतियाति च कित्तिता॥
३८३.
सद्दतो अञ्ञनामावबोधेनत्थावबोधनम्।
किच्छसाधनतो पुब्बनयो एव पसंसियो॥
३८४.
सा विज्जमानपञ्ञत्ति, तथा अविज्जमानता।
विज्जमानेन चाविज्जमाना तब्बिपरीतका॥
३८५.
अविज्जमानेन विज्जमानतब्बिपरीतका।
इच्चेता छब्बिधा तासु, पठमा मतिआदिका॥
३८६.
सत्तो सद्धो नरुस्साहो,
सेनियो मनचेतना।
इच्चेवमेता विञ्ञेय्या,
कमतो दुतियादिका॥
३८७.
एवं लक्खणतो ञत्वा,
सच्चद्वयमसङ्करम्।
कातब्बो पन वोहारो,
विञ्ञूहि न यथा तथाति॥
इति सच्चसङ्खेपे निब्बानपञ्ञत्तिपरिदीपनो नाम
पञ्चमो परिच्छेदो।
सच्चसङ्खेपो निट्ठितो।