तिकमातिकापदवण्णना
१. तेनाति वेदनासद्देन। सब्बपदेहीति तीहि पदेहि लद्धनामो होति अवयवधम्मेनापि समुदायस्स अपदिसितब्बतो यथा ‘‘समं चुण्ण’’न्ति। चोदको यथाधिप्पेतमत्थं अप्पटिपज्जमानो विभत्तिअन्तस्सेव पदभावं सल्लक्खेत्वा ‘‘ननु सुखाया’’तिआदिना चोदेति। इतरो ‘‘अधिप्पेतप्पकारत्थगमकस्सा’’तिआदिना अत्तनो अधिप्पायं विवरति। तेन ‘‘वाक्यं इध पदन्ति वुत्त’’न्ति दस्सेति। हेतुपदसहेतुकपदादीहीति आदि-सद्देन नहेतुपदअहेतुकपदहेतुसम्पयुत्तपदानि हेतुविप्पयुत्तपदम्पि वा सङ्गण्हाति।
उभयेकपदवसेनाति उभयपदवसेन हेतुदुकसम्बन्धो, एकपदवसेन सहेतुकदुकसम्बन्धो। तथाति उभयेकपदवसेन। एत्थ च सहेतुकहेतुसम्पयुत्तदुकातिआदिना यथा हेतुगोच्छके पठमदुकसम्बन्धा दुतियततियदुका, पठमदुकदुतियदुकसम्बन्धा चतुत्थछट्ठदुका, पठमदुकततियदुकसम्बन्धो पञ्चमो दुको, एवं आसवगोच्छकादीसुपीति नयं दस्सेति। सक्का हि इमिनाव नयेन तेसुपि दुकन्तरसम्बन्धो विञ्ञातुं, केवलं पन आसवगोच्छकादीसु दुतियदुकततियदुकसम्बन्धो ओसानदुको, किलेसगोच्छके च दुतियचतुत्थदुकसम्बन्धोति। धम्मानं सावसेसनिरवसेसभावेन तिकदुकानं सप्पदेसनिप्पदेसता वुत्ताति येहि तिकदुका सावसेसाति पदिस्सन्ति अपदिस्सन्ति, ते असङ्गहितधम्मापदेसो। एवं सति ‘‘असङ्गहितो’’ति विसेसनं किमत्थियन्ति? एतस्सेवत्थस्स पाकटकरणत्थं दट्ठब्बम्। अथ वा पदिस्सति एतेन समुदायोति पदेसो, अवयवो। ‘‘सामञ्ञजोतना विसेसे अवतिट्ठती’’ति यथाधिप्पेतं विसेसं दस्सेन्तो ‘‘असङ्गहितो’’ति आह।
अनवज्जत्थो अवज्जविरहत्थो। नामं सञ्ञा, किरिया करणं, पयोजनं रथरथङ्गविभावनेन तेसं पकारतो योजनम्। कुसेन ञाणेन लातब्बाति कुसलाति अयमत्थो ञाणसम्पयुत्तानं ताव होतु, ञाणविप्पयुत्तानं कथन्ति आह ‘‘ञाणविप्पयुत्तानम्पी’’तिआदि। ञाणविप्पयुत्तापि हि ञाणेनेव पवत्तियन्ति हितसुखहेतुभूताय पवत्तिया पञ्ञवन्तानं पटिपत्तिभावतो। न हि अन्तरेन योनिसोमनसिकारं कुसलुप्पत्ति अत्थीति। ‘‘यदि कुसलस्स उभयभागगतं संकिलेसलवनं पाकटं सिया, कुसा विय लुनन्तीति कुसलाति अयमत्थो युत्तो सिया’’ति कोचि वदेय्याति आसङ्काय आह ‘‘सम्मप्पधानद्वयं विया’’ति।
न चातिआदिना ‘‘सभावं धारेन्ती’’ति एत्थ परमत्थतो कत्तुकम्मस्स च भेदो नत्थि, कप्पनासिद्धो एव पन भेदोति दस्सेति। तत्थ नामवसेन विञ्ञाताविञ्ञातेति येसं ‘‘धम्मा’’ति इमिना परियायेन अविञ्ञाता सभावा, ‘‘सभावं धारेन्ती’’ति इमिना च परियायेन विञ्ञाता, तेसं वसेन एवं वुत्तम्। एत्थ च पठमो अत्थो सङ्खतासङ्खतधम्मवसेन वुत्तो, दुतियो सङ्खतवसेन, ततियो सङ्खतासङ्खतपञ्ञत्तिधम्मवसेनाति दट्ठब्बम्।
कुसलपटिसेधनं कुसलाभावो एव। अभावो हि सत्तापटिसेधोति। धम्मोति सभावधम्मो। अकुसलवचनेन न कोचि अत्थो सभावधम्मस्स अबोधकत्ताति अधिप्पायो। अथ सिया अकुसलवचनेन कोचि अत्थो असभावधम्मबोधकत्तेपि ‘‘पञ्ञत्तिधम्मा’’तिआदीसु विय, एवं सति ‘‘अनब्याकता’’ति च वत्तब्बं सिया, ततो चायं चतुक्को आपज्जति, न तिको। तस्माति यस्मा दुकचतुक्कभावो अनब्याकतवोहारो च नत्थि, सो च वुत्तनयेन अभावमत्तवचने आपज्जति, तस्मा। सभावधारणादीति आदि-सद्देन ‘‘धारीयन्ति पच्चयेही’’ति अयमत्थो सङ्गहितो। ञेय्यपरियायेन पन धम्म-सद्देनायं दोसोति ननु अञेय्यपरियायेपि धम्म-सद्दे न कोचि दोसोति? न, वुत्तदोसानतिवत्तनतो।
पारिसेसेनाति एत्थ ननु अयमकारो न-अत्थत्तयस्सेव जोतको, अथ खो ‘‘अहेतुका धम्मा, अभिक्खुको आवासो’’ति तंयोगनिवत्तिया, ‘‘अप्पच्चया धम्मा’’ति तंसम्बन्धिभावनिवत्तिया। पच्चयुप्पन्नञ्हि पच्चयसम्बन्धीति अप्पच्चयुप्पन्नत्ता असम्बन्धिता एत्थ जोतीयति। ‘‘अनिदस्सना धम्मा’’ति तंसभावनिवत्तिया। निदस्सनञ्हि दट्ठब्बता। अथ चक्खुविञ्ञाणं निदस्सनं, तग्गय्हभावनिवत्तिया, तथा ‘‘अनासवा धम्मा’’ति। ‘‘अप्पटिघा धम्मा अनारम्मणा धम्मा’’ति तंकिच्चनिवत्तिया। ‘‘अरूपिनो धम्मा अचेतसिका धम्मा’’ति तब्भावनिवत्तिया। तदञ्ञता हि एत्थ पकासीयति। ‘‘अमनुस्सो’’ति तब्भावमत्तनिवत्तिया। मनुस्सत्तमत्तं नत्थि अञ्ञं समानन्ति सदिसता हेत्थ सूचियति। ‘‘असमणो समणपटिञ्ञो अपुत्तो’’ति तंसम्भावनगुणनिवत्तिया। गरहा हि एत्थ ञायति। ‘‘कच्चि नु भोतो अनामया, अनुदरा कञ्ञा’’ति तदप्पभावनिवत्तिया। ‘‘अनुप्पन्ना धम्मा’’ति तंसदिसभावनिवत्तिया। अतीतानञ्हि उप्पन्नपुब्बत्ता उपादिधम्मानञ्च पच्चयेकदेसनिप्फत्तिया आरद्धुप्पादभावतो कालविनिमुत्तस्स च विज्जमानत्ता उप्पन्नानुकूलता, पगेव पच्चुप्पन्नानन्ति तब्बिधुरभावो एत्थ विञ्ञायति। ‘‘असेक्खा धम्मा’’ति तदपरियोसाननिवत्तिया। तंनिट्ठानञ्हेत्थ पकासीयतीति एवमनेकेसं अत्थानं जोतको, तत्थ किं वुच्चते अत्थद्वयमेव वत्वा पारिसेसेनाति? इतरेसं एत्थ सुविदूरभावतो। न हि कुसलविप्पयुत्तादीनं धम्मानं अकुसलभावो युज्जति।
अकुसलसद्दस्स उच्चारणानन्तरं विनेय्यानं कुसलपटिपक्खभूते अत्थे पटिपत्तिभावतो तत्थ निरुळ्हता दट्ठब्बा। ‘‘विरुद्धसभावत्ता’’ति वुत्तं किच्चविरोधादीनम्पि तदन्तोगधत्ता, विरुद्धसभावत्तेपि विनासकविनासितब्बभावो कुसलाकुसलेसु नियतोति दस्सेतुं ‘‘तप्पहेय्यभावतो’’ति आह। इतरथा कुसलानम्पि अकुसलेहि पहातब्बभावे अच्चन्तं समुच्छिन्नकुसलमूलत्ता अपायपूरका एव सत्ता सियुम्। यं पन ‘‘धम्मापि वो, भिक्खवे, पहातब्बा’’ति (म॰ नि॰ १.२४०) वुत्तं, तं ‘‘रूपं, भिक्खवे, न तुम्हाकं, तं पजहथा’’तिआदीसु (सं॰ नि॰ ३.३३) विय तदारम्मणसंकिलेसप्पहानवसेन परियायेन वुत्तम्। यथाह ‘‘न हि कुसला अकुसलेहि पहातब्बा’’ति (ध॰ स॰ मूलटी १)।
फस्सादिवचनेहि तंनिद्देसभूतेहि। तब्बचनीयभावेनाति तेहि ‘‘सुखाय वेदनाय सम्पयुत्ता धम्मा’’तिआदिवचनेहि अभिधेय्यभावेन। यथा अनवज्जसुखविपाकादिअत्था कुसलादिवचनेहि, एवं अविपाकत्था अब्याकतवचनेन बोधिता एवाति आह ‘‘अब्याकतवचनेनेव चा’’ति। कारणं अवत्वाति इध वुत्तभावेन अनुवत्तमानत्ताति कारणं अवत्वा। अञ्ञा…पे॰… निवारेतब्बोति एतेन कुसलाकुसलसद्दा विय कुसलाकुसलसभावानं तदुभयविपरीतसभावानं धम्मानं अब्याकतसद्दो बोधकोति दस्सेति। न हि अविपाकवचनं वुत्तं, अकुसलवचनञ्च अवुत्तम्। यतो अविपाकवचनस्स अधिकतभावो अकुसलस्स च तब्बचनीयभावेन अकथितभावो सिया, तस्मा न अकुसलानं अब्याकतताति अयं अकुसलानं अनब्याकतभावे योजना।
तं परिहरितुन्ति अब्याकतनिवत्तनमाह। यदि एवं ‘‘सुखविपाकानवज्जा’’ति वत्तब्बम्। अनवज्जा हि ब्यभिचारिताय विसेसितब्बाति? न, सुखविपाकवचनस्स विसेसनभावेन अग्गहितत्ता। सुखविपाकवचनेन हि कुसलभावे समत्तो विञ्ञायति, अनवज्जवचनं पनेत्थ कुसलानं अगरहितब्बतासङ्खातं कञ्चि विसेसमाह। तेनेव च तस्स विसेसनभावेन वुत्तस्स पवत्तिसुखतादिदस्सनभावं सयमेव वक्खतीति। मनोसमाचारविसेसभूता फलधम्मा विसेसेन पटिप्पस्सद्धावज्जा नाम होन्तीति समाचारत्तयवसेन तस्मिं सुत्ते अनवज्जधम्मानं वुत्तत्ता च ते अनवसेसतो सङ्गहेत्वा दस्सेतुं ‘‘विरहितावज्जमत्ता’’ति वुत्तम्। अवज्जविनासनभावो दस्सितो कण्हसुक्कधम्मानं वज्झघातकभावस्स नियतत्ता। सविपाकता विपाकधम्मता। सुखो विपाको एतेसन्ति सुखविपाकाति इमिना समासेन कुसलानं सुखविपाकवन्तता वुत्ता। सा च नेसं न तंसमङ्गिताय असहवत्तनतोति तदुप्पादनसमत्थताति विञ्ञायतीति वुत्तं ‘‘सुखविपाकविपच्चनसभावं दस्सेती’’ति। युत्तमेतन्ति परमत्थतो भेदाभावेपि यथावुत्तवचनवचनीयभावसङ्खातो भेदो तस्मिं अभिधेय्यत्थभूते वत्थुस्मिं उपचारेन होतीति युत्तमेत्थ लक्खणलक्खितब्बभावेन भेदवचनम्। भवति हि सद्दत्थविसेसमत्तेनपि अभिन्ने वत्थुस्मिं भेदवचनं यथा ‘‘सिलापुत्तकस्स सरीर’’न्ति।
विनापि भावाभिधायिना सद्देन भावप्पधानो निद्देसो होतीति वुत्तं ‘‘अनवज्जवचनेन अनवज्जत्तं आहा’’ति। एवञ्चेत्थ पदविग्गहो गहेतब्बो – न अवज्जं अनवज्जं, अवज्जपटिपक्खताय अगरहितब्बसभावो। सुखो विपाको अस्साति सुखविपाकं, सुखविपाकविपच्चनसमत्थता। अनवज्जञ्च तं सुखविपाकञ्चाति अनवज्जसुखविपाकं, तं लक्खणं एतेसन्ति अनवज्जसुखविपाकलक्खणा। अथ वा पुब्बे विय अनवज्जं, विपच्चनं विपाको, सुखस्स विपाको सुखविपाको, अनवज्जञ्च सुखविपाको च अनवज्जसुखविपाकं एकत्तवसेन। तं लक्खणं एतेसन्ति अनवज्जसुखविपाकलक्खणा। किं पनेत्थ कारणं पदद्वयपरिग्गहे, ननु एकेनेव पदेन इट्ठप्पसिद्धि। यदिपि ‘‘अवज्जरहितं अनवज्ज’’न्ति इमस्मिं पन पक्खे अब्याकतनिवत्तनत्थं सुखविपाकग्गहणं कत्तब्बं सिया, सुखविपाकग्गहणे पन कते अनवज्जग्गहणं न कत्तब्बमेव। ‘‘अवज्जपटिपक्खा अनवज्जा’’ति एतस्मिं पन पक्खे सुखविपाकग्गहणञ्चाति चोदनं मनसि कत्वा आह ‘‘तत्थ अनवज्जवचनेना’’तिआदि। तेन पवत्तिसुखसुखविपाकताअत्तसुद्धिविसुद्धविपाकताअकुसलअब्याकतसभावनिवत्तिरसपच्चुपट्ठानपदट्ठानविसेसदीपनतो एवं विपुलप्पयोजनत्थो पदद्वयपरिग्गहोति दस्सेति। सुख-सद्दस्स इट्ठपरियायता विय ‘‘निब्बानपरमं सुखं (ध॰ प॰ २०३-२०४), सुखा विरागता लोके (उदा॰ ११), तेसं वूपसमो सुखो’’तिआदीसु (दी॰ नि॰ २.२२१, २७२) सङ्खारदुक्खूपसमपरियायतापि विज्जति, तंअविपाकताय पन इध सुखविपाकभावो न सक्का वत्तुन्ति दस्सेन्तो आह ‘‘सङ्खा…पे॰… नत्थी’’ति। इदं वुत्तं होति – तेभूमककुसलानम्पि विवट्टसन्निस्सयभावेन पवत्तिसभावत्ता किञ्चापि सब्बे कुसला सङ्खारदुक्खूपसमसुखनिप्फादका सम्भवन्ति, यथावुत्तसुखस्स पन अविपाकभावतो न एतेन पदेन कुसलानं सुखविपाकता सम्भवतीति। विपक्कभावमापन्नेसु अरूपधम्मेसु निरुळ्हत्ता विपाक-सद्दस्स ‘‘यदि पना’’ति सासङ्कं वदति।
यथासम्भवन्ति सह अवज्जेनाति सावज्जा, गरहितब्बभावयुत्ता। तेन नेसं गरहितब्बसभावं दस्सेति। अञ्ञेपि अत्थि दुक्खभावेन गरहितब्बसभावा अकुसलविपाकाति सावज्जवचनमत्तेन तेसम्पि अकुसलतापत्तिदोसं दिस्वा तं परिहरितुं दुक्खविपाकवचनमाह। अवज्ज-सद्दो वा रागादीसु एकन्ताकुसलेसु निरुळ्होति तंसहवत्तिधम्मानं एव सावज्जभावे कुसलाब्याकतेहि अकुसलानं विसेसो सावज्जवचनेनेव दस्सितो। अब्याकतेहि पन विसिट्ठं कुसलाकुसलानं साधारणं सविपाकतालक्खणन्ति तस्मिं लक्खणे विसेसदस्सनत्थं दुक्खविपाकलक्खणं वुत्तम्। इतो परं ‘‘दुक्खो विपाको एतेसन्ति दुक्खविपाका’’तिआदिना सुखविपाकअनवज्जकुसलपदानं ठाने दुक्खविपाकसावज्जअकुसलपदानि ठपेत्वा यथावुत्तनयेन अत्थो वेदितब्बो । योजना च सावज्जवचनेन अकुसलानं पवत्तिदुक्खतं दस्सेति, दुक्खविपाकवचनेन विपाकदुक्खतम्। पुरिमञ्हि अत्तनो पवत्तिसभाववसेन लक्खणवचनं, पच्छिमं कालन्तरे विपाकुप्पादनसमत्थतायाति। तथा पुरिमेन अकुसलानं अविसुद्धसभावतं दस्सेति, पच्छिमेन अविसुद्धविपाकतम्। पुरिमेन च अकुसले कुसलसभावतो निवत्तेति, पच्छिमेन अब्याकतसभावतो सविपाकत्तदीपकत्ता पच्छिमस्स। पुरिमेन वा अवज्जवन्ततादस्सनतो किच्चट्ठेन रसेन अनत्थजननरसतं दस्सेति, पच्छिमेन सम्पत्तिअत्थेन अनिट्ठविपाकरसतम्। पुरिमेन च उपट्ठानाकारट्ठेन पच्चुपट्ठानेन संकिलेसपच्चुपट्ठानतं, पच्छिमेन फलट्ठेन दुक्खविपाकपच्चुपट्ठानतम्। पुरिमेन च अयोनिसोमनसिकारं अकुसलानं पदट्ठानं पकासेति। ततो हि ते सावज्जा जाताति। पच्छिमेन अकुसलानं अञ्ञेसं पदट्ठानभावं विभावेति। ते हि दुक्खविपाकस्स कारणं होतीति। एत्थ च दुक्ख-सद्दो अनिट्ठपरियायवचनन्ति वेदितब्बम्। अनिट्ठचतुक्खन्धविपाका हि अकुसला, न दुक्खवेदनाविपाकाव। विपाक-सद्दस्स फलपरियायभावे पन निस्सन्दविपाकेन अनिट्ठरूपेनपि दुक्खविपाकता योजेतब्बा। विपाकधम्मतापटिसेधवसेन अब्याकतानं अविपाकलक्खणाति लक्खणं वुत्तन्ति तदत्थं दस्सेन्तो ‘‘अविपाकारहसभावा’’ति आह। एवंपकारानन्ति अभिञ्ञादिके सङ्गण्हाति।
छहि पदेहि तिकेसु, चतूहि दुकेसु यथाक्कमं छ चत्तारो अत्था वुत्ता। छक्कभावो न भविस्सतीति एतेन चतुक्कभावाभावो दस्सितनयत्ता चोदितोयेवाति दट्ठब्बम्। अत्थभेदो उपपज्जतीति कस्मा एवं वुत्तं, ननु तीहि धम्मसद्देहि वुच्चमानो सभावधारणादिअत्थेन अभिन्नो एव सो अत्थोति? न, जातिआदिभेदेन भेदसब्भावतो। भेदका हि जातिआदयो। मासपदत्थतायाति मास-सद्दाभिधेय्यभावेन। तब्बचनीयभिन्नत्थानन्ति तेहि कालसद्दादीहि वत्तब्बानं विसिट्ठत्थानम्। इदं वुत्तं होति – ‘‘यथा कालसद्दादिअभिधेय्यानं कालादिअत्थानं भिन्नसभावानम्पि मास-सद्दाभिधेय्यभावेन अभेदो, एवं जातिआदिभेदेन भिन्नानम्पि तेसं तिण्णं द्विन्नञ्च अत्थानं धम्म-सद्दाभिधेय्यभावेन नत्थि भेदो’’ति। विनि…पे॰… मानाति धम्म-सद्दस्स रूपाभेदेपि भेदकारणमाह। भिन्नजातियत्थवचनीयताय हि तस्सेवत्थभेदोति।
साधेतुन्ति बोधेतुम्। होतु असम्बन्धो, का नो हानीति कदाचि वदेय्याति आसङ्काय आह ‘‘पुब्बा…पे॰… नाम होन्ती’’ति। सो चाति सभावधारणपच्चयधरियमानतासङ्खातो अत्थो न सक्का वत्तुन्ति यथावुत्तस्स अभावस्स अपेक्खावुत्तिताय वुत्तम्। न हि अपेक्खावुत्तिनो अन्तरेन अपेक्खितब्बं लभन्ति। सतिपि सभावधारणादिअत्थसामञ्ञे कुसलजातिआदिविसिट्ठस्सेव तस्स इध अधिप्पेतत्ता एकत्थता न अनुञ्ञाताति वुत्तं, वचनसिलेसवसेन वा। अथ वातिआदिना तिण्णं धम्मसद्दानं अभावत्तं असम्पटिच्छन्तो नानत्थताभावदोसं परिहरति।
ञापकहेतुभावतो उपपत्ति इध कारणन्ति वुत्ताति आह ‘‘कारणं नाम युत्ती’’ति। पुनरुत्तीतिआदिना ननु ‘‘कुसलादीनम्पि एकत्तं आपज्जती’’ति वुत्तत्ता एकत्तापत्तिपि वत्तब्बाति ? सच्चं वत्तब्बा, सा पन अभावापत्तियं एव अन्तोगधा नानत्ताभावचोदनासामञ्ञेन। भेदाभेदनिबन्धनत्ता विसेसनविसेसितब्बभावस्स सो अच्चन्तमभिन्नेसु नियमेन नत्थीति विसेसनविसेसितब्बाभावेन अच्चन्ताभेदं दस्सेति, न पन अच्चन्तं अभिन्नेसुयेव विसेसनविसेसितब्बाभावम्। अथ वा अच्चन्तं अभिन्नेसु अविवटसद्दत्थविवरणत्थं पवत्ता। कस्मा? विसेसनविसेसितब्बाभावतोति एवं योजना कातब्बा। अमित्तं अभिभवितुं सक्कुणातीति सक्को, इन्दतीति इन्दो, पुरिमे ददातीति पुरिन्ददोति एवं किरियागुणादिपरिग्गहविसेसेन।
भेदाभेदवन्तेसूति विसेससामञ्ञवन्तेसु। नील-सद्दो हि उप्पलसद्दसमायोगो रत्तुप्पलसेतुप्पलादिउप्पलजातिसामञ्ञतो विनिवत्तेत्वा नीलगुणयुत्तमेव उप्पलजातिविसेसं जोतेति। उप्पल-सद्दोपि नील-सद्दसमायुत्तो भमरङ्गारकोकिलादिगतनीलगुणसामञ्ञतो अवच्छिन्दित्वा उप्पलवत्थुगतमेव नीलगुणं पकासेतीति विसेसत्थसामञ्ञत्थयुत्तता पदद्वयस्स दट्ठब्बा। इमिना नयेन इतरत्रापि भेदाभेदवन्तता योजेतब्बा। ताय ताय अनुमतियाति तेन तेन सङ्केतेन। ते ते वोहाराति अच्चन्तं अभिन्ने अत्थे परियायभावेन अच्चन्तं भिन्ने यथासकं अत्थविवरणभावेन भेदाभेदवन्ते विसेसनविसेसितब्बभावेन ता ता समञ्ञा पञ्ञत्तियो सिद्धाति अत्थो । समानेति एकस्मिम्। कुसलादिभावन्ति कुच्छितसलनादिभावम्। अभिधानत्थोपि हि अनवज्जसुखविपाकादिअभिधेय्यत्थो विय सभावधारणादिसामञ्ञत्थं विसेसेतीति।
एत्थाह ‘‘किं पन कारणं तिका एव पठमं वुत्ता, न दुका, तिकेसुपि कुसलत्तिकोव, न अञ्ञो’’ति? वुच्चते – सुखग्गहणतो अप्पभेदतो च तिका एव पठमं वुत्ता। यस्मा तिकेहि बोधिते कुसलादिभेदे तब्बिभागभिन्ना हेतुआदयो वुच्चमाना सुविञ्ञेय्या होन्ति। तथा हि ‘‘तयो कुसलहेतू’’तिआदिना कुसलादिमुखेन हेतुआदयो विभत्ता, कतिपयभेदा च तिका द्वावीसतिपरिमाणत्ता।
तेसु पन सब्बसङ्गहअसङ्करआदिकल्याणभावेन पठमं कुसलत्तिकं वुत्तम्। निरवसेसा हि रूपारूपधम्मा कुसलत्तिकेन सङ्गहिता, न तथा वेदनात्तिकादीहि। ननु विपाकत्तिकादीहिपि निरवसेसा धम्मा सङ्गहिताति? सच्चमेतं, तेसु पन अनवज्जसावज्जधम्मा न असङ्करतो वुत्ता यथा कुसलत्तिके। ननु च संकिलिट्ठसंकिलेसिकत्तिकादीसुपि ते असङ्करतो वुत्ताति? एवमेतं, ते पन अकल्याणभूते पापधम्मे आदिं कत्वा वुत्ता, न एवमयम्। अयं पन कल्याणभूते पुज्जभवपरिनिब्बुतिनिप्फादके पुञ्ञधम्मे आदिं कत्वा वुत्तो। इति भगवा सण्हसुखुमं रूपारूपदेसनं आरभन्तो सब्बसङ्गहअसङ्करआदिकल्याणगुणयोगतो पठमं कुसलत्तिकं देसेति, किञ्च तदञ्ञत्तिकानं सुखग्गहणतो। तथा हि कुसलत्तिकमुखेन ‘‘कामावचरकुसलतो चत्तारो सोमनस्ससहगतचित्तुप्पादा’’तिआदिना वेदनात्तिकादयो विभत्ताति।
कुसलत्तिकेपि च पधानपासंसउभयहितभावतो कुसला धम्मा पठमं वुत्ता। कुसला हि धम्मा सुखविपाकत्ता सब्बसङ्खतधम्मानं उत्तमा अवज्जविधमनतो विञ्ञुप्पसत्था इधलोकपरलोकेसु अत्थावहा निस्सरणावहा च, तस्मा पधानादिभावेन पठमं वुत्ता, तप्पटिपक्खत्ता तदनन्तरं अकुसला, तदुभयविपरीतसभावा तदनन्तरं अब्याकता वुत्ता। कुसलवसेन वा अस्सादो, अकुसलवसेन आदीनवो, अब्याकतधम्मेसु निब्बानवसेन निस्सरणन्ति इमिना अस्सादादिक्कमेन, कुसलेसु पतिट्ठाय पण्डिता अकुसले पजहन्ता अब्याकतधम्मभूतमग्गफलं निब्बानञ्च सच्छिकरोन्तीति इमिना वा पटिपत्तिक्कमेन अयमनुपुब्बी ठपिताति वेदितब्बा।
कस्मा पनेत्थ सेक्खत्तिकादीसु विय सरूपतो पुरिमपदद्वयपटिक्खेपवसेन ततियपदं न वुत्तं ‘‘नेवकुसला नाकुसला’’ति? विसेसदीपनत्थम्। यथा हि सेक्खासेक्खसभावेसु धम्मेसु कोचिपि धम्मो तदुभयसभावेन केनचिपि परियायेन कदाचि अब्याकरणीयो नाम नत्थीति सेक्खत्तिके पदद्वयपटिक्खेपवसेन ‘‘नेवसेक्खा नासेक्खा’’त्वेव वुत्तं, न एवं इध। इध पन कुसलसभावा एव धम्मा अग्गफलुप्पत्तिया तथा न ब्याकरणीया होन्तीति इमस्स विसेसस्स दीपनत्थं ‘‘अब्याकता’’ति वुत्तम्। वचनमत्ते एव वा इदं नानाकरणं ‘‘अब्याकता नेवकुसला नाकुसला’’ति ब्याकत-सद्देन कुसलाकुसलानं बोधितत्ताति।
एत्थ च अकुसलेसु तण्हाय सब्बाकुसलेहि, तेभूमककुसलाकुसलेहि वा समुदयसच्चं, तंतंअवसिट्ठतेभूमकधम्मेहि दुक्खसच्चं, लोकुत्तरकुसलेन मग्गसच्चं, अवसिट्ठअब्याकतविसेसेन निरोधसच्चं दस्सितं होति। तत्थ समुदयेन अस्सादो, दुक्खेन आदीनवो, मग्गनिरोधेहि निस्सरणम्। किञ्चापि नामरूपपरिच्छेदभावतो सभावधम्मनिद्धारणपधाना अभिधम्मकथा, तेसं पन कुसलादिविसेसे निद्धारिते तस्स उपसम्पादेतब्बतादिपि अत्थतो वुत्तमेव होति। अकुसलानं धम्मानं पहानाय कुसलानं धम्मानं उपसम्पदाय ‘‘सब्बपापस्स अकरणं, कुसलस्स उपसम्पदा’’ति (ध॰ प॰ १८३; दी॰ नि॰ २.९०) एवमादिवचनतो हि कुसलादीनं उपसम्पादनादिदस्सनपरं भगवतो सासनं, तस्मा कुसलानं उपसम्पादनं अकुसलानं पहानञ्च उपायो, अब्याकतविसेसस्स सच्छिकिरिया फलं, कुसलादीनं उपसम्पादनादिअत्था देसना आणत्तीति अयं देसनाहारो।
आरोग्यट्ठेन अनवज्जट्ठेन कोसल्यसम्भूतट्ठेन च कुसला, तप्पटिपक्खतो अकुसला, तदुभयविपरीततो अब्याकता, सभावधारणादिअत्थेन धम्माति अनुपदविचिननं विचयो हारो।
पुज्जभवफलपरिनिब्बुतिनिप्फत्ति कुसलेहीति युज्जति सुखविपाकत्ता, अपायदुक्खसंसारदुक्खुप्पत्ति अकुसलेहीति युज्जति अनिट्ठफलत्ता, तदुभयफलानं अनुप्पत्ति अब्याकतेहीति युज्जति अविपाकधम्मत्ताति अयं युत्ति हारो।
कुसला धम्मा सुखविपाकस्स पदट्ठानं, अकुसला दुक्खविपाकस्स, अब्याकता कुसलाकुसलाब्याकतधम्मानन्ति अयं पदट्ठानो हारो।
कुसलग्गहणेन ये अनवज्जसुखविपाका सुखाय वेदनाय सम्पयुत्ता अदुक्खमसुखाय वेदनाय सम्पयुत्ता विपाकधम्मधम्मा अनुपादिन्नुपादानिया अनुपादिन्नअनुपादानिया…पे॰… अरणा धम्मा, ते बोधिता भवन्ति कुसललक्खणेन एकलक्खणत्ता। तथा अकुसलग्गहणेन ये सावज्जदुक्खविपाका सुखाय वेदनाय सम्पयुत्ता दुक्खाय वेदनाय सम्पयुत्ता अदुक्खमसुखाय वेदनाय सम्पयुत्ता विपाकधम्मधम्मा अनुपादिन्नुपादानिया संकिलिट्ठसंकिलेसिका…पे॰… सरणा धम्मा, ते बोधिता भवन्ति अकुसललक्खणेन एकलक्खणत्ता। तथा अब्याकतग्गहणेन ये अविपाकारहा सुखाय वेदनाय सम्पयुत्ता दुक्खाय वेदनाय सम्पयुत्ता अदुक्खमसुखाय वेदनाय सम्पयुत्ता विपाका धम्मा नेवविपाकनविपाकधम्मधम्मा उपादिन्नुपादानिया अनुपादिन्नुपादानिया अनुपादिन्नअनुपादानिया…पे॰… अरणा धम्मा, ते बोधिता भवन्ति अब्याकतलक्खणेन एकलक्खणत्ताति अयं लक्खणो हारो।
‘‘कुच्छिते पापधम्मे सलयन्ती’’तिआदिना निरुत्ति वेदितब्बा, कुसलादिमुखेन रूपारूपधम्मे परिग्गहेत्वा विसुद्धिपरम्पराय ‘‘कथं नु खो सत्ता अनुपादिसेसनिब्बानभागिनो भवेय्यु’’न्ति अयमेत्थ भगवतो अधिप्पायो, निदानं असाधारणतो कुसलादिभेदेन बुज्झनकसत्ता। साधारणतो पन पाकटमेव। पठमं कुसलत्तिकस्स देसना विचारितायेवाति अयं चतुब्यूहो हारो।
कुसलग्गहणेन कल्याणमित्तपरिग्गहो योनिसोमनसिकारपरिग्गहो च। तत्थ पठमेन सकलं ब्रह्मचरियमावत्तति, दुतियेन च योनिसोमनसिकारमूलका धम्मा। अकुसलग्गहणेन वुत्तविपरियायेन योजेतब्बम्। अब्याकतग्गहणेन पन सकलसंकिलेसवोदानपक्खो यथारहमावत्ततीति अयं आवत्तो हारो।
तत्थ कुसला भूमितो चतुधा विभत्ता, सम्पयुत्तपवत्तिआकारादितो पन अनेकधा। अकुसला भूमितो एकधा विभत्ता, सम्पयुत्तादितो अनेकधा। अब्याकता पन विपाककिरियरूपनिब्बानवसेन चतुधा भूमिसम्पयुत्तादितो अनेकधा च विभत्ताति अयं विभत्ति हारो।
कुसला धम्मा अकुसलानं तदङ्गादिप्पहानाय वीतिक्कमादिप्पहानाय च संवत्तन्ति, अकुसला धम्मा कुसलानं अनुपसम्पज्जनाय, अब्याकतेसु असङ्खतधातु सब्बसङ्खतनिस्सरणायाति अयं परिवत्तो हारो।
कुसला अनवज्जा पुञ्ञानीति परियायवचनं, अकुसला सावज्जा अपुञ्ञानीति परियाय वचनं, अब्याकता अविपाकारहा नेवआचयगामी नअपचयगामीनोति परियायवचनन्ति अयं वेवचनो हारो।
कुसलादयो ‘‘यस्मिं समये’’तिआदिना पभवभूमिवेवचनपञ्ञत्तिवसेन यथासम्भवं परिञ्ञादिपञ्ञत्तिवसेन च पञ्ञत्ताति अयं पञ्ञत्ति हारो।
अकुसलानं कुच्छितानं पापधम्मानं सलनं कुसानं विय कुसानं वा रागादीनं लवनं एवंधम्मताति अयं पटिच्चसमुप्पादमुखेन अवतरणं, तथा कुसेन लातब्बा कोसल्लसम्भूता चाति पच्चयपटिबद्धवुत्तिताय पटिच्चसमुप्पाद…पे॰… अवतरणं, पच्चयपटिबद्धवुत्तिताय वा आदिअन्तवन्ता अनिच्चन्तिका चाति अनिच्चतामुखेन अवतरणं, अनिच्चता एव उदयब्बयपटिपीळितताय दुक्खाति दुक्खतामुखेन अवतरणं, निस्सत्तनिज्जीवट्ठेन धम्माति अब्यापारतो सुञ्ञतामुखेन अवतरणं, एवं कुसलाति चत्तारो खन्धा द्वायतनानि द्वे धातुयोतिआदिना खन्धायतनधातादिमुखेनपि अवतरणं वेदितब्बम्। इमिना नयेन अकुसलाब्याकतेसुपि अवतरणं दस्सेतब्बन्ति अयं अवतरणो हारो।
कुसलाति आरम्भो, धम्माति पदसुद्धि, नो आरम्भसुद्धि। तथा अकुसला धम्मा अब्याकताति, धम्माति पन पदसुद्धि आरम्भसुद्धि चाति अयं सोधनो हारो।
धम्माति सामञ्ञतो अधिट्ठानं, तं अविकप्पेत्वा विसेसवचनं कुसलाकुसलाब्याकताति। तथा कुसला धम्माति सामञ्ञतो अधिट्ठानं, तं अविकप्पेत्वा कामावचरं सोमनस्ससहगतन्तिआदि विसेसवचनम्। अकुसला धम्मातिआदीसुपि एसेव नयोति अयं अधिट्ठानो हारो।
कुसलानं धम्मानं नवमो खणो चत्तारि च सम्पत्तिचक्कानि योनिसोमनसिकारो एव वा हेतु, वुत्तविपरियायेन अकुसलानं धम्मानं हेतु, कुसलाकुसला धम्मा यथासम्भवं अब्याकतानं धम्मानं हेतूति अयं परिक्खारो हारो।
कुसलाति परिञ्ञेय्यग्गहणञ्चेव भावेतब्बग्गहणञ्च। अकुसलाति परिञ्ञेय्यग्गहणञ्चेव पहातब्बग्गहणञ्च। अब्याकताति परिञ्ञेय्यग्गहणञ्चेव सच्छिकातब्बग्गहणञ्च। धम्माति परिञ्ञादीनं पवत्तनाकारग्गहणम्। तेन परिञ्ञेय्यप्पहानभावनासच्छिकरणानि दीपितानीति तदङ्गादिवीतिक्कमादिप्पहानानि लोकियलोकुत्तरा च भावना दस्सिताति अयं समारोपनो हारो।
कामञ्चेतं अविसेसतो सभावधम्मकथनं, विसेसवन्तो पन धम्मा विसेसतो निद्धारिता। तथा हि चित्तेनेव समयो नियमितो, तस्मा कुसलग्गहणेन विसेसतो साधिट्ठानो समथो विपस्सना च दस्सिताति। तथा तप्पटिपक्खतो अकुसलग्गहणेन साधिट्ठाना तण्हा अविज्जा च , अब्याकतग्गहणेन सपरिवारा चेतोविमुत्ति पञ्ञाविमुत्ति चाति अयं नन्दियावत्तस्स नयस्स भूमि।
तथा कुसलग्गहणेन मूलभावविसेसतो तीणि कुसलमूलानि, तेसु च अदोसेन सीलक्खन्धो, अलोभेन समाधिक्खन्धो, अमोहेन पञ्ञाक्खन्धो नीयति। तथा अकुसलग्गहणेन तीणि अकुसलमूलानि, तेसु च लोभेन तदेकट्ठा अकुसला धम्मा। तथा दोसमोहेहि तंतदेकट्ठा। अब्याकतग्गहणेन अप्पणिहितानिमित्तसुञ्ञता नीयन्तीति अयं तिपुक्खलस्स नयस्स भूमि।
तथा कुसलग्गहणेन यतो कोसल्लतो सम्भूता कुसला, तं पञ्ञिन्द्रियम्। तंसहजाता तदुपनिस्सया च सद्दहनुस्सहनापिलापाविक्खेपा सद्धिन्द्रियादीनि। तेहि च सब्बे सद्धम्मा बोधिता भवन्ति। अकुसलग्गहणेन अकोसल्लपटिच्छादितादीनवेसु कायवेदनाचित्तधम्मेसु सुभसुखनिच्चअत्ताभिनिवेसभूता चत्तारो विपल्लासा। अब्याकतग्गहणेन यथावुत्तइन्द्रियपच्चयानि यथावुत्तविपल्लासप्पहानभूतानि च चत्तारि सामञ्ञफलानि बोधितानीति अयं सीहविक्कीळितस्स नयस्स भूमीति इमे तयो अत्थनया।
तेहि च सिद्धेहि द्वे कम्मनयापि सिद्धा होन्तीति। अयं तिको सब्बधम्मसङ्गहितसब्बभागियो वेदितब्बोति इदं सासनपट्ठानम्।
अयं ताव नेत्तिनयेन कुसलत्तिकवण्णना।
एवं वेदनात्तिकादीसुपि यथासम्भवं चतुसच्चनिद्धारणादिविधिना सोळस हारा पञ्च नया निद्दिसितब्बा, अतिवित्थारभयेन पन न वित्थारयाम। सक्का हि इमिना नयेन तेसु तेसु तिकदुकेसु तंतंहारनययोजनानुरूपधम्मनिद्धारणवसेन ते ते हारनया विञ्ञुना निद्दिसितुन्ति।
२. तञ्च सुखिन्द्रियं सुखवेदना एव होति सामञ्ञस्स भेदपरियादानतो, भेदस्स च सामञ्ञपरिच्चागतोति अधिप्पायो। यस्मा पन विसेससामञ्ञानि अवयवसमुदाया विय अञ्ञमञ्ञतो भिन्नानि, तस्मा ‘‘न पन…पे॰… समानत्थत्ता’’ति वुत्तम्। इदानि तमेव नेसं भिन्नतत्वं ‘‘अयञ्ही’’तिआदिना विवरति। तन्ति सुखहेतूनं कारणम्। तेन सुखस्स कारणं सुखहेतु, सुखस्स कारणकारणं सुखमूलन्ति दस्सेति। सुखहेतूनन्ति एत्थ हेतु-सद्देन कारणभावसामञ्ञतो हेतुपच्चया सङ्गहिताति आह ‘‘पुञ्ञपस्सद्धिआदीन’’न्ति। एत्थ च सुखमूलसुखहेतूसु फलूपचारेन, सुखारम्मणसुखपच्चयट्ठानेसु सुखसहचरियाय, अब्यापज्जनिब्बानेसु दुक्खापगमभावेन सुखपरियायो वुत्तोति दट्ठब्बो। इट्ठासूति सुखुपेक्खानं विपरिणामाञ्ञाणसङ्खारदुक्खताय अनिट्ठभावोपि अत्थीति विसेसेति। उपेक्खमेव वा अपेक्खित्वा विसेसनं कतम्। सा हि अकुसलविपाकभूता अनिट्ठापि अत्थीति। एवमादीसूति आदि-सद्देन ‘‘सोवग्गिकं सुखविपाक’’न्ति (दी॰ नि॰ १.१६३) एवमादिं सङ्गण्हाति। इट्ठपरियायो हि एत्थ सुख-सद्दोति।
सङ्खारदुक्खादीसूति एत्थ आदि-सद्देन ‘‘ठितिसुखं विपरिणामदुक्खं, अकुसलं कायकम्मं दुक्खुद्रयं दुक्खविपाक’’न्तिआदिके सङ्गण्हाति। यथाक्कमं सुखवेदना दुक्खअनिट्ठपरियायो हि एत्थ दुक्ख-सद्दोति। दुक्खवेदनादुक्खवत्थुआदीसु दुक्खसद्दप्पवत्ति वुत्तनयेनेव योजेतब्बा। विपाकाविपाकभेदाय सब्बायपि सुखवेदनाय वसेन लक्खणस्स वुत्तत्ता तदुभयानुकूलमत्थं विवरन्तो ‘‘सभावतो’’तिआदिमाह। तत्थ विपाका सभावतो इट्ठस्स अनुभवनलक्खणा। इतरा सभावतो सङ्कप्पतो च इट्ठस्स इट्ठाकारस्स वा अनुभवनलक्खणाति दट्ठब्बम्।
असमानपच्चयेहि एकज्झं उप्पत्तितो समानपच्चयेहि एकज्झं उप्पत्ति सातिसयाति उक्कंसगतिविजाननवसेन ‘‘समानपच्चयेहि सहुप्पत्तिकाति अत्थो’’ति वुत्तम्। अथ वा उप्पज्जनं उप्पादो, उप्पज्जति एतस्माति उप्पादोति दुविधोपि उप्पादो एकुप्पादाति एत्थ एकसेसनयेन सङ्गहितोति इमिना अधिप्पायेन ‘‘समा…पे॰… अत्थो’’ति वुत्तं सिया। तेन तानि एकवत्थुकानीति एतस्स च ‘‘कप्पेन्तस्सा’’तिआदिना सम्बन्धो। तत्थ पुरिमविकप्पे एकं वत्थु निस्सयो एतेसन्ति योजना, न एकंयेव वत्थूति। एकेकभूतस्स भूतत्तयनिस्सितत्ता चतुभूतनिस्सितत्ता च उपादारूपानम्। दुतियविकप्पे पन एकंयेव वत्थु एतेसु निस्सितन्ति योजना। निस्सयनिस्सिततासङ्खातउपकारोपकत्तब्बभावदीपनं एकवत्थुकवचनन्ति दुतियविकप्पे महाभूतवसेन योजना कता। इतरथा एकं वत्थु एतेसूति समासत्थभावेन उपादारूपानम्पि परिग्गहो वत्तब्बो सिया। पञ्चविञ्ञाणसम्पटिच्छनानन्ति इदं निदस्सनन्ति दट्ठब्बम्। किरियमनोधातुचक्खुविञ्ञाणादयोपि हि एकारम्मणाभिन्नवत्थुका चाति पाकटोयमत्थोति। सन्तीरणादीनन्ति आदि-सद्देन वोट्ठब्बनजवनतदारम्मणानि सङ्गय्हन्ति, एतानि च सम्पटिच्छनादीनि चुतिआसन्नानि इधाधिप्पेतानीति दट्ठब्बम्। तानि हि तदुद्धं कम्मजरूपस्स अनुप्पत्तितो एकस्मिंयेव हदयवत्थुस्मिं वत्तन्ति, इतरानि पन पुरिमपुरिमचित्तक्खणुप्पन्ने हदयवत्थुस्मिं उत्तरुत्तरानि पवत्तन्तीति। छसु वा वत्थूसु एकं हदयवत्थुयेव वत्थु एतेसन्ति एवं पन अत्थे सति चुतिआसन्नतो इतरेसं सम्पटिच्छनादीनं गहणं सियाति ञातब्बम्।
एत्थाह – ‘‘कस्मा पनेत्थ कुसलत्तिकानन्तरं वेदनात्तिकोव वुत्तो’’ति? किस्मिं पन वुच्चमाने अयमनुयोगो न सिया, अपिच अवयवानं अनेकभेदतादस्सनत्था तिकन्तरदेसना। सम्मासम्बुद्धेन हि कुसलत्तिकेन सब्बधम्मानं तिधा विभागं दस्सेत्वा पुन तदवयवानं कुसलादीनम्पि अनेकभेदभिन्नतं दस्सेन्तेन तेसं वेदनासम्पयोगविभागविभावनत्थं ‘‘सुखाय वेदनाय सम्पयुत्ता’’ति वुत्तम्। कुसला हि धम्मा सिया सुखाय वेदनाय सम्पयुत्ता, सिया अदुक्खमसुखाय वेदनाय सम्पयुत्ता। अकुसला धम्मा सिया सुखाय वेदनाय सम्पयुत्ता, सिया दुक्खाय वेदनाय सम्पयुत्ता, सिया अदुक्खमसुखाय वेदनाय सम्पयुत्ता, तथा अब्याकता सम्पयोगारहाति। एवं कुसलादिधम्मानं पच्चेकं वेदनाभेदेन विभागदस्सनत्थं कुसलत्तिकानन्तरं वेदनात्तिकं वत्वा इदानि सुखसम्पयुत्तादीनं पच्चेकं विपाकादिभेदभिन्नतं दस्सेतुं वेदनात्तिकानन्तरं विपाकत्तिको वुत्तो। सुखसम्पयुत्ता हि धम्मा सिया विपाका, सिया विपाकधम्मधम्मा, सिया नेवविपाकनविपाकधम्मधम्मा। तथा अदुक्खमसुखसम्पयुत्ता, दुक्खसम्पयुत्ता पन सिया विपाका, सिया विपाकधम्मधम्माति इमिना नयेन अवसेसत्तिकानं दुकानञ्च तस्स तस्स अनन्तरवचने पयोजनं विभावेतब्बम्।
३. विपाकनिरुत्तिञ्च लभन्तीति तेसु विपाकसद्दस्स निरुळ्हतं दस्सेति। सुक्ककण्हादीति आदि-सद्देन अकण्हअसुक्कफस्सादिभावो परिग्गहितो। सति पन पाक-सद्दस्स फलपरियायभावे रूपं विय न निहीनो पक्कं विय विसिट्ठो पाकोति विपाकोति एवं वा एत्थ अत्थो दट्ठब्बो। सब्यापारताति सउस्साहता। सन्ताने सब्यापारताति एतेन चित्तप्पयोगसङ्खातेन किरियाभावेन विपाकधम्मानं सन्तानविसेसमाह ‘‘यतो यस्मिं चित्तुप्पादे कुसलाकुसला चेतना, तंसन्ताने एव तस्सा विपाकुप्पत्ती’’ति। एत्थ च ‘‘सब्यापारता’’ति एतेन आवज्जनद्वयं विपाकञ्च निवत्तेति, ‘‘अनुपच्छिन्नाविज्जातण्हामाने’’ति इमिना अवसिट्ठं किरियं निवत्तेति। उभयेनपि अनुसयसहायसउस्साहतालक्खणा विपाकधम्मधम्माति दस्सेति। लोकुत्तरकुसलानम्पि हि अनुसया उपनिस्सया होन्ति, यतो ‘‘कतमे धम्मा कुसला? यस्मिं समये लोकुत्तरं…पे॰… तस्मिं समये अविज्जापच्चया सङ्खारा’’तिआदिना (विभ॰ ३४२) अरियमग्गचेतनाय अविज्जाउपनिस्सयता पटिच्चसमुप्पादविभङ्गे पकासिता। निरुस्साहसन्तभावलक्खणा विपाका, उभयविपरीतलक्खणा नेवविपाकनविपाकधम्मधम्माति।
अभिञ्ञादिकुसलानन्ति आदि-सद्देन ‘‘अहोसि कम्मं नाहोसि कम्मविपाको’’ति (पटि॰ म॰ १.२३४) इमिना तिकेन सङ्गहितं गतिउपधिकालपयोगाभावेन अविपाकं दिट्ठधम्मवेदनीयं उपपज्जवेदनीयञ्च सङ्गण्हाति। अपरापरियवेदनीयं पन संसारप्पवत्तियं अहोसिकम्मादिभावं न भजति। भावनाय पहातब्बादीति आदि-सद्देन दस्सनेन पहातब्बं सङ्गण्हाति। उभयम्पि ‘‘विपाकानुप्पादने’’ति वचनतो गतिउपधिकालपयोगाभावेन अनुप्पन्नविपाकमेव अधिप्पेतं भावनाय पहातब्बस्सपि पवत्तिविपाकस्स अनुजाननतो। येसं पन भावनाय पहातब्बा अविपाका, तेसं मतेन आदि-सद्देन दस्सनेन पहातब्बस्स अहोसिकम्मन्ति एवंपकारस्सेव परिग्गहोति वेदितब्बम्।
४. ‘‘कथमादिन्ना’’ति अयम्पि पञ्हो लब्भति। ‘‘फलभावेना’’ति हि आदानप्पकारवचनम्। केसञ्चि गोत्रभुपच्चवेक्खणादीनं उपेतकिरियभूतानं तंकत्तुभूतानञ्च अत्थानं उपेतब्बसम्बन्धभावतो तदभिधायिनोपि सद्दा सम्बन्धा एवाति ‘‘उपेतसद्दसम्बन्धिना’’ति वुत्तम्। उपेतन्ति हि उपेतब्बत्थे वुच्चमाने अवस्सं उपेतकिरिया उपेता च ञायतीति। ‘‘रूपधातुया खो पन, गहपति, यो छन्दो यो रागो या नन्दी या तण्हा ये उपयुपादाना, चेतसो अधिट्ठाना अभिनिवेसा अनुसया’’तिआदीसु ‘‘उपयो’’ति तण्हादिट्ठियो अधिप्पेताति आह ‘‘उपय…पे॰… दिट्ठीही’’ति। यथासम्भवन्ति ‘‘आरम्मणकरणवसेना’’तिआदिना अट्ठकथायं वुत्तअत्थेसु यो यो सम्भवति योजेतुं, सो सोति अत्थो। न वचनानुपुब्बेनाति ‘‘किं पन तं उपेत’’न्तिआदिना वुत्तवचनानुपुब्बेन न योजेतब्बो। सब्बपच्चयुप्पन्नानन्ति सब्बतेभूमकपच्चयुप्पन्नानम्। नापज्जति सामञ्ञजोतनाय विसेसे अवट्ठानतो विसेसत्थिना च विसेसो अनुपयुज्जतीति तं पन विसेसं वुत्तप्पकारं नियमेत्वा दस्सेतुं ‘‘बोधनेय्या’’तिआदि वुत्तम्।
उपेतं दीपेतीति यथा ‘‘पाचरियो’’ति एत्थ पगतो आचरियो पाचरियोति प-सद्दो पगतं दीपेति, एवं उप-सद्दो उपेतं दीपेति एव, न चेत्थ गतादिअत्थानं एकन्तेन पच्चत्तवचनयोगो इच्छितोति। अतिसद्दो वियाति च इदं ससाधनकिरियादीपनसामञ्ञेन वुत्तन्ति दट्ठब्बम्। पच्चयभावेनाति एतेन पुरिमनिब्बत्तिं विसेसेति। तेन सहजातस्सपि उपादानस्स सङ्गहो कतो होति। सहजातोपि हि धम्मो पच्चयभूतो पुरिमनिप्फन्नो विय वोहरीयति यथा ‘‘एकं महाभूतं पटिच्च तयो महाभूता’’ति, ‘‘एकं खन्धं पटिच्च तयो खन्धा’’ति (पट्ठा॰ १.१.५३) च। धातुकथायं पकासितन्ति ‘‘उपपत्तिभवो पञ्चहि खन्धेहि एकादसहायतनेहि सत्तरसहि धातूहि सङ्गहितो। कतिहि असङ्गहितो। न केहिचि खन्धेहि एकेनायतनेन एकाय धातुया असङ्गहितो’’ति (धातु॰ ६७) एवमादिं सन्धायाह। तस्मा एवाति उपादिन्नसद्दानपेक्खत्ता एव। अविसेसेत्वाति उपादिन्नानुपादिन्नविसेसं अकत्वा। उपादानानं आरम्मणभावानतिवत्तनतो उपादानेहि उपादातब्बाति वा उपादानिया, उपादातुं वा अरहन्तीति उपादानिया, उपादाने नियुत्ताति वा उपादानिया क-कारस्स य-कारं कत्वाति एवमेत्थ अत्थो दट्ठब्बोति।
५. विबाधनं पीळनं किलमनं उपतापो परिळाहो अप्पस्सद्धिभावो। विदूसिता मलीना च यतो केचि अकिलेससभावापि अनिट्ठफला गारय्हा च जाता।
६. ‘‘सीलमत्तकं, परं विय मत्ताया’’तिआदीसु मत्ता-सद्दस्स पमाणवाचकता दट्ठब्बा। मरियादवाचको वा मत्ता-सद्दो। विचारो हेत्थ झानङ्गेसु हेट्ठिममरियादो, न पठमज्झानउपचारज्झानेसु विय वितक्को। सा पन विचारमरियादता वितक्काभावेन एतेसं जाताति अवितक्कग्गहणं कतम्। इदं वुत्तं होति – अवितक्का हुत्वा विचारमरियादझानङ्गेसु विचारहेट्ठिमकोटिकाति। अथ वा ईसदत्थो मत्ता-सद्दो ‘‘मत्तासुखपरिच्चागा’’तिआदीसु (ध॰ प॰ २९०) विय। अयञ्हेत्थ अत्थो – वितक्करहिता भावनाय अतिसुखुमभूतविचारत्ता ईसं विचारा च अवितक्कविचारमत्ताति। न हि इतो परं विचारो अत्थीति। यदि वितक्कविसेसरहिता विचारमत्ता, एवं सन्ते अवितक्कवचनं किमत्थियन्ति आह ‘‘विचारमत्तवचनेना’’तिआदि। यदि विचारमत्ततो अञ्ञेसम्पि अवितक्कानं अत्थिभावजोतनत्थं अवितक्कवचनं, अवितक्का च विचारमत्ता अविचाराति निवत्तेतब्बा गहेतब्बा च, एवं सति विचारमत्ता विसेसनं, अवितक्का विसेसितब्बाति विचारमत्तावितक्काति वत्तब्बन्ति चोदनं मनसि कत्वा आह ‘‘विसेसनविसेसितब्बभावो’’तिआदि। यथाकामन्ति वत्तुइच्छानुरूपम्। येन येन हि पकारेन धम्मेसु निवत्तेतब्बगहेतब्बभावा लब्भन्ति, तेन तेन पकारेन विसेसनविसेसितब्बभावो सम्भवतीति। पदानं अनुक्कमो पदानुक्कमो।
अवितक्का सवितक्का च सविचारा अविचारा चाति अवितक्कासविचारा सवितक्का अविचाराति योजेतब्बम्। उभयेकदेसदस्सनम्पि उभयदस्सनन्ति अधिप्पायेन ‘‘यदि सवितक्कसविचारा’’तिआदि वुत्तम्। इतरम्पि पकासेतुन्ति इदं यथा सवितक्कसविचारेसु चित्तुप्पादेसु वितक्को अवितक्कसविचारताय ‘‘अवितक्कविचारमत्तो’’ति वुत्तो, एवं यथावुत्तचित्तुप्पादेसु विचारो ‘‘सवितक्कअविचारो’’ति सक्का विञ्ञातुन्ति इममत्थं सन्धाय वुत्तम्। वितक्काभावेन एते विचारमत्ताति अयम्पि अत्थो विसेसनिवत्तिअत्थंयेव मत्ता-सद्दं गहेत्वा वुत्तो। विचारमत्ताति हि विचारमत्तवन्तोति विञ्ञायमानत्ता तदञ्ञविसेसविरहसामञ्ञतो निवत्तेत्वा वितक्कविसेसविरहसङ्खाते अवितक्क-सद्दो सन्निधापितो विसेसेति दुतियज्झानधम्मेति। यथाह ‘‘न विचारतो’’तिआदि।
७. वेदयमानाति अनुभवमाना। सुखाकारेति इट्ठाकारे, इट्ठानुभवनाकारे वा। उदासिनाति नतिअपनतिरहिता। सुखदुक्खानं अविरुद्धा तेसं ब्यवधायिकाभावतो। सुखदुक्खानि विय हि सुखदुक्खानं अनन्तरं पवत्तनतो ब्यवधायिकाभूता न तेहि विरुज्झति, न पन सुखदुक्खानि अनन्तरापवत्तितो। ‘‘उपपत्तितो इक्खतीति उपेक्खा’’ति अयं पनत्थो इध उपेक्खा-सद्दस्स सब्बुपेक्खापरियादानतो न वुत्तो। न हि लोभसम्पयुत्तादिउपेक्खा उपपत्तितो इक्खतीति। तस्माति यस्मा पीतिसहगतायेव न सुखसहगता, सुखसहगतापि न पीतिसहगता एवाति पीतिसहगता सुखसहगता च अञ्ञमञ्ञं भिन्ना, तस्मा। सतिपि सुखसहगतानं येभुय्येन पीतिसहगतभावे येन सुखेन समन्नागता सुखसहगता एव होन्ति, न पीतिसहगता, तं सुखं निप्पीतिकसुखन्ति अयं विसेसो इमिना तिकेन दस्सितोति इममत्थं विभावेन्तो ‘‘पीतिसहगताति वत्वा’’तिआदिमाह।
सिद्धोति सावसेसं निरवसेसञ्च सुखपीतियो सङ्गहेत्वा पवत्तेहि पठमदुतियपदेहि यो पीतिसहगतो धम्मविसेसो, तं सुखं, यो च सुखसहगतो धम्मविसेसो, सा पीतीति सतिपि अञ्ञमञ्ञं संसट्ठभावे पदन्तरसङ्गहितभावदीपनतोसिद्धो ञातो विदितोति अत्थो। ‘‘चतुत्थज्झानसुखं अतिपणीतसुखन्ति ओळारिकङ्गतो नीहरित्वा तस्स पणीतभावं दस्सेतुं अयं तिको वुत्तो’’ति केचि वदन्ति, तदेतं सब्बेसं सुखवेदनासम्पयुत्तधम्मानं इध ‘‘सुखसहगता’’ति वुत्तत्ता विचारेतब्बम्। तथा हि ‘‘सुखभूमियं कामावचरे’’तिआदिना (ध॰ स॰ १२८३) ‘‘कामावचरकुसलतो चत्तारो सोमनस्ससहगतचित्तुप्पादा’’तिआदिना (ध॰ स॰ १५९८) च निद्देसो पवत्तोति।
८. निब्बानारम्मणतं सन्धायाह, न निब्बानपटिविज्झनं, इतरथा गोत्रभुस्स दस्सनभावापत्ति अचोदनीया सियाति अधिप्पायो। ननु च दिस्वा कत्तब्बकिच्चकरणेन सोतापत्तिमग्गोव दस्सनन्ति उक्कंसगतिविजाननेन निब्बानस्स पटिविज्झनमेव दस्सनन्ति गोत्रभुस्स दस्सनभावापत्ति न चोदेतब्बावाति? न, दस्सनसामञ्ञस्सेव सुय्यमानत्ता दस्सनकत्तब्बकिच्चकरणानञ्च भेदेन वुत्तत्ता। तत्थ यदिपि ‘‘पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ती’’तिआदीसु (म॰ नि॰ २.१८२) विय अभिन्नकालस्सपि भिन्नकालस्स विय भेदोपचारदस्सनतो भेदवचनं युत्तं, दस्सनविसेसे पन अधिप्पेते दस्सनसामञ्ञवचनं न कत्तब्बन्ति दस्सनसामञ्ञमत्तं गहेत्वा चोदना कताति ‘‘निब्बानारम्मणतं सन्धायाहा’’ति वुत्तम्। दुतियततियमग्गानम्पि धम्मचक्खुपरियायसब्भावतो ‘‘भावनाभावं अप्पत्त’’न्ति वुत्तम्। तत्थ भावना वड्ढना। सा च बहुलं उप्पत्तिया होतीति आह ‘‘पुनप्पुनं निब्बत्तनेना’’ति। तथा हि सतीति ‘‘उभयपटिक्खेपवसेना’’ति पदस्स दस्सनभावनापटिक्खेपवसेनाति अत्थे सति। ननु लोकियसमथविपस्सनापि यथाबलं कामच्छन्दादीनं पहायका, तत्र कथमिदं वुत्तं, न च अञ्ञो पहायको अत्थीति चोदनं सन्धायाह ‘‘अञ्ञेही’’तिआदि।
९. अप्पहातब्बहेतुमत्तेसूति अप्पहातब्बहेतुकमत्तेसु। सब्बो कुसलाब्याकतधम्मो यथाधिप्पेतत्थो। समासो न उपपज्जति असमत्थभावतो। येसन्ति ये ततियरासिभावेन वुत्ता धम्मा, अत्थो तेसम्। उभिन्नन्ति विसुं विसुं योजेतब्बताय द्वे पहातब्बहेतुसद्दाति कत्वा वुत्तम्। एतन्ति ‘‘नेवदस्सनेन नभावनाय पहातब्बो हेतु एतेसं अत्थी’’ति एतं वचनम्। तेहि दस्सनभावनापदेहि युत्तेन पहातब्बहेतुकपदेन। एवञ्च कत्वाति एवं दस्सनभावनापदेहि पहातब्बहेतुकपदस्स विसुं विसुं योजनतो। एवञ्हि पुरिमपदद्वय…पे॰… दस्सनमेतं होतीति। एवन्ति दस्सनभावनाहि नपहातब्बो हेतु एतेसन्ति एवं अत्थे सति। ‘‘हेतु…पे॰… सिया’’ति एतस्स ‘‘पुरिमस्मिञ्हि अत्थे’’तिआदिना अहेतुकानं अग्गहितभावदस्सनवसेन अत्थं वत्वा इदानि ‘‘अथ वा’’तिआदिना दुतियस्सेव अत्थस्स युत्तभावं विभावेन्तो ‘‘गहेतब्बत्थस्सेवा’’तिआदिमाह। सो हि ‘‘एवमत्थो गहेतब्बो’’ति वुत्तत्ता गहेतब्बत्थो।
१०. अञ्ञथाति आरम्मणकरणमत्ते अधिप्पेते। कथं पनेतं जानितब्बं ‘‘आरम्मणं कत्वाति एतेन चतुकिच्चसाधकं आरम्मणकरणं वुच्चती’’ति? सामञ्ञजोतनाय विसेसे अवट्ठानतो अरियमग्गधम्मानंयेव च अपचयगामिभावतो। ‘‘चत्तारो मग्गा अपरियापन्ना अपचयगामिनो’’ति (ध॰ स॰ १०२१) हि वुत्तम्। तेनेवाह ‘‘अरियमग्गानं एतं अधिवचन’’न्ति। एतेनेव वा विसेसुपलक्खणहेतुभूतेन वचनेन यथावुत्तो आरम्मणकरणविसेसो विञ्ञायति। उक्कंसगतिविजाननेन वा अयमत्थो वेदितब्बो। पच्चवेक्खणादीनन्ति वोदानादयो सङ्गण्हाति। हेतुभावेनाति सम्पापकहेतुभावेन। ञापको कारको सम्पापकोति तिविधो हि हेतु, तथा ञापेतब्बादिभावेन फलम्। यथा निरयादिमनुस्सभावादिगामिपटिपदाभावतो अकुसललोकियकुसलचित्तुप्पादा ‘‘आचयगामिनो धम्मा’’ति वुत्ता, न मिच्छादिट्ठिआदिलोकियसम्मादिट्ठिआदिधम्मा एव, एवं निब्बानगामिपटिपदाभावतो लोकुत्तरकुसलचित्तुप्पादा ‘‘अपचयगामिनो’’ति दट्ठब्बा, न अरियमग्गधम्मा एवाति इममत्थं दस्सेन्तो आह ‘‘पुरिमपच्छिमान’’न्तिआदि। तत्थ अरियमग्गस्सेव निब्बानगामिपटिपदाभावो परिब्यत्तोति तस्सेव अपचयगामिभावो युत्तो, तदनुवत्तकत्ता पन सेसधम्मे सङ्गहेत्वा वुत्तम्। अपचये दुक्खपरिजाननादिना सातिसयं गमनं येसन्ते अपचयगामिनोति ‘‘मग्गा एव अपचयगामिनो’’ति वुत्तम्। पुरिमपच्छिमानन्ति च इमस्मिं तिके पठमपददुतियपदसङ्गहितानं अत्थानन्ति अत्थो। ‘‘जयं वेरं पसवति (ध॰ प॰ २०१), चरं वा यदि वा तिट्ठ’’न्तिआदीसु (इतिवु॰ ८६, ११०; सु॰ नि॰ १९५) विय सानुनासिको आचय-सद्दोति ‘‘अनुनासिकलोपो कतो’’ति वुत्तम्। एत्थ च ‘‘आचिन’’न्ति वत्तब्बे ‘‘आचय’’न्ति ब्यत्तयवसेन वुत्तन्ति दट्ठब्बम्। आचया हुत्वा गच्छन्तीति एतेन अपचिनन्तीति अपचया, अपचया हुत्वा गच्छन्ति पवत्तन्तीति अयमत्थो नयतो दस्सितोति दट्ठब्बम्।
११. लोकियेसु असेक्खभावानापत्ति दट्ठब्बाति कस्मा एवं वुत्तं, ननु –
‘‘सिक्खतीति खो भिक्खु तस्मा सेक्खोति वुच्चति। किञ्च सिक्खति, अधिसीलम्पि सिक्खति अधिचित्तम्पि सिक्खति अधिपञ्ञम्पि सिक्खति। सिक्खतीति खो भिक्खु तस्मा सेक्खोति वुच्चति (अ॰ नि॰ ३.८६)। योपि कल्याणपुथुज्जनो अनुलोमपटिपदाय परिपूरकारी सीलसम्पन्नो इन्द्रियेसु गुत्तद्वारो भोजने मत्तञ्ञू जागरियानुयोगमनुयुत्तो पुब्बरत्तापररत्तं बोधिपक्खियानं धम्मानं भावनानुयोगमनुयुत्तो विहरति ‘अज्ज वा स्वे वा अञ्ञतरं सामञ्ञफलं अधिगमिस्सामी’ति, सोपि सिक्खतीति सेक्खो’’ति –
वचनतो यथावुत्तकल्याणपुथुज्जनस्सपि सीलादिधम्मा सेक्खाति वुच्चन्तीति? न, परियायभावतो। निप्परियायेन हि सेक्खासेक्खभावो यथासम्भवं मग्गफलधम्मेसु एवाति लोकियेसु सेक्खभावासङ्काभावतो असेक्खभावानापत्ति वुत्ता। तेनेवाह ‘‘सीलसमाधी’’तिआदि। अरहत्तफलधम्मापि सिक्खाफलभावेन पवत्तनतो हेट्ठिमफलधम्मा विय सिक्खासु जातातिआदिअत्थेहि सेक्खा सियुं, हेट्ठिमफलधम्मापि वा सिक्खाफलभावेन पवत्तनतो अरहत्तफलधम्मा विय असेक्खाति चोदनं मनसिकत्वा ‘‘परिनिट्ठितसिक्खाकिच्चत्ता’’ति वुत्तं, तथा ‘‘हेट्ठिमफलेसु पना’’तिआदि। ‘‘तं एव सालिं भुञ्जामि, सा एव तित्तिरी, तानि एव ओसधानी’’तिआदीसु तंसदिसेसु तब्बोहारो दट्ठब्बो। एतेन च सेक्खसदिसा असेक्खा यथा ‘‘अमनुस्सो’’ति वुत्तं होतीति अञ्ञे। अञ्ञत्थ ‘‘अरिट्ठ’’न्तिआदीसु वुद्धिअत्थेपि अ-कारो दिस्सतीति वुद्धिप्पत्ता सेक्खा असेक्खाति अयम्पि अत्थो वुत्तो।
१२. किलेसविक्खम्भनसमत्थतायाति इदं निदस्सनमत्तं दट्ठब्बम्। वितक्कादिविक्खम्भनसमत्थतापि हेत्थ लब्भतीति। अकुसलविद्धंसनरसत्ता वा कुसलानं तत्थ सातिसयकिच्चयुत्ततं परित्तधम्मेहि महग्गतानं पकासेतुं ‘‘किलेसविक्खम्भनसमत्थताया’’ति वुत्तम्। विपाककिरियेसु दीघसन्तानताव, न किलेसविक्खम्भनसमत्थता विपुलफलता चाति अत्थो। ‘‘विपुलं फलं विपुलफल’’न्ति एवं पन अत्थे गय्हमाने विपाकेसुपि विपुलफलता लब्भतेव। सोपि एकसेसनयेन अट्ठकथायं वुत्तोति वेदितब्बो। महन्तेहि गता पटिपन्नाति अयं पनत्थो तिण्णम्पि साधारणोति। गुणतो अयं एत्तकोति सत्तानं पमाणं करोन्ता विय पवत्तन्तीति ओळारिका किलेसा ‘‘पमाणकरा’’ति वुत्ता। तेहि परितो खण्डिता परिच्छिन्नाति परित्ता। सतिपि केहिचि परिच्छिन्नत्ते महापमाणभावेन गता पवत्ताति महग्गता । परिच्छेदकरानं किलेसानं सुखुमानम्पि अगोचरभावतो तेहि न कथञ्चिपि परिच्छिन्ना वीतिक्कन्ताति अपरिच्छिन्ना अप्पमाणा, यतो ते ‘‘अपरियापन्ना’’तिपि वुच्चन्ति।
१४. तित्तिं न जनेन्ति सन्ततरताय असेचनकभावतो। एत्थ च ‘‘पमाणकरेही’’तिआदिको अत्थविकप्पो ‘‘अतप्पकत्थेना’’तिआदिकाय हीनत्तिकपदवण्णनाय परतो बहूसु पोत्थकेसु लिखीयति, यथाठाने एव पन आनेत्वा वत्तब्बो।
१५. लोकियसाधुजनेहिपि अतिजिगुच्छनीयेसु आनन्तरियकम्मनत्थिकवादादीसु पवत्ति विना विपल्लासबलवभावेन न होतीति ‘‘विपरियासदळ्हताया’’ति वुत्तम्। एतेनाति ‘‘विपाकदाने सती’’तिआदिना सतिपि कालनियमे विपाकुप्पादने सासङ्कवचनेन। तस्माति यस्मा यथावुत्तनयेन नियतताय अतिप्पसङ्गो दुन्निवारो, तस्मा। बलवता…पे॰… पवत्तीति एतेन असमानजातिकेन अनिवत्तनीयविपाकतं, समानजातिकेन च विपाकानुप्पादनेपि अनन्तरं विपाकुप्पादनसमत्थताय अविहन्तब्बतं अनन्तरिकानं दस्सेति। यतो तेसं विपाकधम्मता विय सभावसिद्धा नियतानन्तरियता। अञ्ञस्स…पे॰… दानतोति इमिनापि असमानजातिकादीहि अनिवत्तनीयफलतं एव विभावेति।
चोदको अधिप्पायं अजानन्तो ‘‘ननू’’तिआदिना अतिप्पसङ्गमेव चोदेति। इतरो ‘‘नापज्जती’’तिआदिना अत्तनो अधिप्पायं विवरति। एकन्तेति अवस्सम्भाविनि। सन्नियतत्ताति सम्पादने जनने नियतभावतो। उपरता अविपच्चनसभावासङ्का येसु तानि उपरताविपच्च…पे॰… सङ्कानि, तब्भावो उप…पे॰… सङ्कत्तं, तस्मा। ‘‘न समत्थताविघातत्ताति बलवतापि आनन्तरियेन अनुपहन्तब्बतं आह। उपत्थम्भकानि अनुबलप्पदायकानि होन्ति उप्पत्तिया सन्तानस्स विसेसितत्ता। तेन नेसं विपाकानुप्पादनेपि अमोघवुत्तितं आह।
१६. मग्गकिच्चं परिञ्ञादि। अट्ठङ्गिकमग्गसम्मादिट्ठिमग्गसम्पयुत्तालोभादोससङ्खातेहि मग्गहेतूहि मग्गसम्पयुत्तखन्धसेसमग्गङ्गसम्मादिट्ठीनं सहेतुकभावदस्सनतो तिण्णं नयानं असङ्गहितसङ्गण्हनवसेनाति वुत्तम्। हेतुबहुतावसेनाति बहुहेतुकस्स पठमनयस्स अनन्तरं बहुहेतुकतासामञ्ञेन निक्खेपकण्डपाळियं ततियं वुत्तनयो इध अट्ठकथायं दुतियं वुत्तो। यथासकं पच्चयेहि पवत्तमानेसु निरीहकेसु धम्मेसु केसञ्चि अनुवत्तनीयभावो न केवलं धम्मसभावतोयेव, अथ खो पुरिमधम्मानं पवत्तिविसेसेनपि होतीति आह ‘‘पुब्बाभिसङ्खारवसेना’’ति। पवत्तिविसेसो हि पुरिमपुरिमानं चित्तचेतसिकानं उत्तरुत्तरेसु विसेसाधानं भावनापुब्बाभिसङ्खारोति। अनुवत्तयमानोति गरुकारयमानो। उदाहरणवसेनाति निदस्सनवसेन, न निरवसेसदस्सनवसेन। यस्मा पनातिआदिना यथावुत्तं अत्थं पाठन्तरेन साधेति। तत्थ हि अधिपतिपच्चयस्स पच्चनीये ठितत्ता मग्गो अधिपति मग्गाधिपतीति अयमत्थो लब्भतीति। समानसद्दत्थवसेनाति सतिपि अञ्ञपदत्थसमानाधिकरणसमासत्थभेदे मग्गाधिपतिसद्दत्थभेदाभावं सन्धाय वुत्तम्।
१७. उप्पन्न-सद्दो उप्पादादिं पटिपज्जमानो, पत्वा विगतो चाति दुविधेसु अत्थेसु उभयेसम्पि वाचको, न पुरिमानंयेवाति तमत्थं दस्सेतुं ‘‘अनुप्पन्ना’’तिआदिमाह। तत्थ उप्पन्नभावो उप्पादादिप्पत्तता। तेन अतीतापि सङ्गहिता होन्ति। तेनेवाह ‘‘सब्बो उप्पन्नभावो’’ति। उप्पन्नधम्मभावो ‘‘उप्पन्ना धम्मा’’ति पदेन गहितधम्मभावो, वत्तमानधम्मभावोति अत्थो। यो वा उप्पादादिप्पत्तो अत्तनो च सभावं धारेति पच्चयेहि च धारीयति, सो उप्पन्नधम्मोति पच्चुप्पन्नभावो उप्पन्नधम्मभावोति एवमेत्थ अत्थो दट्ठब्बो। उप्पन्नधम्मे वत्वा ‘‘अनुप्पन्ना’’ति वचनं न यथाधिगतपटिसेधनन्ति कथमिदं पच्चेतब्बन्ति आह ‘‘यदि ही’’तिआदि। केचि पनेत्थ ‘‘उप्पन्नाति पदेन अतीतापि सङ्गहिता। यदि न सङ्गहिता, निब्बानं विय तेपि नवत्तब्बाति वत्तब्बं सिया , न च तथा वुत्त’’न्ति वदन्ति, तं पन तेसं मतिमत्तमेव। अयं पन तिको द्विन्नं अद्धानं वसेन पूरेत्वा दस्सितोति अट्ठकथायं वक्खतीति। एवं सन्ते कस्मा अतीता नवत्तब्बाति न वुत्ताति? धम्मवसेन असङ्गहितत्ताभावतो। धम्मवसेन हि असङ्गहितं निब्बानं तत्थ नवत्तब्बं जातं, न च नियोगतो अतीता नाम धम्मा केचि अत्थि, ये इध असङ्गहितत्ता नवत्तब्बा सियुन्ति। फलनिब्बत्तितो कारणस्स पुरेतरं निब्बत्ति इध परिनिट्ठितसद्देन वुच्चति, न तस्स हुत्वा विगतभावोति आह ‘‘अनागते वा’’ति। यतो मेत्तेय्यस्स भगवतो उप्पज्जनकफलम्पि ‘‘उप्पादी’’ति वुच्चति।
२०. यस्स झाना वुट्ठहित्वातिआदिना ‘‘तेनानन्दा’’तिआदिपाळिया हेट्ठापाळिं अत्थवसेन दस्सेति। अयञ्हि तत्थ पाळि –
‘‘कथञ्चानन्द , भिक्खु अज्झत्तमेव चित्तं सण्ठपेति सन्निसादेति एकोदिं करोति समादहति। इधानन्द, भिक्खु विविच्चेव…पे॰… चतुत्थं झानं उपसम्पज्ज विहरति। एवं खो…पे॰… समादहति। सो अज्झत्तं सुञ्ञतं मनसि करोति, तस्स अज्झत्तं सुञ्ञतं मनसिकरोतो सुञ्ञताय चित्तं न पक्खन्दति…पे॰… मुच्चति। एवं सन्तमेतं, आनन्द, भिक्खु एवं सम्पजानाति अज्झत्तं खो मे सुञ्ञतं मनसिकरोतो अज्झत्तं सुञ्ञताय चित्तं न पक्खन्दति…पे॰… मुच्चतीति, इतिह तत्थ सम्पजानो होति। सो बहिद्धा सुञ्ञतं…पे॰… अज्झत्तबहिद्धा सुञ्ञतं…पे॰… सो आनेञ्जं मनसि करोति, तस्स आनेञ्जं मनसिकरोतो आनेञ्जाय चित्तं न पक्खन्दति…पे॰… मुच्चतीति, इतिह तत्थ सम्पजानो होति। तेनानन्द, भिक्खुना’’ति (म॰ नि॰ ३.१८८)।
तत्थ अज्झत्तसुञ्ञतादीसूति अज्झत्तं बहिद्धा अज्झत्तबहिद्धा च सुञ्ञताय आनेञ्जे च। पठमज्झानादिसमाधिनिमित्तेति पादकभूतपठमज्झानादिसमाधिनिमित्ते। अपगुणपादकज्झानतो वुट्ठितस्स हि अज्झत्तं सुञ्ञतं मनसिकरोतो तत्थ चित्तं न पक्खन्दति। ततो ‘‘परस्स सन्ताने नु खो कथ’’न्ति बहिद्धा मनसि करोति, तत्थपि न पक्खन्दति। ततो ‘‘कालेन अत्तनो सन्ताने, कालेन परस्स सन्ताने नु खो कथ’’न्ति अज्झत्तबहिद्धा मनसि करोति, तत्थपि न पक्खन्दति। ततो उभतोभागविमुत्तो होतुकामो ‘‘अरूपसमापत्तियं नु खो कथ’’न्ति आनेञ्जं मनसि करोति, तत्थपि न पक्खन्दति। ‘‘इदानि मे चित्तं न पक्खन्दती’’ति विस्सट्ठवीरियेन न भवितब्बं, पादकज्झानमेव पन साधुकं पुनप्पुनं मनसि कातब्बं, एवमस्स रुक्खं छिन्दतो फरसुम्हि अवहन्ते पुनप्पुनं निसितनिसितं कारेत्वा छिन्दन्तस्स छिज्जे फरसु विय कम्मट्ठाने मनसिकारो वहतीति दस्सेतुं ‘‘तस्मिंयेवा’’तिआदि वुत्तन्ति।
अत्थतो च असमानत्ताति इदं कस्मा वुत्तम्। ननु येसु अत्थेसु अज्झत्त-सद्दो वत्तति, ते सब्बे दस्सेत्वा इधाधिप्पेतत्थनिद्धारणत्थं अत्थुद्धारवसेनेतं वुत्तम्। चक्खादीसु च अज्झत्तिक-सद्दो अज्झत्तानं अब्भन्तरताविसेसमुपादाय पवत्तति, यतो ते अज्झत्तअज्झत्ताति वुच्चन्ति। अपिच ‘‘छ अज्झत्तिकानी’’ति इदं अज्झत्तिक-सद्दस्स चक्खादीनं अज्झत्तभावविभावनसब्भावतो इध उदाहरणवसेन वुत्तम्। तेनेव हि अट्ठकथायं अज्झत्तिकदुके ‘‘अज्झत्ताव अज्झत्तिका’’ति वुत्तम्। एवञ्च सति न एत्थ सद्दतो असमानतापि सिया, तस्मायेव यथावुत्तचोदनं विसोधेन्तो ‘‘अयं पनेत्था’’तिआदिमाह। तेनाति तस्मा। तंवाचकस्साति अज्झत्तज्झत्तवाचकस्स सक्का वत्तुं तदत्थस्स अज्झत्तभावसब्भावतो।
‘‘न खो, आनन्द, भिक्खु सोभति सङ्गणिकारामो सङ्गणिकारतो सङ्गणिकारामतं अनुयुत्तो’’तिआदिना (म॰ नि॰ ३.१८६) पब्बजितासारुप्पस्स नेक्खम्मसुखादिनिकामलाभिताय अभावस्स च दस्सनेन सङ्गणिकारामताय, ‘‘नाहं, आनन्द, एकं रूपम्पि समनुपस्सामि, यत्थ रत्तस्स यथाभिरतस्स रूपस्स विपरिणामञ्ञथाभावा न उप्पज्जेय्युं सोकपरि…पे॰… उपायासा’’ति (म॰ नि॰ ३.१८६) एवं रूपादिरतिया च आदीनवं वत्वा सचे कोचि दुप्पञ्ञजातिको पब्बजितो वदेय्य ‘‘सम्मासम्बुद्धो खेत्ते पविट्ठा गावियो विय अम्हेयेव गणतो नीहरति, एकीभावे नियोजेति, सयं पन राजराजमहामत्तादीहि परिवुतो विहरती’’ति, तस्स वचनोकासुपच्छेदनत्थं चक्कवाळपरियन्ताय परिसाय मज्झे निसिन्नोपि तथागतो एककोवाति दस्सनत्थं ‘‘अयं खो पना’’ति देसना आरद्धाति आह ‘‘तप्पटिपक्खविहारदस्सनत्थ’’न्ति। तत्थ सब्बनिमित्तानन्ति रूपादीनं सङ्खतनिमित्तानम्। अज्झत्तन्ति विसयज्झत्तम्। सुञ्ञतन्ति अनत्तानुपस्सनानुभावनिब्बत्तफलसमापत्तिम्। तेनेवाह ‘‘अज्झत्त’’न्तिआदि। तत्थ दुतिये विकप्पे ठान-सद्दो कारणपरियायो दट्ठब्बो। सच्चकसुत्तेनाति महासच्चकसुत्तेन। तत्थ हि –
‘‘अभिजानामि खो पनाहं, अग्गिवेस्सन, अनेकसताय परिसाय धम्मं देसेता, अपिस्सु मं एकमेको एवं मञ्ञति ‘ममेवारब्भ समणो गोतमो धम्मं देसेती’ति। न खो पनेतं, अग्गिवेस्सन, एवं दट्ठब्बम्। यावदेव विञ्ञापनत्थाय तथागतो परेसं धम्मं देसेतीति। सो खो अहं, अग्गिवेस्सन, तस्सायेव कथाय परियोसाने तस्मिंयेव पुरिमस्मिं समाधिनिमित्ते अज्झत्तमेव चित्तं सण्ठपेमि सन्निसादेमि, एकोदिं करोमि, समादहामि ‘येन सुदं निच्चकप्पं विहरामी’’ति (म॰ नि॰ १.३८७) –
आगतन्ति।
२२. अञ्ञेहि अनिदस्सनेहि अञ्ञं विय कत्वा यथा ‘‘सिलापुत्तकस्स सरीर’’न्ति। धम्मसभावसामञ्ञेनातिआदिना किञ्चापि रूपायतनतो अञ्ञो निदस्सनभावो नाम नत्थि, धम्मसभावो पन अत्थि। ततो च रूपायतनस्स विसेसो निदस्सनभावेन कतोति तदञ्ञधम्मविसेसकरो निदस्सनभावो रूपायतनतो अनञ्ञोपि अञ्ञो विय कत्वा उपचरितोति दस्सेति। अत्थविसेसो सामञ्ञविसेसत्थभेदो। सयं सम्पत्तानं फोट्ठब्बधम्मानं, निस्सयवसेन सम्पत्तानं घानजिव्हाकायानं गन्धरसानञ्च, इतरेसं असम्पत्तानम्। अञ्ञमञ्ञपतनं अञ्ञमञ्ञस्स योग्यदेसे अवट्ठानं, येन पटिहननभावेन। ब्यापारादीति चित्तकिरियावायोधातुविप्फारवसेन अक्खिपटलादीनं हेट्ठा उपरि च संसीदनलङ्घनादिप्पवत्तिमाह। विकारुप्पत्ति विसदिसुप्पत्ति, विसयस्स इट्ठानिट्ठभावेन अनुग्गहो उपघातो चाति अत्थो।
तिकमातिकापदवण्णना निट्ठिता।