०३. निक्खेपकण्डम्

३. निक्खेपकण्डम्
तिकनिक्खेपकथावण्णना
९८५. यथावुत्तफस्सपञ्चमकादिरासिकिच्चरहितत्ता केचि धम्मे विसुं ठपेत्वा सोवचस्सतादिअवुत्तविसेससङ्गण्हनत्थञ्च, वेनेय्यज्झासयवसेन वा छन्दादयो ‘‘येवापना’’ति वुत्ताति येवापनकानं पदुद्धारेन निद्देसानरहताय कारणं वुत्तन्ति हदयवत्थुस्स तथा निद्देसानरहताय कारणं वदन्तो ‘‘सुखुमुपा…पे॰… हितस्सा’’ति आह। सुखुमभावेपि इन्द्रियादिसभावानि उपादायरूपानि आधिपच्चादिवसेन पाकटानि होन्ति, न अतंसभावं सुखुमुपादायरूपन्ति हदयवत्थुस्स पदुद्धारेन कुसलत्तिकपदभाजने निद्देसानरहता वुत्ता। सुखुमभावतोयेव हि तं महापकरणेपि ‘‘यं रूपं निस्साय मनोधातु च मनोविञ्ञाणधातु च वत्तन्ती’’ति (पट्ठा॰ १.१.८) निस्सितधम्ममुखेन दस्सितन्ति। वेनेय्यज्झासयवसेन वा हदयवत्थु पदुद्धारेन न दस्सितन्ति दट्ठब्बम्। येन पन अधिप्पायेन रूपकण्डे हदयवत्थु दुविधेन रूपसङ्गहादीसु न वुत्तं, सो रूपकण्डवण्णनाय विभावितो एवाति। निक्खिपित्वाति पदस्स पक्खिपित्वाति अत्थोति अधिप्पायेन ‘‘वित्थारदेसनं अन्तोगधं कत्वा’’ति वुत्तम्। मूलादिवसेन हि देसिता कुसलादिधम्मा तंतंचित्तुप्पादादिवसेनपि देसिता एव नाम होन्ति तंसभावानतिवत्तनतोति।
मूलवसेनाति सुप्पतिट्ठितभावसाधनवसेन। एतानि हेतुपदादीनि हिनोति फलं एतस्मा पवत्ततीति हेतु, पटिच्च एतस्मा एतीति पच्चयो, जनेतीति जनको, निब्बत्तेतीति निब्बत्तकोति सेसानं वचनत्थो। ‘‘मूलट्ठस्स…पे॰… वुत्त’’न्ति कस्मा वुत्तं, ननु ‘‘पीळनट्ठो’’तिआदीसु विय मूलभावो मूलट्ठो, तीणि कुसलमूलानीति अयञ्च मूलतो निक्खेपोति? न, मूलस्स अत्थो मूलट्ठो , सो एव मूलट्ठोति सुप्पतिट्ठितभावसाधनट्ठेन मूलसभावानं अलोभादिधम्मानं कुसलधम्मेसु किच्चविसेसस्स अधिप्पेतत्ता। तेनेवाह ‘‘अत्थोति धम्मकिच्च’’न्ति। अथ वा अत्थवसेनाति ‘‘तीणि कुसलमूलानी’’ति वुत्तानं तेसं मूलानं सभावसङ्खातअत्थवसेन, न गाथाय वुत्तअत्थवसेन। यस्मा पन सो मूलट्ठोयेव च होति, तस्मा वुत्तं ‘‘अलोभादीन’’न्तिआदि। अलोभादयो विय वेदनाक्खन्धादयोपि अधिकतत्ता तं-सद्देन पटिनिद्दिसितब्बाति वुत्तं ‘‘ते कुसलमूला तंसम्पयुत्ता’’ति। तेहि अलोभादीहीति एत्थ आदि-सद्देन वा वेदनाक्खन्धादयोपि सङ्गहिताति दस्सेतुं ‘‘ते कुसलमूला तंसम्पयुत्ता’’ति वुत्तम्।
‘‘कतमे धम्मा कुसला’’ति पुच्छित्वा फस्सादिभेदतो चत्तारो खन्धे दस्सेत्वा ‘‘इमे धम्मा कुसला’’ति (ध॰ स॰ १) वुत्तता खन्धा च कुसलन्ति वुत्तं ‘‘खन्धेहि सभावतो कुसले परियादियती’’ति। वेदनाक्खन्धो वाति कुसलं…पे॰… विञ्ञाणक्खन्धो वाति। अञ्ञस्स अत्तनो फलस्स। मूलेहि कुसलानं अनवज्जताय हेतुं दस्सेतीति इदं न मूलानं कुसलस्स अनवज्जभावसाधकत्ता वुत्तं, अथ खो तस्स अनवज्जताय सुप्पतिट्ठितभावसाधकत्ता। यदि हि मूलेहि कतो कुसलानं अनवज्जभावो भवेय्य, तंसमुट्ठानरूपस्सपि सो भवेय्य, मूलानं वा तेसं पच्चयभावो न सिया, होति च सो। वुत्तञ्हेतं ‘‘हेतू हेतु…पे॰… पच्चयो’’ति (पट्ठा॰ १.१.१.)। किञ्च भिय्यो कुसलानं विय अकुसलाब्याकतानम्पि तब्भावो मूलपटिबद्धो भवेय्य, तथा सति अहेतुकानं अकुसलाब्याकतानं तब्भावो न सिया, तस्मा कुसलादीनं योनिसोमनसिकारादिपटिबद्धो कुसलादिभावो, न मूलपटिबद्धो, मूलानि पन कुसलादीनं सुप्पतिट्ठितभावसाधनानीति वेदितब्बम्। सहेतुका हि धम्मा विरुळ्हमूला विय पादपा सुप्पतिट्ठिता थिरा होन्ति, न तथा अहेतुकाति। तंसम्पयोगकतं अनवज्जसभावन्ति इदम्पि न अनवज्जसभावस्स तंसम्पयोगेन निप्फादितत्ता वुत्तं, अनवज्जसभावं पन विसेसेत्वा दस्सेतुं वुत्तम्। अलोभादिसम्पयोगतो हि कुसलादीनं खन्धानं अनवज्जभावो सुप्पतिट्ठितो जायति, न अहेतुकाब्याकतानं विय न सुप्पतिट्ठितोति। यदि एवं न तेसं खन्धानं कुसलादिभावो दस्सितो सिया? न, अधिकारतो कुसलभावस्स विञ्ञायमानत्ता। कम्म-सद्दो विय विपाकधम्मतावाचिनो न मूलक्खन्धसद्दा, सो च इध अविसेसतो वुत्तोति आह ‘‘कम्मेहि सुखविपाकतं दस्सेती’’ति। आदिकल्याणतं कुसलानं दस्सेतीति योजना। अनवज्जहेतुसभावसुखविपाकभावनिदानादिसम्पत्तियो दट्ठब्बा, योनिसोमनसिकारअवज्जपटिपक्खताइट्ठविपाकतावसेनपि निदानादिसम्पत्तियो योजेतब्बा। योनिसोमनसिकारतो हि कुसला अलोभादिमूलका, अलोभादिसम्पयोगतो च लोभादिपटिपक्खसुखविपाकाव जाताति।
९८६. ‘‘कस्मा वुत्त’’न्ति अनुयुञ्जित्वा चोदको ‘‘ननू’’तिआदिना अत्तनो अधिप्पायं विवरति। इतरो यथावुत्तमोहस्स इध सम्पयुत्त-सद्देन अवुच्चमानतं ‘‘सच्चमेत’’न्ति सम्पटिच्छित्वा ‘‘तेना’’तिआदिना परिहारमाह। तस्सत्थो – ‘‘तंसम्पयुत्ता’’तिपदेन किञ्चापि यथावुत्तमोहो पधानभावेन न गहितो, नानन्तरियकताय पन गुणभावेन गहितोति। अञ्ञत्थ अभावाति यथावुत्तसम्पयुत्ततो अञ्ञत्थ अभावा। न हि विचिकिच्छुद्धच्चसहगतो मोहो विचिकिच्छुद्धच्चादिधम्मेहि विना होतीति।
९८७. उप्पादादिसङ्खतलक्खणविनिवत्तनत्थं ‘‘अनिच्चदुक्खअनत्तता’’ति वुत्तम्। उप्पादादयो पन तदवत्थधम्मविकारभावतो तंतंधम्मग्गहणेन गहितायेव। तथा हि वुत्तं ‘‘जरामरणं द्वीहि खन्धेहि सङ्गहित’’न्ति (धातु॰ ७१), ‘‘रूपस्स उपचयो’’ति च आदि। केसकुम्भादि सब्बं नामं नामपञ्ञत्ति, रूपवेदनादिउपादाना ब्रह्मविहारादिगोचरा उपादापञ्ञत्ति सत्तपञ्ञत्ति, तंतंभूतनिमित्तं भावनाविसेसञ्च उपादाय गहेतब्बो झानगोचरविसेसो कसिणपञ्ञत्ति। परमत्थे अमुञ्चित्वा वोहरियमानाति इमिना विहारमञ्चादिपञ्ञत्तीनं सत्तपञ्ञत्तिसदिसतं दस्सेति, यतो ता सत्तपञ्ञत्तिग्गहणेन गय्हन्ति। हुत्वा अभावपटिपीळनअवसवत्तनाकारभावतो सङ्खतधम्मानं आकारभावतो सङ्खतधम्मानं आकारविसेसभूतानि लक्खणानि विञ्ञत्तिआदयो विय वत्तब्बानि सियुं, तानि पन निस्सयानपेक्खं न लब्भन्तीति पञ्ञत्तिसभावानेव तज्जापञ्ञत्तिभावतोति न वुत्तानि, सत्तघटादितो विसेसदस्सनत्थं पन अट्ठकथायं विसुं वुत्तानीति। न हि को…पे॰… वत्तुं युत्तं कुसलत्तिकस्स निप्पदेसत्ता।
९८८. भवति एत्थाति भूमि, निस्सयपच्चयभावतो सुखस्स भूमि सुखभूमि। सुखवेदनासहितं चित्तम्। तस्स भूमिभेदेन निद्धारणत्थं तंनिस्सयभूता सम्पयुत्तधम्मा ‘‘कामावचरे’’ति वुत्ता। तस्स वा एकदेसभूतस्स समुदायभावतो आधारणभावेन अपेक्खित्वा तंसमानभूमि ‘‘कामावचरे’’ति वुत्ता। तत्थ ‘‘सुखभूमियं कामावचरे’’ति द्वेपि भुम्मवचनानि भिन्नाधिकरणभावेन अट्ठकथायं वुत्तानीति उभयेसम्पि समानाधिकरणभावेन अत्थयोगं दस्सेतुं ‘‘सुखभूमीति कामावचरादयोपि युज्जन्ती’’ति वुत्तम्। यथेव हि चित्तं, एवं सब्बेपि परित्तसुखेन सम्पयुत्ता धम्मा तस्स निस्सयभावतो भूमि कामावचराति। अट्ठकथायम्पि वा अयमत्थो वुत्तोयेवाति दट्ठब्बम्। ‘‘चित्त’’न्ति हि चित्तुप्पादोपि वुच्चति। तेन वुत्तं ‘‘चित्तं उप्पन्नन्ति एत्थ चित्तमेव अग्गहेत्वा परोपण्णासकुसलधम्मेहि सद्धिंयेव चित्तं गहित’’न्ति। एवञ्च कत्वाति सुखभूमियन्ति चित्तुप्पादस्स विञ्ञायमानत्ता। विभागदस्सनं विसेसदस्सनम्। भासितब्बं भासितं, तदेव अत्थोति भासितत्थो। अभिधेय्यत्थो। तदत्थविञ्ञापनेनाति तिकदुकानं कुच्छितानं सलनादिअत्थदीपकेन।
९९४. को पन वादो खन्धारम्मणस्साति पुब्बापरभावेन वत्तमाने अरहतो खन्धे एकत्तनयवसेन सन्तानतो ‘‘अम्हाकं मातुलत्थेरो’’तिआदिना आलम्बित्वा पवत्तमानं उपादानं तस्स उपादानक्खन्धेयेव गण्हाति। सतिपि तंसन्ततिपरियापन्ने लोकुत्तरक्खन्धे तत्थ पवत्तितुं असमत्थभावतो का पन कथा खन्धे आरब्भ पवत्तमाने। एतेन नत्थि मग्गो विसुद्धिया, नत्थि निब्बानन्ति एवमादिवसेन पवत्ता मिच्छादिट्ठिआदयो न मग्गादिविसया तंतंपञ्ञत्तिविसयाति दीपितं होति।
९९८. एवं सं…पे॰… लेसिकाति अनुपादानियेहि असंकिलेसिकानं भेदाभावमाह।
१००६. अविज्जमानो च सो निच्चादिविपरियासाकारो चाति अवि…पे॰… साकारोति पदच्छेदो। दिट्ठिया निच्चादिअविज्जमानाकारेन गय्हमानत्तेपि न तदाकारो विय परमत्थतो अविज्जमानो, अथ खो विज्जमानो कायो सक्कायोति अविज्जमाननिच्चादिविपरियासाकारतो विसेसनन्ति लोकुत्तरा न इदं विसेसनं अरहन्ति ‘‘सन्तो विज्जमानो कायो सक्कायो’’ति। वत्थु अविसेसितं होतीति इदं ‘‘सती काये’’ति एत्थ काय-सद्दो समूहत्थताय अनामसितविसेसं खन्धपञ्चकं वदतीति अधिप्पायेन वुत्तम्। पसादकायो विय कुच्छितानं रागादीनं उप्पत्तिट्ठानताय कायोति वुच्चतीति एवं पन अत्थे सति दिट्ठिया वत्थु विसेसितमेव होतीति लोकुत्तरापि अपनीता। न हि लोकुत्तरा खन्धा उप्पत्तिट्ठानताय ‘‘कायो’’ति वुच्चन्तीति। सुद्धिया अहेतुभूतेनाति गोसीलादिना, लोकियसीलेन वा लोकुत्तरसीलस्स अपदट्ठानेन। ‘‘अवीतिक्कमनीयतासततंचरितब्बताहि वा सीलं, तपोचरणभावेन समादिन्नताय वतम्। अत्तनो गवादिभावाधिट्ठानं सीलं, गच्छन्तोयेव भक्खनादिगवादिकिरियाकरणं वतम्। अकत्तब्बाभिमततो निवत्तनं वा सीलं, तंसमादानवतो वेसभोजनकिच्चचरणादिविसेसपटिपत्ति वत’’न्ति च सीलब्बतानं विसेसं वदन्ति।
१००७. इमस्सुप्पादा इदं उप्पज्जतीति उप्पादोति न जननमत्तं अधिप्पेतं, अथ खो अनिरोधोपीति ‘‘अविघातं जनसद्दो वदती’’ति आह। तत्थायं जन-सद्दे नयो, जनिताति जना, अविहताति अत्थो। पुथू जना एतेसन्ति पुथुज्जनाति पुथुसत्थुमानिनो सत्ता। अभिसङ्खरणादिअत्थो वा जन-सद्दो अनेकत्थत्ता धातूनम्। खन्धायतनादीनं सवनाधीनत्ता पञ्ञाचक्खुपटिलाभस्स तेसं सवनाभावदीपकं ‘‘अस्सुतवा’’ति इदं पदं अन्धतं वदति।
कतं जानन्तीति अत्तना परेहि च कतं कुसलाकुसलं तेहि निप्फादितं सुखदुक्खं याथावतो जानन्ति। परेसं अत्तना, अत्तनो च परेहि कतं उपकारं यथावुत्ताकारेन पाकटं करोन्ति। ब्याधिआदीहि दुक्खितस्स उपट्ठानादिकातब्बं, संसारदुक्खदुक्खितस्सेव वा यथावुत्ताकारेन कातब्बं करोन्ति। अरियकरधम्मा अरियसच्चानीति पुरिमसच्चद्वयवसेन वुत्तं ‘‘विपस्सियमाना अनिच्चादयो’’ति। परिञ्ञादिविसेसेन वा पस्सियमानाति अत्थे सति अनिच्चादयोति आदि-सद्देन निच्चम्पि निब्बानं गहितन्ति चतुसच्चवसेनपि योजेतब्बं, अनिच्चत्तादयो वा ‘‘अनिच्चादयो’’ति वुत्ताति दट्ठब्बम्।
अवसेसकिलेसा किलेससोतम्। ञाणन्ति याथावतो जाननम्। यथाभूतावबोधेन हि तस्स तानि अनुप्पत्तिधम्मतं आपादितताय सन्ताने अप्पवेसारहानि ‘‘संवुतानि पिहितानी’’ति च वुच्चन्ति। तथाति सब्बसङ्खारानं विप्पकारस्स खमनाकारेन। अविपरीतधम्मा एताय निज्झायं खमन्तीति पञ्ञा खन्तीति। अदुट्ठस्सेव तितिक्खाभावतो तथापवत्ता खन्धाति अदोसप्पधाना खन्धा वुत्ताति ‘‘अदोसो एव वा’’ति ततियो विकप्पो वुत्तो। सतिपटिपक्खत्ता अभिज्झादोमनस्सानं ‘‘मुट्ठस्सच्च’’न्ति वुत्ता। अक्खन्ति दोसो। सस्सतादिअन्तविनिमुत्ता धम्मट्ठितीति सस्सतुच्छेदादिगाहो तप्पटिलोमभावो वुत्तो। दिट्ठधम्मनिब्बानवादो निब्बाने पटिलोमभावो। चरिमानुलोमञाणवज्झतण्हादिको किलेसोति वुत्तो, पटिपदाञाणदस्सनञाणदस्सनानि विय गोत्रभुञाणं किलेसानं अप्पवत्तिकरणभावेन वत्तति, किलेसविसयातिलङ्घनभावेन पन पवत्ततीति कत्वा वुत्तं ‘‘सङ्खार…पे॰… पहान’’न्ति।
दिट्ठियादीनं समुदयसभागता कम्मस्स विकुप्पादने सहकारीकारणभावो, दस्सनादिब्यापारं वा अत्तानञ्च दस्सनादिकिच्चं चक्खादीनन्ति एवञ्हि यथातक्कितं अत्तानं रूपन्ति गण्हाति। यथादिट्ठन्ति तक्कदस्सनेन यथोपलद्धन्ति अधिप्पायो। न हि दिट्ठिगतिको रूपायतनमेव अत्ताति गण्हातीति। इमिस्सापवत्तियाति सामञ्ञेन रूपं अत्ताति सब्बसङ्गाहकभूताय पवत्तिया। रूपे…पे॰… मानन्ति चक्खादीसु तंसभावो अत्ताति पवत्तमानं अत्तग्गहणम्। अनञ्ञत्तादिग्गहणन्ति अनञ्ञत्तं अत्तनियअत्तनिस्सितअत्ताधारतागहणम्। वण्णादीनन्ति वण्णरुक्खपुप्फमणीनम्। ननु च रुक्खपुप्फमणियो परमत्थतो न विज्जन्ति? सच्चं न विज्जन्ति, तदुपादानं पन विज्जतीति तं समुदितादिप्पकारं इध रुक्खादिपरियायेन वुत्तन्ति रुक्खादिनिदस्सनेपि न दोसो छायारुक्खादीनं विय रूपस्स अत्तनो च संसामिभावादिमत्तस्स अधिप्पेतत्ता।
१००८. जातिआदिसभावन्ति जातिभवादीनं निब्बत्तिनिब्बत्तनादिसभावं, उप्पादनसमत्थता पच्चयभावो।
१००९. सामञ्ञेन ‘‘तदेकट्ठा किलेसा’’ति (ध॰ स॰ १०१०), परतो ‘‘अवसेसो लोभो’’तिआदिवचनतो (ध॰ स॰ १०११) पारिसेसतो सामत्थियतो वा लब्भमानताय सतिपि आगतत्ते सरूपेन पभेदेन वा दिट्ठिआदयो विय अनागतत्ता लोभादयो ‘‘अनागता’’ति वुत्ताति आह ‘‘इध …पे॰… स्सेतु’’न्ति। अत्थतो विञ्ञायति लोभादीहि सहजाता हुत्वा दिट्ठिया एव पाळियं वुत्तकिलेसभावतो। इतिपि अत्थो युज्जति संयोजनकिलेसानम्पि पटिनिद्देसारहत्ता सम्पयुत्तसमुट्ठानभावतो च। संयोजनरहितेहीति संयोजनभावरहितेहि थिनउद्धच्चअहिरिकानोत्तप्पेहि, थिनअहिरिकानोत्तप्पेहि वा।
१०१३. एकदे…पे॰… वदति अवयवेनपि समुदायो वुच्चतीति। हेतु एतेसं अत्थीति वा हेतुका। अनियतोति न अवधारितो। पुरिमपदावधारणवसेन गहेतब्बत्थत्ता विवरणीयत्थवा। अत्थतो निक्खिपितुन्ति ‘‘तयो कुसलहेतू अलोभो अदोसो अमोहो’’तिआदीसु (ध॰ स॰ १०६०) विय पुरिमनयेन दस्सितधम्मेयेव हेतुपहातब्बहेतुकभेदतो अत्थदस्सनवसेन निद्दिसितुन्ति अत्थो।
१०२९. अभिञ्ञायुत्तवज्जानं महग्गतानं परित्तारम्मणत्ताभावा ‘‘महग्गता वा इद्धिविधादयो’’ति वुत्तम्। अतीतंसञाणस्स कामावचरत्ता ‘‘चेतो…पे॰… ञाणसम्पयुत्ता’’ति आह।
१०३५. अनन्तरे नियुत्तानीति चुतिअनन्तरं फलं अनन्तरं, तस्मिं नियुत्तानि तं एकन्तेन निप्फादनतो अनतिक्कमनकानीति अत्थो। वुत्तप्पकारस्स अनन्तरस्स करणं अनन्तरं, तं सीलानीति योजेतब्बम्। अनेकेसु आनन्तरियेसु कतेसु किञ्चापि बलवतोयेव पटिसन्धिदानं, न इतरेसं, अत्तना पन कातब्बकिच्चस्स तेनेव कतत्ता तस्स विपाकस्स उपत्थम्भनवसेन पवत्तनतो न इतरानि तेन निवारितफलानि नाम होन्ति, को पन वादो पटिपक्खेसु कुसलेसूति वुत्तं ‘‘पटिपक्खेन अनिवारणीयफलत्ता’’ति। ‘‘अनेकस्मिम्पि…पे॰… नत्थी’’ति कस्मा वुत्तं, ननु अनेकेसु आनन्तरियेसु कतेसु बलवंयेव पटिसन्धिदायकन्ति तेन इतरेसं विपाको पटिबाहितो होतीति आह ‘‘न च तेस’’न्तिआदि। तञ्च तेसं अञ्ञमञ्ञं अप्पटिबाहकत्तं मातिकावण्णनायं वित्थारेन विचारितमेव।
अत्थतो आपन्नं अग्गहेत्वा यथारुतवसेनेव पाळिया अत्थं गहेत्वा तेसं वादानं तप्परभावेन पवत्तिं सन्धाय अहेतुकवादादीनं विसेसं दस्सेतुं ‘‘पुरिमवादो’’तिआदि वुत्तम्। अनिय्यानिकनिय्यानिकभेदं पन सम्भारकम्मं बन्धमोक्खहेतूति बन्धमोक्खहेतुं पटिसेधेन्तोपि कम्मं पटिसेधेति। सुमङ्गलविलासिनियं पन विपाकस्स कम्मकिलेससमाधिपञ्ञानं हेतुभावतो विपाकोपि बन्धमोक्खहेतूति ‘‘नत्थि हेतूति वदन्तो उभयं पटिबाहती’’ति (दी॰ नि॰ अट्ठ॰ १.१७०-१७२) वुत्तम्। तत्थ कम्मं पटिसेधेन्तेनपि विपाको पटिसेधितो होति, विपाकं पटिसेधेन्तेनपि कम्मन्ति तयोपि एते वादा अत्थतो उभयपटिसेधकाति वेदितब्बा। नियतमिच्छादिट्ठिन्ति अहेतुकवादादिपटिसंयुत्ते असद्धम्मे उग्गहपरिपुच्छाविनिच्छयपसुतस्स ‘‘नत्थि हेतू’’तिआदिना रहो निसीदित्वा चिन्तेन्तस्स तस्मिं आरम्मणे मिच्छासति सन्तिट्ठति, चित्तं एकग्गं होति, जवनानि जवन्ति। पठमजवने सतेकिच्छो होति, तथा दुतियादीसु। सत्तमे अतेकिच्छभावं पत्तो नाम होति। या एवं पवत्ता दिट्ठि, तं सन्धाय वुत्तं ‘‘नियतमिच्छादिट्ठि’’न्ति। ततो पुरिमभावा अनियता।
१०३९. सहजात अञ्ञमञ्ञ निस्सय अत्थि अविगतादिविसिट्ठभावेपि मग्गपच्चयस्स सम्पयोगविसिट्ठतादीपनेनेव सहजातादिविसिट्ठतापि विञ्ञायतीति पाळियं ‘‘सम्पयुत्तो’’ति वुत्तन्ति ‘‘सम्पयोगविसिट्ठेना’’ति वुत्तम्। मग्ग…पे॰… दस्सेतुं, न पन मग्गङ्गानं अञ्ञमञ्ञं मग्गपच्चयभावाभावतोति अधिप्पायो। एवं सतीति यदि मग्गङ्गानं मग्गपच्चयलाभिताय पकासनो पठमनयो, एवं सन्ते। मग्गङ्गानिपि वेदनादयो विय मग्गहेतुकभावेन वत्तब्बत्ता अमग्गसभावानं अलोभादीनं तदञ्ञेसं तदुभयसभावानं धम्मानं पच्चयभावदीपने ततियनये विय न ठपेतब्बानीति आह ‘‘ठपेत्वाति न वत्तब्बं सिया’’ति। पुब्बेति पुरिमनये।
दुतियनयेपीति पि-सद्देन पठमनयं सम्पिण्डेति। तेन सम्मादिट्ठिया पुरिमस्मिं नयद्वये ठपितत्ता तस्स सहेतुकभावदस्सनो ततियनयो आरद्धोति दस्सेति। ततियनये सम्मादिट्ठिया सहेतुकभावदस्सनं अनिच्छन्तो चोदको ‘‘कथं दस्सितो’’ति चोदेत्वा ‘‘ननू’’तिआदिना अत्तनो अधिप्पायं विवरति। इतरो ‘‘यथा ही’’तिआदिना दस्सनेन पहातब्बहेतुभावेन वुत्तानम्पि लोभादीनं अञ्ञमञ्ञं सहजेकट्ठसम्पयुत्तसङ्खारक्खन्धपरियापन्नतो दस्सनेन पहातब्बहेतुकसङ्गहो विय मग्गहेतुभावेन वुत्तायपि सम्मादिट्ठिया मग्गहेतुकभावोपि युज्जति मग्गहेतुसम्पयुत्तसङ्खारक्खन्धपरियापन्नभावतोति दस्सेति।
ततो अञ्ञस्सेवाति ततो सम्मादिट्ठिसङ्खातहेतुतो अञ्ञस्स अलोभादोसस्सेव। अञ्ञेनाति ‘‘मग्गो हेतू’’ति इतो अञ्ञेन। अलोभादोसानंयेव अधिप्पेतत्ता तेसंयेव आवेणिकेन मग्गहेतूति इमिना परियायेन। साधारणेन परियायेनाति तिण्णम्पि हेतूनं अधिप्पेतत्ता मग्गामग्गसभावानं साधारणेन मग्गहेतुमग्गहेतूति इमिना परियायेन। तेसन्ति हेतूनम्। अञ्ञेसन्ति हेतुसम्पयुत्तानम्। अत्थविसेसवसेनाति ‘‘मग्गहेतुका’’ति पाळिया अत्थविसेसवसेन। अमोहेन अलोभादोसामोहेहि च सेसधम्मानं सहेतुकभावदस्सनवसेन पवत्ता दुतियततियनया ‘‘सरूपतो हेतुहेतुमन्तदस्सन’’न्ति वुत्ता। तथाअदस्सनतोति सरूपेन अदस्सनतो। अत्थेन…पे॰… गमनतोति ‘‘मग्गङ्गानि ठपेत्वा तंसम्पयुत्तो’’ति (ध॰ स॰ १०३९) वचनतो मग्गसभावानं धम्मानं मग्गपच्चयतासङ्खातो सम्पयुत्तानं हेतुभावो सरूपतो दस्सितो। मग्गहेतुभूताय पन सम्मादिट्ठिया सम्पयुत्तानं हेतुहेतुभावो अत्थतो ञापितो होतीति अत्थो।
१०४०. असभावधम्मो गरुकातब्बो न होतीति ‘‘सभावधम्मो’’ति वुत्तम्। तेनेव पट्ठानवण्णनायं (पट्ठा॰ अट्ठ॰ १.३) ‘‘आरम्मणाधिपति जातिभेदतो कुसलाकुसलविपाककिरियरूपनिब्बानवसेन छब्बिधो’’ति वक्खति। मग्गादीनि ठपेत्वाति मग्गादीनि पहाय। अञ्ञेसन्ति मग्गादितो अञ्ञेसम्। अधि…पे॰… वस्साति आरम्मणाधिपतिपच्चयभावस्स। पञ्ञुत्तरत्ता कुसलानं लोकुत्तरकथाय च पञ्ञाधुरत्ता वीमंसाधिपतिस्स सेसाधिपतीनं पधानता वेदितब्बा।
१०४१. पदेससत्तविसयत्ता पठमविकप्पस्स सकलसत्तवसेन दस्सेतुं ‘‘कप्पसहस्सातिक्कमेपि वा’’तिआदि वुत्तम्। लद्धोकासं यं भविस्सतीति लद्धोकासं यं कम्मं पापुणिस्सति। कप्पसहस्सातिक्कमे अवस्सं उप्पज्जनविपाकत्ता तदपि…पे॰… वुच्चतीति। अलद्धत्तलाभताय उप्पादादिक्खणं अप्पत्तस्स विपाकस्स अनुप्पन्नभावो नत्थिभावो पाकटभावाभावतोति वुत्तं ‘‘नत्थि नाम न होतीति अनुप्पन्नो नाम न होती’’ति। तत्थाति अरूपभवङ्गे।
अविपक्कविपाकं कम्मं सहकारीकारणसमवायालाभेन अकतोकासं विपाकाभिमुखभावाभावतो विपक्कविपाककम्मसरिक्खकन्ति वुत्तं ‘‘अलद्धो…पे॰… देय्या’’ति। किच्चनिप्फत्तिया असति उप्पन्नम्पि कम्मं अनुप्पन्नसमानन्ति ‘‘ओकासो न भवेय्या’’ति एतस्स समत्थता न सियाति अत्थमाह। तेन अपचयगामिकम्मकिच्चस्स ओकासाभावो दस्सितो। पुब्बे निरत्थकत्ता उप्पत्तिया ओकासो न भवेय्याति पयोजनाभावतो कम्मुप्पत्तिया ओकासाभावो वुत्तो। ‘‘विपाकतो अञ्ञस्स पवत्तिओकासो न भवेय्या’’ति इमिना असम्भवतोति अयमेतेसं विसेसो। धुवविपाकस्स कम्मस्स विपाकेन निदस्सनमत्तभूतेनाति अधिप्पायो। अरियमग्गआनन्तरियकम्मानं विय महग्गतकम्मानं नियतसभावताभावा अट्ठसमापत्तीनं ‘‘बलवविरहे’’तिआदिना सविसेसनधुवविपाकता वुत्ता। एत्थ च ‘‘पञ्च आनन्तरियकम्मानी’’ति निदस्सनमत्तं दट्ठब्बं नियतमिच्छादिट्ठियापि धुवविपाकत्ता। यस्स कम्मस्स कतत्ता यो विपाको नियोगतो उप्पज्जिस्सति, सो तस्स अनागतकालेपि उप्पादिवोहारं लभति। सो च उप्पादिवोहारो आयूहितकम्मवसेन वुच्चमानो भाविना आयूहितभावेन मग्गो अनुप्पन्नोति एत्थ वुत्तोति दस्सेतुं ‘‘यं आयूहितं भविस्सती’’तिआदि वुत्तम्।
१०५०. उपादानेहि आदिन्नाति सम्बन्धो। अञ्ञेति उपादानारम्मणेहि अञ्ञे अनुपादानियाति अत्थो। आदिकेन गहणेनाति ‘‘अहं फलं सच्छाकासि’’न्ति एवं पच्चवेक्खणञाणसङ्खातेन गहणेन। इदानि उपेतत्थदीपकस्स उप-सद्दस्स वसेन उपादिन्न-सद्दस्स अत्थं वत्तुं ‘‘उपादिन्नसद्देन वा’’तिआदि वुत्तम्। तत्थ निब्बानस्स अनज्झत्तभावतो ‘‘अमग्गफलधम्मायेव वुत्ता’’ति आह। इतरेहीति अज्झत्तपदादीहि।
तिकनिक्खेपकथावण्णना निट्ठिता।
दुकनिक्खेपकथावण्णना
१०६२. मेत्ताय अयनं उपगमनं मेत्तायनं, तञ्च अत्तनो सन्ताने मेत्ताय लाभो उप्पादनं सत्तानं अनुपगमो अत्थतो मज्जनमेवाति ‘‘मेत्ता, मेदन’’न्ति वत्वा ‘‘सिनेहन’’न्ति आह।
१०६५. तस्मिं तस्मिं विसये चित्तं संरञ्जतीति चित्तस्स संरञ्जनम्। तण्हाविचरितादीति आदि-सद्देन एसनादयो सङ्गहिता। तण्हाय विपुलता विसयवसेन पवत्तिवसेन वा वेदितब्बा। अनिच्चादिसभावस्स रूपादिकस्स निच्चादितो गहणं अभिनिवेसो विसेसतो तण्हावसेन होति तण्हारहिताय दिट्ठिया अभावाति उपचारवसेन निमित्तस्स कत्तुभावमाह ‘‘निच्चादितो गण्हन्ती विसंवादिका होती’’ति। पाकटेन सद्देन लब्भमानत्ता यथारुतविञ्ञायमानत्ता च विसत्तिकासद्दस्स विसतसभावो ‘‘पधानो अत्थो’’ति वुत्तो। ‘‘अन्तलिक्खचरो पासो, य्वायं चरति मानसो। तेन तं बाधयिस्सामी’’तिआदिवसेन (सं॰ नि॰ १.१५१; महाव॰ ३३) मारेन गहितताय।
१०६६. अनत्थचरणादिअनभिसन्धानकताय अट्ठानभूतेसु च वस्सवातादिसङ्खारेसु उप्पन्नकोपो विय सत्तेसु अत्थाचरणादिना आरोपनाधिप्पायेसुयेव तदज्झारोपनवसेन पवत्तो यदिपि अनायतनुप्पत्तिया अट्ठानाघातोयेव होति, सत्तविसयत्ता पन सति चित्तस्स एकन्तब्यापत्तियं कम्मपथभेदो होतियेवाति सक्का विञ्ञातुं, अट्ठानुप्पत्तियं पनस्स न सिया कम्मपथभेदोति आह ‘‘सत्तेसु उप्पन्नो अट्ठानकोपो करोती’’ति। पटिघादिपदानं घट्टनापुरिमयामविकारुप्पत्तिसमञ्ञादीसुपि दस्सनतो ‘‘पटिविरोधादिपदानि तेसं विसेसनत्थानी’’ति वुत्तम्।
१०९१. द्वे धम्मा तयो धम्माति सद्दन्तरसन्निधानेन परिच्छेदवतो बहुवचनस्स दस्सनतो ‘‘अपरिच्छेदेन बहुवचनेना’’ति वुत्तम्। उद्देसो कतोति इति-सद्दो हेतुअत्थो। तेन बहुवचनेन उद्देसकरणं बहुवचनेन पुच्छाय कारणन्ति दीपेति। उद्देसानुविधायिनी हि पुच्छाति। तथा हि सङ्खापरिच्छिन्ने उद्देसे ‘‘कतमे वा तयो’’ति सङ्खापरिच्छिन्नाव पुच्छा करीयतीति। उद्देसेन धम्मानं अत्थितामत्तवचनिच्छायं सभावभूमिकारणफलादिपरिच्छेदो विय सङ्खापरिच्छेदोपि न कातब्बोति अधिप्पायेन ‘‘अनिद्धारितपरिच्छेदे’’तिआदि वुत्तम्। ‘‘अपच्चया धम्मा’’ति पदतो पन हेट्ठा अनेकभेदभिन्ना धम्मा अपरिच्छेदेन बहुवचनेनेव उद्दिट्ठा, उद्धञ्च तथा उद्दिसीयन्तीति तं सोतपतितताय भेदाभावेपि परमत्थतो अप्पच्चयधम्मस्स असङ्खतधम्मस्स च सोपादिसेसनिरुपादिसेसरागक्खयादिअसङ्खतादिवचनवचनीयभावेन उपचरितभेदेगहिते पदद्वयेन अत्थि काचि भेदमत्ताति अपरिच्छेदेन बहुवचनेन उद्देसो कतोति युत्तं सिया। उद्देसानुसारीनि पुच्छानिगमनानीति तानिपि तथा पवत्तानि। निद्देसो पन यथाधिप्पेतसभावादिपरिच्छेदविभावनवसेनेव कातब्बोति असङ्खता धातु इच्चेव कतो परमत्थतो भेदाभावदीपनत्थन्ति दट्ठब्बम्। कथेतुकामतावसेन पुच्छन्तो यस्स कथेति, तेन कातब्बपुच्छाय करणतो तग्गतं अजाननं संसयं वा अनुविधाययेव पुच्छतीति ‘‘सभाव…पे॰… अजानन्तस्स वसेन पुच्छा करीयती’’ति वुत्तम्। निद्देसतो पुब्बेतिआदिना अट्ठकथायं वुत्तं पुच्छानुसन्धिंयेव विभावेति।
११०१. भिन्दित्वाति विभजित्वा। रूपाव…पे॰… विञ्ञेय्याति कामावचरकुसलमहाकिरियविञ्ञाणेन महग्गतधम्मानं सम्मसनवसेन यथायोगं महग्गतप्पमाणधम्मानं पच्चवेक्खणादिवसेन रूपरागारूपरागसम्पयुत्तेन अकुसलमनोविञ्ञाणेन महग्गतधम्मानं अभिनिवेसनअस्सादनवसेन तंतंपञ्ञत्तियञ्च तंतंवोहारवसेन पवत्तेन आवज्जनेन च यथावुत्तविञ्ञाणानं पुरेचारिकेन कामावचरधम्मा न विञ्ञेय्या। इतरेनाति परित्तारम्मणेन। कामावचरानमेव आरम्मणानन्ति निद्धारणे सामिवचनम्। रूपारम्मणादीहि विञ्ञाणेहि तत्थ रूपारम्मणेन विञ्ञाणेनपि सद्दादीनं अविञ्ञेय्यता रूपस्स च विञ्ञेय्यता। एवं सेसेसुपि योजना दट्ठब्बा। चक्खुद्वारिकेन सद्दादीनं अविञ्ञेय्यता रूपस्स विञ्ञेय्यतातिआदिना द्वारभेदवसेन योजेतब्बम्। इतरन्ति इट्ठमज्झत्तं अनिट्ठमनिट्ठमज्झत्तञ्च। रूपावचरादयो कामावचरविपाकादीहीति रूपावचरारूपावचरलोकुत्तरपञ्ञत्तियो कामावचरविपाकेहि लोकुत्तरा कामावचरतो ञाणविप्पयुत्तकुसलकिरियेहि अकुसलेहि च अविञ्ञेय्याति योजेतब्बम्। निब्बानस्स अविजाननसभावो एव अत्तसम्भवो।
११०२. रूपारूपावचरकम्मूपपत्तिभवे दिट्ठिरहितो लोभो भवासवोति यथावुत्तविसयो दिट्ठिसहितो सब्बकामावचरधम्मविसयो च लोभो कामासवो भवितुं युत्तोति वुत्तं ‘‘भवासवं…पे॰… सिया’’ति। कामासवभवासवविनिमुत्तस्स हि लोभस्स अभावं सयमेव वक्खतीति। पाळियन्ति अट्ठकथाकण्डपाळियम्। तत्थ यथा ‘‘कामासवो अट्ठसु लोभसहगतचित्तुप्पादेसु उप्पज्जती’’ति वुत्तं, एवं ‘‘भवासवो अट्ठसु लोभसहगतचित्तुप्पादेसु उप्पज्जती’’ति अवत्वा ‘‘चतूसुदिट्ठिगतविप्पयुत्तलोभसहगतचित्तुप्पादेसु उप्पज्जती’’ति (ध॰ स॰ १४६५) वुत्तत्ता ‘‘भवासवो…पे॰… युत्तेसु एव उप्पज्जती’’ति पाळियं वुत्तोति सावधारणं वुत्तम्। तथा च वक्खति ‘‘भवासवो चतूसु दिट्ठिगतविप्पयुत्तेसु अविज्जासवेन सद्धिं एकधाव एकतो उप्पज्जती’’ति (ध॰ स॰ अट्ठ॰ १४७३)। सोपि रागोति सस्सतदिट्ठिसहगतो रागो। कामभवपत्थना विय कामासवोति युत्तं वत्तुम्। सस्सतदिट्ठिसहगतरागकामभवपत्थनानम्पि हि भवासवोति वत्तब्बपरियायो अत्थीति ‘‘सस्सतदिट्ठिसहगतो रागो भवरागवसेन पत्थना भवासवो नामा’’ति वुत्तं, न तेसं इध अधिप्पेतभवासवभावदस्सनत्थन्ति अट्ठकथायं अधिप्पायो दट्ठब्बो। तथा हि ‘‘रूपारूपसङ्खाते कम्मतो च उपपत्तितो च दुविधेपि भवे आसवो भवासवो’’ति वुत्तन्ति। तत्थ कामभवपत्थनाय ताव कामासवभावो होतु, रूपारूपभवेसु सस्सताभिनिवेससहगतरागस्स कथन्ति? सोपि यथावुत्तविसये कामनवसेन पवत्तितो कामासवोयेव नाम। सब्बेपि हि तेभूमका धम्मा कमनीयट्ठेन कामाति। न चेत्थ अनिट्ठप्पसङ्गो दिट्ठिविप्पयुत्तलोभस्स भवासवभावेन विसुं उद्धटत्ता। अवस्सञ्चेतमेवं विञ्ञातब्बं, इतरथा रूपारूपभवेसु उच्छेददिट्ठिसहगतस्सपि लोभस्स भवासवभावो आपज्जेय्याति। कामासवादयो एव दिट्ठधम्मिकसम्परायिकासवभावेन द्विधा वुत्ता।
११०३. इध पाळियापि भवासवविनिमुत्तलोभस्स कामासवभावो न न सक्का योजेतुन्ति दस्सेतुं ‘‘कामासवनिद्देसे चा’’तिआदि वुत्तम्। ‘‘धम्मच्छन्दो सद्धा’’ति केचि।
११०५. उपादानक्खन्धेस्वेव पवत्तति तब्बिनिमुत्तस्स धम्मस्स जीवग्गहणविसयस्स परमत्थतो अभावा। रूपे…पे॰… विञ्ञाणे वा पन न पतिट्ठाति रूपादीनं अविपरीतसभावमत्ते अट्ठत्वा सयं समारोपितस्स तेसु परिकप्पनामत्तसिद्धस्स कस्सचि आकारस्स अभिनिवेसनतो। तेनेवाह ‘‘ततो अञ्ञं कत्वा’’ति। ततो उपादानक्खन्धतो। वेदनादयोपि हि केचि दिट्ठिगतिका अनिच्चाति पस्सन्तीति। ततोति वा सरीरसङ्खातरूपक्खन्धतो। ‘‘अञ्ञं जीवं अञ्ञं सरीर’’न्ति हि वुत्तम्। होतीति भवति सस्सतं अत्ताति अत्थो। अञ्ञन्ति ब्रह्मइस्सरादितो अञ्ञम्।
अरूपभवो विय रूपरागप्पहानेन रूपभवो कामरागप्पहानेन पत्तब्बो। रूपीब्रह्मानञ्च पञ्चकामगुणिको रागो पहीयति, न विमानादीसु रागोति सो अकामरागोति कत्वा कामासवो न होतीति अट्ठकथायं पटिक्खित्तम्। टीकाकारेहि पन कामासवभवासवविनिमुत्तलोभाभावदस्सनेन रूपीब्रह्मानं विमानादिरागस्सपि कामच्छन्दादिभावतो दिट्ठिविप्पयुत्तरूपारूपभवरागविनिमुत्तो सब्बो लोभो कामासवोति दस्सितो। तत्थ युत्तं विचारेत्वा गहेतब्बम्। सिया आसवसम्पयुत्तो कामरागेन भवरागेन वा सहुप्पत्तियं, सिया आसवविप्पयुत्तो तदञ्ञरागेन सहुप्पत्तियं, ‘‘चतूसु दिट्ठिगता’’तिआदिपाळिया अभावदस्सनेन कामासवभवासवविनिमुत्तलोभाभावं दस्सेत्वा ‘‘कामासवो’’तिआदिपाळिदस्सनेन दिट्ठिरागस्स कामासवभावं साधेति। पहातब्बदस्सनत्थन्ति पहातब्बतादस्सनत्थम्। पहानेति पहाननिमित्तम्।
११२१. जातियाति खत्तियसभावादिजातिसम्पत्तिया। गोत्तेनाति गोतमगोत्तादिउक्कट्ठगोत्तेन। कोलपुत्तियेनाति महाकुलभावेन। वण्णपोक्खरतायाति वण्णसम्पन्नसरीरताय। ‘‘पोक्खर’’न्ति हि सरीरं वुच्चतीति। मानं जप्पेतीति मानं पवत्तेति करोति। पवत्तो मानो पवत्तमानो। पुग्गलविसेसन्ति सेय्यस्स सेय्योतिआदिभेदं पुग्गलविसेसम्। सेय्यं भिन्दित्वा पवत्तमानो सेय्यमानो। तिण्णन्ति सेय्यस्स सेय्यादीनं तिण्णं ‘‘सेय्योहमस्मी’’तिआदिना अञ्ञं पुग्गलं अनिस्साय वुत्तानम्। सेय्यादिवसेन अत्तनो मननं पग्गहो मानो, तस्स करणं सेय्योहमस्मीतिआदिपवत्तियेवाति वुत्तं ‘‘सेय्योति आदिकिच्चकरण’’न्ति।
११४०. सब्बोपि लोभो अभिज्झासभावोति अभिज्झा आसवद्वयसभावा, कामरागो कामासवसभावो एवाति आसवद्वयएकासवभावो अभिज्झाकामरागानं विसेसो वुत्तो। न अभिज्झा च धम्मा ठपेत्वा दिट्ठिं अविज्जञ्च नोआसवसभावा। अभिज्झा च आसवद्वयसभावा एव, नअभिज्झासभावो च लोभो नत्थीति अधिप्पायेन ‘‘नोआसवलोभस्स सब्भावो विचारेतब्बो’’ति आह। गणनाय हेतुया सत्ताति वुत्तन्ति पञ्हावारपाठं सन्धाय वुत्तम्। तत्थ हि ‘‘आसवो धम्मो आसवस्स धम्मस्स हेतुपच्चयेन पच्चयो। आसवो धम्मो नोआसवस्स धम्मस्स। आसवो धम्मो आसवस्स च नोआसवस्स च। नोआसवो धम्मो नोआसवस्स। नोआसवो धम्मो आसवस्स। नोआसवो धम्मो आसवस्स च नोआसवस्स च। आसवो च नोआसवो च धम्मा नोआसवस्स हेतुपच्चयेन पच्चयो’’ति (पट्ठा॰ ३.३.१६) इमेसं वारानं वसेन ‘‘गणनाय सत्ता’’ति वुत्तम्। तत्थ यदि नोआसवसभावोपि लोभो सिया, दिट्ठिसम्पयुत्तचित्तस्स वसेन ‘‘आसवो च नोआसवो च धम्मा मोहयथावुत्तलोभा आसवस्स धम्मस्स दिट्ठिया हेतुपच्चयेन पच्चयो’’ति सत्तमो, पाळियं आगतं सत्तमं अट्ठमं कत्वा ‘‘आसवो च नोआसवो च धम्मा आसवस्स च नोआसवस्स च धम्मस्स हेतुपच्चयेन पच्चयो’’ति नवमो पञ्हो वुच्चेय्य, न पन वुत्तोति। एवं दिट्ठिसम्पयुत्तलोभस्स नोआसवभावाभावं दस्सेत्वा इतरस्सपि तं दस्सेतुं ‘‘दिट्ठिविप्पयुत्ते चा’’तिआदि वुत्तम्।
११६२. यथारूपे रूपप्पबन्धे वत्तमाने पुग्गलो गच्छति तिट्ठति निसीदतीति वुच्चति, तथा विसदरूपस्स उप्पादकं चित्तं इरियापथूपत्थम्भकम्। तं पन कुसलतो किरियतो च पञ्चमज्झानचित्तं अभिञ्ञाप्पत्तं अप्पत्तञ्च भिन्दित्वा सत्तपञ्ञास जवनानि वोट्ठब्बनञ्चाति अट्ठपञ्ञासविधम्। सहजातधम्मानं अकम्मञ्ञभावकरत्ता थिनमिद्धसहगतचित्तं विसदानि रूपानि न समुट्ठपेति न उपत्थम्भेति चाति वुत्तं ‘‘इरियापथं सन्धारेतुं असक्कोन्त’’न्ति।
११६३. विपक्खेपि भावतो अनेकन्तिकत्ता रूपत्तासाधकत्तम्। गरुभावप्पत्ति लहुताविरहो दट्ठब्बो। सतिपि अञ्ञेसम्पि अकुसलादीनं लहुताविरहे थिनमिद्धानं एकन्ततो लहुतापटिपक्खत्ता कारणानुरूपत्ता च फलस्स ‘‘थिनमिद्धसमुट्ठितरूपेही’’ति वुत्तम्। न जागर…पे॰… सन्ततिन्ति एतेन नामकाये सुपनस्स असिद्धतं दस्सेति। मिद्धस्स फलत्ताति एत्थ मिद्धंयेव निद्दाकारणन्ति नायं नियमो इच्छितो, निद्दाकारणमेव पन मिद्धन्ति नियमो इच्छितोति दट्ठब्बो। तथा हि खीणासवानं निद्दाय मिद्धतो अञ्ञं कारणं करजकायस्स दुब्बलभावो अट्ठकथायं दस्सितोति।
छादनं , अवत्थरणं वा ओनाहो, सो रूपस्सेव सभावोति परस्स आसङ्कं मनसि कत्वा आह ‘‘तेन सह वुत्ता ओनाहपरियोनाहा चा’’ति। असङ्कोचवसेन विसदा पवत्ति विप्फारिकभावो। आवरणभावो वियाति एतेन आवरणसभावत्तेपि मिद्धस्स तब्बिधुरो अनञ्ञसाधारणत्ता ओनहनादिभावोति दस्सेति। सामञ्ञञ्हि पञ्चन्नम्पि कामच्छन्दादीनं आवरणसभावोति आवरणभावसदिसस्स ओनहनादिभावस्स नामकाये लब्भमानस्स गहितताति एत्थाधिप्पायो।
पानन्ति अनुयोगोति च तंकिरियासाधिका चेतना अधिप्पेताति सुरापानस्स सुरा…पे॰… योगस्स च अकुसलभावेन उपक्किलेसदुब्बलीकरणभावो युत्तोति वुत्तो। ‘‘सुरामेरयस्स अज्झोहरणं पानं पमादट्ठानानुयोगो चा’’ति परस्स अधिप्पायो। नीवरणं हुत्वा वातिआदिना इदं दस्सेति ‘‘नीवरणसभावानं नीवरणसम्पयुत्तभावदस्सनपराय चोदनाय नीवरणन्ति कत्थचि अदिट्ठपयोगस्स असम्पयुत्तस्स रूपस्स यथालाभतो गहणं ञायोयेव न होति, सिद्धनीवरणभावसम्पयुत्तसभावानंयेव पन गहणन्ति तंसभावा अरूपधम्मायेव दस्सिता, न रूपन्ति थिनं विय मिद्धम्पि अरूपमेवाति विञ्ञायती’’ति। यन्ति येन वचनेन। असम्भववचनतोति असम्भववचनभावतो।
तेनाति तेन रूपारम्मणस्स छन्दरागस्स पहानवचनेन। रूपप्पहानतो अञ्ञोति कत्वा रूपे छन्दरागप्पहानं ‘‘अञ्ञो कारो’’ति वुत्तम्। यं अट्ठकथायं ‘‘अञ्ञथा’’ति वुत्तम्। इदन्तिआदिना ‘‘तं पजहथा’’ति पाळिया न निप्परियायप्पहानं अधिप्पेतन्ति दस्सेति। अरूपस्सेव युज्जतीति सुदुद्दसं दूरङ्गमादिप्पवत्तकं चित्तं तंसम्पयुत्तो अरूपधम्मोयेव विबन्धितुं समत्थोति दस्सेति। चेतसो परियुट्ठानन्ति कुसलचित्तस्स गहणम्। नीवरणानि हि उप्पज्जमानानि उप्पज्जितुं अप्पदानेन कुसलवारं गण्हन्तीति वुच्चन्ति। गहणञ्चेत्थ परियुट्ठानं ‘‘चोरा मग्गे परियुट्ठिंसू’’तिआदीसु विय।
११७६. उद्धच्चं कुक्कुच्चञ्च सह वुत्तन्ति उद्देसपुच्छानिगमने सन्धाय वुत्तम्। यं पन अट्ठकथायं उद्धच्चस्स कुक्कुच्चेन विनाभावकारणं वत्वा ‘‘भिन्दित्वा वुत्त’’न्ति वुत्तं, तं ‘‘नीवरणा चेव नीवरणसम्पयुत्ता चा’’ति पदस्स निद्देसे उद्धच्चकुक्कुच्चानं विसुं निद्दिट्ठतं सन्धाय वुत्तम्। कामच्छन्दस्स उक्कट्ठनीवरणता ओरम्भागियभावो। सो हि रूपरागारूपरागप्पकारकामच्छन्दं उपादाय ततो तिब्बकिच्चताय ‘‘उक्कट्ठनीवरण’’न्ति वुच्चति। कामच्छन्दनीवरणन्त्वेव लोभो वुत्तो, न भिन्दित्वा। कामच्छन्दनीवरणस्स च अनवसेसतो अनागामिमग्गेन पहाने वुच्चमाने चतुत्थमग्गवज्झो लोभो अनीवरणसभावो आपज्जतीति आह ‘‘यदि…पे॰… सिया’’ति। नोनीवरणो रूपरागारूपरागप्पकारो लोभधम्मो नीवरणस्स अविज्जादिकस्स। आदि-सद्देन ‘‘नोनीवरणो धम्मो नीवरणस्स च नोनीवरणस्स च धम्मस्स। नीवरणो च नोनीवरणो च धम्मा नीवरणस्स धम्मस्स। नीवरणो च नोनीवरणो च धम्मा नोनीवरणस्स धम्मस्स। नीवरणो च नोनीवरणो च धम्मा नीवरणस्स च नोनीवरणस्स च धम्मस्स हेतुपच्चयेन पच्चयो’’ति (पट्ठा॰ ३.८.२५) इमे पञ्हे सङ्गण्हाति। चत्तारीति वुत्तं नीवरणपदमूलकानं तिण्णं नोनीवरणमूलकस्स एकस्स वसेन। नीवरणनोनीवरणतदुभयमूलकानं पन तिण्णं तिण्णं वसेन नवाति वुत्तम्। तस्माति यथादस्सितनयाय पाळिया अभावा नोनीवरणलोभाभावा।
१२१९. तेनेवाति पुरिमदिट्ठिआकारेनेव उप्पज्जमानेन। दिट्ठिगतिकेहि वुच्चमानानं ‘‘निच्चं सुभ’’न्ति एवमादिवचनानं, दिट्ठिरहितेहि वुच्चमानानं गगनकुसुमादिलोकवोहारवचनानञ्च वत्थूनि वाचावत्थुमत्तानीति आह ‘‘वाचा…पे॰… वा’’ति।
१२२१. चित्तेन परलोके ठितोति यस्मिं लोके निब्बत्तिवसेन सयं ठितो, ततो अञ्ञं लोकं परलोकोति चित्तेन गहेत्वा ठितो।
१२३६. न हि पुरिमेहीतिआदिना पठममग्गादीहि समुग्घाटितअपायगमनीयभावादिका एव रागादयो दुतियमग्गादीहि पहीयन्तीति दस्सेति।
१२८७. उपट्ठितेपि दुग्गतिनिमित्तादिके न तथा तिब्बो लोभो उप्पज्जति, यथा सुगतिनिमित्तादिकेति आह ‘‘बलवनिकन्तिविरहेना’’ति।
१३०१. एकस्मिं चित्तुप्पादे उप्पन्नानं विय एकस्मिं सन्ताने उप्पन्नानम्पि सहपवत्तिपरियायो अत्थीति पहानेकट्ठेन रागरणेन विचिकिच्छुद्धच्चसहगतमोहस्स सरणता वुत्ता। उद्धच्चविचिकिच्छाहि यो मोहो सहजातो भवे, सोपि रागेन सरणो पहानेकट्ठभावतोति । लोभदोसमोहतदेकट्ठकिलेसतंसम्पयुत्तक्खन्धतंसमुट्ठानकम्मभेदतो सब्बस्सपि अकुसलस्स सङ्गहणवसेन पवत्तो सरणपदनिद्देसो अरणविभङ्गसुत्तेनपि अञ्ञदत्थु संसन्दतीति दस्सेतुं ‘‘अरणविभङ्गसुत्ते’’तिआदिमाह। यं पन अट्ठकथायं सम्पयोगप्पहानेकट्ठभावदीपनेन रागादीनं सब्बेसं वा अकुसलधम्मानं सरणभावदस्सनं, तं पाळिया यथादस्सितधम्मानं अञ्ञमञ्ञसरणभावदस्सनपरं, तदञ्ञधम्मानं सरणभावपटिसेधनपरन्ति अरणविभङ्गसुत्तविरोधोति दट्ठब्बम्। सुत्तन्तदेसनाय वा परियायकथाभावतो निप्परियायतो सरणभावो विय अरणभावोपि अकुसलधम्मानंयेवाति तथापवत्ताय अट्ठकथाय न कोचि सुत्तविरोधोति दट्ठब्बम्।
सुत्तन्तिकदुकनिक्खेपकथावण्णना
१३१३. अहं-सद्देन हेतुभूतेन यो अत्थोति एत्थ अहं-सद्दो अत्थोति अधिप्पेतो। अत्थावबोधनत्थो हि सद्दप्पयोगो। अत्थपराधीनो केवलो अत्थपदत्थको, सो पदत्थविपरियेसकारिना पन इति-सद्देन परतो पयुत्तेन सद्दपदत्थको जायति यथा गावीति अयमाहाति गो-सद्दं आहाति विञ्ञायति। तेन विञ्ञत्तिविकारसहितो सद्दो पञ्ञत्तीति दस्सेति। तथा हि ‘‘बुद्धस्स भगवतो वोहारो लोकियसोते पटिहञ्ञती’’तिआदिना (कथा॰ ३४७) पञ्ञत्तिया वचनभावं साधयति। अञ्ञथातिआदिना पञ्ञत्तिया असद्दसभावत्ते दोसमाह। अधिवचनादिता सिया, तथा च अधिवचनादीनं अधिवचनपथादितो विसेसो न सियाति दुकोयेव न सम्भवेय्याति अधिप्पायो। अट्ठकथायं पन सकसन्ततिपरियापन्ने रूपादयो धम्मे समूहतो सन्तानतो च एकत्तवसेन गहेत्वा अहन्ति वोहरियमाना उपादापञ्ञत्ति सङ्खायति वोहरीयतीति सङ्खाति अधिप्पेता। तथा सेसेसु यथासम्भवं दट्ठब्बम्। तेनेवाह ‘‘दत्तोति एत्तावता सत्तपञ्ञत्तिं दस्सेत्वा अञ्ञम्पि उपादापञ्ञत्तिं दस्सेतु’’न्तिआदि। पदत्थस्साति अहं-सद्दादिपदाभिधेय्यस्स, परमत्थस्स वा। अधिवचनं सद्दोति अधिप्पायेन ‘‘वदन्तेना’’तिआदि वुत्तम्। सो हि अत्तना ञापेतब्बमत्थं सयं ञातो एव ञापेतीति अग्गहितसम्बन्धस्स न सद्दो अत्थप्पकासनसमत्थोति वुत्तं ‘‘पुब्बे गहितसञ्ञेना’’ति। विसेसेन ञायतीति समञ्ञाति सं-सद्दस्स विसेसत्थतं आह।
करीयतीति इदं इमस्सत्थस्स अधिवचनन्ति एवं निक्खिपीयति। नामभूतं वचनमेव तं तं अत्थं निद्धारेत्वा सहेतुकं कत्वा वदति ब्यञ्जयति चाति आह ‘‘नाममिच्चेव वुत्तं होती’’ति। तेनेवाह ‘‘न हि पथवी’’तिआदि। पथवीसङ्खातन्ति पथवी-सद्दाभिधेय्यम्।
आचरियाति अट्ठकथाय संवण्णनका आचरिया, न अट्ठकथाचरियाति अधिप्पायेन वदति। मातिकायन्ति मातिकावण्णनायम्। तेनाति मातिकावण्णनावचनेन। इमिस्सा पाळिया अट्ठकथाय च अत्थदस्सनस्स एतस्स यथावुत्तस्स आचरियवादस्स विरोधो सिया, तमेव विरोधं ‘‘न ही’’तिआदिना विवरति। तत्थ अधिवचनपथादिभावेन वुत्तानं धम्मानं पकासकस्स सभावस्स विञ्ञत्तिविकारसहितसद्दस्सेव वचनमत्तं अधिकारं कत्वा पवत्तिआदि युज्जति, न असभावस्साति अधिप्पायेन ‘‘उप्पादवयकिच्चरहितस्सा’’तिआदि वुत्तम्। तत्थ अनिद्धारितसभावस्साति परमत्थतो अनुपलद्धसभावस्स।
दुविधाति पञ्ञापनपञ्ञापितब्बभेदतो दुविधा। यथावुत्तप्पकाराति उप्पादवयकिच्चरहितातिआदिप्पकारा। अट्ठकथायं पुग्गलपञ्ञत्तिवण्णनायम्। ननु च तत्थ उपनिधापञ्ञत्तिआदयो अपरापि पञ्ञत्तियो वुत्ता, अथ कस्मा ‘‘छ पञ्ञत्तियोव वुत्ता’’ति वुत्तं? सच्चं वुत्ता, ता पन विज्जमानपञ्ञत्तिआदीसु छसु एव अन्तोगधाति ‘‘अट्ठकथायं विज्जमानपञ्ञत्तिआदयो छ पञ्ञत्तियोव वुत्ता’’ति वुत्तम्।
तत्थ रूपादि विय अविज्जमानत्ता पञ्ञापितब्बत्ता च अविज्जमानपञ्ञत्ति, अविज्जमानस्स च सत्तरथादिअत्थस्स पञ्ञापनतो अविज्जमानपञ्ञत्तीति एवं अविज्जमानपञ्ञत्तिवचनेन यथावुत्ता दुविधापि पञ्ञत्ति सङ्गहिताति आह ‘‘अविज्जमान…पे॰… वुत्ता’’ति। इतरेहीति विज्जमानपञ्ञत्तिआदीहि अवसेसेहि पञ्चहि, रूपवेदनादीनं सत्तरथादीनञ्च अत्थानं पकारेहि ञापनतो तंतंवाचको सद्दोयेव विसयभेदतो विज्जमानपञ्ञत्तिआदिभेदा पञ्ञत्ति सङ्खादीहि दसहि पदेहि वुत्ताति अयं पुरिमो अत्थो, सो च यथारुतवसेनेव पाळिया विञ्ञायमानत्ता ‘‘पाळिअनुगतो उजुको’’ति च वुत्तो। यदि चातिआदीसु सत्तादिका यथावुत्तप्पकारा उपादापञ्ञत्ति यदि अविज्जमानपञ्ञत्ति, सा अत्थीति न वत्तब्बा। अविज्जमाना च सा पञ्ञापितब्बतो पञ्ञत्ति चाति तेसं आचरियानं लद्धीति अधिप्पायो। इदानि तस्सा लद्धिया वसेन पञ्ञत्तिपथाति वुत्तधम्मानम्पि विज्जमानपञ्ञत्तिभावापत्तिचोदनेन तत्थ दोसं दस्सेति ‘‘यथा चा’’तिआदिना। ततोति यस्मा अविज्जमानत्ता पञ्ञापितब्बत्ता च सत्तरथादीनं अविज्जमानपञ्ञत्तिभावो विय विज्जमानत्ता पञ्ञापितब्बत्ता च सब्बेसं सभावधम्मानं विज्जमानपञ्ञत्तिभावो आपज्जति, तस्माति अत्थो।
‘‘अथा’’तिआदिना पञ्ञत्तिपथनिद्देसतो विसिट्ठस्स पञ्ञत्तिधम्मनिद्देसस्स सयमेव कारणमासङ्कति। ‘‘नापी’’तिआदिना तस्स कारणस्स असिद्धतं दस्सेति। ‘‘पुरिसोति सङ्खा’’तिआदीसु सङ्खादयोपि नामादीहि अत्थतो अविसिट्ठा वुत्ताति आह ‘‘सङ्खादिसद्दानं समानत्थत्ता’’ति। वचनग्गहणं वचनुच्चारणम्। अञ्ञस्साति नामपञ्ञत्तिं सन्धायाह। तेसन्ति सङ्केतग्गहणवचनग्गहणानम्। असमत्थता न सम्भवतीति योजना। तमेव असम्भवं ‘‘यदि ही’’तिआदिना विवरति। पञ्ञत्तियाति नामपञ्ञत्तिया। पञ्ञत्तिपञ्ञापनेति याय नामपञ्ञत्तिया उपादायपञ्ञत्ति रूपादयो च पञ्ञापीयन्ति, या च सोतद्वारविञ्ञाणसन्तानानन्तरमुप्पन्नेन गहितपुब्बसङ्केतेन मनोद्वारविञ्ञाणसन्तानेन गय्हति, सा अयं नामाति तस्सा पञ्ञापने असङ्करतो ठपने। अथ वा सोतद्वारविञ्ञाणसन्तानानन्तरमुप्पन्नेन मनोद्वारविञ्ञाणसन्तानेन पञ्ञत्तिया गाहापने परिच्छिन्दने। तस्सा अञ्ञा पञ्ञत्ति वत्तब्बा सियाति तस्सा नामपञ्ञत्तिया ञापने सङ्केतग्गहणवचनग्गहणानं सहकारीकारणभूता अञ्ञा नामपञ्ञत्ति अत्थीति वत्तब्बा अनुञ्ञातब्बा सिया। ततो अत्थविजाननमेव न सियाति केवलानि सङ्केतग्गहणवचनग्गहणानि अत्थपञ्ञापने विय पञ्ञत्तिञापनेपि असमत्थानि, पञ्ञत्ति च ञातायेव तेसं सहकारीकारणं तंजाननत्थं पञ्ञत्तिअनन्तरपरिकप्पने च अनवत्थानापत्तीति अत्थाधिगमस्स सम्भवो एव न भवेय्य।
सङ्केतो रूपादीसु न किञ्चि होति, भूतादिनिमित्तं भावनाविसेसञ्च उपादाय वोहरियमाना कसिणादिपञ्ञत्ति विय तं तं सङ्केतितब्बं सङ्केतकरणञ्च उपादाय वोहारमत्तो, तस्स च पञ्ञापिका नामपञ्ञत्तीति यथावुत्तदोसापत्तिं दस्सेन्तो ‘‘नापि सङ्केतग्गहण’’न्ति अवोच। ननु च अत्थविजाननासम्भवचोदनेनेव सङ्केतग्गहणाभवोपि दस्सितोति? सच्चमेतं, सङ्केते पन आचरियानं मतिभेदो विज्जति। तत्थ एकपक्खिको अयं दोसोति दस्सनत्थं तस्स विसुं वचनं वुच्चमाना रूपादयो धम्मावचनत्था पञ्ञापितब्बा च, तदभिधायको सद्दो पञ्ञत्तीति। एत्तावता सब्बवोहारो सिज्झतीति अधिप्पायेन ‘‘वचन…पे॰… जनं नत्थी’’ति आह। पञ्ञत्तिया वचनभावो सिद्धो पटिहननसोतब्बतादीपकत्ता तेसं पाठानन्ति अधिप्पायो। आदि-सद्देन ‘‘अत्थि केचि बुद्धस्स भगवतो वोहारं सुणन्ति, निरुत्तिपटिसम्भिदा पच्चुप्पन्नारम्मणा’’ति एवमादिं सङ्गण्हाति। तस्माति यस्मा ‘‘पञ्ञत्तिधम्मा’’ति पदस्स यथावुत्तपञ्ञत्तियो अत्थोति एतस्मिं पक्खे मातिकावण्णनाय विरोधो, अट्ठकथायं अवुत्तता, इमिस्सा पाळिया अननुगमो, सब्बे धम्मा पञ्ञत्तीति निद्दिसितब्बता, पञ्ञत्तिपथपदस्स नवत्तब्बता, अनवत्थानापत्तितो अत्थविजाननासम्भवोति अनेके दोसा, विञ्ञत्तिविकारसहितस्स पन सद्दस्स पञ्ञत्तिभावे यथावुत्तदोसाभावो अनेकेसं पाठप्पदेसानञ्च अनुलोमनं, तस्मा। तत्थ युत्तं गहेतब्बन्ति अधिप्पायेनाह ‘‘पाळि…पे॰… तब्बो’’ति।
यदि सत्तातिआदिना सद्दस्स पञ्ञत्तिभावे अट्ठकथाय विरोधमाह। एवं पञ्ञत्तिभावे यदि सद्दस्स पञ्ञत्तिभावो, तस्स परमत्थतो विज्जमानत्ता रूपादिअत्थस्स च पञ्ञापनतो विज्जमानपञ्ञत्तिभावो एव सिया, न अविज्जमानपञ्ञत्तिभावो। न हि ते सत्तादयो पञ्ञत्तीति। एवञ्च अविज्जमानपञ्ञत्तिया अभावो एव सिया। वुत्ता च अट्ठकथायं (प॰ प॰ अट्ठ॰ १ मातिकावण्णना) ‘‘अविज्जमानपञ्ञत्ती’’ति। इतरो विसयस्स अविज्जमानत्ता तस्स अविज्जमानपञ्ञत्तिभावोति यथावुत्तविरोधाभावं दस्सेन्तो ‘‘अविज्जमानान’’न्तिआदिमाह। इदानि सत्तादिविसयस्स केनचिपि परियायेन अत्थिताय अभावदस्सनेन तब्बिसयाय पञ्ञत्तिया अविज्जमानपञ्ञत्तिभावंयेव ववत्थपेति ‘‘अयञ्च वादो’’ति। विज्जमाना एव सत्तादयो रूपादिसभावाभाववसेन ‘‘अविज्जमाना’’ति वुच्चन्ति, न सब्बथा अभावतो। तथा हि तथा तथा पञ्ञापियमानभावेन विञ्ञायन्तीति यथावुत्तरूपो वादो ‘‘रूपं अत्थीति? हेवत्थि हेव नत्थीति। सेवत्थि सेव नत्थीति। न हेवं वत्तब्बे। सेवत्थि सेव नत्थीति। आमन्ता। अत्थट्ठो नत्थट्ठो’’ति (कथा॰ ३०६) एवं पवत्ताय हेवत्थिकथाय। तत्थ हि रूपादयो धम्मा रूपादिसभावेन अत्थि, वेदनादिसभावेन नत्थि, तस्मा सब्बमेविदं एवं अत्थि एवं नत्थीति एवंलद्धिके सन्धाय ‘‘रूपं अत्थी’’ति पुच्छा सकवादिस्स। ‘‘हेवत्थि हेव नत्थी’’ति विस्सज्जनं परवादिस्स। अथ नं सकवादी यदि रूपमेव एवं अत्थि एवं नत्थीति लद्धि, एवं सन्ते सो एव अत्थि सो एव नत्थि नामाति पुच्छन्तो ‘‘सेवत्थी’’ति आह। इतरो तेनेव सभावेन अत्थितं, तेनेव नत्थितं सन्धाय पटिक्खिपति। दुतियं पुट्ठो सकभावेन अत्थितं, परभावेन नत्थितं सन्धाय पटिजानाति। ततो सकवादी ‘‘अत्थट्ठो नत्थट्ठो’’तिआदिना अत्थिता वा नत्थिता वा अञ्ञमञ्ञविरुद्धा एकस्मिं धम्मे विना कालभेदेन असम्भवत्ताति किं एकत्तं आपज्जतीति दस्सेन्तो परवादिं निग्गण्हातीति। पटिसिद्धोति च ‘‘रूपं ‘रूप’न्ति हेवत्थि, रूपं ‘वेदना’ति हेव नत्थी’’तिआदिना (कथा॰ ३०६) वुत्ताय रूपवेदनासञ्ञासङ्खारविञ्ञाणानं सकभावेन अत्थिताय परभावेन नत्थिताय च पटिसेधनेन सत्तादीनम्पि तथाभावो पटिसेधितो होतीति कत्वा वुत्तम्।
रूपादयो न होन्तीति रूपादिसभावा न होन्ति। तथा तथाति समूहसन्तानादिवसेन। विचित्तसञ्ञा परिकप्पवसेन उप्पज्जति। यदि सत्तरथादिसञ्ञावलम्बितो वचनत्थो विज्जमानो न होति, ननु सत्तरथादिअभिलापा अनरियवोहारा जायन्तीति आह ‘‘न च ते अभिलापा’’तिआदि। अत्तनो वसेन किञ्चि अहोन्तं पञ्ञापकस्स वचनस्सेव वसेन पञ्ञापितब्बत्ता पञ्ञत्तिवोहारं लभति। इमिनाव अधिप्पायेनातिआदि ‘‘सयं अविज्जमानो’’तिआदिना वुत्तमेवत्थं सन्धायाह। तन्ति सत्तादिग्गहणम्। ‘‘ब्रह्मविहारचतुक्कं सत्तपञ्ञत्तिं आरब्भ पवत्तत्ता नवत्तब्बारम्मणं नाम होती’’तिआदिना अट्ठकथायं (ध॰ स॰ अट्ठ॰ १४२१) तत्थ तत्थ न वत्तब्बन्ति वुत्तम्। यदि परित्तादिभावेन न वत्तब्बं, कथं अविज्जमानस्स सत्तादिकस्स पच्चयभावोति आह ‘‘खन्धसमूहसन्तान’’न्तिआदि। तन्ति खन्धसमूहसन्तानम्। तदुपादानभूतन्ति पुग्गलोति गहणपञ्ञत्तीनं कारणभूतम्। यदि पुग्गलसञ्ञाय सेवमानस्स कुसलादिउप्पत्ति होति, कथं पुग्गलदस्सनं मिच्छादस्सनन्ति पटिसिद्धन्ति आह ‘‘यस्मा पना’’तिआदि। पथवीधातु उपलब्भतीति पुग्गलाभावे विपक्खवसेन निदस्सनमाह। इदञ्हेत्थ अनुमानम्। न रूपादयो विवेचेत्वा पुग्गलो उपलब्भति तेसं अग्गहणे तथारूपाय बुद्धिया अभावतो सेवनादयो वियाति। पुग्गलो उपलब्भति सच्छिकट्ठपरमत्थेन यो छविञ्ञाणविञ्ञेय्योति संसरति मुच्चति चाति एवं दिट्ठिया परिकप्पितपुग्गलोव पटिसेधितो, न वोहारपुग्गलोति दस्सेन्तो ‘‘पटिसे…पे॰… दिट्ठी’’ति आह।
गाथाय पञ्चसु खन्धेसु रूपं वेदना सञ्ञा चेतना विञ्ञाणन्ति एतेसु कं नाम धम्मं सत्तोति जानासि नु, एतेसु एकम्पि सत्तोति गण्हितुं नारहतीति दस्सेति। अथ एतेहि अञ्ञो एको सत्तो अत्थीति पच्चेसि। एवम्पि मार दिट्ठिगतं नु ते। नु-सद्दो दिट्ठिगतमेवेति अवधारणत्थो। कस्मा? यस्मा सुद्धसङ्खारपुञ्जोयम्। तमेवत्थं विवरति ‘‘नयिध सत्तूपलब्भती’’ति। यस्मा पच्चक्खतो वा अनुमानतो वा अनुपलद्धितो नत्थि एत्थ कोचि सत्तो नामाति अधिप्पायो। यदि सत्तो नत्थि, कथं सत्तो संसारमापादीतिआदि नीयतीति। किमेत्थ नेतब्बं, सत्तोति वोहारसत्तो अधिप्पेतो, यस्मा सत्त-सद्दो वोहारे पवत्ततीति। दुतियगाथाय सम्बन्धं दस्सेन्तो ‘‘सत्तो पना’’तिआदिमाह। अङ्गसम्भाराति अङ्गसम्भारतो अक्खचक्कईसादिअङ्गसम्भारमुपादायाति अत्थो। सत्तोति वोहारो।
अविज्जमानस्साति अच्चन्तं अविज्जमानस्स ससविसाणादिकस्स। यदि अच्चन्तं अविज्जमानं, कथं तं गय्हतीति आह ‘‘परिकप्पित’’न्ति। लोकसञ्ञातं घटादि। एत्थ पन यथा अत्तानं आरब्भ उप्पज्जमानकधम्मानं तंसन्ततिपतितानञ्च किलेसुपतापाभावेन अस्सत्थभावपच्चयताय उप्पादादिरहितम्पि निब्बानं ‘‘अस्सासनकरस’’न्ति वुच्चति, एवं अत्तानं आरब्भ पवत्तनकधम्मवसेन उप्पादादिरहितापि पञ्ञत्ति पवत्ताति वुत्ता। हेतुअत्थो वा अन्तोनीतोति पवत्तिता वोहारिताति अत्थो दट्ठब्बो। तथा नामपञ्ञत्ति पञ्ञपेतब्बमत्थं गहितायेव पञ्ञापेति, विञ्ञत्ति विय अधिप्पायं विञ्ञापेतीति सा गहेतब्बाभावतो वुच्चमानत्थद्वारेन वुच्चमानाति वुत्ता। पञ्ञापितब्बपञ्ञत्तिया पन वुच्चमानभावे वत्तब्बमेव नत्थि। तथा पकारतो ञापनभावेन ञापेतब्बञापनन्ति कत्वा गहेतब्बत्तायेव च तस्सा अनिद्धारितसभावता पटिक्खित्ता दट्ठब्बा। न हि सभावधम्मानं कक्खळफुसनादि सरूपतो सद्देन वचनीयभावं भजति, अपिच खो नेसं कालदेसादिभेदभिन्नानं विनिवत्तअञ्ञजातियको सजातियसाधारणो पुब्बसङ्केतानुरूपं अज्झारोपसिद्धो सामञ्ञाकारो वचनीयो। तत्थापि न विना केनचि पवत्तिनिमित्तेन सद्दो पवत्ततीति तस्स पवत्तिनिमित्तभूतो लोकसङ्केतसिद्धो तंतंवचनत्थनियतो सामञ्ञाकारविसेसो नाम पञ्ञत्तीति पुब्बाचरिया। सो हि तस्मिं तस्मिं अत्थे सद्दं नामेति, तस्स तस्स वा अत्थस्स नामसञ्ञं करोतीति नामं, पकारेहि ञापनतो पञ्ञत्ति चाति।
कस्स पन सो आकारविसेसोति? पञ्ञापेतब्बत्थस्साति वेदितब्बम्। अनेकाकारा हि अत्थाति। एवञ्च कत्वा तस्सा पञ्ञत्तिया गहेतब्बतावचनञ्च समत्थितं भवति, अवस्सञ्च एतमेवं सम्पटिच्छितब्बम्। अञ्ञथा वचनवचनीयभेदानं सङ्करो सिया, सब्बोपि अत्थो सब्बस्स सद्दस्स वचनीयो, सब्बो च सद्दो सब्बस्स अत्थस्स वाचकोति न चेत्थ सङ्केतग्गहणेनेव तेसं पवत्ताति सक्का वत्तुं ववत्थितेसु एव तेसु सङ्केतग्गहणस्स पवत्तितो।
अपरे पन ‘‘यथा धूमतो अग्गिअनुमाने न केवलेन धूमेनेव अग्गि विञ्ञायति, धूमस्स पन अग्गिना अविनाभावसङ्खातो सम्बन्धो विञ्ञायमानो धूमेन अग्गि विञ्ञायति, एवं सद्देन अत्थविजानने न केवलेन सद्देन तदत्थो विञ्ञायति। तंतंसद्दस्स पन तेन तेन अत्थेन अविनाभावसङ्खातो सम्बन्धो विञ्ञायमानो तेन तेन सद्देन अत्थं ञापेतीति वेदितब्बम्। अञ्ञथा अग्गहितसम्बन्धेनपि सद्दसवनमत्तेन तदत्थो विञ्ञायेय्याति। यो यमेत्थ यथावुत्तरूपो सम्बन्धो, सो तस्स तस्स अत्थस्स सञ्ञापनभावेन नामन्ति परमत्थतो अभावा लोकसङ्केतवसेन लोकसङ्केतोति वा सिद्धो ञातोति लोकसङ्केतसिद्धोति, सद्देन पकासियमानानं अत्थप्पकारानं अधिगमहेतुताय पकारतो ञापनतो पञ्ञत्तीति च वुत्तो’’ति वण्णयन्ति।
सङ्खतासङ्खतविनिमुत्तस्सपि ञेय्यविसेसस्स अभावे घटादिसद्दाभिधेय्या विय पथवीफस्सादिसद्दवचनीयोपि न लब्भतियेवाति सब्बवोहारलोपो सिया। यस्मा च रूपारूपधम्मा पबन्धसङ्खाततंतंविसेसाकारवसेनेव पवत्तन्ति, न केवला, तस्मा तेसं ते सण्ठानसमूहअवत्थाविसेसाकारा यदिपि परमत्थतो किञ्चि न होन्ति, परमत्थतो पन विज्जमानानं रूपादीनं उपादानानं वसेन विज्जमानभावं लभित्वा तंतंगहणानुरूपं तंतंअभिलापाधिकरणं भवति। उपादायपञ्ञत्ति हि उपादानतो यथा अञ्ञा अनञ्ञाति च न वत्तब्बा, एवं सब्बथा अत्थि नत्थीति च न वत्तब्बा। तयोपि हि एते सन्तायेवाति एवं ताव मातिकावण्णनाय न कोचि विरोधो। सङ्खायति संकथीयतीति सङ्खाति अयमत्थो कथेतब्बभावेन वचनत्थेयेव निरुळ्हो, न वचनस्मिन्ति वचनपक्खस्स उजुकता सम्भवति। वचनपक्खोयेव पाळिअनुगतो, न परम्परागतो यथावुत्तो अत्थोति कुतो पनेतं लब्भा। न हि अनीतो अत्थो पाळिअननुगतो, नापि सब्बा पाळिनीतत्था एवाति यथावुत्ता दुविधा पञ्ञत्तियो अट्ठकथायं छहि पञ्ञत्तीहि यथासम्भवं वुत्तायेवाति सिद्धमेतं अत्थीति न वत्तब्बाति।
यदि परमत्थतो अत्थितापटिसेधो, इट्ठमेतम्। अथ वोहारतो, सत्तरथघटादीहि सत्तरथादिवचनप्पयोगोयेव न सम्भवेय्याति। न हि वचनीयरहितो वचनप्पयोगो अत्थीति। परमत्थधम्मानं असभावधम्मभूताय पञ्ञत्तिया विभागदस्सनत्था अधिवचनादिदुकत्तयदेसनाति न परमत्थधम्मानं रूपादीनं पञ्ञत्तिभावापत्तीति। न च पञ्ञत्तिपथपञ्ञत्तिधम्मनिद्देसानं अविसेसवचनं युत्तं, सद्दस्सेव पन पञ्ञत्तिभावे सिया काचि तेसं विसेसमत्ता। पञ्ञापितब्बस्स अपरमत्थसभावस्सेव पञ्ञत्तिभावो अधिप्पेतोति न सब्बो पञ्ञत्तिपथो पञ्ञत्तिसद्देन वुत्तो, पञ्ञत्ति च पञ्ञापेतब्बभावेन वुत्ताति पञ्ञत्तिपथपदं वत्तब्बमेव। एवञ्चेतं इच्छितब्बम्। इतरथा सद्दस्स च पञ्ञापितब्बताय पञ्ञत्तिपथभावोति पञ्ञत्तिपदं न वत्तब्बं सियाति च सक्का वत्तुं, निक्खेपकण्डे विभत्तायेव पञ्ञत्ति ‘‘पुरिसो मागण्डियो’’ति एत्थापि दस्सिताति न न सक्का वत्तुम्। तथापि हि यथावुत्तउपादायपञ्ञत्तिनामपञ्ञत्तीनं सभावसम्भवतोति सङ्खादिसद्दानं समानत्थतापि तेसं मतिमत्तमेव, विञ्ञत्ति विय अधिप्पायं विञ्ञापेन्ता सयं ञातायेव नामपञ्ञत्ति पञ्ञापेतब्बमत्थं पञ्ञापेति गहितसरूपताय पदीपो विय रूपगतविधंसनेति न पञ्ञत्तिअन्तरपरिकप्पनेन पयोजनं अत्थि पञ्ञापेतब्बत्थपञ्ञापने, नामपञ्ञत्तिपञ्ञापने पन उपादानभेदभिन्ना उपादायपञ्ञत्ति विय तंतंवचनवचनत्थभेदभिन्ना नामपञ्ञत्तीति अञ्ञा पञ्ञत्ति इच्छिता एव। न च अनवत्थानदोसो तंतंवचनस्स तदत्थविभावने सहकारीकारणभावेन पटिनियतसरूपत्ता। एतेन सङ्केतग्गहणाभावोपि पटिसिद्धो दट्ठब्बो, तथा नामपञ्ञत्तिया पयोजनाभावो। दस्सितप्पयोजना हि सा पुब्बेति।
‘‘वोहारो लोकियसोते पटिहञ्ञती’’तिआदीसु सोतब्बस्स सद्दस्स वसेन तब्बिसयभूता वोहारादयो पटिहननसोतब्बतापरियायेन वुत्ताति दट्ठब्बा। सद्दोयेव वा तत्थ वोहारादिसहचारिताय तथा वुत्तो। न हि सक्का सब्बत्थ एकरसा देसना पवत्तीति वत्तुम्। तथा हि कत्थचि सुखा दुक्खा, सुखापि वेदना दुक्खाति वुच्चन्ति, दुक्खा सुखा, दुक्खापि सुखाति, एवं यथावुत्ता दुविधापि पञ्ञत्ति अधिवचनादिपाठस्स अत्थभावेन अट्ठकथायं वुत्तायेवाति। अयं सङ्खतासङ्खतविनिमुत्तं ञेय्यविसेसं इच्छन्तानं वसेन विनिच्छयो।
१३१६. सतिपि परेसं सामञ्ञादिनामकारकानं नामकरणभावे परानपेक्खताय ततो अतिविय युत्तो इध नामकरणसभावो उक्कंसपरिच्छेदेन नामकरणत्थोति अधिप्पेतोति दस्सेतुं ‘‘अञ्ञं अनपेक्खित्वा’’तिआदिमाह। नामकरणसभावता न होति असभाविकताय कदाचिदेव पवत्तितो चाति अधिप्पायो। सभावसिद्धत्ताति वेदनादीनं वेदनादिनामकरणधम्मतं आह। यदि वेदनादीनं केनचि अकतं सकनामं आदाययेव पवत्तनतो ओपपातिकनामानं नामकरणट्ठेन नामभावो, एवं सति पथवीआदीनम्पि नामभावो आपज्जति, अञ्ञथा पथवीआदिनिदस्सनमेव न सियाति अनुयोगं मनसि कत्वा आह ‘‘पथवीआदिनिदस्सनेना’’तिआदि। एकदेससामञ्ञेन हि यथाधिप्पेतेन उपमा होति, न सब्बसामञ्ञेनाति। एवम्पि यदि सभावसिद्धनामत्ता वेदनादयो नामं, पथवीआदीनम्पि अनिवत्तनीयो नामभावोति आह ‘‘निरुळ्हत्ता’’तिआदि। तेन यंनिमित्तं वेदनादीसु नामसद्दप्पवत्ति, सतिपि तदञ्ञेसं तंनिमित्तयोगे गो-सद्दो विय कुक्कुटादिसत्तपिण्डे निरुळ्हतो वेदनादीसु नाम-सद्दो पवत्तोति दस्सेति। तथा हि अनेकेसु सुत्तपदेसेसु तेसंयेव नामवोहारो दिस्सति। नामतानापत्ति वुत्ता केसकुम्भादिनामन्तरापज्जनतो। एतमेवत्थं निदस्सनभावेन ‘‘न ही’’तिआदिना विवरति। यदिपि समूहादिघनविनिब्भोगाभावतो वेदनादिअरूपधम्मेसुपि पिण्डाकारेन गहणं पवत्तति, तं पन येभुय्येन अत्थातिपरिकप्पमुखेन एकधम्मवसेनेव, न समूहवसेनाति वुत्तं ‘‘अञ्ञेन…पे॰… नत्थी’’ति।
पकासकपकासितब्बभावो विसयिविसयभावो एव। अधिवचनसम्फस्सो मनोसम्फस्सो। सो नाममन्तरेन गहेतुं असक्कुणेय्यताय पाकटोति निदस्सनभावेन वुत्तो। ‘‘अधिवचनसम्फस्सो विया’’ति वचनेन मनोसम्फस्सतप्पकारानमेव नामभावो सिया, न पटिघसम्फस्सतप्पकारानन्ति आसङ्काय निवत्तनत्थं ‘‘पटिघसम्फस्सोपी’’तिआदिमाह। तत्थ पञ्चविञ्ञाणसहगतो फस्सो पटिघसम्फस्सो। पि-सद्दो सम्भावने। इदं वुत्तं होति – विसयीविसयसङ्घट्टनसमुप्पत्तिया अञ्ञफस्सतो ओळारिकोपि पटिघसम्फस्सो न रूपधम्मा विय विभूताकारो, ततो नामायत्तगहणियभावो नामस्सेवाति। अरूपताय वातिआदिना सामञ्ञतो विसेसतो च पटिघसम्फस्सस्स उपचारवसेन नामभावमाह। पच्छिमपुरिमानन्ति ‘‘नामञ्च रूपञ्चा’’ति इमं अनुपुब्बिं सन्धाय वुत्तम्। सतिपि रूपस्सातिआदिना नामवोहारहेतुं अनञ्ञसाधारणं निब्बानस्स अधिपतिपच्चयभावं एव विभावेति, यतो अरियानं अञ्ञविसयविनिस्सटं निन्नपोणपब्भारभावेन असङ्खतधातुयं एव चित्तं पवत्ततीति।
१३१८. वट्टस्मिं आदीनवपटिच्छादनतो तदस्सादनाभिनन्दनतो च वट्टस्स मूलं पधानकारणन्ति वट्टमूलम्।
१३२०. एकेकस्मिं रूपादिके यथाभिनिविट्ठे वत्थुस्मिं अहंमानाधारनिमित्ततं कुसलाकुसलतब्बिपाकलोकाधारतञ्च समारोपेत्वा पवत्तग्गहणविसेसो। या काचि दिट्ठि निविसमाना धम्मसभावं अतिच्चपरामसनाकारेनेव निविसतीति वुत्तं ‘‘परामसन्तीति अत्थो’’ति।
१३३२. चेतनाप्पधानो सङ्खारक्खन्धोति कत्वा ‘‘याय चेतनाया’’तिआदि वुत्तम्।
१३३३. दुन्नामं गारय्हनामम्। अनुपसङ्कमन्तस्सातिआदिना सेवनभजनानं विसेसमाह।
१३३६. आपत्तिआपत्तिवुट्ठानपरिच्छेदजाननूपायदस्सनं सह वत्थुना सह कम्मवाचायादिवचनन्ति इममत्थं दस्सेन्तो ‘‘वत्थुवीतिक्कमतो’’तिआदिमाह। ‘‘आपत्तिकुसलता आपत्तिवुट्ठानकुसलता’’ति (ध॰ स॰ दुकमातिका ११९) हि वुत्तन्ति। कारणजाननेन फलं सुट्ठु ञातं होतीति तं दस्सेतुं ‘‘आपत्तिया वा’’तिआदिमाह।
१३४२. तस्साति मनसिकारकुसलताय।
१३४४. अनुप्पज्जमानानेव अनुप्पज्जन्तानेव।
१३४८. अकरणेन अनादरवसेनाति अधिप्पायो।
१३५०. फेग्गुरुक्खस्स सिग्गुआदिकस्स।
१३५२. चक्खुन्द्रियासंवरस्साति चक्खुन्द्रियासंवरणस्स। असंवुतचक्खुन्द्रियस्सेव हेतूति चक्खुद्वारिकस्स अभिज्झादिअन्वास्सवनस्स तंद्वारिकविञ्ञाणस्स विय चक्खुन्द्रियं पधानकारणम्। सति हि असंवुतत्ते चक्खुन्द्रियस्स ते ते अन्वास्सवन्तीति असंवरियमानचक्खुन्द्रियहेतुको सो असंवरो तथावुत्तोति अट्ठकथाय अधिप्पायं दस्सेति। इदानि यथावुत्ते अधिप्पाये ठत्वा ‘‘यत्वाधिकरणन्ति ही’’तिआदिना पाळिया योजनं दस्सेति। कस्स चाति पकारं पुच्छति, कथंविधस्स कथंसण्ठितस्साति अत्थो। न हि सरूपे वुत्ते पुन सरूपपुच्छाय पयोजनं अत्थि। अन्वास्सवन्ति अभिज्झादयो। तदुपलक्खितन्ति अन्वास्सवूपलक्खितं चक्खुन्द्रियं असंवुतन्ति योजना।
यथासम्भवन्ति दुस्सील्यासंवरो मनोद्वारवसेन, सेसासंवरो छद्वारवसेन योजेतब्बो। मुट्ठस्सच्चादीनं सतिपटिपक्खाकुसलधम्मादिभावतो सिया पञ्चद्वारे उप्पत्ति, न त्वेव कायिकवाचसिकवीतिक्कमभूतस्स दुस्सील्यस्स तत्थ उप्पत्ति पञ्चद्वारिकजवनानं अविञ्ञत्तिजनकत्ताति तमेव यथासम्भवं ‘‘न हि पञ्चद्वारे’’तिआदिना विवरति।
यथा किन्ति येन पकारेन जवने उप्पज्जमानो असंवरो ‘‘चक्खुन्द्रिये असंवरो’’ति वुच्चति , तं निदस्सनं किन्ति अत्थो। तत्थायं पवत्तिक्कमो – पञ्चद्वारे रूपादिआरम्मणे आपाथगते नियमितादिवसेन कुसलाकुसलजवने उप्पज्जित्वा भवङ्गं ओतिण्णे मनोद्वारिकजवनं तंयेवारम्मणं कत्वा भवङ्गं ओतरति, पुन तस्मिंयेव द्वारे ‘‘इत्थिपुरिसो’’तिआदिना ववत्थपेत्वा जवनं भवङ्गं ओतरति। पुन वारे पसादरज्जनादिवसेन जवनं जवति। पुन यदि तं आरम्मणं आपाथं आगच्छति, तंसदिसमेव पञ्चद्वारादीसु जवनं तदा उप्पज्जमानकं सन्धाय ‘‘एवमेव जवने दुस्सील्यादीसु उप्पन्नेसु तस्मिं असंवरे सति द्वारम्पि अगुत्त’’न्तिआदि वुत्तम्। अयं पन उक्कट्ठनयो परिचितारम्मणं सन्धाय वुत्तो, अपरिचिते अन्तरन्तरा पञ्चद्वारे उप्पज्जित्वा तदनुरूपं मनोद्वारेपि उप्पज्जतीति। द्वारभवङ्गादीनं जवनेन सम्बन्धो एकसन्ततिपरियापन्नतो दट्ठब्बो।
सति द्वारभवङ्गादिकेति पच्चयभावेन पुरिमनिप्फन्नं जवनकाले असन्तम्पि भवङ्गादि चक्खादि विय फलनिप्फत्तिया सन्तञ्ञेव नामाति वुत्तम्। न हि धरमानंयेव सन्तन्ति वुच्चतीति। बाहिरं विय कत्वाति परमत्थतो जवनस्स बाहिरभावे इतरस्स च अब्भन्तरभावे असतिपि ‘‘पभस्सरमिदं , भिक्खवे, चित्तं, तञ्च खो आगन्तुकेहि उपक्किलेसेहि उपक्किलिट्ठ’’न्तिआदिवचनतो (अ॰ नि॰ १.४९) आगन्तुकभूतस्स कदाचि कदाचि उप्पज्जमानस्स जवनस्स बाहिरभावो तब्बिधुरसभावस्स इतरस्स अब्भन्तरभावो परियायतो वुत्तोति दस्सेति। असंवरहेतुभावापत्तितोति द्वारादीनं असंवरहेतुभावापज्जनस्स पाकटभावं सन्धायाह। उप्पन्ने हि असंवरे द्वारादीनं तस्स हेतुभावो पञ्ञायतीति। द्वारभवङ्गादिमूसनन्ति द्वारभवङ्गादीसु मूसनम्। यस्मिञ्हि द्वारे असंवरो उप्पज्जति, सो तत्थ द्वारादीनं संवरूपनिस्सयभावं उपच्छिन्दन्तोयेव पवत्ततीति। तेनेवाह ‘‘कुसलभण्डविनासन’’न्ति।
एत्थ च ‘‘चक्खुना रूपं दिस्वा’’तिआदिपाळियं संवरो, संवरितब्बं, संवरणुपायो, यतो च सो संवरो, यत्थ च सो संवरोति इमं पभेदं दस्सेत्वा योजेतब्बा। कथं? ‘‘रक्खति…पे॰… संवरं आपज्जती’’ति एतेन संवरो वुत्तो। सतिं पच्चुट्ठपेतीति अयञ्हेत्थ अत्थोति। चक्खादि संवरितब्बम्। न निमित्तग्गाही होति नानुब्यञ्जनग्गाहीति संवरणुपायो। ‘‘यत्वाधिकरण’’न्तिआदिना संवरणावधि। रूपादयो संवरविसयोति। किञ्च पटिसङ्खाभावनाबलसङ्गहितभावेन दुविधोपि इन्द्रियसंवरो? तत्थ पुरिमेन विसयेसु आदीनवदस्सनं, इतरेन आदीनवप्पहानम्। तथा पुरिमेन परियुट्ठानप्पहानं, इतरेन अनुसयप्पहानम्। तथा पुरिमो लोकियमग्गसङ्गहितो, दुतियो लोकुत्तरमग्गसङ्गहितोति अयम्पि विसेसो वेदितब्बो।
१३५३. दवत्थादिअभिलासोति दवो एव अत्थो पयोजनन्ति दवत्थो, सो आदि येसं ते दवत्थादयो। तेसु, तेसं वा अभिलासो, दवो वा अत्थो एतस्साति दवत्थो, तदादिको दवत्थादि, को पन सोति आह ‘‘अभिलासो’’ति। आहारपरिभोगे असन्तुस्सनाति आहारपरिभोगे अतित्ति। बहुनो उळारस्स च पत्थनावसेन पवत्ता भिय्योकम्यता असन्तुस्सनाति एवमेत्थ अत्थो युज्जति।
१३५५. मज्जनाकारेन पवत्ति मानस्सेवाति कत्वा ‘‘मानोव मानमदो’’ति वुत्तम्। तथा हि जातिमदादयो ‘‘मानो मञ्ञना’’तिआदिना मानभावेनेव विभत्ताति। खुदा नाम कम्मजतेजो। तं पन अभुत्ते भुत्ते च उप्पज्जतीति यं तत्थ आमासयसङ्खातस्स सरीरदेसस्स पीळनतो विहिंसासद्दवचनीयं, तदेव दस्सेतब्बं, इतरञ्च निवत्तेतब्बन्ति अभुत्तपच्चया उप्पज्जनकत्तेन खुदा विसेसिताति आह ‘‘खुदाय विसेसन’’न्ति। ये पन ‘‘कम्मजतेजपच्चया दुक्खा वेदना खुदा’’ति वदन्ति, तेसं अभुत्तपच्चया उप्पज्जनकाति विसेसनमेव न युज्जति। सतिपि तस्मिं भूतत्थकथने विहिंसूपरतिपुराणवेदनापटिहननानं विसेसाभावो आपज्जतीति पुरिमोयेवेत्थ अत्थो। एतासं को विसेसोति अभुत्तपच्चया उप्पज्जनकवेदना, भुत्तपच्चया न उप्पज्जनकवेदनाति द्वेपि चेता वेदना यावता अनागतायेवाति अधिप्पायो। सतिपि अनागतत्ते पुरिमा उप्पन्नसदिसी, इतरा पन अतंसदिसी अच्चन्तं अनुप्पन्नावाति अयमेत्थ विसेसो। तेनेव ‘‘यथापवत्ता’’ति पुरिमायं वुत्तं, इतरत्थ च ‘‘अप्पवत्ता’’ति। अथ वा अभुत्तपच्चया उप्पज्जनकवेदना पुब्बे कतकम्मस्स विपाकत्ता पुराणवेदना नाम। अप्पच्चवेक्खणादिअयुत्तपरिभोगपच्चया पच्चवेक्खणादियुत्तपरिभोगतो आयतिं न उप्पज्जिस्सतीति भुत्तपच्चया न उप्पज्जनकवेदना नववेदना नाम। विहिंसानिमित्तता विहिंसानिब्बत्तता।
यापेन्ति एतेनाति यापनाति वुत्तस्स सरीरयापनकारणस्स जीवितिन्द्रियस्सपियापनकारणन्ति इमस्स विसेसस्सदस्सनत्थं ‘‘जीवितिन्द्रिययापनत्थाया’’ति वत्वा न केवलं जीवितिन्द्रियस्सेव यापनकारणमाहारो, अथ खो ठानादिपवत्तिआकारविसेसयुत्तस्स सकलसरीरस्सपि यापनकारणन्ति तंदीपनत्थं यात्राति वचनन्ति यापना मे भविस्सतीति अविसेसेन वुत्तन्ति दस्सेन्तो ‘‘चतुन्नं इरियापथानं अविच्छेदसङ्खाता यापना यात्रा’’ति आह। अट्ठानयोजनअपरिभोगदुप्परिभोगादिवसेन सद्धादेय्यस्स विनासनं सद्धादेय्यविनिपातनम्। येनाति गणभोजनलक्खणप्पत्तस्स थूपीकतादिकस्स वा पटिग्गहणेन। सावज्जं सनिन्दं परिभोगं करोतीति वा अत्थो।
इरिया…पे॰… वुत्तन्ति सुखं पवत्तमानेहि इरियापथेहि तेसं तथापवत्तिया कारणन्ति गहितत्ता विदितत्ता यथावुत्तभुञ्जनपिवनानि पुब्बकालकिरियाभावेन वुच्चमानानि इरियापथकत्तुकानि विय वुत्तानीति अत्थो। यथा हि ‘‘पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ती’’ति (म॰ नि॰ १.२७१; २.१८२) दस्सनस्स खयहेतुता, ‘‘घतं पिवित्वा बलं भवति, सीहं दिस्वा भयं भवती’’ति च पानदस्सनानं बलभयहेतुता वुच्चति, एवं भुञ्जनपिवनानं इरियापथसुखप्पवत्तिहेतुभावो वुत्तोति एवमेत्थ अत्थो दट्ठब्बो। सुलभानवज्जभावो विय अप्पभावोपि पच्चयानं परमसल्लेखवुत्तीनं सुखविहाराय परियत्तोति चीवरसेनासनानं अप्पभावुक्कंसानुजाननवसेन पवत्ताहि अनन्तरगाथाहि इधापि धम्मसेनापतिना सुखविहाराय परियत्तो अप्पभावुक्कंसो अनुञ्ञातोति विञ्ञायतीति ‘‘पुनपी’’तिआदिना ‘‘भुत्वाना’’ति पाठं समत्थयति।
१३६८. सतिआदिधम्माति सतिपञ्ञासमाधिवीरियसम्मावाचादिधम्मा, ये छहि दुकेहि परिग्गहिता।
१३७३. पटिविज्झितब्बेहि पटिवेधो वुत्तो। विसयेनपि हि विसयी वुच्चति सहचरभावतो। यथा –
‘‘उप्पादेत्वान संवेगं, दुक्खेनस्स च हेतुना।
वड्ढयित्वा सम्मसित्वा, मुत्तिया मग्गमब्रवी’’ति
‘‘सच्चपरियोसाने’’ति च।
यथा दुक्खादीनं परिञ्ञादिवसेन पवत्तमानं पटिवेधञाणं असम्मोहतो ते अविलोमेत्वा अविरोधेत्वा पवत्तति नाम, एवं तदुपनिस्सयभावं विपस्सनाञाणम्पि यथाबलं ते अविलोमेत्वा पवत्ततीति चतुन्नं सच्चानं अनुलोमन्ति वुत्तन्ति दुतियो अत्थविकप्पो वुत्तो। एत्थ च ‘‘चतुन्नं सच्चान’’न्ति पदं विना उपचारेन वुत्तं, पुरिमस्मिं उपचारेनाति दट्ठब्बम्। सम्मादिट्ठिप्पधानत्ता वा सेसमग्गङ्गानं मग्गसच्चेकदेसस्स पटिवेधस्स अनुलोमं समुदायानुलोमं वुत्तं, चतुसच्चेकदेसस्स मग्गस्स वा।
१३८०. खयसमयेति खयसमूहे। ‘‘किलेसानं खयवसेन पवत्तधम्मपुञ्जे’’ति च वदन्ति।
१३८१. अपरिबन्धभावेन निरासङ्का, आरम्मणे अभिरतिभावेन च पवत्ति अधिमुच्चनट्ठोति आह ‘‘अनि…पे॰… त्तनट्ठेना’’ति।
१३८२. अरियमग्गप्पवत्तिया उत्तरकालं पवत्तमानं फलञाणं तंतंमग्गवज्झकिलेसानं खयपरियोसाने पवत्तत्ता ‘‘खीणन्ते ञाण’’न्ति वुत्तम्। यस्मा पन तं मग्गानन्तरं उप्पज्जति, तस्मा मग्गेन ठानसो खीणेसु किलेसेसु तेसं खीणभावानन्तरं पवत्तमानं खीणभावानं पठमकाले पवत्तन्तिपि वुच्चतीति दुतियो विकप्पो वुत्तो।
दुकनिक्खेपकथावण्णना निट्ठिता।
निक्खेपकण्डवण्णना निट्ठिता।