१०. बोज्झङ्गविभङ्गो
१. सुत्तन्तभाजनीयम्
पठमनयवण्णना
४६६. पतिट्ठानं इध संसारे अवट्ठानं, तस्स मूलं किलेसाति आह ‘‘किलेसवसेन पतिट्ठान’’न्ति। पतिट्ठानाय पन ब्यापारापत्ति कम्मन्ति वुत्तं ‘‘अभिसङ्खारवसेन आयूहना’’ति। यस्मा किलेसेसु तण्हादिट्ठियो तण्हादिट्ठिचरितानं विसेसतो संसारनायिका, किलेससहितमेव च कम्मं पतिट्ठानाय होति, न केवलं, तस्मा वुत्तं ‘‘तण्हादिट्ठीहि…पे॰… आयूहना’’ति। तथा तण्हाय भवस्सादभावतो, दिट्ठिया विभवाभिनन्दनभूताय विभवाभिसङ्खरणभावतो ‘‘तण्हावसेन पतिट्ठानं, दिट्ठिवसेन आयूहना’’ति वुत्तम्। दिट्ठीसुपि अन्तोमुखप्पवत्ताय भवदिट्ठिया विसेसतो संसारे अवट्ठानं, यतो ओलीयनाति वुच्चतीति आह ‘‘सस्सतदिट्ठिया पतिट्ठान’’न्ति। बहिमुखप्पवत्तापि विभवदिट्ठि भवाभिसङ्खरणं नातिवत्ततीति वुत्तं ‘‘उच्छेददिट्ठिया आयूहना’’ति। लयापत्ति यथारद्धस्स आरम्भस्स अनिट्ठानं अन्तोसङ्कोचभावतोति आह ‘‘लीनवसेन पतिट्ठान’’न्ति। उद्धतापत्ति अनुपायभूता ब्यापारापत्ति असङ्कोचभावतोति वुत्तं ‘‘उद्धच्चवसेन आयूहना’’ति। तथा कोसज्जपक्खिकत्ता च कामसुखानुयोगस्स उद्धच्चपक्खिकत्ता च अत्तकिलमथानुयोगस्स तदुभयवसेन पतिट्ठानायूहना वुत्ता, इतरं वुत्तनयानुसारेन वेदितब्बम्। इधाति इमिस्सा सम्मोहविनोदनिया। अवुत्तानन्ति ‘‘किलेसवसेन पतिट्ठान’’न्तिआदीनं वसेन वेदितब्बा पतिट्ठानायूहनाति योजना।
समप्पवत्ते धम्मेति लीनुद्धच्चविरहेन समप्पवत्ते सम्पयुत्तधम्मे। पटिसञ्चिक्खतीति पतिरूपं सङ्कलेति गणेति तुलेति। तेनाह ‘‘उपपत्तितो इक्खती’’ति। तदाकारोति पटिसङ्खानाकारो उपपत्तितो इक्खनाकारो। एवञ्च कत्वाति पटिसङ्खानसभावत्ता एव उपेक्खासम्बोज्झङ्गस्स। पच्छिमपच्छिमकारणभावोति पच्छिमस्स पच्छिमस्स कारणभावो। पुरिमं पुरिमञ्हि पच्छिमस्स पच्छिमस्स विसेसपच्चयोति।
४६७. अविपरीतकायादिसभावग्गहणसमत्थताय बलवती एव सति। पञ्ञा गहिता सतिनेपक्केनाति अत्थो। एवंचित्तोति एवं लाभसक्कारसिलोकसन्निस्सितचित्तो। चिरकतवत्तादिवसेनाति चिरकतवत्तादिसीसेन। ‘‘वुत्तो’’ति इमिनापि ‘‘कत्वा आह कायविञ्ञत्तिं…पे॰… कोट्ठास’’न्ति योजना।
परेसन्ति न अनन्तरानम्। सब्बेसं…पे॰… योजेतब्बा ‘‘सब्बे बोज्झङ्गा सब्बेसं पच्चयविसेसा होन्तियेवा’’ति। कामेतीति कामो, अस्सादनवसेन आमसतीति आमिसं, कामोव आमिसन्ति कामामिसं, किलेसकामो। वत्थुकामो पन आमसीयतीति आमिसम्। एवं सेसद्वयम्पि। तेसु लोकीयन्ति एत्थ सुखविसेसाति लोको, उपपत्तिविसेसो। वट्टं संसारो। कामस्सादवसेन पवत्तो लोभो कामामिसम्। भवविसेसपत्थनावसेन पवत्तो लोकामिसम्। विभवो नाम किमत्थियो, को वा तं अभिपत्थेय्याति वट्टानुगेधभूतो लोभो वट्टामिसन्ति च वदन्ति। तदारम्मणन्ति तस्सा तण्हाय आरम्मणं, रूपादि। लोकधम्मा लाभादयो। वुत्तावसेसा सब्बाव तण्हा संसारजनको रागो।
पठमनयवण्णना निट्ठिता।
दुतियनयवण्णना
४६८-९. सब्बे सत्ताति कामभवादीसु, सञ्ञीभवादीसु, एकवोकारभवादीसु च सब्बभवेसु सब्बे सत्ता। आहारतो ठिति एतेसन्ति आहारट्ठितिका, पच्चयट्ठितिका। येन पच्चयेन ते तिट्ठन्ति, सो एकोव धम्मो ञातपरिञ्ञासङ्खाताय ‘‘आहारट्ठितिका’’ति अभिञ्ञाय अभिञ्ञेय्यो। द्वे धातुयोति सङ्खतासङ्खतधातुयो। तिस्सो धातुयोति कामधातुरूपधातुअरूपधातुयो। पञ्च विमुत्तायतनानीति ‘‘इध, भिक्खवे, भिक्खुनो सत्था धम्मं देसेति अञ्ञतरो वा गरुट्ठानियो’’तिआदिना (दी॰ नि॰ ३.३२२, ३५५; अ॰ नि॰ ५.२६) आगतानि विमुच्चनकारणानि। अनुत्तरियानीति दस्सनानुत्तरियादीनि छ अनुत्तरियानि। निद्दसवत्थूनीति येहि कारणेहि निद्दसो होति, तानि निद्दसवत्थूनि नाम। देसनामत्तञ्चेतम्। खीणासवो हि दसवस्सो हुत्वा परिनिब्बुतो पुन दसवस्सो न होति। न केवलञ्च दसवस्सो, नववस्सोपि…पे॰… एकमुहुत्तिकोपि न होतियेव पुन पटिसन्धिया अभावा, अट्ठुप्पत्तिवसेन पनेवं वुत्तम्। तानि पन ‘‘इध, भिक्खु, सिक्खासमादाने तिब्बच्छन्दो होती’’तिआदिना (दी॰ नि॰ ३.३३१) सुत्ते आगतानियेव। ‘‘सम्मादिट्ठिस्स पुरिसपुग्गलस्स मिच्छादिट्ठि निज्जिण्णा होती’’तिआदीनि (दी॰ नि॰ ३.३६०; अ॰ नि॰ १०.१०६) दस निज्जरवत्थूनि। खन्धादयोति खन्धायतनधातादयो। विनन्धनन्ति ‘‘भवादिविनन्धनट्ठेन वानं वुच्चति तण्हा’’ति दस्सेति। गमनन्ति अस्सादनवसेन आरम्मणे पवत्तिमाह। तेन वुत्तं ‘‘पियरूपसातरूपेसू’’ति।
विपस्सनासहगतन्ति वेदितब्बं विञ्ञत्तिसमुट्ठापकत्ता। ‘‘मग्गं अप्पत्तं कायिकं वीरिय’’न्ति विसेसेत्वा वुत्तत्ता पन लोकुत्तरवीरियम्पि परियायेन कायिकं नाम अत्थीति दीपितं होति।
रूपावचरे पीतिसम्बोज्झङ्गोति न वुच्चतीति आह ‘‘रूपावचरे…पे॰… पटिक्खित्ता’’ति। यथा विपस्सनासहगता पीति परियायेन ‘‘पीतिसम्बोज्झङ्गो’’ति वुच्चति, एवं रूपावचरे पीति निब्बेधभागिया वत्तब्बा सिया। एवं लब्भमानापि अलब्भमानं उपादाय न वुत्ता। ‘‘अवितक्कअविचारा’’ति विसेसनं सन्तपणीताय पीतिया दस्सनत्थम्। बोज्झङ्गभूताति परियायबोज्झङ्गभूता। अवितक्कअविचारो पीति…पे॰… न वुत्तो सवितक्कसविचारत्ता तस्स। न हि कामावचरा अवितक्कअविचारा पीति अत्थि।
इध वुत्तो परियायेनाति अत्थो। मग्गपटिवेधानुलोमनतो विपस्सनाय विय पादकज्झानेसुपि सतिआदयो ‘‘बोज्झङ्गा’’त्वेव वुच्चन्तीति आह ‘‘निब्बेधभागियत्ता न पटिक्खिपितब्बो’’ति। एवं कसिणज्झानादीसु बोज्झङ्गे उद्धरन्तानं अधिप्पायं वत्वा अनुद्धरन्तानं अधिप्पायं वत्तुं ‘‘अनुद्धरन्ता पना’’तिआदिमाह। ते हि आसन्नेकन्तकिच्चनिब्बत्तीहि विपस्सनाक्खणे बोज्झङ्गे उद्धरन्ति, न झानक्खणे तदभावतो। तेनाह ‘‘विपस्सनाकिच्चस्स विय…पे॰… न उद्धरन्ती’’ति। कसिणनिस्सन्दो अरूपानीति आह ‘‘तदायत्तानी’’ति।
दुतियनयवण्णना निट्ठिता।
ततियनयवण्णना
४७०-१. वोस्सज्जनं पहानं वोस्सग्गो, वोस्सज्जनं वा विस्सट्ठभावो निरासङ्कानुप्पवेसोति आह ‘‘वोस्सग्गसद्दो…पे॰… दुविधता वुत्ता’’ति। विपस्सनाक्खणे तदङ्गतन्निन्नप्पकारेन, मग्गक्खणे समुच्छेदतदारम्मणकरणप्पकारेन।
ततियनयवण्णना निट्ठिता।
सुत्तन्तभाजनीयवण्णना निट्ठिता।
२. अभिधम्मभाजनीयवण्णना
४७२. उपेक्खनमुपेक्खासम्बोज्झङ्गस्स सभावो, सो च समाधिवीरियसम्बोज्झङ्गो विय सम्पयुत्तानं ऊनाधिकभावब्यावटो अहुत्वा तेसं अनूनानधिकभावे मज्झत्ताकारप्पवत्तीति इममत्थं आह ‘‘उपेक्खनवसेना’’तिआदिना। तत्थ उपपत्तितो इक्खनन्ति पटिसङ्खानमाह।
अभिधम्मभाजनीयवण्णना निट्ठिता।
बोज्झङ्गविभङ्गवण्णना निट्ठिता।