१३. अप्पमञ्ञाविभङ्गो

१३. अप्पमञ्ञाविभङ्गो
१. सुत्तन्तभाजनीयवण्णना
६४२. दिसादेसोधिनाति ‘‘एकं दिस’’न्तिआदिदिसोधिना, विहारगामनिगमनगरजनपदरज्जादिदेसोधिना च। सत्तोधिनाति ‘‘सब्बा इत्थियो, सब्बे पुरिसा, अरिया, अनरिया’’तिआदिवसप्पवत्तेन सत्तोधिना। एतस्साति एतस्स पदस्स, पदत्थस्स वा। अनुवत्तकन्ति अधिकारवसेन पवत्तकम्। तं द्वयन्ति तथा-सद्दो, इति-सद्दोति उभयम्। ‘‘तथा दुतिय’’न्ति हि वुत्ते ‘‘तथा-सद्दो यथा मेत्तासहगतेन चेतसा पुरत्थिमादीसु एकं दिसं फरित्वा विहरति, तथा दुतियम्पि दिसं मेत्तासहगतेन चेतसा फरित्वा विहरती’’ति इममत्थं दीपेति। सेसद्वयेपि एसेव नयो। यस्मा इतीति अयं इति-सद्दो पकारत्थे, एवन्ति वुत्तं होति, तस्मा ‘‘यथा मेत्तासहगतेन चेतसा एकं, दुतियं, ततियं, चतुत्थं दिसं फरित्वा विहरति, एवं उद्धं, अधो, तिरियं मेत्तासहगतेन चेतसा फरित्वा विहरती’’ति इममत्थं दीपेति। तेन वुत्तं ‘‘मेत्ता…पे॰… तं द्वय’’न्ति। तस्साति द्वयस्स। फरणन्तरादिट्ठानन्ति फरणतो अञ्ञं फरणन्तरं, तं आदि यस्स, तं फरणन्तरादि। फरणन्तरञ्हेतं मेत्ताभावनाय, यदिदं विपुलता। आदि-सद्देन भुम्मन्तरपगुणभावादि गय्हति, तस्स फरणन्तरादिनो ठानं ठानभूतो ‘‘विपुलेना’’तिआदिना वुच्चमानो मेत्ताभावनाविसेसो। वुत्तप्पकारमत्तपरामसनस्स तस्स द्वयस्स अट्ठानं अनोकासोति। इति कत्वा इमिना कारणेन न वुत्तं तं द्वयन्ति अत्थो।
६४३. रागस्साति कामरागस्स। सिनेहस्साति पुत्तसिनेहादिसिनेहस्स। विपत्तियाति रागसिनेहसङ्खाताय मेत्ताभावनाय विपत्तिया विनासस्स। अनुप्पत्तितो हिरोत्तप्पबलेन अनुप्पज्जनतो।
६४५. अधिमुञ्चित्वाति भावनाचित्तं आरम्मणे सुट्ठु विस्सज्जेत्वा, तं पनेत्थ अधिमुच्चनं यस्मा फरणवसेनेव होति, तस्मा वुत्तं ‘‘सुट्ठु पसारेत्वा’’ति। यस्मा पन आरम्मणे सुट्ठु असंसप्पनवसेनेव तं मेत्ताभावनाय अधिमुच्चनं होति, तस्मा ‘‘बलवता वा अधिमोक्खेन अधिमुच्चित्वा’’ति च वुत्तम्।
६४८. एतेसं पदानं सब्बेन सकलेन दिसादेसादिभेदेन अवधिना। सब्बावधिदिसादिफरणाकारेहीति सब्बावधिभूतदिसादेसपुग्गलफरणप्पकारेहि।
६५०. विघातवसेनाति विक्खम्भनवसेन।
सुत्तन्तभाजनीयवण्णना निट्ठिता।
३. पञ्हपुच्छकवण्णना
६९९. कथितानं कुसलादिधम्मानम्। इमस्मिं पन अप्पमञ्ञाविभङ्गे कथिता अप्पमञ्ञा, ता च सभावतो लोकिया एव, न खन्धविभङ्गादीसु कथिता खन्धादयो विय लोकुत्तरापीति एकंसतो सब्बासं अप्पमञ्ञानं लोकियभावमेव दीपेतुं अट्ठकथायं ‘‘इमस्मिं पना’’तिआदि वुत्तन्ति इममत्थं दस्सेन्तो आह ‘‘इमस्मिं पन…पे॰… होती’’ति।
पञ्हपुच्छकवण्णना निट्ठिता।
अप्पमञ्ञाविभङ्गवण्णना निट्ठिता।